ननु भवेदनादिः, अनन्तः कथम् ? यदि स्यात्तत्प्रहाणाय कथं वेदान्ता आरभ्यन्ते ? अन्तवत्त्वेऽपि तर्हि कथम् ? स्वतोऽन्यतो वा तत्सिद्धेः । तस्मात् अनन्तस्य प्रहाणाय वेदान्ता आरभ्यन्ते इत्युक्ते, अर्थादेष एव प्रहाणहेतुः, असत्यस्मिन् अनन्तः इति निश्चीयते ।
‘मिथ्याप्रत्ययरूप’
इति रूपग्रहणं लक्षणतस्तथा रूप्यते, न व्यवहारतः इति दर्शयितुम् ।
‘कर्तृत्वभोक्तृत्वप्रवर्तकः’
इति अनर्थहेतुत्वं दर्शयति हेयतासिद्धये । तेन कर्तृर्भोक्तुश्च सतो मिथ्याज्ञानं दोषप्रवर्तनमिति येषां मतं, तन्निराकृतं भवति ।
सर्वलोकप्रत्यक्षः इति
‘देहेन्द्रियादिष्वहंममाभिमानहीनस्ये’त्युपन्यस्य‘नहीन्द्रियाण्यनुपादाये’त्यादिना योऽनुभवो मिथ्यात्वसिद्धये अनुसृतः तं निगमयति ॥
अनन्तः कथमिति ।
ज्ञाननिवर्त्यत्वादिति भावः ।
यदि स्यादिति ।
अभावविलक्षणत्वे सति अनादित्वादात्मवदनन्तश्चेदित्यर्थः ।
मिथ्याप्रत्ययरूप इत्यत्र मिथ्याप्रत्ययसदृशः, न तु मिथ्येत्युच्यत इति शङ्कानिरासार्थमाह –
रूपग्रहणमिति ।
तेनेति कर्तृत्वभोक्तृत्वशक्तेरप्यध्यासहेतुकत्वेनेत्यर्थः ।
कर्तुर्भोक्तुश्च सत इति ।
स्वत एव कर्तृत्वादिशक्तिमत इत्यर्थः ।
दोषप्रवर्तनमिति ।
रागद्वेषजननेन प्रवृत्तिकारणमित्यर्थः ।
येषामिति ।
साङ्ख्यव्यतिरिक्तानामित्यर्थः ।
मिथ्यात्वसिद्धय इति ।
अहंममाभिमानाख्याध्याससिद्धय इत्यर्थः ।