पञ्चपादिका
वक्तव्यकाशिका
 

एवं तावत् सूत्रेणार्थादुपात्तयोः विषयप्रयोजनयोः सिद्धये जीवस्याब्रह्मस्वरूपत्वमध्यासात्मकमुपदर्श्य, अस्यानर्थहेतोः प्रहाणायेति प्रयोजनं निर्दिशतिहेतोः प्रहाण्या हि हेतुमतः प्रहाणिरात्यन्तिकी यतःननु अनर्थहेतुरध्यासोऽनादिः, कथं प्रहीयते ? तथा हिमनुष्यादिजातिविशेषमात्राध्यासः ततो विविक्तेऽपि न्यायतः अहंप्रत्यये अनादित्वात् पूर्ववदविकलो वर्ततेनायं दोषः

एवं तावत् सूत्रेणार्थादुपात्तयोः विषयप्रयोजनयोः सिद्धये जीवस्याब्रह्मस्वरूपत्वमध्यासात्मकमुपदर्श्य, अस्यानर्थहेतोः प्रहाणायेति प्रयोजनं निर्दिशतिहेतोः प्रहाण्या हि हेतुमतः प्रहाणिरात्यन्तिकी यतःननु अनर्थहेतुरध्यासोऽनादिः, कथं प्रहीयते ? तथा हिमनुष्यादिजातिविशेषमात्राध्यासः ततो विविक्तेऽपि न्यायतः अहंप्रत्यये अनादित्वात् पूर्ववदविकलो वर्ततेनायं दोषः

अनर्थस्य प्रहाणाय इति वक्तव्यम् इत्यत आह -

हेतोः प्रहाण्या हीति ।

शास्त्रप्रामाण्यात् निवर्ततामिति न, व्यरिरिक्तात्मज्ञानेऽपि अध्यासानुवृत्तिदर्शनादित्याह -

तथाहि मनुष्यादीति ।

विविक्तोऽपि विविक्तात्मविषयोऽपीत्यर्थः ।

सादित्वानादित्वयोर्विनाशाविनाशप्रयोजकत्वायोगात् विरोधिसन्निपातासन्निपातयोरेव प्रयोजकत्वादनादिरपि विरोधिसन्निपाते नश्यतीत्याह -

नायं दोष इति ।