अपरे तु ‘यज्ञं व्याख्यास्यामो द्रव्यं देवता त्यागः’ इति । कथं ? क्रियामात्रवाचिनो द्रव्यदेवताभिधानं नान्तरीयकं तद्विषयज्ञाननिमित्तत्वं विहाय । प्रत्यक्षबाधस्याप्ययमेव प्रकारः, असम्प्रयुक्तविषयत्वाद्बाधस्य । तदेवमशाब्दमविद्याविलयं मन्वानः श्रुतिन्यायकोविदो भगवान् भाष्यकारो विषयात् पृथक् निर्दिशति —
अस्यानर्थहेतोः प्रहाणायेति ॥
चतुर्थीप्रयोगोऽपि विद्यासामर्थ्यसिद्धिमभिप्रेत्य, न तदर्थमुपादानम् । प्रयोजनत्वं च पुरुषाकाङ्क्षाया एवास्तु । न हि विद्या गवादिवत् तटस्था सिध्यति, येनाप्तिः पृथगुपादीयेत । सा हि वेदित्राश्रया वेद्यं तस्मै प्रकाशयन्त्येवोदेति । सत्यमेवमन्यत्र ; प्रकृते पुनर्विषये विद्या उदिताऽपि न प्रतिष्ठां लभते ; असम्भावनाभिभूतविषयत्वात् । तथा च लोके अस्मिन् देशे काले चेदं वस्तु स्वरूपत एव न सम्भवतीति दृढभावितं, यदि तत् कथं चित् दैववशादुपलभ्येत, तदा स्वयमीक्षमाणोऽपि तावन्नाध्यवस्यति, यावत् तत्सम्भवं नानुसरति । तेन सम्यग्ज्ञानमपि स्वविषयेऽप्रतिष्ठितमनवाप्तमिव भवति । तेन तत्स्वरूपप्रतिष्ठायै तर्कं सहायीकरोति । अत एव प्रमाणानामनुग्राहकस्तर्कः इति तर्कविदः ॥
क्रियावाचिपदं द्रव्यादिकमभिदधातीत्युक्तत्वात् न नान्तरीयकतया द्रव्यादिकं न साधयतीति तत्राह -
कथं हीति ।
अयमेव प्रकार इति ।
निरासविशिष्टशुक्तिविषयतया न निरासबोधकत्वम् , शुक्तिबोधननान्तरीयकतयैव निरासबोधकत्वमित्यर्थः ।
असम्प्रयुक्तविषयत्वादिति ।
प्रत्यक्षत्वमभावस्येति वदतामपि प्रत्यक्षप्रतियोप्रतियोगिभावस्येतिगिकाभावस्य प्रत्यक्षत्वमित्यभ्युपगमात् शुक्तिकेयमिति प्रत्यक्षविषयतया अप्रत्यक्षरूप्यनिराससिद्धिर्न सम्भवतीत्यर्थः ।
अनर्थहेतुप्रहाणस्य ब्रह्मविद्याफलत्वात् वेदान्तारम्भफलत्वेन चतुर्थ्या कथं निर्देश इत्याशङ्क्य न साक्षात् फलत्वविवक्षया चतुर्थीप्रयोग इत्याह –
चतुर्थीप्रयोगोऽपीति ।
उपादानं वेदान्तारम्भ इत्यर्थः ।
अनर्थहेतुनिरासस्य साध्यातिशयत्वेऽपि प्रयोजनतया न प्रवर्तकत्वम् , प्रयोजनत्वं विज्ञानस्य भवतु न वाक्यस्येति तत्राह -
प्रयोजनत्वं चेति ।
आकाङ्क्षाया इति ।
आकाङ्क्ष्यत इत्याकाङ्क्षा, आकाङ्क्ष्यमाणस्यैव व्यवहितत्वेऽपि वेदान्तारम्भं प्रति प्रयोजनत्वमस्तीत्यर्थः ।
विद्याप्रतिपत्तय इति प्राप्तिवाचिप्रतिपत्तिशब्दमाक्षिपति -
न हि विद्येति ।
तटस्थेति ।
भिन्नदेशे सत्वं न लक्षत इत्यर्थः ।
स्वरूपतः प्राक् इदं न स्पष्टम्अथ, फलशिरस्कवेषेण च ज्ञातुरुत्पत्त्यैव प्राप्तैवेत्याह -
सा हीति ।
विद्याया विषयेण सह अपरोक्षावभासत्वं प्राप्तिरित्युच्यते । तत् स्थूलघटादावुत्पत्त्यैव भवति, सूक्ष्मब्रह्मात्मनि तु न सम्भवतीत्याह –
सत्यमेवमिति ।
अत्र विद्येति विचारितशक्तितात्पर्योपहितात्तात्पर्योपशब्दादिति शब्दात् उत्पन्नोच्यते ।
प्रतिष्ठामिति ।
विषयेण सह अपरोक्षमित्यर्थः ।
असम्भावनेति ।
चित्तस्य ब्रह्मात्मपरिभावनाप्रचयनिमित्ततदेकाग्रवृत्त्ययोग्यतोच्यते ।
विपरीतभावनेति ।
शरीराद्यध्याससंस्कारतात्पर्योपशब्दादितिप्रचयः ।
अपरोक्षज्ञानकारणजन्यज्ञाने सत्यपि असम्भावनादिचित्तदोषात् अपरोक्षनिश्चयाभावे दृष्टान्तमाह -
तथा च लोक इति ।
इदं वस्तु इत्यादिमरीचफलादिरुच्यते ।
कथञ्चिदिति ।
नौयानादिनेत्यर्थः ।
दैववशादिति ।
नदीवेगादिनेत्यर्थः ।
नाध्यवस्यतीति ।
असम्भाविमरीचफलत्वादिविशेषांशं नाध्यवस्यतीत्यर्थः । तत् स्वप्रतिष्ठायै तस्य ज्ञानस्य स्वविषयेण सहापरोक्षाय इत्यर्थः । प्रमाणशक्तिविषयतदित्यत्र तदिति तत्त्वमुच्यते । प्रमाणादितत्त्वे सम्भवासम्भवप्रत्ययः तर्को न नियामक इत्यर्थः ।