पञ्चपादिका
वक्तव्यकाशिका
 

अथ कोऽयं तर्को नाम ? युक्तिःननु पर्याय एषः ? स्वरूपमभिधीयताम्इदमुच्यतेप्रमाणशक्तिविषयतत्सम्भवपरिच्छेदात्मा प्रत्ययःननु एवं तर्कसापेक्षं स्वमर्थं साधयतोऽनपेक्षत्वहानेरप्रामाण्यं स्यात् , स्यात् ; स्वमहिम्नैव विषयाध्यवसायहेतुत्वात् , क्व तर्हि तर्कस्योपयोगः ? विषयासम्भवाशङ्कायां तथा अनुभवफलानुत्पत्तौ तत्सम्भवप्रदर्शनमुखेन फलप्रतिबन्धविगमेतथा तत्त्वमसिवाक्ये त्वम्पदार्थो जीवः तत्पदार्थब्रह्मस्वरूपतामात्मनोऽसम्भावयन् विपरीतं रूपं मन्वानः समुत्पन्नेऽपि ज्ञाने तावत् नाध्यवस्यति, यावत्तर्केण विरोधमपनीय तद्रूपतामात्मनो सम्भावयतिअतः प्राक् विद्या उदितापि वाक्यात् अनवाप्तेव भवतिअवाप्तिप्रकारश्च वेदान्तेष्वेव निर्दिष्टः साक्षादनुभवफलोद्देशेनतेनोच्यते

विद्याप्रतिपत्तये इति

ननु आत्मैकत्वविद्याप्रतिपत्तिः नानर्थहेतुप्रहाणाय प्रभवति ; तथाहिजीवस्य कार्यकारणसङ्घातादन्यत्वप्रतिपत्तेः ब्रह्मस्वरूपताप्रतिपत्तिः विशिष्यते ; उभयत्राप्यहङ्कारग्रन्थेः मनुष्याभिमानपर्यन्तस्याविकलमनुवर्तमानत्वात् , उच्यतेभवतु तत्राविद्याया अनिवर्तितत्वात् तत् , इह पुनरपसारिताविद्यादोषं ब्रह्मात्मज्ञानमुदयमासादयत् कथं तन्निमित्तं भोक्त्रादिग्रन्थिप्रवाहं नापनयति ? हि जीवस्य ब्रह्मात्मावगमः तद्विषयानवगममबाधमानः उदेति

अथ कोऽयं तर्को नाम ? युक्तिःननु पर्याय एषः ? स्वरूपमभिधीयताम्इदमुच्यतेप्रमाणशक्तिविषयतत्सम्भवपरिच्छेदात्मा प्रत्ययःननु एवं तर्कसापेक्षं स्वमर्थं साधयतोऽनपेक्षत्वहानेरप्रामाण्यं स्यात् , स्यात् ; स्वमहिम्नैव विषयाध्यवसायहेतुत्वात् , क्व तर्हि तर्कस्योपयोगः ? विषयासम्भवाशङ्कायां तथा अनुभवफलानुत्पत्तौ तत्सम्भवप्रदर्शनमुखेन फलप्रतिबन्धविगमेतथा तत्त्वमसिवाक्ये त्वम्पदार्थो जीवः तत्पदार्थब्रह्मस्वरूपतामात्मनोऽसम्भावयन् विपरीतं रूपं मन्वानः समुत्पन्नेऽपि ज्ञाने तावत् नाध्यवस्यति, यावत्तर्केण विरोधमपनीय तद्रूपतामात्मनो सम्भावयतिअतः प्राक् विद्या उदितापि वाक्यात् अनवाप्तेव भवतिअवाप्तिप्रकारश्च वेदान्तेष्वेव निर्दिष्टः साक्षादनुभवफलोद्देशेनतेनोच्यते

विद्याप्रतिपत्तये इति

ननु आत्मैकत्वविद्याप्रतिपत्तिः नानर्थहेतुप्रहाणाय प्रभवति ; तथाहिजीवस्य कार्यकारणसङ्घातादन्यत्वप्रतिपत्तेः ब्रह्मस्वरूपताप्रतिपत्तिः विशिष्यते ; उभयत्राप्यहङ्कारग्रन्थेः मनुष्याभिमानपर्यन्तस्याविकलमनुवर्तमानत्वात् , उच्यतेभवतु तत्राविद्याया अनिवर्तितत्वात् तत् , इह पुनरपसारिताविद्यादोषं ब्रह्मात्मज्ञानमुदयमासादयत् कथं तन्निमित्तं भोक्त्रादिग्रन्थिप्रवाहं नापनयति ? हि जीवस्य ब्रह्मात्मावगमः तद्विषयानवगममबाधमानः उदेति

तथा अनुभवफलानुत्पत्ताविति ।

असम्भावनाभिभूतविषये आपरोक्ष्यफलानुत्पत्तावित्यर्थः ।

अनात्मनि सम्भवेऽप्यात्मनि स्वयम्प्रकाशे असम्भावनादिरूपप्रतिबन्धो न सम्भवतीति तत्राह -

तथा च तत्त्वमसीति ।

असम्भावयन्निति ।

चित्तस्य ब्रह्मात्मपरिभावनासंस्कारनिमित्तैकाग्र्यवृत्त्ययोग्यतया आपरोक्ष्याभावं मन्यमान इत्यर्थः ।

विपरीतं च रूपमिति ।

शरीराद्यभिमानसंस्कारप्रचयनिमित्तानेकाग्रतादोषेण परोक्षमिति मन्यमान इत्यर्थः । यावत्तर्केण इत्यत्र तर्कशब्देन कर्मागमादिमनननिदिध्यासनशमादयो वेदान्तेषु शब्दसहकारित्वेन निर्दिष्टा इत्यर्थः ।

अविकलअविचालमितिमनुवर्तमानत्वादिति ।

व्यतिरेकज्ञानादूर्ध्वमिव ब्रह्मात्मज्ञानादूर्ध्वमपि अनुवर्तमानत्वात् अनिवर्तकत्वमितिअनुवर्तकत्वं तुल्यमित्यर्थः ।

अज्ञाननिवर्तकत्वमपि ब्रह्मज्ञानस्य व्यतिरेकज्ञानवन्न सिध्यतीति तत्राह -

न हि जीवस्येति ।

ब्रह्मात्मज्ञानेन समानविषयत्वात् निवर्तकमिति भावः । ऐश्वर्याय पश्वाद्यर्थमभ्युदयाय स्वर्गाद्यर्थम् , कर्मसमृद्धय इति कर्मफलातिरिक्तफलशून्यतयाशून्यत्वतयेति कर्मफलसमृद्ध्यर्थानि अङ्गाश्रितोपासनानीत्यर्थः ।