एवं तावत् सूत्रेणार्थादुपात्तयोः विषयप्रयोजनयोः सिद्धये जीवस्याब्रह्मस्वरूपत्वमध्यासात्मकमुपदर्श्य, अस्यानर्थहेतोः प्रहाणायेति प्रयोजनं निर्दिशति । हेतोः प्रहाण्या हि हेतुमतः प्रहाणिरात्यन्तिकी यतः । ननु अनर्थहेतुरध्यासोऽनादिः, स कथं प्रहीयते ? तथा हि — मनुष्यादिजातिविशेषमात्राध्यासः ततो विविक्तेऽपि न्यायतः अहंप्रत्यये अनादित्वात् पूर्ववदविकलो वर्तते । नायं दोषः ॥
अनर्थस्य प्रहाणाय इति वक्तव्यम् इत्यत आह -
हेतोः प्रहाण्या हीति ।
शास्त्रप्रामाण्यात् निवर्ततामिति न, व्यरिरिक्तात्मज्ञानेऽपि अध्यासानुवृत्तिदर्शनादित्याह -
तथाहि मनुष्यादीति ।
विविक्तोऽपि विविक्तात्मविषयोऽपीत्यर्थः ।
सादित्वानादित्वयोर्विनाशाविनाशप्रयोजकत्वायोगात् विरोधिसन्निपातासन्निपातयोरेव प्रयोजकत्वादनादिरपि विरोधिसन्निपाते नश्यतीत्याह -
नायं दोष इति ।