आनन्दज्ञानविरचिता

आनन्दगिरिटीका (छान्दोग्य)

पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं मतम् ॥

नमो जन्मादिसम्बन्धबन्धविध्वंसहेतवे ।
हरये परमानन्दवपुषे परमात्मने ॥ १ ॥

नमस्त्रय्यन्तसन्दोहसरसीरुहभानवे ।
गुरवे परपक्षौघध्वान्तध्वंसपटीयसे ॥ २ ॥

छन्दोगानामुपनिषद्भ्वेदं व्याचिख्यासुर्भगवान्भाष्यकारश्चिकीर्षितग्रन्थपरिसमाप्तिप्रचयपरिपन्थिदुरितनिबर्हणसिद्ध्यर्थमोङ्कारोच्चारणलक्षणं मङ्गलाचरणं सम्पादयन्व्याख्येयस्वरूपं दर्शयति –

ओमित्येतदिति ।

व्याख्यानं सप्रयोजनं प्रतिजानीते –

तस्या इति ।

ननु शारीरके भूयःसु प्रदेशेषु विस्तरेण व्याख्यातत्वादमुष्य भाष्यं किमिति संप्रत्यारभ्यते तत्राऽऽह –

सङ्क्षेपत इति ।

विस्तरेण व्याख्यातत्वेऽपि सङ्ग्रहतो व्याख्यानमस्याः सम्प्रणीयते विस्तृतस्य सङ्क्षिप्य ग्रहणे सुग्रहत्वादित्यर्थः । किञ्च न चेयं यथापाठक्रमं व्याख्याता ।

प्रकृते तु पाठक्रममनतिक्रम्य व्याख्यायते तद्युक्तमिदं भाष्यमित्याऽऽह –

ऋजुविवरणमिति ।

ऋजु पाठक्रमानुसारि विवरणमर्थस्फुटीकरणं प्रकृतोपनिषदो यस्मिन्भाष्ये तत्तथेति यावत् ।

अथ पाठक्रममाश्रित्यापि द्राविडं भाष्यं प्रणीतं तत्किमनेनेत्याशङ्क्याऽऽह –

अल्पग्रन्थमिति ।

तथाऽपि विशिष्टाधिकार्यभावे कथमिदमारभ्यते तत्राऽह –

अर्थजिज्ञासुभ्य इति ।

ये हि मुमुक्षवोऽस्या विवक्षितमर्थं जिज्ञासन्ते तेभ्यो भाष्यमिदं प्रस्तूयते । तथा च विशिष्टाधिकारिसम्भवे तदारम्भः सम्भवति तस्य च प्रकृतोपनिषदर्थपरिज्ञानमवान्तरफलं तद्द्वारा कैवल्यं परमं फलमिति भावः ।

ननु कर्मविधिशेषत्वादुपनिषदस्तद्व्याख्यानेनैव कृतव्याख्यानत्वात्पिष्टपिष्टिप्रसङ्गात्कृतं तद्भाष्येणेत्याशङ्क्य शेषशेषित्वे प्रमाणाभावान्मैवमित्यभिप्रेत्य पूर्वोत्तरकाण्डयोर्नियतपूर्वापरभावप्रयुक्तं सम्बन्धं प्रतिजानीते –

तत्रेति ।

तस्या व्याख्येयत्वेन प्रस्तुताया उपनिषदः कर्मकाण्डेन सह सम्बन्धोऽभिधीयत इत्यर्थः ।

कोऽसावित्यपेक्षायां तदभिधित्सया कर्मकाण्डार्थमनुवदति –

समस्तमिति ।

विहितं प्रतिषिद्धं च कर्म पूर्वस्मिन्काण्डे प्रतिपन्नमित्यर्थः ।

तत्र हि विहितं समुच्चितमसमुच्चितं चेति द्विविधमित्यङ्गीकृत्य समुच्चितस्य फलमनुवदति –

प्राणादीति ।

प्राणश्चाग्निश्चेत्याद्या देवता तद्विज्ञानं तदुपासनं तेन समुच्चितमग्निहोत्रादिकर्मार्चिराद्युपलक्षितेन देवयानेन पथा कार्यब्रह्मप्राप्तौ कारणं न तु ब्रह्मप्राप्तौ तस्य गन्तव्यत्वाभावात्कार्यस्यैव गन्तव्यताया बादर्यधिकरणे राद्धान्तितत्वात् । तस्मान्न समुच्चितं विहितं कर्म परमपुरुषार्थहेतुरित्यर्थः ।

तस्यैवासमुच्चितस्य फलमाह –

केवलं चेति ।

विहितस्य गतिमुक्त्वा प्रतिषिद्धस्य गतिमाह –

स्वभावेति ।

स्वभावेन शास्त्रापेक्षामन्तरेण प्रकृतिवशादेव प्रवृत्ता यथेष्टचेष्टारसिकास्तेषां कर्मज्ञानाभावाद्देवयाने पितृयाणे च पथ्यनधिकृतानामधोगतिस्तिर्यगवस्था क्षुद्रजन्तुलक्षणा अपुनरावृत्तिदुर्लभा वाक्येन ।

अन्यतरस्मिन्वाऽधिकृतानां परमः पुरुषार्थः सेत्स्यति । “शुक्लकृष्णे गती ह्येते जगतः शाश्वते मतेे” (भ.गी. ८ । २६) इति स्मृत्या तयोर्नित्यफलत्वप्रतिपत्तेरत आह –

न चोभयोरित्यादि ।

ननु मार्गद्वयभ्रष्टानां पुरुषार्थाभावेऽपि द्वयोः पथोरन्यतरस्मिन्वा भविष्यतीति चेत्तत्र न तावद्देवयानपथि निमित्ते निरतिशयपुरुषार्थसिद्धिः । “इमं मानवमावर्तं नावर्तन्ते” (छा.उ. ४ । १५ । ५) “तेषामिह न पुनरावृत्तिः” इत्यत्रेममिहेति विशेषणाद् “एकया यात्यनावृत्तिम्” (भ.गी. ८ । २६) इति स्मृतावनावृत्तेरेतत्कल्पविषयत्वात् कल्पान्तरेऽप्यनावृत्तावपि विशेषणानर्थक्यात् । नापि पितृयाणपथि निरतिशयपुरुषार्थसिद्धिः । “एतमेवाध्वानं पुनर्निवर्तन्ते” (छा.उ. ५ । १० । ५) । “अन्ययाऽऽवर्तते पुनः” (भ.गी. ८ । २६) इति चन्द्रस्थलस्खलनावगमात् । तस्मान्न कर्मवशादात्यन्तिकपुरुषार्थप्राप्तिरित्यर्थः ।

एवमनूद्य कर्मफलं फलितं सम्बन्धमाह –

इत्यत इति ।

उक्तरीत्या कर्म यतो न निरतिशयपुरुषार्थहेतुरतः ससाधनात्कर्मणस्तत्फलाच्च विरक्तस्य निरतिशयपुरुषार्थं काङ्क्षतस्तत्साधनं केवलमात्मज्ञानं संसारान्तर्भूतपूर्वोक्तगतित्रयहेतुकर्मतद्धेतुनिराकरणेन वक्तव्यमित्यभिप्रायेणोपनिषदेषाऽऽरभ्यते । न हि कर्मानुष्ठानात्पुमर्थो निरतिशयो लभ्यते । तस्य “तद्यथेह” (छा.उ. ८ । १ । ६) इत्यादौ क्षयिष्णुफलत्वश्रुतेः । तथा चेश्वरार्पणबुद्ध्याऽनुष्ठितशुभकर्मवशादुपजातशुद्धबुद्धेर्विरक्तस्य मुमुक्षोर्मोक्षसाधनज्ञानार्थोऽयमुपनिषदारम्भत इति हेतुहेतुमद्भावः सम्बन्ध इत्यर्थः ।

ननु “मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया ॥” इति वृद्धैरुक्तत्वात्काम्यनिषिद्धे वर्जनीये । नित्यनैमित्तिके च कृत्वा व्यवस्थितस्य मुमुक्षोर्वर्तमानदेहपाते पुनर्देहान्तरग्रहे हेत्वभावादनायाससिद्धा ज्ञानादृतेऽपि मुक्तिरिति कथं तादर्थ्येनोपनिषदारभ्यते तत्राऽऽह -

न चेति ।

न हि त्वदुत्प्रेक्षितो मोक्षोपायो विना प्रमाणं प्रकल्पते । न च पौरुषेयं वाक्यं मूलप्रमाणमन्तरेण प्रमाणम् । न चात्र श्रुतिस्मृती प्रत्यक्षादि वा मूलमालोक्यते । सम्भवति च यथावर्णितचरितस्यापि कर्मशेषवशाद्देहान्तरं ; न चैकभाविकः कर्माशयः । “तद्य इह रमणीयचरणाः” (छा.उ. ५ । १० । ७) “ततः शेषेण” (गौ. ध. सू. २ । २ । २९) इत्यादिश्रुतिस्मृतिविरोधात्तस्मादात्मज्ञानादेव मुक्तिरिति भावः ।

अद्वैतात्मज्ञानविधुराणां भेदज्ञानभाजां कर्मानुष्ठायिनां क्षय्यफलशालित्वे वाक्यशेषं प्रमाणयति –

वक्ष्यति हीति ।

अद्वैतात्मोपदेशानन्तर्यमथशब्दार्थः । ये पुनरनुपासितगुरवस्तदुपदेशशून्या यथामति यथोक्तादद्वैतादन्यथा द्वैतमेव तत्त्वं विदन्ति ते परतन्त्राः सन्तो रागादिना कर्मानुतिष्ठन्तो विनाशिफलशालिनः स्युरिति श्रुत्यर्थः ।

अद्वैतात्मज्ञानादात्यन्तिकपुरुषार्थसिद्धिरित्यत्रापि वाक्यशेषमनुकूलयति –

विपर्यये चेति ।

चकारात्क्रियापदमनुकृष्यते । स हि विद्वान्विद्यया निरस्ताविद्यादिमलः स्वपरिज्ञानात्स्वयमेव परमात्मा भवति । भेदप्रतिपत्तिहेतोरुच्छिन्नत्वादित्यर्थः ।

भेदनिष्ठानां कर्मिणां पुरुषार्थो निरतिशयो न सिद्ध्यति । अद्वैतनिष्ठानां तु कर्म त्यजतां पुमर्थः सेत्स्यतीत्यत्र वाक्यशेषस्थं लिङ्गं दर्शयति –

तथेत्यादिना ।

द्वैतमेव विषयस्तस्मिन्वाचारम्भणश्रुतेरनृतेऽभिसन्धा यस्याभिसन्धा सत्यत्वाभिमानस्तस्य बन्धनं परमानन्दस्याऽऽविर्भावराहित्यं संसारात्मकस्य दुःखस्य प्राप्तिश्च । यथा वस्तुतः तस्करस्य नाहं तस्करोऽस्मीति मिथ्यैवाभिमन्यमानस्य परिशोधनार्थं तप्तपरशोर्ग्रहणे दाहो बन्धनं दुःखप्राप्तिश्च प्रतीयते, तथैव द्वैताभिनिवेशवतोऽपीति प्रथममुक्त्वा वस्तुतोऽतस्करस्य परैरारोपिततस्करत्वस्य परिशुशुत्सया तप्तपरशुग्रहणे दाहाद्यभाववद्द्वैताभावोपलक्षिते प्रत्यगात्मनि परमार्थसत्येऽभिमानवतो द्वैताच्च व्यावृत्तचित्तस्यानर्थध्वंसो निरतिशयानन्दाविर्भावश्चेति यथोक्तार्थानुरोधेनाग्रे श्रुतिर्वक्ष्यतीति योजना । केवलमात्मज्ञानं कैवल्यहेतुस्तत्सिद्ध्यर्थमुपनिषदारम्भ इति स्वपक्षो दर्शितः ।

स्वयूथ्यास्तु कर्मसमुच्चितमात्मानं मोक्षसाधनं तादर्थ्येनोपनिषदारम्भ इत्याहुस्तान्प्रत्याह –

अत एवेति ।

यत्कृतकं तदनित्यमितिव्याप्त्यनुगृहीतया “तद्यथेह” (गौ. ध. सू. २ । २ । २९) इत्यादिश्रुत्या कर्मफलस्यानित्यत्वावगमाद् “ब्रह्मविदाप्नोति परम्” ( तै. उ. २ । १ । १ ) इत्यादिश्रुत्या च ज्ञानफलस्य नित्यत्वसिद्धेर्ज्ञानकर्मणोर्विरुद्धफलत्वाध्यवसायादद्वैतस्याऽऽत्मनो दर्शनं नैव कर्मणा सह भवितुमुत्सहते । न हि विरुद्धयोस्तमःप्रकाशयोः समुच्चयः सङ्गच्छते । तन्न समुच्चितज्ञानार्थत्वेनोपनिषदारम्भ इत्यर्थः ।

किं चाद्वैतात्मज्ञानं स्वसाध्यसिद्ध्यर्थं वा कर्मापेक्षते स्वबाधकविधूननार्थं वा ? नाऽऽद्यः । तस्यासाध्यफलत्वादिति मन्वानो द्वितीयं प्रत्याह –

क्रियेति ।

वाक्यजनितस्याद्वैतात्मज्ञानस्येति शेषः । तस्य बाधकाभावेन तत्परिहारार्थं सहकार्यपेक्षा नास्तीत्यर्थः ।

बाधकप्रत्ययाभावस्यासिद्धिमाशङ्कते –

कर्मेति ।

तद्विषयो विधिप्रत्ययो यजेतेत्यादिविधिजनितः कर्तव्यताबोधः । स चाऽऽत्मनि कर्तृत्वादिकमाकाङ्क्षन्नकर्त्राद्यात्मज्ञानस्य बाधको भवतीत्यर्थः ।

कस्यायं कर्मविधिरज्ञस्य विदुषो वेति विकल्प्याऽऽद्यं प्रत्याऽह –

नेत्यादिना ।

कर्त्राद्याकारं प्रमाणनिरपेक्षप्रकृतिप्रसूतं मिथ्याज्ञानं तद्वतस्तेन मिथ्याज्ञानेन जनितकर्मफलविषयो रागादिदोषस्तद्वतश्च कर्म विधीयते । न हि कर्ताऽहमित्यादिमिथ्याधियो रागादेश्चाभावे कर्म विधातुं शक्यम् । “यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्” (म.स्मृ. २ । ४) इति स्मृतेः । अतोऽज्ञस्य कर्मविधिपक्षे न तत्प्रत्ययो बाधकः प्राप्त्यभावादित्यर्थः ।

द्वितीयं शङ्कते –

अधिगतेति ।

अधीतस्वाध्यायो हि वैदिके कर्मण्यधिक्रियते । अध्ययनं चार्थावबोधफलमिति मीमांसकमर्यादा । तथा चाध्ययनवतो ज्ञातसर्ववेदार्थस्य यजेतेत्यादिना कर्मविधानादात्मज्ञानस्यापि कर्माङ्गत्वं गम्यते । न चाऽऽत्मज्ञानमपबाध्यते । अविरोधादित्यर्थः ।

न तावदर्थावबोधफलमध्ययनमिति प्रामाणिकमक्षरावाप्तिफलं तदिति चाध्येतृप्रसिद्धं तत्राध्ययनविधिवशेन नाऽऽत्मज्ञानस्य कर्मविधिसम्बन्धः सम्भवतीति परिहरति –

नेति ।

किञ्च ममेदं कर्मेति कर्मण्यैश्वर्यं प्रतिपद्य व्यवस्थितं विषयीकृत्य प्रवृत्तस्य कर्त्राद्याकारविज्ञानस्य प्रमाणापेक्षामन्तरेण स्वभावप्राप्तस्य वाक्योत्थेन सम्यग्ज्ञानेनापहृतत्वात्कर्मफलविषयरागाद्ययोगात्तन्निबन्धनस्य कर्मणोऽपि दुरनुष्ठानत्वान्नाऽऽत्मज्ञस्य कर्मोपपत्तिरित्याह –

कर्माधिकृतेति ।

अद्वैतात्मज्ञानस्य कर्मप्रवृत्तिविरोधित्वे फलितमुपसंहरति –

तस्मादिति ।

अज्ञस्य कर्मविधिर्न त्वात्मज्ञानस्येत्यत्र श्रुतिं सम्वादयति –

अत एवेति ।

एते त्रयोऽप्याश्रमिणः कर्माधिकृता इति यावत् ।

यथा ब्रह्माचारी गृहस्थो वानप्रस्थश्चेत्येते कर्मिणस्तथा ब्रह्मविदपि कर्मी चेन्न पृथक्क्रियेत । पृथक्करणाच्च न तस्य कर्मविधिरिति मत्वोक्तम् –

ब्रह्मसंस्थ इति ।

यदि समुच्चयासम्भवात्केवलमेवाऽऽत्मज्ञानं कैवल्यसाधनमिति तादर्थ्येनोपनिषदारभ्यते हन्त किमित्यस्यामुपनिषदि त्रिविधान्युपासनान्युपन्यस्यन्ते तत्राऽऽह -

तत्रेति ।

उक्तया रीत्योपनिषदारम्भे सतीति यावत् । स यो वायुं दिशां वत्सं वेद न पुत्ररोदं रोदितीत्यादीन्यभ्युदयफलान्युपासनानि । कैवल्येन सनिकृष्टफलत्वं नाम क्रममुक्तिफलत्वम् । अद्वैतान्निष्प्रपञ्चादीषद्विकृतं सगुणं ब्रह्म । कर्मसमृद्धिफलानि कर्मफलगतातिशयफलान्युद्गीथाद्युपासनानीत्यर्थः ।

आत्मविद्याप्रकरणे त्रिविधोपासनोपन्यासे हेतुमाह –

रहस्येति ।

उपनिषत्पदवेदनीयत्वस्याऽऽत्मविद्यायामुपासनेषु चाविशेषादित्यर्थः ।

तत्रैव हेत्वन्तरमुद्भाव्य विभजते –

मनोवृत्तीत्यादिना ।

आत्मज्ञानस्योपासनानां च यथोक्तं सामान्यमिष्यते चेत्तर्हि फलतोऽपि विशेषो न स्यादिति मन्वानः शङ्कते –

कस्तर्हीति ।

फलतो विशेषं दर्शयन्नुत्तरमाह –

उच्यत इति ।

तत्र प्रथममात्मज्ञानस्योपासनाभ्यो विशेषमादर्शयति –

स्वाभाविकस्येति ।

प्रत्यगात्मनि क्रियाकारकफलविभागविकले कूटस्थे स्वभावशब्दिताविद्याकृतमध्यारोपितं कर्त्राद्याकारविज्ञानम् । तस्याद्वितीयत्वादिलक्षणाधिष्ठानयाथात्म्यज्ञानं निवर्तकम् । यथा रज्ज्वादावधिष्ठाने सर्पादिसमारोपरूपस्य मिथ्याज्ञानस्य प्रकाशादिकारणप्रसूतो रज्ज्वाद्यधिष्ठानस्वरूपनिश्चयो निवर्तकस्तथेत्यर्थः ।

संप्रत्युपासनानामद्वैतज्ञानाद्विशेषं दर्शयति –

उपासनं त्विति ।

शास्त्रं “मनो ब्रह्मेत्युपासीत” (छा. उ. ३ । १८ । १) इत्यादि, किञ्चिदालम्बनं मनःप्रभृति विवक्षितम् ।

समानजातीयप्रत्ययसन्तानकरणं विच्छिद्य विच्छिद्य ध्यायिनोऽपि सिध्यतीति विशिनष्टि –

तद्विलक्षणेति ।

आत्मज्ञानस्योपासनानां चावान्तरविशेषमुपसंहरति –

इति विशेष इति ।

ननु विद्याप्रकरणे यथोक्तोपासनानामुपदेशसम्भवेऽपि विद्यैव प्राधान्यात्प्राथम्येनोच्यतामुपासनानि पुनरप्रधानत्वात्पाश्चात्येन वाच्यानीत्याशङ्क्याऽऽह –

तानीति ।

उपासनानामीश्वरार्पणबुद्ध्याऽनुष्ठितनित्यादिकर्मवच्चित्तशुद्धिद्वारा ज्ञानकारणत्वात्कार्याच्च कारणस्य प्राथम्यप्रसिद्धेः साकारवस्तुविषयत्वेन सुसाध्यत्वाच्च मन्दानां सहसा तेषु प्रवृत्त्युपपत्तेरादावुपदेशः सम्भवतीत्यर्थः ।

तथाऽपि बहुविधेषूपासनेषु किमित्यङ्गावबद्धमेवोपासनं प्रथममुच्यते तत्राऽऽह –

तत्रेति ।

प्राकृते पुरुषे कर्माभ्यासस्यानादिवासनया दृढीकृतत्वादभ्यस्ततत्तत्कर्मत्यागेऽतत्सम्बन्धिनि केवलोपासने चेतसः समर्पणं दुःखं कर्तुमित्यङ्गावबद्धमेव तावदुपासनमुच्यते । एवमादावुक्त्वा पुनरुपासनान्तराणि क्रमेण वक्तव्यानीत्यर्थः ।

इत्युपोद्घातभाष्यटीका

काण्डद्वयस्य नियतपौर्वापर्यप्रयुक्तसम्बन्धमुपनिषत्तात्पर्यं चोक्त्वा प्रत्यक्षरं व्याख्यातुकामः प्रतीकमादत्ते –

ओमित्येतदक्षरमिति ।

तत्र प्रथममोङ्कारस्याभिधायकत्वपक्षमेवावलम्बते –

परमात्मन इति ।

अभिधानान्तरेभ्यो विशेषं दर्शयति –

नेदिष्ठमिति ।

निकटतममतिशयेन प्रियमिति यावत् ।

ओङ्कारस्य नेदिष्ठत्वं समर्थयते –

तस्मिन्निति ।

ओङ्कारस्यान्यत्र परमात्मनामत्वेऽपि प्रकृते किं विवक्षितमित्याशङ्क्याऽऽह –

तदिहेति ।

प्रकृते हि वाक्ये तदोमिति पदमितिशब्दशिरस्कं प्रयुक्तमिति शब्दसामर्थ्यादेव वाचकत्वाद्व्यावर्तितं शब्दस्वरूपमात्रमुपास्यं गम्यते । यत्र हातिपरः प्रयोगो न तत्राभिधेयविवक्षास्ति यथा गौरित्ययमाहेति । तथा चात्रेतिपरत्वादोङ्कारस्य स्वरूपमात्रमुपास्यं विवक्षितमित्यर्थः ।

तथोपास्यत्वार्थं श्रैष्ठ्यं साधयति –

तथा चेति ।

इतिपरप्रयोगवशादभिधायकत्वाभावे सत्यर्चाशब्दितप्रतिमाया भगवत्प्रतीकत्ववदोङ्कारस्यापि परमात्मप्रतीकत्वेन श्रेष्ठत्वादुपास्यत्वसिद्धिरित्यर्थः ।

तदीय श्रैष्ठ्यं सप्रमाणकं निगमयति –

एवमिति ।

सर्ववेदान्तेष्वेतदालम्बनं परमित्यादिषु ।

किञ्च नास्य श्रैष्ठ्यं समर्थनीयं प्रसिद्धत्वादित्याह –

जपेति ।

गायत्र्यादिजपे यज्ञादौ कर्मणि स्वाध्यायस्याऽऽदावन्ते चोङ्कारस्य प्रयोगो दृश्यते ।
“तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥” (भ.गी. १७ । २४)

“ब्राह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा ।
स्रवत्यनोङ्कृतं पूर्वं परस्ताच्च विशीर्यते ॥” (म.स्मृ. २ । ७४)
इति स्मृतेः । “ओमिति ब्राह्मणः प्रवक्ष्यन्नाह” (तै.उ. १ । ८) इत्यादिश्रुतेश्चेत्यर्थः ।

ओमितीत्ययं भागो व्याख्यातः संप्रत्येतदक्षरमित्यस्यार्थमाह –

अत इति ।

श्रेष्ठत्वमुपास्यत्वार्थमनुकृष्यते ।

व्याप्तेश्च समञ्जसमिति न्यायेन विशेषणस्यार्थवत्त्वमभिप्रेत्य रूढिर्योगमपहरतीति न्यायेनाक्षरशब्दस्य प्रकरणमनुसृत्य प्रसिद्धमर्थमाह –

वर्णात्मकमिति ।

ग्रामो दग्धः पटो दग्ध इतिवदेकदेशे समुदायविषयं पदं प्रवृत्तमित्याह –

उद्गीथेति ।

उपास्तिं विभजते –

कर्मेति ।

उद्गीथावयवत्वादोङ्कारे तच्छब्दप्रवृत्तिरित्युक्तत्वादनन्तरवाक्यमकिञ्चित्करमित्याशङ्क्य श्रुत्युक्तो योऽस्मदुक्तो हेतुस्तेन स्फुटीक्रियते ततश्चोत्कृष्यास्माभिर्दर्शित इत्यभिप्रेत्याऽऽह –

स्वयमेवेति ।

ओमित्येतदक्षरमित्यत्रोपासनोत्पत्तिविधिरुक्तः ।

सम्प्रति गुणं विवक्षुर्वाक्यान्तरमादाय व्याचष्टे –

तस्येति ।

एवमुपासनमिति ।

रसतमत्वमाप्तिः समृद्धिरित्येवंगुणकमुपासनं यस्याक्षरस्य तत्तथेत्यर्थः ।

एवंविभूतीति ।

परमः परार्ध्यस्तेनेयं त्रयी विद्या वर्तत इत्याद्या विभूतिः स्तुतिर्यस्य तत्तथेति यावत् ।

एवंफलमिति ।

“आपयिता ह वै कामानाम्” (छा.उ. १ । १ । ७) इत्यादि फलं यस्योपास्यसाक्षात्कारस्य तत्तथोक्तमित्यर्थः । गोदोहनवदाश्रित्य विधानादधिकृताधिकारमिदमुपासनं तथाऽपि पृथगेव पृथग्घ्यप्रतिबन्धः फलमिति न्यायेन फलवत् । फलं याजमानमुद्गातुर्यजमानेन कर्मार्थं क्रीतत्वात्तत्कर्तृकस्योपासनस्यापि यजमानस्य स्वामिनः फलमिति वचनमादिशब्दार्थः ।

वाक्यस्य साकाङ्क्षत्वेनाऽऽनर्थक्यं वारयति –

प्रवर्तत इति ॥ १ ॥

तदेवोपव्याख्यानमनुवर्तयन्नोङ्कारस्य रसतमत्वं गुणं विधातुं पातनिकां करोति –

एषामिति ।

गतिरित्युत्पत्तिकारणत्वं परायणमिति स्थितिहेतुत्वमवष्टम्भ इति प्रलयनिदानत्वमुच्यत इति भेदः । वैपरीत्येन वाऽमूनि पदानि नेयानि ।

अपां पृथिवीरसत्वं साधयति –

अप्सु हीति ।

अस्यार्थस्य श्रुत्यन्तरप्रसिद्धिं द्योतयितुं हिशब्दः ।

ओषधीनामपः प्रति कारणत्वाभावात्कथं तत्र रसशब्दस्तत्राऽऽह –

अप्परिणामत्वादिति ।

कारणपरतया पूर्वत्र व्याख्यातोऽपि रसशब्दो गोरस इतिवदुत्तरत्र कार्यपरतया व्याख्येय इत्यर्थः ।

कथमोषधीनां पुरुषो रसः । न हि ताभिरसौ क्रियते तत्राऽह –

अन्नेति ।

पुरुषरसत्वं वाचः समर्थयते –

पुरुषेति ।

वाग्विहीनं हि प्रतिपुरुषान्तरं विनिन्दन्ति । अतो वाचः सारतमत्वं प्रसिद्धमिति हिशब्दार्थः । तस्याः सारिष्ठत्वप्रसिद्धिरतःशब्दार्थः ।

वाङ्निर्वर्त्यत्वादृचस्तद्रसत्वमित्यभिप्रेत्याऽऽह –

सारतरेति ।

ऋचः सकाशादपि तद्ध्यूढं साम गीयमानं वक्तृश्रोत्रोः सुखकरमिति मत्वाऽऽह –

सारतरमिति ।

उद्गीथशब्दं चावयवे प्रकरणान्नियमयति –

प्रकृतत्वादिति ।

न हि सामानोङ्कृतं फलाय भवतीति मन्वानो ब्रूते –

सारतर इति ॥ २ ॥

तदर्थं पृथिव्यादीनां रसत्वमुक्तं तदिदानीं दर्शयति –

एवमिति ।

रसतमत्वगुणकमोङ्कारमुपास्यत्वार्थं विशेषणाभ्यां महीकरोति –

परम इति ।

तस्य परमात्मस्थानयोग्यत्वं समर्थयते –

परमात्मवदिति ।

यथा परमात्मा स्वरूपत्वेनानुसन्धीयते तथाऽस्यापि तदात्मनाऽनुसन्धेयत्वाद्विष्णुबुद्ध्यालम्बनार्हप्रतिमावदयमपि परमात्मत्वबुद्ध्यालम्बनयोग्यो भवतीत्यर्थः ।

ओङ्कारात्पराचीनो रसो नास्तीति तदीयरसतमत्वस्फुटीकरणार्थं परिगणनातः सिद्धमष्टमत्वमनुवदति –

अष्टम इति ।

ननु भूतान्यारभ्य नवमत्वे प्रतीयमाने कथमोङ्कारस्याष्टमत्वं प्रतिज्ञायते तत्राऽऽह –

पृथिव्यादीति ।

स एष इत्युक्तं व्यक्तीकर्तुं यदुद्गीथ इत्येतद्व्याचष्टे –

य इति ।

पूर्ववदुद्गीथशब्दोऽवयवपरो नेतव्यः ॥ ३ ॥

अथ गुणान्तरविधानार्थं प्रश्नमवतारयन्वृत्तमनुवदति –

वाच इति ।

ऋचः साम रसः साम्न उद्गीथो रस इति चोक्तमिति द्रष्टव्यम् ।

इदानीमृगादिजातिं जिज्ञासमानः पृच्छति –

कतमेति ।

वीप्सात्रयं प्रश्ने तत्तज्जातिज्ञाने श्रद्धातिरेकं दर्शयितुमित्याह –

कतमा कतमेति ।

प्रश्नत्रयमाक्षिपति –

नन्विति ।

अनेकजात्यवच्छिन्नानां मध्ये यदैकस्या जातेर्निर्धारणार्थः परिप्रश्नो भवति तदा तस्मिन्विषये विकल्पेन डतमच्प्रत्ययः स्याद्यथा बहूनां कठादीनां मध्ये कठजातिनिर्णयार्थं कतमे कठा इति प्रश्नो दृश्यते तथाऽन्यत्रापीति सूत्रार्थः ।

बहूनामेकस्या निर्धारणे डतमज्विधानेऽपि प्रकृते प्रश्नत्रये काऽनुपपत्तिरित्याशङ्क्याऽऽह –

न हीति ।

अत्रेत्यध्यापकाध्येतृव्यवहारभूमिरुक्ता । ऋग्जातिग्रहणं सामजातेरुद्गीथजातेश्चोपलक्षणम् ।

तद्बहुत्वाभावेऽपि किं नश्छिद्यते तत्राऽऽह –

कथमिति ।

ऋगादिजातयो यदि भूयस्यः स्युस्तदा तासां मध्ये कतमर्ग जातिः कतमा सामजातिर्वा कतमा सामजातिर्वा कतमा वोद्गीथजातिरत्र विवक्षितेति प्रश्नो युज्यते । न चास्ति तत्र जातिबहुत्वं प्रमाणाभावादतोऽनुपपन्नं प्रश्नत्रयमित्यर्थः ।

प्रश्नानुपपत्तिं दूषयति –

नैष दोष इति ।

बहूनां तत्तज्जात्यवच्छिन्नानां सन्निधाने जातौ सत्यां व्यक्तिबहुत्वसम्भवात्तदन्यतमनिर्धारणार्थं परिप्रश्ने विकल्पेन डतमाजति सूत्रार्थाङ्गीकारादृगादिजातौ तद्व्यक्तिबाहुल्यात्कतमा तद्व्यक्तिर्वाच ऋग्रस इत्यादौ विवक्षितेति प्रश्नपर्यवसानादुपपन्नं प्रश्नत्रयमित्यर्थः ।

यत्तु विग्रहान्तरं गृहीत्वा प्रश्नानुपपत्तिरित्युक्तं तत्राऽऽह –

न त्विति ।

तत्र चानुपपत्तिं यदि जातेरित्यत्र व्यक्तीकरिष्यति । अस्मदिष्टविग्रहापरिग्रहे वृत्तिकारीयमुदाहरणं विरुद्ध्यते ।

कठशब्दस्य व्यक्तिविशेषत्वाभावादिति शङ्कते –

नन्विति ।

उदाहरणेऽपि सत्यां कठजातौ तद्व्यक्तिबाहुल्यात्तदन्यतमनिर्धारणाभिप्रायेण परिप्रश्ने डतमजित्यङ्गीकारान्न परोक्तोदाहरणविरोधोऽस्मत्पक्षेऽस्तीति परिहरति –

तत्रापीति ।

ननु द्विधाऽपि विग्रहोपपत्तौ किमिति त्वदिष्टो विग्रहो नियम्यते तत्राऽऽह –

यदीति ।

त्वदिष्टविग्रहपरिग्रहश्चेदृगादिजातेरेकत्वात्प्रत्येकं बहुत्वायोगात् वा बहूनामित्यादिसूत्रेण कतमर्क्कतमत्सामेत्युदाहरणं न सिद्ध्येत् । तथा च तत्सिद्ध्यर्थं पृथग्विधानं प्रसज्येत । न हि वैदिकमुदाहरणं प्रमत्तगीतमिव हातुं शक्यं तस्मादृगादिव्यक्तिरेवात्र प्रष्टुं युक्तेत्यर्थः ॥ ४ ॥

किमिति यथोक्तरीत्या विमृश्यते । विवक्षितमृगादिस्वरूपमेवाऽऽदावुपन्यस्यतां लाघवादित्याशङ्क्याऽऽह –

विमर्शे हीति ।

शिष्यभूतया श्रुत्या चोदिते सैवाऽऽचार्यभूता परिहरति –

वागेवेति ।

नन्वाद्ये प्रतिवचने वागृचोरेकत्वावगमादोङ्कारस्य रसतमवाक्योपदिष्टमष्टमत्वं व्याहन्येतेत्याशङ्क्याऽऽह –

वागृचोरिति ।

कथं पुना रसतमवाक्यादिदं प्रश्नप्रतिवचनरूपवाक्यं भिद्यतेऽर्थाधिक्याभावात्तत्राऽऽह –

आप्तीति ।

पूर्वं हि वाक्यमोङ्कारस्य रसतमत्वं विदधाति । इदं तु तस्यैवाऽऽप्तिगुणं विधत्ते । तथा च तादृग्गुणविध्यर्थत्वेनास्य वाक्यान्तरत्वादेतद्वाक्यवशादष्टमत्वाभावेऽपि पूर्ववाक्यादोङ्कारस्याष्टमत्वमविरुद्धमित्यर्थः ।

तथाऽपि कथमृगादिजातीये पृष्टे वागेवर्गित्यादिप्रतिवचनमुचितं तद्व्यक्तिविशेषवचनमेव प्रश्नानुसारीत्याशङ्क्याऽऽह –

वाक्प्राणाविति ।

वागृचो योनिस्तन्निर्वर्तकत्वात् । प्राणश्च साम्नोतो हेतुर्बलेन हि गीतिरुत्पाद्यते । तथा च वागेवेत्यादिना कार्यकारणयोरभेदोपदेशादृङ्मात्रं साममात्रं वा तत्तत्कारणात्मकं प्रतीयते तेन पूर्वत्रापि व्यक्तिरविवक्षिता । प्रश्नप्रतिवचनयोरेकार्थत्वात् । न चैवमृगादिजातेरेकत्वाडुतमच्प्रत्ययानुपपत्तिः । तत्तज्जात्यवच्छिन्नानामृक्सामोद्गीथानां सन्निधावृगादिजातेरेकस्या निर्धारणार्थं परिप्रश्ने तत्प्रयोगसम्भवादृगादिषु प्रत्येकं भेदविवक्षया षष्ठीसमासे दूषणमुक्तम् । तत्र प्रत्येकमेकत्वमुपेत्योक्तरीत्या षष्ठीसमासे तु न किञ्चिद्दुष्यतीति भावः ।

ऋगात्मिकाया वाचः सामात्मकस्य प्राणस्य ग्रहणे फलितं दर्शयन्नुक्तमेव व्यक्तीकरोति –

यथाक्रममिति ।

ऋक्साममात्रावरोधेऽपि सिध्यतीत्याशङ्क्याऽऽह –

सर्वेति ।

तथाऽपि किं स्यादिति चेत्तदाह –

सर्वे कामा इति ।

उक्तप्रक्रियया सर्वकामावाप्तिहेतुरोङ्कारो विवक्षिताप्तिगुणकः सिध्यतीत्यर्थः ।

तृतीये वचने तात्पर्यमाह –

ओमित्येतदिति ।

अत्रापि पूर्ववज्जातिगृहीतौ तद्व्यक्तित्वेन भक्तिरेवोक्तेति शङ्कां निरसितुमोमित्येतदक्षरमिति विशेषणम् । तथा चोद्गीथस्तदवयवो विशेषणात्प्रकरणाच्चेत्यर्थः ।

पारम्पर्येण वाक्प्राणयोः सर्वकामसम्बन्धादुद्गीथस्यापि तथाभूतवागादिसम्बन्धादस्ति सर्वकामसम्बन्ध इत्युक्तम् । इदानीमोङ्कारस्य वाक्प्राणद्वारा सर्वकामसम्बन्धे हेत्वन्तरमाह –

तद्वा इति ।

तदेतत्पदयोरक्षरविषयत्वं व्यावर्त्य वक्ष्यमाणविषयत्वं दर्शयति –

मिथुनमिति ।

वैशब्दो मिथुनप्रसिद्ध्यर्थः ।

वाक्च प्राणश्चेति यदुभयमुपलभ्यते तदेतन्मिथुनमिति योजनामङ्गीकृत्य वाक्यार्थमाह –

ऋक्सामेति ।

वाक्प्राणयोरृक्सामकारणत्वमुत्तरवाक्येन स्पष्टयति –

ऋक्चेति ।

यथा वाक्प्राणौ मिथुनमेवमृक्सामे च स्वातन्त्र्येण मिथुनं निर्देशसामान्यादित्याशङ्क्याऽऽह –

न त्विति ।

विपक्षे दोषमाह –

अन्यथेति ।

इष्टमेव मिथुनद्वयमिति चेन्नेत्याह –

तथा चेति ।

ननु मिथुनयोरनुगतं मिथुनत्वमादायैकवचनमुपपत्स्यते चेन्नेत्याह –

तस्मादिति ।

उपक्रमभङ्गान्न स्वतन्त्रमिथुनद्वयमस्तीत्यर्थः ॥ ५ ॥

भवतु वाक्प्राणाख्यमृक्सामात्मकवाक्प्राणरूपम् । ओङ्कारमिथुनयोः संसर्गे किं फलतीत्याह –

एवमिति ।

कया पुनर्विधया मिथुनेन संसृष्टत्वमक्षरस्य सेत्स्यतीत्यत्राऽऽह –

वाङ्मयत्वमिति ।

यत्तु सर्वकामाप्तिगुणविशिष्टं मिथुनमित्युक्तं तदुपपादयति –

मिथुनस्येति ।

प्रसिद्धमिति ।

तादृगर्थो यथोक्ताक्षरस्य सर्वकामापयितृत्वे दृष्टान्तः सन्नुच्यतेऽनन्तरवाक्येनेत्यर्थः ।

दृष्टान्तमेव विवृणोति –

यथेत्यादिना ।

मिथुनद्वयं नास्तीत्युक्तत्वात्कथं मिथुनाविति द्विवचनं तत्राऽऽह –

मिथुनावयवाविति ।

ग्राम्यधर्मतया तथाविधव्यापारतयेति यावत् । वैशब्दोऽवधारणे ।

विवक्षितं दार्ष्टान्तिकमाचष्टे –

तथेति ॥ ६ ॥

एवमोङ्कारमाप्तिगणविशिष्टं शिष्ट्वा तदुपासनाफलं कथयति –

तदुपासकोऽपीति ।

तद्धर्मेत्युपासकस्याऽऽप्तिगुणवैशिष्ट्योक्तिः ।

आप्तेति वक्तव्ये कथमापयितेत्युक्तं तत्राऽऽह –

यजमानस्येति ।

निपातौ त्ववधारणार्थौ उद्गीथं तदवयवभूतमिति यावत् ।

आप्तिगुणवदोङ्कारोपासनात्कथमुपासिता तद्गुणो भवतीत्याशङ्क्याऽऽह –

तमिति ॥ ७ ॥

उत्तरग्रन्थस्य गुणान्तरविधाने तात्पर्यं दर्शयति –

समृद्धीति ।

तस्य समृद्धिगुणवत्त्वमप्रामाणिकमित्याशङ्क्य परिहरति –

स्वयमित्यादिना ।

तदेतत्पदयोरोङ्काराख्यमक्षरं विषयत्वेन निर्दिशति –

प्रकृतमिति ।

तस्य स्मृत्यर्थो वैशब्दः ।

अनुज्ञाक्षरमित्येतद्विगृह्य विवक्षितेनार्थेन घटयति –

अनुज्ञा चेति ।

तस्यानुज्ञात्वे प्रश्नपूर्वकं प्रसिद्धिमुपन्यस्यति –

कथमिति ।

तत्रेति ज्ञानधनयोरुक्तिस्तदित्यनुमन्तव्यसाधारण्येनोच्यते ।

ओङ्कारस्यानुज्ञाक्षरत्वे लोकप्रसिद्धिवद्वेदप्रसिद्धिं समुच्चिनोति –

तथा चेति ।

कत्येव देवा याज्ञवल्क्येति शाकल्येन पृष्टे त्रयस्त्रिंशदिति याज्ञवल्क्येन प्रयुक्ते सत्योमिति शाकल्योऽनुज्ञां कृतवान् । पुनश्च कत्येवेति प्रश्ने षडिति प्रतिवचने सत्योमिति होवाचेत्यादि वाक्यं बृहदारण्यके यथोक्तार्थानुसारि प्रसिद्धमित्यर्थः ।

यद्धि किञ्चेत्यादावुक्तां लोकप्रसिद्धिमेव प्रकटयति –

तथा च लोकेऽपीति ।

ओङ्कारस्य लोकवेदप्रसिद्धिभ्यामनुज्ञात्वेऽपि कथं समृद्धिगुणकत्वमित्याशङ्क्याऽऽह –

अत इति ।

उशब्दोऽप्यर्थः समृद्धिशब्दादुपरि सम्बध्यते ।

तस्याः समृद्धिमूलत्वं साधयति –

समृद्धो हीति ।

अनुज्ञायाः समृद्धिं प्रति कारणत्वेन समृद्धित्वे सत्योङ्कारस्यापि तदात्मकस्य समृद्धिगुणवत्त्वं सिद्धमित्युपसंहरति –

तस्मादिति ।

समर्धयितेत्यादिफलवाक्यं प्रत्याह –

समृद्धीति ।

अस्मिन्वाक्ये समर्धयितेत्यादिपदजातमापयितेत्यादिपूर्ववद्व्याख्येयमित्याह –

इत्यादि पूर्ववदिति ॥ ८ ॥

ओङ्कारस्य गुणत्रयवतः सफलमुपासनमुक्तम् । तथा वक्तव्याभावात्तेनेयमित्यादिवाक्यमनर्थकमित्याशङ्क्याऽऽह –

अथेति ।

स्तुतेरानर्थक्यमाशङ्क्याऽऽह –

उपास्यत्वादिति ।

प्ररोचनं प्रश्नपूर्वकं प्रकटयति –

कथमित्यादिना ।

त्रयि विद्या वर्तत इति सम्बन्धः ।

त्रयी विद्येत्यस्योपचरितार्थत्वं कथयति –

त्रयी विद्येति ।

किमिति श्रुतं त्यक्त्वा व्याख्यायते तत्राऽऽह –

न हीति ।

तस्याः स्वरूपलाभस्यानादित्वेन हेत्वनपेक्षत्वादित्यर्थः ।

कर्मापि कथमाश्रावणादिभिरात्मानं लभते तत्राऽऽह –

कर्म त्विति ।

प्रसिद्धिमेव प्रपञ्चयति –

कथमित्यादिना ।

आध्वर्यवहौत्रौद्गात्रसमाहारस्य दर्शपूर्णमासादिष्वसम्भवादग्निष्टोमादिषु च सम्भवात्तत्त्रितयसमाहाराल्लिङ्गादोङ्कारेण प्रवर्तमानं त्रयविहित कर्म सोमयाग इति प्रतिभातीत्याह –

लिङ्गाच्चेति ।

स्रवत्यनोङ्कृतं कर्मेति न्यायादोङ्कारेण वैदिकस्य कर्मणः स्थितिरिति स्तुतिं विधाय स्तुत्यन्तरमाह –

तच्चेति ।

कथं पुनरक्षरं कर्मणा पूज्यते तत्राऽह –

परमात्मेति ।

तस्य तत्प्रतीकत्वे किं स्यादिति चेत्तदाह –

तदपचितिरिति ।

ननु कर्मणा परमात्मा चेदाराध्यते तर्हि तत्प्रतीकत्वादक्षरस्यापि तेनाऽऽराधनं स्यात् । न चेश्वरस्तेनाऽऽराध्यत इति प्रमाणमस्ति तत्राऽऽह –

स्वकर्मणेति ।

वर्णाश्रमविहितेन कर्मणेश्वरं प्रसाद्य तत्प्रसादवशात्तत्फलं कर्ता प्राप्नोतीति भगवतोक्तत्वादीश्वरपूजार्थं कर्मेति गम्यते । तथा च तत्प्रतीकत्वादोङ्कारस्य तत्पूजार्थं कर्मेति युक्तमित्यर्थः ।

वैदिकं कर्माक्षरपूजार्थमित्यक्षरं स्तुत्वा विधान्तरेण स्तौति –

किञ्चेति ।

यजमानादीत्यादिपदेन पत्नी गृह्यते । प्राणैस्त्रयीविहितं कर्म वर्तत इति सम्बन्धः ।

स्तुत्यन्तरमाह –

तथेति ।

यथाऽक्षरविकारैर्यजमानादिप्राणैर्वैदिकं कर्म प्रवर्तते तथेति यावत् । हविषेत्यत्रापि पूर्ववदन्वयः ।

कथमृत्विगादिप्राणानां हविषश्चाक्षरविकारत्वमत आह –

यागेति ।

आदिशब्दोऽनुक्तवैदिककर्मसङ्ग्रहार्थः ।

“तस्मादोमित्युदाहृत्य” (भ. गी. १७ । २४) इत्यादिस्मृतेरित्यर्थः । “अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ।” (म.स्मृ. ३ । ७६) इति स्मृतिमाश्रित्याह –

तच्चेति ।

वृष्ट्यादीत्यादिशब्देनान्नस्य प्रजानां चोत्पत्त्युपकरणं सर्वमुच्यते ।

तथाऽपि कथमेतस्यैवाक्षरस्य महिम्नेत्यादि तत्राऽऽह –

प्राणैरिति ॥ ९ ॥

अक्षरस्य स्तुत्या महीकृतत्वादुपासने सिद्धे किमुत्तरेण ग्रन्थेनेत्याशङ्क्याऽऽह –

तत्रेति ।

पूर्वस्मिन्सन्दर्भे स्तुतिवशादक्षरविज्ञाने कर्तव्ये तन्निष्पाद्यं कर्म तद्विज्ञानवतोऽनुष्ठेयमिति स्थितिं तदाक्षेप्तुमुत्तरं वाक्यमित्यर्थः ।

आक्षेपाक्षराणि व्याचष्टे –

तेनेत्यादिना ।

ननु कर्मकर्तृत्वे विद्वदविदुषोर्विद्वानेव तत्फलमश्नुते नाविद्वानिति कथमित्याशङ्क्याऽऽह –

तयोश्चेति ।

इतिशब्दस्त्वाक्षिपतीत्यनेन सम्बध्यते ।

कथं विद्वदविदुषोरविशिष्टं फलमित्याशङ्क्य दृष्टान्तमाह –

दृष्टं हीति ।

विमतं न स्वतन्त्रफलमङ्गज्ञानत्वादाज्यावेक्षणवदिति प्राप्ते प्रत्याह –

नैवमिति ।

हेतुत्वेनावतारितं वाक्यं व्याचष्टे –

भिन्ने हीति ।

विद्योपासना कर्माविद्या तयोर्भिन्नत्वं तन्न विद्यावैयर्थ्यमित्यर्थः ।

विद्यायाः स्वतन्त्रफलवत्त्वं नास्तीति पक्षस्य व्यावृत्तिप्रकारमेव प्रपञ्चयति –

नेत्यादिना ।

अङ्गज्ञानाद्गुणवदक्षरज्ञानस्याऽऽधिक्ये फलितमाह –

तस्मादिति ।

तदङ्गं कर्माङ्गमुद्गीथमात्रज्ञानं तस्मादाधिक्याद्विशिष्टाक्षरज्ञानस्येति यावत् ।

यत्तु पुनरुक्तं तयोश्च कर्मसामर्थ्यादेव फलं स्यादिति तत्राऽऽह –

दृष्टं हीति ।

यत्त्वङ्गज्ञानत्वादिति तत्किमङ्गत्वे सति ज्ञानत्वं वाऽऽश्रित्य विहितत्वमथवैतदेव ज्ञानत्वविशेषितम् ? नाऽऽद्यः । तन्निर्धारणानियमन्यायेनासिद्धेः । न द्वितीयो गोदोहने व्यभिचारात् । त तृतीयो दृष्टान्तस्य साधनविकलत्वादाज्यावेक्षणस्याऽऽश्रित्य विध्युदाहरणबहिर्भूतत्वादङ्गसम्बन्धज्ञानत्वमात्रेण दृष्टान्तत्वे सत्यङ्गत्वोपाधेः सम्भवादित्यभिप्रेत्य ज्ञानाधिक्ये फलाधिक्यमित्यत्रानन्तरवाक्यं योजयति –

तस्मादिति ।

विज्ञानमुद्गीथाद्यङ्गमात्रविषयमुपासनातिरिक्तं तेनेति यावत् । योगो देवतादिविषयमुपासनम् । इतिशब्दस्तदर्थसमाप्त्यर्थः ।

तत्रैवार्थसिद्धमर्थं कथयति –

विद्वदिति ।

नन्वर्थी समर्थो विद्वानपर्युदस्तश्च कर्मण्यधिकारीत्यङ्गीकारादविदुषस्तल्लक्षणानाक्रान्तस्यानधिकारात्कथं तत्कर्म वीर्यवदिति प्रतिज्ञायते तत्राऽऽह –

न चेति ।

औषस्त्य उषस्तिसम्बन्धे मटचीहतेष्वित्यादिके तस्मिन्ग्रन्थजाते विद्याहीनानामपि कर्मानुष्ठानं दृश्यते प्रस्तोतर्या देवतेत्यादौ तां चेदविद्वानित्यादिलिङ्गात् । तस्मादविदुषोऽपि कर्मण्यधिकारः । अधिकारिलक्षणे तु ज्ञानाभावेऽपि द्रव्यादिज्ञानमात्रेण विशेषणसिद्धिरित्यर्थः ।

गुणवदक्षरज्ञानं स्वतन्त्रमित्युक्तम् । तत्तु रसतमगुणवदक्षरविषयमेकमुपासनम् । तत्र च विध्युद्देशे फलस्याश्रुतत्वेऽपि विश्वजिन्न्यायेन वा तत्कल्प्यते । आप्तिगुणवतः समृद्धिगुणवतश्चाक्षरस्य द्वे विज्ञाने प्रत्येकं फलश्रुतेः । तथा चात्र त्रीण्युपासनानि पृथक्फलानि विवक्षितानीत्यत आह –

रसतमेति ।

न तावदिहोपासीतेतिविधिव्यतिरेकेण मध्ये विध्यन्तरमुपलभ्यते । न चाऽऽपयिता ह वै कामानामित्यादिवाक्ये फलश्रुत्या विधिरुन्नेयः । रसतमगुणवदक्षरविज्ञानविधौ फलाकाङ्क्षिण्यर्थवादस्थफलांशान्वयेनानेकगुणवदेकविज्ञानविधिसम्भवे विधिभेदकल्पनायोगात् । नो खल्वर्थवादिकफलवदनेकविशेषणकैकोपासनविषयविध्यभ्युपगमेन वाक्यैक्यसम्भवे वाक्यं भेत्तुमुचितम् । एतेन विश्वजिन्न्यायो निरस्तः । रात्रिसत्रन्यायस्तु प्रकृताविरोधीति भावः ।

तस्योपव्याख्यानमित्युक्तस्योपसंहारवाक्यं खल्वेतस्येत्यादि, तत्रैतच्छब्देन प्रकृताकर्षणे कारणमाह –

अनेकैरिति ।

रसतमाप्तिसमृद्धिरूपाण्यनेकानि विशेषणानि तैर्विशिष्टत्वेनाक्षरस्यानेकप्रकारेणोपास्यत्वात् । प्रकारभेदेऽप्युपासनैक्यस्य प्रागेवोक्तत्वात्प्रकृतस्यैवाक्षरस्यैतदुपव्याख्यानं यत्खलु विहितमित्यर्थः ॥ १० ॥

इति प्रथमाध्यायस्य प्रथमः खण्डः ॥

गुणत्रयविशिष्टमुद्गीथावयवभूतमोङ्काराख्यमक्षरं परमात्मप्रतीकं तद्बुद्ध्योपास्यमित्युपदिष्टमिदानीं तस्यैवाक्षरस्याध्यात्माधिदैवभेदेनाऽऽदित्यप्राणदृष्ट्योपासनं विवक्षन्कण्डिकान्तरमवतारयति –

देवासुरा इति ।

तत्राक्षराणि व्याचिख्यासुरप्रतिभाव्युदासार्थं विवक्षितं समासं दर्शयति –

देवाश्चेति ।

देवशब्दनिष्पत्तिप्रकारं सूचयति –

देवा इति ।

दीव्यतिर्द्योतनार्थः “दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु” इति दर्शनात्तस्य चाजन्तस्य सति गुणे कर्तरि यथोक्तरूपसिद्धिरित्यर्थः ।

ते च द्योतका देवा रूढेरिन्द्रादयो भविष्यन्तीत्याशङ्क्याह –

शास्त्रेति ।

इत्यध्यात्ममित्युपसंहारविरोधात्प्रसिद्धेरेव हेयत्वादुपासकशरीरस्थकरणावस्थादिवाः सत्त्वात्मकाः शास्त्रानुसारिणो देवशब्दवाच्या इत्यर्थः ।

तथाऽध्यात्ममसुरा विरोचनादयः स्युरित्याशङ्क्य पूर्ववदुपसंहारविरोधमभिप्रेत्याऽऽह –

असुरा इति ।

असुरा इन्द्रियवत्तय एवेति सम्बन्धः ।

सात्त्विकेन्द्रियवृत्तिभ्यो वैपरीत्यं तासामसुरत्वसिद्ध्यर्थं दर्शयति –

तद्विपरीता इति ।

तासामसुरशब्दवाच्यत्वे निमित्तान्तरमाह –

स्वेष्वेवेति ।

विष्वग्विषयासु विष्वञ्चो नानागतयो विषया यासां तास्विति यावत् । प्राणनक्रियासु जीवानानुकूलप्राणचेष्टास्वित्यर्थः ।

तदेव स्फोरयति –

स्वाभाविक्य इति ।

शास्त्रापेक्षामन्तरेणैव स्वभाववशात्प्रवर्तमानत्वं स्वाभाविकत्वम् । तथा च शास्त्रीयेन्द्रियवृत्तिभ्यो वैपरीत्यममूषामतिविशदमित्यर्थः ।

वैपरीत्यान्तरमाह –

तम आत्मिका इति ।

कथं मिथो विषयापहारं निमित्तीकृत्य देवानामसुराणां च सङ्ग्रामोऽभूदित्यपेक्षायामासुरीं वृत्तिं प्रकटयति –

शास्त्रीयेति ।

दैवीं वृत्तिं प्रथयति –

तथेति ।

देवानामुक्तासुरवैपरीत्यं स्फुटयति –

शास्त्रेति ।

स्वाभाविकः शास्त्रानपेक्षस्तमोरूपपाप्मासुरः परिच्छेदाभिमानस्तस्य तिरस्करणार्थमिति यावत् ।

उक्तमाध्यात्मिकसङ्ग्रामं निगमयति –

इत्यन्योन्येति ।

उक्तरीत्या यथोक्तानां देवानामसुराणां च पराभिभवः स्वोद्भवश्चेत्येवंरूपः सङ्ग्रामः प्रतिदेहमनादिकालप्रवृत्तो यथा देवासुरसङ्ग्रामस्तथेति योजना ।

किमर्थं पुनरपुरुषार्थरूपो देवासुरसङ्ग्रामः श्रुत्या श्राव्यते तत्राऽऽह –

स इहेति ।

स हि सङ्ग्रामोऽस्मिन्प्रकरणे प्राणस्य विशुद्धिविषयं विज्ञानं विधातुं प्रवृत्तः । तथा श्रुत्या कथारूपेणाऽऽख्यायते । इन्द्रियाणां वषयवैमुख्ये धर्मः स्यात्तेषां तदाभिमुख्ये पापस्योत्पत्तिरिति विवेकविज्ञानसिद्ध्यर्थं चाऽऽख्यायिका प्रणीयते । तस्मादिन्द्रियाणां प्रयत्नतो विषयप्रावण्यं परिहर्तव्यम् । तद्वैमुख्यं च तेषां श्रेयोर्थिभिर्यत्नादाधेयमिति भावः । यजमानप्राणानामेव देवासुरभावस्योक्तत्वमतःशब्दार्थः ।

प्रजापतिशब्दस्य रूढमर्थमपाकृत्य विवक्षितमर्थमाह –

प्रजापतिरिति ।

उक्तरूपः पुरुषः प्रजापतिरित्यत्र गमकमाह –

पुरुष एवेति ।

कथं पुनर्यथोक्तानां देवासुराणां तदपत्यत्वं तत्राऽऽह –

तस्य हीति ।

यत्रेत्युक्तं सङ्ग्रामनिमित्तं परामृशति –

तत्तत्रेति ।

देवानामुत्कर्षोऽपकर्षश्चासुराणामित्यस्मिन्निमित्ते कथमुद्गीथभक्त्याहरणमित्याशङ्क्याऽऽह –

उद्गीथेति ।

लक्षितलक्षणान्यायं सूचयति –

तस्यापीति ।

उद्गीथभक्तेरिवेत्यपेरर्थः ।

तदाहरणप्रयोजनं प्रश्नपूर्वकं कथयति –

तत्किमर्थमित्यादिना ॥ १ ॥

संप्रत्युद्गीथाहरणप्रकारं प्रकटयति –

यदा चेति ।

अचेतनस्य करणस्योद्गातृत्वासम्भवाद्विशिनष्टि –

चेतनावन्तमिति ।

मुख्यं प्राणं व्यावर्तयति –

घ्राणमिति ।

त्वं न उद्गाये वाजसनेयकश्रुतिमाश्रित्याऽऽह –

उद्गीथ कर्तारमिति ।

अथोद्गीथभक्तिरेव श्रूयते न तूद्गाता तत्कथं तदुपासनमित्याशङ्क्याऽऽह –

उद्गीथभक्त्येति ।

तयोपलक्षितमुद्गातारमुपासत इति यावत् ।

कथमुपासनमित्यपेक्षायामुद्गीथेन कर्तृत्वप्रार्थनयेत्याह –

कृतवन्त इति ।

ते ह नासिक्यमित्यक्षरोक्तमर्थमुक्त्वा वाक्यार्थमाह –

नासिक्येति ।

किमित्यक्षरमोङ्काराख्यमिहोपास्यत्वेन व्याख्यायते तत्राऽऽह –

एवं हीति ।

उक्तमेव स्फुटयति –

खल्विति ।

तथा च प्राणस्योद्गातृदृष्ट्योपासने प्रकृतस्य परित्यागो भक्तेश्च घ्राणप्राणदृष्ट्योपास्वत्वाङ्गीकारेऽप्रकृतोपादानमिति शेषः ।

पूर्वापरविरोधमाशङ्कते –

नन्विति ।

उद्गीथोपलक्षितेनौद्गात्रेणोपलक्षितं ज्योतिष्टोमादि कर्माऽऽहृतमित्युक्तं तदाहरणं च तस्योपासनं तद्विरुद्धं नासिक्यप्राणदृष्ट्याऽक्षरोपासनवचनमित्यर्थः ।

स्वोक्तेर्मिथो विरोधं परिहरति –

नैष दोष इति ।

उद्गीथोपलक्षितकर्मोपलक्षिते ज्योतिष्टोमादौ कर्मणि सत्येवोद्गातृप्राणदृष्ट्योपास्यत्वेनाक्षरं विवक्षितम् । ओङ्कारश्चोद्गीथावयवो ध्येयत्वेनेष्टो न स्वतन्त्रो व्यापकः । तथा चाक्षरोपासनार्थत्वेन कर्माहरणं न ध्येयत्वेनेत्यविरोध इत्यर्थः ।

आश्रित्य विधानार्थं कर्माहरणमित्युक्त्वा तं हेत्यादि व्याचष्टे –

तमेवमिति ।

स्वोत्थेन चाऽऽसुरेण नासिकासम्बद्धेनेति यावत् ।

अधर्मादासङ्गस्तद्रूपेणेत्येतस्याऽऽङ्गवेधं साधयति –

स हीति ।

कल्याणो गन्धः सुरभिरुक्तस्तस्य ग्रहणं ममैवेत्यभिमानात्मा योऽयमासङ्गस्तेनाभिभूतमुपकारो गन्धाघ्राणकृतस्तुल्यः सर्वस्य कार्यकारणसङ्घातस्येति विवेकविज्ञानं यस्य स तथेति विग्रहः ।

ननु कथं यथोक्तासङ्गस्पर्शितेत्याशङ्क्याऽऽह –

स तेनेति ।

उक्तेऽर्थे वाक्यं पातयति –

तदिदमिति ।

घ्राणप्राणस्याऽऽसुरपाप्मविद्धत्वे कार्यलिङ्गकमनुमानं सूचयति –

यस्मादिति ।

उक्तानुमानावद्योति वाक्यं व्याकरोति –

अत इति ।

अतःशब्दार्थमेव स्पष्टयति –

पाप्मनेति ।

ननु पाप्मना विद्वत्वात्तेन लोको दुर्गन्धं जानातीत्येव वक्तव्यं सुरभिज्ञानस्य पाप्मकर्मत्वाभावात् । तथा च कथं तेनोभयं जिघ्रतीत्युक्तं तत्राऽऽह –

उभयग्रहणमिति ।

एकस्यापि हविषो द्रावात्मकस्य पुरोडाशादेर्वा काकादिसम्बन्धाद्भ्रंशे प्रायश्चित्तसत्त्वेऽपि यस्योभयं हविरार्तिमार्छति स ऐन्द्रं पञ्चशरावमोदनं निर्वपेदित्यत्रोभयग्रहणमविवक्षितमिति स्थितं प्रथमे तन्त्रे तथाऽत्रापीत्याह –

यस्येति ।

न केवलं पाप्मना हीति वाक्यशेषादत्रोभयग्रहणामविवक्षितं किन्तु वाजसनेयके यथोक्तोद्गीथविद्याविषयत्वेन समानप्रकरणे यदेवेदमप्रतिरूपं जिघ्रति स एव स पाप्मेति श्रुतेरत्रापि पाप्मवेधवशाद्दुर्गन्धं जानातीत्येव वक्तव्यत्वादविवक्षितमुभयग्रहणमित्याह –

यदेवेति ॥ २ ॥

ननु नासिक्यस्य प्राणस्य पाप्मविद्धत्वादनुपास्यत्वे सिद्धे न्यायसाम्याद्वागादीनामपि नोपास्यत्वमिति सिद्ध्यति तत्किमुत्तरग्रन्थेनेत्यत आह –

मुख्यप्राणस्येति ।

न्यायसाम्येऽपि मुखतो निराकरणाभावे मुख्यप्राणस्यैवोपास्यत्वमित्यनिश्चयात्तदुपास्यतादार्ढ्यार्थं मुखतो वागादीनामुपास्यत्वमपाकर्तुमुत्तरग्रन्थ इत्यर्थः । विद्धा इति विचार्य क्रमेणापोह्यन्त इति सम्बन्धः ।

उत्तरवाक्येष्वक्षरव्याख्यानमनपेक्षितं पूर्वेण समानत्वादित्याह –

समानमिति ।

अवशिष्टवाक्यैकदेशग्रहणार्थमादिपदम् ।

ननु घ्राणादीनां पाप्मविद्धत्वादनुपास्यत्वेऽपि त्वगादीनां तद्विद्धत्वेनानुपास्यत्वावचनान्मुख्यस्यैव प्राणस्योपास्यत्वं नावसीयते तत्राऽऽह –

अनुक्ता इति ।

उक्तानामनुक्तोपलक्षणत्वे बृहदारण्यकश्रुतिं सम्वादयति –

एवमु खल्विति ॥ ३ – ४ – ५ – ६ ॥

अथ हेत्यादि मुख्यप्राणविषयं वाक्यमुत्थाप्य व्याकरोति –

आसुरेणेत्यादिना ।

पूर्ववद्वागादिष्विवेति यावत् । टङ्कैश्च विदारकैर्लोहविशेषैरित्यर्थः ।

अश्रुतस्य लोष्टस्यात्रोपादाने हेतुमाह –

सामर्थ्यादिति ।

तस्य ध्वंसनयोग्यत्वाद्ध्वंसतेश्च कर्त्रपेक्षत्वादित्यर्थः ।

तर्हि यस्य कस्यचिदेवंविधस्य सम्भवादलं लोष्टग्रहणेनेत्याशङ्क्य “यथाऽश्मानमृत्वा लोष्टो विध्वंसेत” (बृ.उ. १ । ३ । ७) इति बृहदारण्यकश्रुतेस्तस्यैवात्र ग्रहणमित्याह –

श्रुत्यन्तराच्चेति ॥ ७ ॥

दृष्टान्तदार्ष्टान्तिकाभ्यां सिद्धमर्थं निगमयति –

एवमिति ।

प्राणस्य विशुद्धत्वात्तदुपासनं कर्तव्यमिति शेषः ।

फलवचनमवतार्य व्याकरोति –

एवंविद इत्यादिना ।

प्राणवित्प्रत्तिस्पर्धिनो विनाशे हेतुमाह –

यस्मादिति ।

नासिक्यप्राणस्य मुख्यप्राणस्य च वायुविकारत्वेन प्राणत्वाविशेषात्पाप्मना वेधावेधौ तुल्यावेव स्यातामिति शङ्कते –

नन्विति ।

स्थानविशेषसम्बन्धासम्बन्धाभ्यां द्वयोरपि पाप्मवेधावेधव्यवस्था युक्तेति परिहरति –

नैष दोष इति ।

स्थानावस्थावच्छिन्ने करणे वैगुण्यं विषयविशेषासक्तत्वं तस्मात्तद्रूपस्य नासिक्यप्राणस्यापि विद्धता स्यादिति यावत् । तदसम्भवाद्विशेषसम्बन्धप्रयुक्तवैगुण्यायोगादित्येतच्छ्लिष्टमुक्तमुपपन्नम् ।

स्थानसम्बन्धविशेषाद्घ्राणप्राणस्य पाप्मविद्धत्वं तदभावाच्च मुख्यप्राणस्य तदविद्धत्वमित्येतद्दृष्टान्तेन स्पष्टयति –

यथेत्यादिना ।

न मुख्यो दोषवद्घ्राणसचिवत्वाभावादिति शेषः ॥ ८ ॥

घ्राणदेवता विद्धा प्राणदेवता तु न विद्धेत्यत्र गमकत्वेनानन्तरवाक्यं व्याचष्टे –

यस्मादिति ।

मुख्यप्राणस्य पाप्मवेधाभावमुपसंहरति –

अतश्चेति ।

पाप्मकार्यमासङ्गस्तस्य प्राणेऽनुपलम्भादित्यतःशब्दस्यैवार्थः ।

हिशब्देनोक्तं पाप्मावेधं विशुद्धत्वे हेतूकृत्य मुख्यप्राणविशुद्धिमुपसंहरति –

ह्येष इति ।

तस्य विशुद्धत्वे हेत्वन्तरमाह –

यस्माच्चेति ।

अतो विशुद्ध इत्युत्तरत्र सम्बन्धः ।

सर्वार्थत्वं प्राणस्य प्रश्नपूर्वकं प्रतिपादयति –

कथमित्यादिना ।

घ्राणादीत्यादिशब्देन कार्यमप्युच्यते ।

तेनैतास्तृप्यन्तीति श्रुत्यन्तरमाश्रित्याऽऽह –

तेन हीति ।

प्राणवृत्तिहेतुभ्यामन्नपानाभ्यां सङ्घातस्थितिरतःशब्दार्थः । सर्वार्थत्वं द्वितीयस्यातःशब्दस्यार्थः ।

मुख्यप्राणोपयुक्तत्वादन्नपानानां सङ्घातस्थितिहेतुत्वमित्यत्र प्रश्नपूर्वकं लिङ्गं दर्शयति –

कथमित्यादिना ।

वृत्तिमेव विशिनष्टि –

अन्नपाने इति ।

अन्वहमुपभुज्यमाने अन्नपाने प्राणस्थितिहेतू इति यावत् ।

प्राणस्योच्चिक्रमिषायामपि सङ्घातः स्वयमशनपाने कृत्वा स्थास्यतीत्याशङ्क्याऽह –

अप्राणो हीति ।

तदा प्राणोच्चिक्रमिषावस्थायामिति यावत् ।

ननूत्क्रान्त्यवस्थायामशिशिषाद्यभावादेव सङ्घातस्योत्क्रान्तिर्न त्वशनाद्यभावात्तत्र प्रमाणाभावादत आह –

दृश्यते हीति ।

तदिति मुखव्यादानमुच्यते । अन्नग्रहणं पानोपलक्षणार्थम् ॥ ९ ॥

विशुद्धिगुणकमुख्यप्राणात्मोद्गातृदृष्ट्योद्गीथावयवभूतमोङ्काराख्यमक्षरमुपास्यमित्युक्तमिदानीं तत्रैवाऽऽङ्गिरसबृहस्पत्ययास्यगुणत्रयविधानार्थमुत्तरग्रन्थमुत्थापयति –

तं हेति ।

तत्र वृत्तिकाराभिप्रेतं सम्बन्धं दर्शयति –

तं मुख्यमिति ।

पराभिप्रेतसम्बन्धे गमकमाह –

एतमिति ।

अव्यवहितसम्बन्धसम्भवे व्यवहितसम्बन्धकल्पना न युक्तेति परिहरति –

भवत्येवमिति ।

ऋषीणामङ्गिरोबृहस्पत्यादिशब्दैरुपदेशेऽपि गुणत्रयविशिष्टप्राणोपासनं न विरुध्यते ततश्च प्रधानानामबाधे प्राणोपासकानामृषीणामुपदेशो न त्यागमर्हत्यङ्गिरोबृहस्पत्यादिशब्देभ्योऽपि प्रथमप्रतिपन्नानृषीन्विहाय यौगिकवृत्तिप्रतिपत्तव्यगुणमात्रप्रतिपत्त्यनुपपत्तेरित्यर्थः ।

प्राणोपासकानामृषीणामभिधानमैतरेयकश्रुत्या द्रढयति –

श्रुत्यन्तरवदिति ।

तदेव स्पष्टयति –

तस्मादिति ।

शतर्चिनो नाम प्रथममण्डलदृश ऋषयः । एष च प्राणो यस्मात्पुरुषं सङ्गाताख्यं शतवर्षाण्यभिगतवांस्तस्मादेतमेव प्राणं सन्तमृषिशरीरस्थितमपि शतर्चिनशब्दवाच्यं वदन्तीति योजना ।

शतर्चिशब्दवदुभयविषयाणि शब्दान्तराण्यपि सन्तीत्याह –

तथेति ।

आद्यन्ते मण्डले मुक्त्वा मध्यमानां मण्डलानां द्रष्टारो माध्यमा ऋषयस्तेऽपि प्राणस्तस्य स्वात्मनि मध्ये सर्वजगद्विधारकत्वात् । गृत्समदस्तु द्वितीयमण्डलदर्शी स्वापकाले वागादीनां गिरणात्प्राणो गृत्सो रेतोविसर्गकारणमदहेतुत्वादपानो मदः प्राणापानात्मकत्वात्प्राणोऽपि तथोच्यते । तृतीयमण्डलदर्शी विश्वामित्रः प्राणोऽपि तथा व्यपदिश्यते । तस्य हि विश्वं भोज्यजातं स्थितिहेतुतया स्निग्धमासीत् । वामदेवस्तु चतुर्थमण्डलद्रष्टा प्राणोऽपि तच्छब्दवाच्यस्तस्य वागादिदेवतासम्भजनीयत्वात् । पञ्चममण्डलद्रष्टाऽत्रिरित्युच्यते प्राणोऽपि तथैव कथ्यते । तस्य पाप्मनोऽनर्थरूपान्प्रति सर्वत्रात्तृत्वात् । आदिपदेन भरद्वाजादिपदानि गृहीतानि ।

दृष्टान्तमेवं व्याख्याय दार्ष्टान्तिकमाह –

तथेति ।

किमित्यङ्गिरःप्रभृतीन्प्राणं करोति श्रुतिरत आह –

अभेदेति ।

तथा च सप्तमे प्राणस्य सार्वात्म्यं वक्ष्यते तथाऽत्रापि तस्य तत्तदृषिरूपत्वं विवक्षितमित्याह –

प्राणो हेति ।

अव्यवहितसम्बन्धसम्भवे फलितं वाक्यार्थं कथयति –

तस्मादिति ।

प्राणस्याङ्गिरसत्वं व्युत्पादयति –

यस्मादिति ॥ १० ॥

अङ्गरःशब्दवद्बृहस्पतिशब्दोऽप्युभयत्र नेतव्य इत्याह –

तथेति ।

प्राणस्य बृहस्पतित्वं साधयति –

वाच इति ।

अङ्गिरोबृहस्पतिशब्दवदस्यशब्दोऽप्युभयत्र द्रष्टव्य इत्याह –

तथेति ।

तस्योभयत्र वृत्तिं विशदयति –

यद्यस्मादिति ।

यस्मादास्यादयते तेनाऽयास्यः प्राणः स एवात्रोपासकत्वादृषिरपि तथेति योजना ।

यथोक्तानामृषीणामेवोक्तगुणकमुपासनं नान्येषां विशेषवचनादित्याशङ्क्याऽऽह –

तथेति ।

विशेषस्य न शेषनिवर्तकत्वं प्रदर्शनार्थत्वादित्यर्थः ॥ ११ – १२ ॥

यथोक्तोपासनस्य त्रिषु नियमाभावे गमकं दर्शयति –

न केवलमिति ।

सम्प्रति विहितोपासनस्य दृष्टफलमादेष्टुं पातनिकां करोति –

विदित्वेति ॥ १३ ॥

भूमिकां कृत्वा विवक्षितमुपास्तिफलं कथयति –

तथेति ।

दृष्टमिति विशेषणादभीष्टं फलान्तरमाचष्टे –

प्राणेति ।

आत्मविषयं शरीरवर्तिप्राणगोचरमिति यावत् ।

उपसंहारस्य प्रयोजनमाह –

आधिदैवेति ॥ १४ ॥

इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य द्वितीयः खण्डः ॥

अनन्तरमाध्यात्मिकप्राणदृष्ट्योद्गीथोपासनवचनादिति शेषः । किमिति देवताविषयमुद्गीथोपासनं प्रस्तूयते तत्राऽऽह –

अनेकधेति ।

प्राणरूपेणाऽऽदित्यादिरूपेण चोद्गीथस्योपास्यत्वाद्देवताविषयतदुपास्तिप्रस्तावो युक्त एवेत्यर्थः ।

आदित्यादिमतयश्चेत्यादिन्यायेन वाक्यार्थं कथयति –

आदित्यदृष्ट्येति ।

“तमादित्यमुद्गीथमुपासीत” इत्यादित्यशब्दस्योद्गीथशब्दस्य च सामानाधिकरण्यमयुक्तमुद्गीथशब्दस्य प्रकरणादक्षरवाचित्वादादित्यशब्दस्य च ज्योतिर्विषयत्वाद्भिन्नार्थयोश्च शब्दयोः सामानाधिकरण्यायोगादिति शङ्कते –

तमुद्गीथमितीति ।

आदित्ये यद्यपि नोद्गीथशब्दो रूढ्या वर्तितुमर्हति तथाऽपि गौण्या च तत्र तत्र वृत्तेः सामानाधिकरण्यसिद्धिरित्युत्तरमाह –

उच्यत इति ।

प्रजार्थमुद्गायतीत्येतदेव स्पष्टयति –

प्रजानामिति ।

अन्नोत्पत्त्यर्थमुद्गायतीति पूर्वेण सम्बन्धः ।

तदेव व्यतिरेकद्वारा साधयति –

न हीति ।

आदित्यस्यान्नार्थमागानमतःशब्दार्थः ।

न तस्योद्गातुरिव प्रत्यक्षमुद्गानमुपलब्धमित्याशङ्क्याऽऽह –

उद्गायतीवेति ।

उपमामेवोपपादयति –

यथेति ।

’अथाऽऽत्मनेऽन्नाद्यमागायेदि”तिश्रुत्यन्तरे यथाऽन्नार्थमुद्गाताऽऽगायतीत्यवगतं तथाऽऽदित्योऽपि प्रजानामन्नार्थमागायतीत्यर्थः ।

उद्गीथशब्दस्याऽऽदित्ये सम्भवं परामृश्य फलिर्तमाह –

अत इति ।

आदित्यदृष्ट्योद्गीथोपासनमुपपाद्य फलोक्तिं व्याचष्टे –

किञ्चेत्यादिना ।

एवंगुण तमस्तज्जभयनिवर्तकत्वगुणसहितमिति यावत् ॥ १ ॥

नन्वध्यात्ममधिदैवतमिति स्थानभेदात्प्राणादित्ययोर्भिन्नत्वाद्भिन्नमेव तयोरुपासनमुपादेयमत आह –

यद्यपीति ।

प्राणदित्ययोः स्वरूपभेदाभावं प्रश्नपूर्वकं प्रतिपादयति –

कथमित्यादिना ।

उशब्दोऽप्यर्थः स्थानभेदतो भेदमनुजानाति ।

गुणतः साम्य साधयति –

यस्मादिति ।

नामतः साम्यं सङ्गिरते –

किञ्चेति ।

सवितृवत्प्राणेऽपि प्रत्यास्वरशब्दप्रवृत्तिमाशङ्क्याऽऽह –

यस्मादिति ।

स्वरत्येव गच्छत्येवेति यावत् । तस्मिन्नेव स्थूलदेहे न प्रत्यागच्छति तस्मात्प्राणे स्वरशब्दप्रवृत्तिरेवेत्यर्थः ।

सवितर्यपि तर्हि तच्छब्दप्रवृत्तिरेवेत्याशङ्क्याऽऽह –

सविता त्विति ।

आदित्यस्यास्तं गतस्य प्रत्यहमेकत्रैवाऽऽगतिदर्शनात्तस्मिन्प्रत्यास्वरशब्दस्यापि प्रवृत्तिरस्तीत्यर्थः ।

अतः प्राणादित्ययोरुक्तं साम्यं निगमयति –

अस्मादिति ।

अन्योन्यसाम्यकृतं फलमाह –

अत इति ।

प्राणादित्यावेकीकृत्य तद्दृष्ट्योद्गीथावयवभूतमोङ्काराख्यमक्षरमुपास्यमित्यर्थः ॥ २ ॥

अथाऽऽध्यात्मिकमाधिदैविकं चोद्गीथोपासनं प्रस्तुत्य तदेव समस्यैकीकृत्योक्तं तथा च वक्तव्याभावात् किमुत्तरेण ग्रन्थेनेत्याशङ्क्याऽऽध्यात्मिकमेवोद्गीथोपासनमनुसृत्याऽह –

अथेति ।

कोऽसौ व्यानो यद्दृष्ट्योद्गीथोपासनमुपदिदिक्षितमत आह –

वक्ष्यमाणलक्षणमिति ।

पक्षान्तरं व्यावर्तयति –

प्राणस्यैवेति ।

वक्ष्यमाणलक्षणमित्युक्तं व्यक्तीकरोति –

अधुनेति ।

तन्निरूपणार्थमादौ प्राणापानौ निरूपयति –

यद्वा इत्यादिना ।

ताभ्यामेव मुखनासिकाभ्यामित्येतत् ।

स्यातामेवं प्राणापानौ व्यानस्य तु किमायातामिति शङ्कित्वा तत्स्वरूपं दर्शयति –

तत इत्यादिना ।

सन्धिमेव स्फुटयति –

तयोरिति ।

प्राणापानयोर्वृत्त्योरभावावस्थायां मध्ये च वायोर्वृत्तिविशेषो योऽस्ति स व्यानशब्दार्थ इत्यर्थः ।

सन्धिस्कन्धमर्मदेशवृत्तिर्व्यान इति साङ्ख्या योगाश्चाऽऽहुस्तान्प्रत्याह –

यः साङ्ख्यादीति ।

साङ्ख्यानां योगानां च शास्त्रे प्रसिद्धो यो वायोर्वृत्तिविशेषः स्कन्धादिदेशगो नासौ व्यानःश्रुत्या विशेषनिरूपणादिति योजना ।

व्यानस्य प्राणापानसापेक्षत्वात्तयोरन्यतरस्योपासनमेवोचितं न व्यानोपासनमिति मन्वानश्चोदयति –

कस्मादिति ।

महताऽऽयासेन व्यानसतत्त्वनिरूपणेनेति यावत् ।

ताभ्यां तस्य वैशिष्ट्यमुपेत्य परिहरति –

वीर्यवदिति ।

व्यानस्यैवोपासनमिति शेषः ।

तदेव प्रश्नद्वारा प्रपञ्चयति –

कथमित्यादिना ।

कथं व्यानस्य वीर्यवत्कर्म प्रसिद्ध प्रतिज्ञायते कार्यकारणभावादित्याह –

व्यानेति ।

वाचो व्याननिर्वर्त्यत्वे लिङ्गं दर्शयति –

यस्मादिति ॥ ३ ॥

या वागित्यादिवाक्यानामर्थं सङ्क्षिपति –

तथेत्यादिना ॥ ४ ॥

अतो यानीत्यादि व्याचष्टे –

न केवलमिति ।

व्यानेन निर्वर्तयतीति पूर्वेण सम्बन्धः । यान्यन्यान्यपि यथोक्तानि कर्माणि तानि लोको व्यानेनैव करोतीत्युत्तरत्र सम्बन्धः ।

प्रयत्नाधिक्यनिर्वर्त्यानि कर्माण्येवोदाहरति –

यथेति ।

यथा तानि कर्माणि तथाऽन्यान्यप्येवंप्रकाराणीति योजना ।

व्यानस्य वीर्यवत्कर्महेतुत्वे फलितमाह –

अत इति ।

वैशिष्ट्येऽपि किं स्यादिति चेत्तदाह –

विशिष्टस्येति ।

वैशिष्ट्यफलमुपसंहरति –

एतस्येति ।

फलवत्त्वादित्युक्तमुपास्तिफलं स्पष्टयति –

कर्मेति ।

व्यानदृष्ट्योद्गीथोपासनस्याङ्गावबद्धत्वादिति शेषः ॥ ५ ॥

उद्गीथोपासनप्रसङ्गेनोद्गीथाक्षरोपासनां प्रस्तौति –

अथेति ।

विशेषणतात्पर्यं दर्शयति –

भक्तीति ।

उद्गीथाक्षराण्युपासीतेत्युक्ते भक्त्यक्षराण्युपास्यानि प्राप्तानि तानि मा भूवन्निति यतो मन्यते श्रुतिस्ततो विशेषणं करोतीत्यर्थः ।

विशेषणश्रुतिं व्याकरोति –

उद्गीथेति ।

नामाक्षरोपासनमुद्गीथोपासनस्याकिञ्चित्करमित्याशङ्क्याऽऽह –

नामेति ।

यथा लोके कृष्णमिश्रादिवाचकशब्दप्रयोगे वाच्यस्य पुरुषविशेषस्योपासनं गम्यते तथेहापीत्यर्थः ।

नामाक्षरोपासने नामवदुपासनेऽपि तदुपासनमेव कथमित्याशङ्क्य विभजते –

प्राण एवेति ।

प्राणस्योदः सादृश्यं प्रश्नपूर्वकमाह –

कथमित्यादिना ।

गीरित्यस्मिन्नक्षरे वाग्दृष्टिः कर्तव्येत्याह –

वाग्गीरिति ।

वाचो गिरश्च सादृश्यं दर्शयति –

वाचो हेति ।

उद्गीरक्षरयोः प्राणवाग्दृष्टिरिव थमित्यस्मिन्नक्षरेऽन्नदृष्टिः कार्येत्याह –

तथेति ।

थकारान्नयोरपेक्षितं सादृश्यं दर्शयति –

अन्ने हीति ॥ ६ ॥

प्राण एवोदित्यादौ सादृश्यं श्रुत्यैवोक्तं द्यौरेवोदित्यादौ तु नोक्तं तथा च तत्र सादृश्याभावे कथं दृष्टिकरणमित्याशङ्क्याऽऽह –

त्रयाणामिति ।

अन्तरिक्षमाकाशस्तदन्तःप्रतिष्ठा लोकास्तेन गीर्णा इवेति मत्वाऽऽह –

गिरणादिति ।

अग्न्यादीनां गिरणादिति संवर्गविद्यायां द्रष्टव्यम् ।

“सामवेदो वै स्वर्गो लोक” इति स्वर्गलोकत्वेन सामवेदस्य संस्तुतत्वादिति हेतुमाह –

स्वर्गेति ।

यजुषा स्वाहास्वधादिनेति यावत् ।

अध्यात्ममधिलोकमधिदैवमधिवेदं च नामाक्षरोपासनमुक्त्वा तत्फलोक्तिमवतार्य व्याकरोति –

उद्गीथेति ।

यो वाचो दोह इत्यत्र षष्ठी कर्मणि द्रष्टव्या ।

तमेव वाग्दोहं प्रकटयति –

ऋग्वेदादीति ।

तत्साध्यं फलं स्वाधीनोच्चरणक्षमत्वं तदनायासेनास्य सम्भवतीत्यर्थः । तदिति प्रकृतफलपरामर्शः । षष्ठी पूर्ववत् । तमिति दोहोक्तिः ।

वाच एव दोहे कर्मत्वं कर्तृत्वं चेत्याह –

आत्मानमेवेति ।

यो दोग्धा सा वागेव सा चाऽऽत्मानमेव तं दोग्धीति योजना । यथोक्तानि प्राणवागन्नादिरूपत्वेनोक्तानीति यावत् । यथोक्तगुणान्युत्थानगिरणस्थित्यादिधर्मकाणीत्यर्थः ।

उद्गीथाक्षराणीत्युक्तं विशेषणानुवादेन स्फुटयति –

उद्गीथ इति ।

उद्गीथ इत्येवंरूपस्य नाम्नोऽक्षराणीति यावत् ॥ ७ ॥

वागादिसमृद्धिफलमुपासनमुपदिश्य फलसमृद्धिर्येन प्रकारेण भवति तत्प्रकारज्ञानं सर्वकाम्योपासनशेषभूतं प्रासङ्गिकं विधीयत इत्याह –

अथ खल्विति ।

वागादिसमृद्धिफलकोपासनानन्तर्यमथशब्दार्थः ।

वक्ष्यमाणोपासनानां सर्वकाम्योपासनाशेषत्वद्योतनार्थं खल्वित्युक्तम् । प्रासङ्गिकत्वं दर्शयति –

इदानीमिति ।

कामशब्दः फलविषयः । तच्छब्दः प्रकारज्ञानपरामर्शी । उच्यते विधीयत इत्यर्थः ।

ध्यानप्रकारं प्रश्नपूर्वकं विशदयति –

कथमित्यादिना ।

इतिशब्दार्थमभिनयति –

एवमिति ।

एवंशब्दार्थमुदाहरणनिष्ठतया स्पष्टयति –

तद्यथेति ।

उत्पत्त्यादिभिरित्यादिशब्देन च्छन्दोदेवतादि गृह्यते ॥ ८ ॥

देवतादिभिरिति ।

आदिपदेनाऽऽर्षेयादिग्रहः ॥ ९ ॥

गायत्र्यादिनेति ।

आदिपदमुष्णिगनुष्टुब्बृहत्यादिसङ्ग्रहार्थम् । त्रिबृत्पञ्चदशः सप्तदश एकविंशः प्रसिद्धः सोमयागे स्तोमः ।

आत्मनेपदप्रयोगप्रतिपन्नमर्थमाह –

स्तोमाङ्गेति ।

यत्र कर्तृगामि फलं तत्राऽऽत्मनेपदं प्रयुज्यते, प्रकृते च स्तोष्यमाण इत्यात्मनेपदं दृश्यते, तस्मादेतत्फलस्य कर्तृगामित्वं गम्यते । अन्यथा पूर्वोत्तरयोरिव परस्मैपदप्रयोगप्रसङ्गादित्यर्थः ॥ १० ॥

यां दिशमभीत्यभिव्याप्येत्यर्थः । स्तोष्यन्देवताविशेषमिति शेषः । अधिष्ठातृशब्देनेन्द्रादयो गृह्यन्ते । आदिपदं तत्तद्दिगवस्थितासाधारणधर्मसङ्ग्रहार्थम् ॥ ११ ॥

आत्मानं स्वं रूपं गोत्रादिभिरुपसृत्योद्गाता स्तुवीतेति सम्बन्धः । नामादिभिरित्यादिशब्देन वर्णाश्रमादिग्रहणम् । अन्तत इत्यस्यार्थमाह –

सामादीनिति ।

पूर्वोक्तान्सामादीन्सर्वानुक्तेन क्रमेण ध्यात्वा तदवसाने स्वात्मानमपि सञ्चिन्त्यापेक्षितफलमनुसन्दधानः स्वरादिभ्यः प्रमादमकुर्वन्नुद्गाता स्तुवीतेति योजना । यत्र कर्मण्ययमुद्गाता यथोक्तरीत्या स्तोता भवति तत्र क्षिप्रमेवास्मै स कामः समृद्धिं गच्छेद्यत्कामः सन्यः स्तुवीतेत्यन्वयः । इतिशब्दः प्रासङ्गिकोपासनसमाप्त्यर्थः ॥ १२ ॥

इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य तृतीयः खण्डः ॥

प्रासङ्गिकं हित्वा प्रकृतमनुसन्धत्ते –

ओमित्येतदित्यादीति ।

पुनरुपादानस्य तात्पर्यमाह –

उद्गीथेति ।

आदिशब्देन पूर्वोक्तान्युपसरणानि गृह्यन्ते । उद्गीथस्य तैर्व्यवहितत्वात्प्रकरणविच्छेदशङ्कायां ततोऽन्यस्मिन्नर्थे प्रसङ्गः स्यात्स मा भूदित्येवमर्थं पुनरुपादानमित्यर्थः ।

देवा वै मृत्योरित्यादेस्तात्पर्यमाह –

प्रकृतस्येति ।

अक्षरव्याख्यानप्राप्तावनुवादभागं प्रत्याह –

ओमित्यादीति ।

देवासुरा ह वै यत्रेत्यत व्याख्याता देवा मारकादासुरात्पाप्मनः सकाशादिति यावत् ॥ १ ॥

कोऽयं कर्मणि प्रवेशो नाम तत्राऽह –

वैदिकमिति ।

तदिति वैदिकं कर्मोच्यते ।

ते छन्दोभिरित्यादि व्याचष्टे –

किञ्चेति ।

न हि सर्वे मन्त्राः सर्वत्र विनियुज्यन्ते । तथा चैकस्मिन्कर्मण्यनुष्ठीयमाने विनियुक्तान्मन्त्रान्हित्वा कर्मान्तरेष्ववशिष्टैर्जपादि कुर्वन्तः स्वात्मानं देवाश्छादितवन्तः । तस्मान्न मृत्युवश्यता तेषामित्यर्थः ।

तेषां छन्दोभिश्छादितत्वे छन्दसां छन्दस्त्वप्रसिद्धिप्रकारमभिनयति –

तत्तस्मादिति ॥ २ ॥

कर्मानुतिष्ठतां देवानां मृत्युवश्यता न व्यावृत्तेत्याह –

तानिति ।

तत्रेति वैदिककर्मप्रारम्भोक्तिः । उशब्दोऽप्यर्थः । यथोक्तकर्मपरानपि तान्मृत्युः पर्यपश्यदिति सम्बन्धः ।

कर्मणां मृत्युपदगोचरत्वं दृष्टान्तेनाऽऽह –

यथेति ।

दार्ष्टान्तिकभागस्य विवक्षितमर्थं सङ्गृह्णाति –

मृत्युरिति ।

दार्ष्टान्तिके क्षुद्रोदकस्थानीयं किं स्यादिति प्रश्नपूर्वकं दर्शयति –

क्वासावित्यादिना ।

ऋगादीनां नित्यत्वेन क्षयाभावान्न क्षुद्रोदकस्थानीयतेत्याशङ्क्य विवक्षितमर्थमाह –

ऋगिति ।

कर्मणश्च कृतकत्वेन फलतः स्वरूपतश्च क्षयिता प्रसिद्धेति भावः ।

मृत्युपरिहारोपायमुपदिशति –

ते नु देवा इत्यादिना ।

कर्मभ्यः सकाशादूर्ध्वा व्यावृत्ता इत्यर्थः । सर्वकर्मसङ्ग्रहार्थं कर्मभ्य इति बहुवचनम् ।

अवैदिककर्मत्यागस्य कर्मिष्वपि सिद्धत्वाद्वैदिककर्मत्यागार्थं विशिनष्टि –

ऋच इति ।

कर्मत्यागमात्रात्कृतकृत्यताशङ्कां वारयति –

तेनेति ।

किं तदक्षरं तदाह –

ओङ्कारेति ॥ ३ ॥

उदात्तादिरूपत्वाभावादक्षरस्य न स्वरशब्दत्वमित्याशङ्क्य परिहरति –

कथमित्यादिना ।

ऋचमाप्नोत्यध्ययनेन स्वाधीनां करोतीत्यर्थः । अतिस्वरत्यतिशयेनाऽऽदरधियोच्चारयतीति यावत् । ऋग्यजुःसाम्नां प्रत्येकमोङ्कारोच्चारणद्वारेणैवाऽऽप्तिदर्शनादित्यतिशब्दार्थः । उशब्दोऽपिपर्यायः । सम्प्रतिपन्नस्वरवदिति दृष्टान्तार्थः । अमृतमभयं तथाविधब्रह्मप्रतीकत्वादित्यर्थः । तत्प्रविश्य ब्रह्मबुद्ध्या तद्ध्यानं कृत्वेत्यर्थः ॥ ४ ॥

भवतु देवानामेवमस्माकं तु किमायातमित्याशङ्क्याऽऽह –

स योऽन्योऽपीति ।

राजगृहं प्रविष्टस्य विशेषदर्शनादक्षरं प्रविष्टस्यापि फले विशेषः स्यादित्याशङ्क्याऽऽह –

तत्प्रविश्येति ।

अमृतत्वेन विशिष्टा इति शेषः ॥ ५ ॥

इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य चतुर्थः खण्डः ॥

खण्डान्तरस्य तात्पर्यमाह –

प्राणादित्येति ।

प्रणवस्योद्गीथस्य चैकत्वं कृत्वा तस्मिन्सत्यध्यात्मं प्राणदृष्ट्याऽधिदैवतमादित्यदृष्ट्या च विशिष्टस्योद्गीथस्य यदुपासनमुक्तं तदेवानूद्य निन्दित्वा प्राणानां रश्मीनां च भेद एव गुणस्तद्विशिष्टदृष्ट्या तस्यैवोद्गीथावयवस्याक्षरस्यानेकपुत्रफलमुपासनमनेन ग्रन्थेन वक्तव्यमित्युत्तरो ग्रन्थः सम्प्रति प्रस्तूयत इत्यर्थः । अमृताभयगुणकाक्षरोपासनानन्तर्यमथशब्दार्थः ।

प्रणवोद्गीथयोरेकत्वे वैदिकप्रसिद्धिप्रदर्शनार्थं खल्वित्युक्तम् । तयोरेकत्वमुक्त्वाऽऽदित्यदृष्ट्योद्गीथोपास्तिमुक्तामनुवदति –

असाविति ।

उद्गीथादित्ययोरेकत्वं प्रश्नपूर्वकमुपपादयति –

उद्गीथ इत्यादिना ।

उच्चारयन्नेतीति सम्बन्धः ।

स्वरतेर्गत्यर्थत्वात्कथमुच्चारयन्नित्युच्यते तत्राऽऽह –

अनेकार्थत्वादिति ।

गच्छन्सविता प्राणिनां प्रवृत्त्यर्थमोमित्यनुज्ञा कुर्वन्निव गच्छति तस्मादोङ्कारत्वं सवितुरित्याह –

अथवेत्यादिना ॥ १ ॥

आदित्यदृष्ट्योद्गीथमुपदिष्टमनूद्य निन्दति –

तमेतमिति ।

निन्दाफलं दर्शयति –

अत इति ।

पर्यावर्तयादिति प्रथमपुरुषे श्रूयमाणे किमिति मध्यमपुरुषो व्याख्यायते तत्राऽऽह –

त्वंयोगादिति ।

युष्मद्युपपदे मध्यमपुरुषविधानादित्यर्थः ।

रश्मिभेदगुणदृष्टिविशिष्टोद्गीथोपासनस्य फलं कथयति –

एवमिति ।

वक्ष्यमाणेऽध्यात्मे बुद्धिसमाधानार्थमुक्तं देवताविषयं दर्शनमुपसंहरति –

इत्यधिदैवतमिति ॥ २ ॥

अध्यात्मप्राणदृष्ट्योद्गीथोपास्तिमुक्तामनुवदति –

अथेत्यादिना ।

कथं प्राणोद्गीथयोरेकत्वमित्याशङ्क्याऽऽह –

तथेति ।

यथा प्राणिनां प्रवृत्त्यर्थमोमित्यनुज्ञां कुर्वन्निवाऽऽदित्यो गच्छतीत्युक्तं तद्वदिति यावत् ।

उक्तमेव व्यतिरेकद्वारा स्फोरयति –

न हीति ।

मुमूर्षुसमीपवर्तिनो बन्धवो मरणकाले प्राणस्य वागादिप्रवृत्त्यर्थमनुज्ञाकरणं नैव जानन्ति । तथा च जीवदवस्थायामोमिति तदनुज्ञावशादेव वागादीनां प्रवृत्तिरालक्ष्यते । तस्मात्प्राणस्यानुज्ञामात्रमोङ्करणमित्यर्थः ।

प्राणादित्ययोरध्यात्माधिदैवतयोरुद्गीथत्वाविशेषात्प्राणवदादित्येऽप्यनुज्ञामात्रमोङ्करणमवधेयमित्याह –

एतत्सामान्यादिति ॥ ३ ॥

प्राणदृष्ट्योक्तामुद्गीथोपास्तिं निन्दित्वा विवक्षितामुपास्तिमुपन्यस्यति –

एतमु एवेति ।

भूमानं बहुत्वोपेतमिति यावत् ।

मध्यमपुरुषे तातङादेशस्य वैकल्पिकत्वेऽपि प्रथमपुरुषशङ्क्या दुरन्वयं व्यावर्तयति –

पूर्ववदिति ।

एकत्वदृष्टिनिन्दाद्वारा प्रधानोपासनं सफलमुपसंहरति –

प्राणेत्यादिना ॥ ४ ॥

पूर्वोत्तरयोर्ग्रन्थयोरसङ्गतिमाशङ्क्य तात्पर्यप्रदर्शनपूर्वकमुत्तरग्रन्थमवतार्य व्याकरोति –

अथेत्यादिना ।

ननु यथाश्रुतं स्थानमेव होतृषदनं किं नेष्यते तत्राऽऽह –

नहीति ।

हौत्रात्कर्मणो यत्फलमाद्रियते तत्प्रश्नपूर्वकमशेषतो दर्शयति –

किं तदित्यादिना ।

निपातद्वयमवधारणातिशयफलकं क्रियापदेन सम्बध्यते । अपिशब्दस्तु निष्ठानन्तरभावितया नेतव्यः ।

दुष्टमुद्गानमेव स्पष्टयति –

उद्गात्रेति ।

कथमन्यनिष्ठात्कर्मणोऽन्यत्र फलमाहर्तुं शक्यमित्याशङ्क्याऽऽह –

चिकित्सयेति ।

उद्गाता प्रणवोद्गीथैकत्वविज्ञानमाहात्म्यात्प्रामादिकं स्वकर्मणि प्राप्तं क्षतं हौत्रात्कर्मणः सम्यक्प्रयुक्तात्प्रणवात्प्रतिसन्दधातीत्यर्थः ॥ ५ ॥

इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य पञ्चमः खण्डः ॥

इयमेवेत्यादिसन्दर्भस्य तात्पर्यमाह –

अथेति ।

पुत्राद्यैश्वर्यैकदेशविषयोपासनोपदेशानन्तरमवसरे प्राप्ते ज्योतिष्टोमादावधिकृतस्य समग्रैश्वर्यप्राप्त्यर्थप्राप्त्यर्थमधिदैवाध्यात्मविभागेनोद्गीथविषयमेवापूर्वमुपासनमस्मिन्ग्रन्थे विधातुमिष्टमित्यर्थः ।

तत्र तदङ्गभूतमुपासनमादौ विदधाति –

इयमेवेति ।

पृथिव्यामृग्दृष्टिरत्र नेष्टा कर्माङ्गस्य संस्कर्तव्यत्वादित्यभिप्रेत्याऽऽह –

ऋचीति ।

ऋचि यथा पृथिवीदृष्टिरनन्तरवाक्ये विहिता तथाग्निः सामेत्यत्राग्निदृष्टिः साम्नि विधीयते पूर्ववदित्याह –

तथेति ।

ऋक्त्वं पृथिव्याः सामत्वं चाग्नेरप्रसिद्धमिति शङ्कते –

कथमिति ।

ऋक्सामत्वसिद्धावित्युत्तरमाह –

उच्यत इति ।

तयोराधाराधेयभावे गमकं दर्शयति –

तस्मादिति ।

ऋचि पृथिवीदृष्टिः साम्नि चाग्निदृष्टिरित्यत्र हेत्वन्तरमाह –

यथा चेति ।

पृथिव्यग्न्योरत्यन्तभेदाभावं प्रश्नपूर्वकं प्रकटयति –

कथमित्यादिना ।

कर्माङ्गयोः सह प्रयोगादृक्सामयोरन्योन्यमव्यभिचारान्नात्यन्तभेदस्तथा पृथिव्यग्न्योरप्येकशब्दवाच्यत्वान्नात्यन्तं भिन्नतेत्यर्थः ।

तयोरत्यन्तभेदाभावे फलितमाह –

तस्माच्चेति ।

पृथिवी साशब्दवाच्या स्त्रीत्वादग्निरमः पुंस्त्वादिति द्रष्टव्यम् ।

पक्षान्तरमुत्थाप्याङ्गीकरोति –

सामाक्षरयोरिति ॥ १ ॥

कथं पुनर्नक्षत्रपर्याये तदेतदेतस्यामित्यादिवाक्यं न हि नक्षत्रेषु चन्द्रमसः स्थितिरत आह –

नक्षत्राणामिति ।

नक्षत्राधिपत्यात्तदुपरिभावेन चन्द्रमसः स्थितेरित्यतःशब्दार्थः । नक्षत्रसहितं चन्द्रमसं पराम्रष्टुं सशब्दः ॥ ४ ॥

अङ्गोपासनानि कानिचिदुक्त्वा तादृगेवोपासनान्तरमाह –

अथेति ।

आदित्यस्य मण्डलात्मनो यद्रूपं शुक्लं दृश्यते ऋचि तद्दृष्टिः कर्तव्येत्यर्थः ।

तदेव रूपं विशिनष्टि –

भा इति ।

तामेव व्याचष्टे –

शुक्ला दीप्तिरिति ।

ऋचि यथा पूर्वोक्तरूपदृष्टिस्तथा साम्नि वक्ष्यमाणरूपदृष्टिरनुष्ठेयेत्याह –

अथेति ।

नन्वादित्ये शौक्ल्यवदनतिशयं कार्ष्ण्यं नास्माभिरनुभूयते तत्राऽऽह –

तद्धीति ।

एकान्तेन समाहिता शास्त्रसंस्कृता यस्य दृष्टिस्तस्यादित्ये निरतिशयं कार्ष्ण्यं दृश्यते तथा च तद्दृष्टिः साम्नि श्लिष्टेत्यर्थः ॥ ५ ॥

अथ यदेवैतदित्यादेस्तात्पर्यमाह –

ते एवेति ।

अङ्गोपासनानि समाप्यानन्तरमाधिदैविकीं प्रधानोपासनां विवक्षुरुपास्यस्वरूपमुपन्यस्यति –

अथेत्यादिना ।

किमिति हिरण्मयपदमुपमार्थं व्याख्यायते हिरण्यविकारत्वमेवात्र विवक्षितं किं न स्यादित्याशङ्क्याऽऽह –

न हीति ।

अपहतपाप्मत्वासम्भवं साधयति –

न हीत्यादिना ।

पाप्मादीत्यादिपदं तत्कार्यसङ्ग्रहार्थम् ।

किञ्च चक्षुष्युपास्ये पुरुषे सुवर्णविकारत्वस्याग्रहणाद्गौणमेव हिरण्मयपदमित्याह –

चाक्षुषे चेति ।

न च तत्राप्यातिदेशिकं तद्ग्रहणमृक्सामगेष्णत्वादिना तादृशेन विरोधात्तस्माद्गौणमेव हिरण्मयपदमित्युपसंहरति –

अत इति ।

हिरण्यश्मश्रुरित्यादिविशेषणेष्वपि तुल्यं गौणत्वमित्याह –

उत्तरेष्वपीति ।

नन्वादित्यादिमण्डले पुरुषो नास्माभिर्दृश्यते तत्राऽऽह –

निवृत्तचक्षुर्भिरिति ।

विशिष्टाधिकारिणामादित्यपुरुषदर्शनमुपपादयति –

ब्रह्मचर्यादीति ॥ ६ ॥

सर्वं एव सुवर्णं इति विशेषणादक्ष्णोरपि सुवर्णत्वे प्राप्ते प्रत्याह –

तस्येति ।

विशेषमेव प्रश्नपूर्वकं विशदयति –

कथमित्यादिना ।

यथा कप्यासवद्व्यवस्थितं पुण्डरीकं तथा तस्याक्षिणी इति योजना ।

आसशब्दनिष्पत्तिप्रकारं सूचयति –

आसेरिति ।

घञन्तस्य शब्दस्य विवक्षितमर्थं कथयति –

कपीति ।

तस्य करणत्वं स्फुटयति –

येनेति ।

कपिः स कपिपृष्ठान्तः कप्यास इति शेषः ।

पदार्थमुक्त्वा वाक्यार्थमाह –

कप्यास इवेति ।

निहीनोपमया देवस्य चक्षुषी व्यपदिशता तयोरपि निहीनत्वं व्यपदिष्टं स्यादित्याशङ्क्याऽऽह –

उपमितेति ।

कप्यासेनोपमितं पुण्डरीकं तेनोपमानेनोपमितत्वाच्चक्षुषोर्न निहीनोपमानप्रयुक्तं निहीनत्वमित्यर्थः ।

यथोक्तस्याऽऽदित्यपुरुषस्य क्षेत्रज्ञत्वशङ्कां व्यावर्तयितुं नाम व्यपदिशति –

तस्येति ।

नाम्नो गौणत्वं शङ्काद्वारा व्युत्पादयति –

कथमित्यादिना ।

न तस्य सर्वपाप्मोदयस्तत्कार्यभाक्त्वादित्याशङ्क्याऽऽह –

पाप्मनेति ।

आदित्यक्षेत्रज्ञेऽपि सर्वपाप्मोदयः सम्भवति, “न ह वै देवान्पापं गच्छति” (बृ.उ. १ । ५ । २०) इति श्रुतेरित्याशङ्क्य परमात्मविषयवाक्यशेषमुदाहरति –

य आत्मेति ।

उक्तार्थयोगोऽतःशब्दार्थः ।

उपास्यं परमात्मानमुपन्यस्य तदुपासनमिदानीं सफलमुपन्यस्यति –

तमेवंगुणसम्पन्नमिति ।

यथोक्तेन प्रकारेणोन्नामानमिति सम्बन्धः ॥ ७ ॥

कथं परस्योपासनमित्यपेक्षायामुद्गीथे सम्पाद्येति दर्शयति –

तस्येत्यादिना ।

यथाऽऽदित्यादीनामुद्गीथेसम्पाद्योपासनमत्र विवक्ष्यते तथा परमात्मनोऽपि तत्र सम्पाद्योपासनं विवक्षित्वा सर्वर्क्सामात्मत्वमाह तस्येत्यादिवाक्यमित्यर्थः ।

मण्डलावच्छिन्नस्य पुरुषस्य कथमृगादिगेष्णत्वमित्याशङ्क्याऽऽह –

सर्वात्मेति ।

परस्य स्वारस्येन सर्वात्मत्वादाध्यानार्थं मण्डलावच्छेदादुपपन्नमृगादिगेष्णत्वमित्यर्थः ।

तत्रैव हेत्वन्तरमाह –

परापरेति ।

सर्वात्मत्वं साधयति –

सर्वयोनित्वादिति ।

सर्वकारणत्वेन सर्वात्मत्वादृगादिगेष्णत्वं युक्तमेवेत्यर्थः ।

तस्मादुद्गीथ इति वाक्यं योजयति –

यत इति ।

प्राप्ते सति तस्मादुद्गीथ इत्यनेन वाक्येनोद्गीथत्वं परोक्षेण नाम्ना देवस्योच्यत इति योजना ।

किमिति परोक्षनाम्ना देवो व्यपदिश्यत इत्याशङ्क्य परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विष इति श्रुत्यन्तरमाश्रित्याऽऽह –

परोक्षप्रियत्वादिति ।

उन्नामत्वे देवस्योद्गातुरुद्गातृत्वप्रसिद्धिं प्रमाणयति –

तस्मादिति ।

तच्छब्दार्थं स्फुटयति –

यस्मादिति ।

प्रकृतस्योन्नाम्नो देवस्याऽऽगानादित्यतःशब्दार्थः । उद्गातुरुद्गातेति नामप्रसिद्धिरिति युक्तेति योजना ।

सर्वपाप्मोदयलिङ्गात्तस्य चान्यत्रासम्भवादादित्यान्तर्गतो देवः परमात्मेत्युक्तं तत्रैव हेत्वन्तरमाह –

स एष इति ।

देवकामानामादित्यादुपरितनलोकेष्वधिष्ठातारो ये देवास्तेषां कामाः काम्यमानफलविशेषास्तेषामिति यावत् । न हि निरङ्कुशं लोककामेशितृत्वं परस्मादन्यत्र सम्भवति । “एष सर्वेश्वर” (बृ.उ. ४ । ४ । २२) इति श्रुतेरिति भावः ॥ ८ ॥

इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य षष्ठः खण्डः ॥

आधिदैविकोपास्त्यानन्तर्यमथशब्दार्थः । ऋचि वाग्दृष्टिः साम्नि प्राणदृष्टिश्च कर्तव्येत्यत्र हेतुमाह –

अधरेति ।

कथमृक्सामयोरिव वाक्प्राणयोरधरोपरिस्थानत्वं तत्राऽऽह –

प्राण इति ।

स्थानमात्रत्वं व्यावर्तयति –

सहेति ॥ १ ॥

भोक्तारं व्यावर्तयति –

आत्मेति ।

छायात्मनः सामत्वे हेतुमाह –

तत्स्थत्वादिति ।

चक्षुषि च्छायात्मनः स्थितत्वादृचि सामवदित्यर्थः ॥ २ ॥

आध्यात्मिकानि कानिचिदङ्गोपासनान्युक्त्वाऽनन्तरं प्रकारान्तरेणाङ्गोपासनमेव किञ्चिदुपदिशति –

अथेति ।

अक्ष्णो यदेतद्रूपं शुक्लं दृश्यते ऋचि तद्दृष्टिः कर्तव्येत्यर्थः ।

तदेव रूपं विशिनष्टि –

भा इति ।

ऋचि पूर्वोक्तरूपदृष्टिवद्वक्ष्यमाणरूपदृष्टिरपि साम्नि कर्तव्येत्याह –

अथेति ।

यथाऽऽदित्यमण्डले समधिगम्यमतिकृष्णं रूपमुक्तं तथा चक्षुष्यपि दृक्शक्तेरधिष्ठानं तादृग्रूपमुपलभ्यते तद्दृष्टिः साम्नि कर्तव्येत्यर्थः ॥ ४ ॥

आध्यात्मिकप्रधानोपासनशेषत्वेनाङ्गोपासनान्युक्त्वाऽनन्तरं प्रधानोपासनाविषयं दर्शयति –

अथेति ।

दृश्यत इति प्रयोगाच्छायात्माऽयमित्याशङ्क्याऽऽह –

पूर्ववदिति ।

यथा पूर्वस्मिन्नाधिदैविके वाक्ये समाहितचेतोभिरादित्यपुरुषस्य दृश्यत्वमुक्तं तथा चाक्षुषपुरुषस्यापि विशिष्टाधिकारिभिरेव दृश्यत्वमेष्टव्यमित्यर्थः ।

छायात्मपक्षे वाक्यशेषविरोधमभिप्रेत्याऽऽह –

सैवेति ।

येयमृग्यथा व्याख्याता सा सर्वा स एव पुरुष इत्यर्थः ।

ऋच्युक्तं न्यायं साम्न्यतिदिशति –

तथेति ।

यत्किञ्चित्साम तत्सर्वं स एव पुरुष इत्यर्थः ।

ऋक्सामशब्दयोरर्थान्तरमाह –

उक्थेति ।

ऋक्साम यद्वदिति दृष्टान्तस्तथाशब्दार्थः ।

कथमृगाद्यात्मत्वं परस्येत्याशङ्क्याऽऽह –

सर्वात्मकत्वादिति ।

ब्रह्मशब्दस्य परमात्मविषयत्वं व्यावर्तयन्प्रकरणादित्युक्तन्यायेन त्रयो वेदाः स एव पुरुष इत्युपसंहारः ।

छायात्मनो जडस्य व्यावृत्त्यर्थं रूपातिदेशं दर्शयति –

तस्येति ।

किं तदादित्यपुरुषस्य रूपमित्यपेक्षायामाह –

हिरण्मय इत्यादीति ।

इतश्च नायं छायात्मेत्याह –

यावमुष्येति ।

नामातिदेशोऽप्येतमर्थमुपोद्बलयतीत्याह –

यच्चेति ।

आदित्यचाक्षुषयोरुपास्ययोर्भेदादुपासनाऽपि भिन्नेति शङ्कते –

स्थानेति ।

आदित्यमण्डलं चक्षुश्चेति स्थाने भिद्येते रूपं हिरण्मयो हिरण्यश्मश्रुरित्यादि ऋगादिगेष्णत्वादिर्गुण उदित्यादि नाम तेषामतिदेशस्तस्यैतस्य तदेव रूपमित्यादिः । ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम् । ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेत्यध्यात्मम् इत्ययमीशितृत्वविषयो भेदव्यपदेशः । अतश्चैतयोर्भेदादुपासनमपि भिन्नमेवेत्यर्थः ।

नोपास्यभेदादुपासनाभेदोऽस्तीति दूषयति –

नेति ।

उपासकस्तावदमुनाऽऽदित्यात्मना पराचो लोकान्देवकामांश्चाऽऽप्नोति । स एवानेन चाक्षुषरूपेणार्वाचीनलोकान्मनुष्यकामांश्चाऽऽप्नोतीति श्रूयते । न चैकस्य वस्तुतो भिन्नोभयरूपत्वप्राप्तिरुपपद्यते । तस्माद्भेदकल्पना न युक्तेत्यर्थः ।

उभयात्मकत्वमेकस्यापि विद्यामाहात्म्याद्वेद्यभावोपगमादुपपन्नमिति शङ्कते –

द्विधेति ।

एकस्य विद्यावशादनेकरूपत्वे वाक्यशेषं प्रमाणयति –

वक्ष्यति हीति ।

एकस्यानेकशरीरपरिग्रहेपि न स्वरूपभेदोपपत्तिरिति परिहरति –

न चेतनस्येति ।

एकत्वसाधकसद्भावस्तच्छब्दार्थः ।

परोक्तं भेदकमनुवदति –

यस्त्विति ।

भेदकारणमित्यस्मादुपरिष्टादितिशब्दो द्रष्टव्यः ।

दूषयति –

न तदित्यादिना ।

तदित्यतिदिश्यमानं रूपाद्युक्तम् ॥ ५ ॥

आधिदैविकपुरुषवदाध्यात्मिकेऽपि पुरुषे निरतिशयैश्वर्यश्रवणाच्च तयोरैक्यमित्याह –

स एष इति ।

तयोर्भेदाभावे हेत्वन्तरमाह –

तत्तस्मादिति ।

ईश्वरस्यैव प्रागुक्तहेतोर्गानविषयत्वयोग्यत्वादित्यर्थः ।

तच्छब्दार्थं स्फुटयति –

यस्मादिति ॥ ६ ॥

स्थानभेदेन यथोक्तोपासन्नवतः फलोक्त्यर्थं पातनिकां करोति –

अथेति ।

एतत्सामेति सम्बन्धः ।

एवं विद्वानित्येतदेव विभजते –

यथोक्तमिति ।

विद्वानित्यस्मादुपरिष्टादथशब्दः सम्बध्यते । सोऽमुनैव लोकान्कामांश्चाऽऽप्नोतीति सम्बन्धः ।

आप्तिप्रकारं विवृणोति –

स एष इति ।

उपास्यवदुपासकस्यापि कुतो निरतिशयमैश्वर्यं न हि द्वयोर्निरङ्कुशमैश्वर्यं युक्तमित्याशङ्क्याऽऽह –

आदित्येति ।

अमुनैवाऽऽदित्येनेत्युक्तमेवात्र व्यक्तीकृतम् ॥ ७ ॥

अथशब्दस्तथापर्यायः । चाक्षुषो भूत्वाऽनेनैव चाक्षुषेणैवेति सम्बन्धः । उक्तफ्लस्य याजमानत्वं दर्शयति –

तस्मादिति ।

तच्छब्दार्थमेव कथयति –

एष हीति ।

उद्गातारं विशिनष्टि –

कोऽसाविति ।

उद्गीथे परस्य सम्पाद्योपासनं विभागेनोक्तमुपसंहरति –

द्विरुक्तिरिति ॥ ८ - ९ ॥

इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य सप्तमः खण्डः ॥

अध्यात्माधिदैवतस्थानभेदावच्छिन्नपरमात्मदृष्ट्योद्गीथोपासनमखिलपाप्मापगमफलमुक्तम् । सम्प्रति स्थानभेदावच्छेदं हित्वा परोवरीयस्त्वगुणकपरमात्मदृष्ट्योद्गीथोपासनं परोवरीयस्त्वप्राप्तिफलकमानीतवानाम्नाय इति प्रकरणतात्पर्यमाह –

अनेकधेति ।

तर्हि विवक्षितमुपासनमेवोच्यतां किमाख्यायिकयेत्याशङ्क्याऽऽह –

इतिहासस्त्विति ।

इतिहासः पूर्ववृत्तम् । इतिह(स्य)भाव ऐतिह्यम् । समेतानामिति निर्धारणे षष्ठी ।

ननु सर्वस्मिञ्जगति त्रयाणामेवोद्गीथादिझाने कौशलमिति किं नोच्यते किमिति तेषां मध्ये त्रयाणामेव तन्नैपुण्यं प्रतिज्ञायते तत्राऽऽह –

न हीति ।

अमुष्य प्रसिद्धस्यापत्यमामुष्यायणो द्वयोरामुष्यायणो द्व्यामुष्यायणः । तव मम चायमिति परिभाषया धर्मतः परिगृहीत इति यावत् ।

किमर्थो वादारम्भ इत्यत आह –

तथा चेति ।

प्रवृत्ते वादे तस्मिन्विवक्षितेऽर्थे विद्या येषां तैः सह सम्वादे दृष्टमेव फलमित्यर्थः । इतिशब्दस्य प्रयोजनमित्यनेन सम्बन्धः ।

वादारम्भस्य दृष्टफलत्वे फलितमाह –

अत इति ।

इतिहासस्तु सुखावबोधार्थं इत्युक्तेन समुच्चयार्थश्चकारः ।

कथं यथोक्तं फलं दृष्टमित्याशङ्क्याऽऽह –

दृश्यते हीति ।

शीलकादीनां तद्विद्ययोगे विपरीतधीध्वंसादिकं फलमिति शेषः ॥ १ ॥

तत्रेति निर्धारणार्था सप्तमी । राज्ञः प्रागल्भ्योपपत्तेरित्युक्तं तस्य राजत्वे हेत्वभावादित्याशङ्क्याऽऽह –

ब्राह्मणयोरितीति ।

पक्षान्तरं विशेषणसामर्थ्यादुत्थाप्याङ्गीकरोति –

अर्थेति ॥ २ ॥

राज्ञा यथोक्तेन प्रकारेणोक्तयोर्ब्राह्मणयोर्मध्ये शालावत्यो दाल्भ्यं प्रत्युवाचेति सम्बन्धः ॥ ३ ॥

साम्नो गतिरित्यन्वयः । सामशब्दार्थमाह –

प्रकृतत्वादिति ।

तस्य पूर्वोत्तरग्रन्थयोः प्रकृतत्वं प्रकटयति –

उद्गीथो हीति ।

गतिशब्दस्य क्रियाविषयत्वं व्यावर्तयति –

आश्रय इति ।

औपचारिकमाश्रयं निरस्यति –

परायणमित्येतदिति ।

स्वरो ध्वनिभेदः कथमुद्गीथस्य गतिरित्याशङ्क्याऽऽह –

स्वरात्मकत्वादिति ।

तद्व्यञ्जकतया तदाश्रयत्वेन तत्तादात्म्याद्भवति स्वरस्तस्य गतिरित्यर्थः ।

साम्नः स्वरात्मकत्वेऽपि कतं तद्गतित्वमित्याशङ्क्य दृष्टान्तेन परिहरति –

यो यदात्मक इति ।

प्राणस्यान्नावष्टम्भत्वे वाजसनेयश्रुतिं प्रमाणयति –

शुष्यतीति ।

वत्सस्थानीयस्य प्राणस्यान्नं दाम बन्धनमिति च श्रुतेरित्यर्थः । ता अन्नमसृजन्तेति श्रुतेरन्नस्याप्सम्भवत्वं द्रष्टव्यम् ॥ ४ ॥

कथमपामसौ लोको गतिस्तत्राऽऽह –

अमुष्मादिति ।

इति पृष्टो दाल्भ्य उवाच हेति सम्बन्धः ।

तत्र च्छन्दसि कालनियमाभावमभिप्रेत्य क्रियापदं व्याकरोति –

आहेति ।

यद्यपि परो नास्याऽऽश्रयान्तरं प्रतिपद्यते तथाऽपि त्वया तद्वाच्यमेवेत्याशङ्क्याऽऽह –

अत इति ।

अतःशब्दार्थमेव स्फोरयति –

स्वर्गेति ।

तस्मात्स्वर्गलोकप्रतिष्ठं सामेति पूर्वेण सम्बन्धः ।

स्वर्गसंस्तावं सामेत्यत्र प्रमाणमाह –

स्वर्ग इति ॥ ५ ॥

उपदेशपारम्पर्यमागमः । यत्कृतकं तदनित्यमिति स्वर्गस्यान्तवत्त्वान्न परायणत्वं सम्भवतीत्याशयेनाऽऽह –

किलेति चेति ।

यथोक्तं न्यायं सूचयतीति शेषः ।

न्यायागमाभ्यामप्रतिष्ठितं ते सामेत्युपसंहरति –

दाल्भ्येति ।

स्वर्गप्रतिष्ठितं सामेति ज्ञाने दोषं दर्शयति –

यस्त्विति ।

असहिष्णुर्मिथ्यावचनमसहमानः सन्निति यावत् । एतस्मिन्काले मिथ्यावचनावस्थायामित्यर्थः । विपरीतं विज्ञानं यस्य स तथोक्तस्तं प्रतीति विग्रहः ।

तदेव विपरीतज्ञानभिनयति –

अप्रतिष्ठितमिति ।

सामाप्रतिष्ठितं प्रतिष्ठितमिति विपरीतज्ञानं प्रति कश्चिद्ब्रूयादिति सम्बन्धः ।

तदीयवचनमेव दर्शयति –

एवमिति ।

स तथा कथयतु मम तु किं स्यादित्याशङ्क्याऽऽह –

एवमुक्तस्येति ।

तथैव विदुषः शापवाक्यानुसारेणेति यावत् । तदिति शिरोनिरुक्तिः ।

शापदानाय प्रवृत्तस्त्वयमिति शङ्कां वारयति –

नत्विति ।

मूर्धपातोपन्यासानर्थक्यमाशङ्कते –

नन्विति ।

अपराधाभावेऽपि परोक्तिवशान्मूर्धपाते दोषमाह –

अन्यथेति ।

सति चापराधे परोक्तिवैधुर्यान्मूर्धपाताभावे दोषं कथयति –

कृतेति ।

अपराधस्य मूर्धपातहेतोरपि सहकार्यपेक्षत्वादभिव्याहरणं नानर्थकमित्युत्तरमाह –

नैष दोष इति ।

कर्मणः शुभादेराचरितस्य निमित्तापेक्षया फलहेतुत्वेऽपि प्रकृतेऽपराधिनि कुतो व्याहरणापेक्षेत्याशङ्क्याऽऽह –

तत्रेति ।

तत्र शुभादौ कर्मण्येव निमित्तापेक्षया फलप्रदे सतीत्यर्थः । इति पराभिव्याहरणमर्थवदिति शेषः ॥ ६ ॥

हन्तेत्यादि व्याकरोति –

एवमिति ।

कथमनुष्य लोकस्यैतल्लोकप्रतिष्ठत्वं तदाह –

अयं लोक इति ।

आदिशब्दः श्राद्धादिसङ्ग्रहार्थः ।

तत्रैव श्रुतिं प्रमाणयति –

इतीति ।

अस्माल्लोकात्प्रदीयमानं चरुपुरोडाशाद्यग्निद्वारोपजीवन्ति देवा इति श्रौती प्रसिद्धिरित्यर्थः ।

भवतु परं लोकं प्रति प्रतिष्ठात्वमस्य लोकस्य तथाऽपि कथमयं लोकः साम्नः प्रतिष्ठेत्याशङ्क्याऽऽह –

प्रत्यक्षं हीति ।

पृथिव्याः सर्वाणि भूतानि प्रति प्रतिष्ठात्वे फलितमाह –

अत इति ।

साम्नोऽपि सर्वान्तर्भावादित्यर्थः ।

तथाऽपि प्रतिष्ठान्तरं त्वया वाच्यमित्याशङ्क्याऽऽह –

अतो वयमिति ।

यस्मादेतल्लोकप्रतिष्ठात्वेन संस्तुतं साम तस्मादिदं साम प्रत्येतमेव लोकं प्रतिष्ठां जानीम इति योजना ।

कथं प्रतिष्ठात्वेन सामत्वाविशेषात्पृथिव्या साम संस्तुतमित्याशङ्क्याऽऽह –

इयमिति ।

इयं वै रथन्तरमिति रथन्तरशब्दवाच्यस्य सामविशेषस्य पृथिवीत्वेन स्तुतत्वादुद्गीथस्यापि सामत्वविशेषात्पृथिव्यात्मत्वं सम्भाव्यत इत्यर्थः ॥ ७ ॥

हन्ताहमेतदित्यत्रानन्तं सामैतदित्युच्यते ॥ ८ ॥

इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्याष्टमः खण्डः ॥

आकाशशब्दस्य भूताकाशविषयत्वं व्यावर्त्यं परमात्मविषयत्वं वाक्यशेषवशाद्दर्शयति –

आकाश इति चेति ।

किञ्च परस्याऽऽत्मनः सर्वभूतोत्पादकत्वं कर्मेति वेदान्तमर्यादा, तदिहाऽऽकाशे श्रुतं तथा च परमात्मैवाऽऽकाशशब्द इत्याह –

तस्य हीति ।

किञ्च परस्मिन्नेव भूतानां प्रलयः स चात्राऽऽकाशे श्रुतस्तस्मात्पर एवाऽऽत्माऽऽकाश इत्याह –

तस्मिन्नेवेति ।

सर्वोत्पादकत्वं परस्य कर्मेत्यत्र मानमाह –

तत्तेजोऽसृजतेति ।

परस्मिन्नेव लयो भूतानामित्यत्रापि मानमाह –

तेज इति ।

भवतु परस्याऽऽत्मनः सर्वोत्पादकत्वं कर्म तथाऽपि किमायातमाकाशस्येति चेत्तत्राऽऽह –

सर्वाणीति ।

कथमयं क्रमो लभ्यते ।

अविशेषेण हि ततः सर्वोत्पत्तिः श्रुतेत्याशङ्क्याऽऽह –

सामर्थ्यादिति ।

आत्मन आकाशः सम्भूतस्तत्तेजोऽसृजतेत्यादिश्रुतिबलादित्यर्थः ।

तथाऽपि कथमाकाशे सर्वभूतलयस्तत्राऽऽह –

आकाशं प्रतीति ।

विपर्ययेण तु क्रमोऽत इति न्यायेनाऽह –

विपरीतेति ।

आकाशस्य परमात्मत्वे हेत्वन्तरमाह –

यस्मादिति ।

परायणत्वमपि तत्रैव लिङ्गमित्याह –

अत इति ॥ १ ॥

आकाशस्तल्लिङ्गादिति न्यायेनाऽऽकाशस्य परमात्मत्वमुक्तमिदानीं तस्योद्गीथे सम्पादितस्य परोवरीयस्त्वं गुणमुपदिशति –

यस्मादिति ।

उत्तरमुत्तरं श्रेष्ठादपि श्रेष्ठोऽयमित्येतत् ।

साममात्रस्य कथमयं गुणः स्यादित्याशङ्क्याऽऽह –

परमात्मेति ।

आकाशस्य परमात्मत्वे लिङ्गान्तरमाह –

अत एवेति ।

परमात्मसम्पन्नत्वादिति यावत् । आकाशो हि प्रकृतोद्गीथे सम्पादितोऽनन्तः श्रुतः । न चाऽऽनन्त्यं ब्रह्मणोऽन्यत्र युक्तम् । सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतेः । तस्मादाकाशो ब्रह्मेत्यर्थः ।

संप्रत्याकाशशब्दितस्य परस्योद्गीथे सम्पादितस्य परोवरीयस्त्वगुणविशिष्टस्योपास्तिं विदधाति –

तमेतमिति ।

परं परमुपर्युपरीति यावत् । तस्मादेवमुपासीतेति भावः ॥ २ ॥

विधिशेषमर्थवादं दर्शयति –

किञ्चेति ।

इतश्चात्र विधिरस्तीत्येतत् । तेभ्यस्तत्सन्ततिजा ये यथोक्तोद्गीथवेदितारस्तदर्थमित्यर्थः ॥ ३ ॥

तथा दृष्टविशिष्टतरजीवनवदित्यर्थः । अदृष्टेऽपीति च्छेदः । स य एतमित्याद्युत्तरं वाक्यं शङ्कोत्तरत्वेनोत्थ्याप्य व्याचष्टे –

स्यादित्यादिना ।

अस्मिन्युगे भवन्तीत्यैदंयुगीनास्तेषामैदंयुगीनानां लोकः परोवरीयानिति शेषः । पुनरुक्तिरुद्गीथोपास्तिसमाप्त्यर्था ॥ ४ ॥

इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य नवमः खण्डः ॥

अथोद्गीथाक्षरोपासनस्यानेकधोक्तत्वाद्वक्तव्यानवशेषात्प्रपाठकपरिसमाप्तिरेव युक्तेत्याशङ्क्याऽऽह –

उद्गीथेति ।

इदमा खण्डान्तरं परामृश्यते । प्रस्तावाद्युपासनं विवक्षितं चेत्तदेवोच्यतां किमनया कथयेत्याशङ्क्याऽऽह –

आख्यायिका त्विति ।

मटच्यो मर्दनहेतवोऽशनयः पाषाणवृष्टयो वा । ततः सस्यनाशादित्येतत् । सर्वतः स्वैरसञ्चारेऽपि न व्यभिचारशङ्केति दर्शयितुमाटिक्येति विशेषणम् । प्रद्राणकपदस्य क्रियापदेन सम्बन्धः । कुत्सितगतिप्राप्तौ हेतुरन्नालाभादिति ।

प्रद्राणकशब्दार्थं धातूपन्यासद्वारा कथयति –

द्रा कुत्सायामिति ॥ १ ॥

यदृच्छया सहसेत्यर्थः । नेत इति वाक्योपादानं तद्व्याकरोति –

अस्मादिति ।

यदित्यव्ययं बहुवचनान्तम् । उपनिहिताः कुल्माषा इति शेषः । एतेषां खल्विमे भाजने प्रक्षिप्ता इति योजना ॥ २ ॥

हन्त – कुल्माषा भक्षिताश्चेदित्यर्थः ॥ ३ ॥

किं प्रत्युवाचेत्याकाङ्क्षापूर्वकमाह –

किमित्यादिना ।

अनुपानाभावेऽपि तुल्यं जीवनराहित्यमित्याशङ्क्याऽऽह –

काम इति ।

अन्योच्छिष्टकुल्माषभक्षणमृषेर्वदन्त्याः श्रुतेस्तात्पर्यमाह –

अतश्चेति ।

चाक्रायणस्य विदुषोऽभक्ष्यभक्षणदर्शनादिति यावत् । एतामवस्थां प्राप्तस्य जीवितसन्देहमापन्नस्येत्यर्थः । विद्याधर्मयशोवतो ज्ञानादिप्रयुक्तख्यातिं प्रपन्नस्येत्येतत् । स्वात्मोपकारे परोपकारे च सामर्थ्यं निग्रहानुग्रहशक्तिमत्त्वम् । एतत्कर्म जीवनमात्रकारणं कुत्सितं चेष्टितमित्यर्थः ।

उच्छिष्टोदकपानप्रतिषेधश्रुतेरभिप्रायमाह –

तस्यापीति ।

एतत्कर्मेत्यभक्ष्यभक्षणोक्तिः ।

ननु ज्ञानिनो यथेष्टचेष्टाऽत्रानुज्ञायते । मैवम् । सर्वान्नानुमतिश्चेत्यादिन्यायविरोधादित्याह –

ज्ञानेति ।

तस्मिन्नभिप्राये लिङ्गं दर्शयति –

प्रद्राणकेति ।

चाक्रायणे प्रद्राणकशब्दप्रयोगात्परमापदमापन्नः सन्कुल्माषानुच्छिष्टान्भक्षितवानिति प्रतिभाति । तथा च ज्ञानिनो यथेष्टाचारे प्रमाणाभावादनेकप्रमाणविरोधाच्च नासावत्र विवक्षित इत्यर्थः ॥ ४ ॥

स्त्रीस्वाभाव्यं पत्युराज्ञाकरणम् , सङ्ग्रहशीलत्वं वा । अत एवाग्रे दृश्यते ते ॥ ५ ॥

तस्याः कर्म कुल्माषाणां परिरक्षणम् , यक्ष्यतीति कस्मान्नोक्तं तत्राऽऽह –

यजमानत्वादिति ।

राज्ञो यजमानत्वद्यागफलस्याऽऽत्मगामित्वाद्यक्ष्यत इत्यात्मनेपदं प्रयुक्तमित्यर्थः ।

अन्येषामुपद्रष्टृत्वसम्भवे कुतस्त्वामेव राजा मानयिष्यतीत्याशङ्क्याऽऽह –

स चेति ॥ ६ ॥

हन्तेत्यन्नलेशलाभश्चेदेवं धनलब्धिद्वारा जीवनहेतुरित्यर्थः ॥ ७ ॥

राज्ञो यज्ञस्तत्रेत्युच्यते । उद्गातुरेकत्वे कुतो बहूक्तिरित्याशङ्क्याऽह –

उद्गातृपुरुषानिति ।

स्तुवन्त्यस्मिन्निति सप्तम्या सम्वाददेशो वा निर्दिश्यते ॥ ८ ॥

किमर्थमामन्त्रणं तदाह –

अभिमुखीकरणायेति ।

विदुषः समीपे देवतामविद्वान्प्रस्तोष्यसि चेन्मूर्धा ते विपतिष्यतीत्यग्रे सम्बन्धः ।

नन्वविद्वान्निन्दाया विवक्षितत्वाद्विद्वत्समीपवचनमकिञ्चित्करमिति चेन्नात्याह –

तत्परोक्षेऽपीति ।

तस्येत्यवद्वान्प्रस्तोतोच्यते ।

मा भूत्कर्ममात्रविदां कर्मण्यधिकार इति चेन्नेत्याह –

तच्चेति ।

तेनोभौ कुरुत इत्यादिश्रुताविति शेषः ।

अविदुषामपि कर्माधिकारे हेत्वन्तरमाह –

दक्षिणेति ।

तदेव व्यतिरेकद्वारा स्फोरयति –

अनधिकारे चेति ।

तस्यैव समुच्चयफलत्वादित्यर्थः ।

ननु दक्षिणमार्गस्य वापीकूपतटाकादिस्मार्तकर्मप्रयुक्तत्वाद्वैदिके कर्मणि विद्वानेवाधिक्रियते नेत्याह –

न चेति ।

यज्ञेन दानेन लोकाञ्जयन्तीति वैदिककर्मनिष्ठानामज्ञानामेव दक्षिणमार्गश्रवणादिति हेतुमाह –

यज्ञेनेति ।

इतश्चाविदुषां विद्वत्समीपे कर्माधिकारो नास्तीत्याह –

तथोक्तस्येति ।

देवताविज्ञानशून्यस्य ते मूर्धा विपतिष्यतीत्यनेन प्रकारेण मयोक्तस्य मूर्धा व्यपतिष्यदिति विशेषश्रवणाद्विद्वत्समीपे तदनुज्ञामन्तरेण कर्म कुर्वतोऽपराधित्वात्तस्य कर्मण्यनधिकार एवेत्यर्थः ।

विद्वदसमीपे पुनरविदुषोऽपि कर्मण्यधिकारोऽस्तीत्याह –

न सर्वत्रेति ।

अग्निहोत्रादौ श्रौते कर्मणि स्मार्तेषु च वापीकूपतटाकादिकर्मस्वध्ययनजपादिषु च विद्वत्सन्निधिमन्तरेणापि सर्वस्मिन्काले कर्ममात्रविदो नाधिकारोऽस्तीत्यशक्यं वक्तुमित्यर्थः ।

तत्र हेतुमाह –

अनुज्ञेति ।

भगवन्तं वा अहं विविदिषाणीत्यादिना राज्ञा स्वकीयकर्मनिर्वर्तने प्रार्थनादर्शनादेत एव मया समतिसृष्टाः स्तुवतामिति चानुज्ञोपलम्भादस्त्येवाविदुषामपि कर्मण्यधिकार इत्यर्थः ।

उक्तमर्थमुपसंहरति –

कर्ममात्रेति ।

विद्वत्समीपे तदनुज्ञामलब्ध्वा नास्ति कर्मानुष्ठानमित्येतन्निगमयितुमितिशब्दः ।

मूर्धा ते विपतिष्यतीत्येतदन्तं प्रस्तोतृविषयं वाक्यं व्याख्यातमित्यनुवदति –

मूर्धेति ॥ ९ ॥

तृष्णीमित्यस्यार्थमाह –

अन्यच्चेति ।

तत्र हेतुमाह –

अर्थित्वादिति ।

तत्तद्देवताविषयविज्ञानार्थित्वेन कर्मान्तरमकुर्वन्तश्चाक्रायणाभिमुखाः स्थिता इत्यर्थः ॥ १० – ११ ॥

इति श्रीमदानन्दगिरिटीकायां प्रथमाध्ययस्य दशमः खण्डः ॥

अथ हैनमित्यादि व्याकरोति –

अथेति ।

प्रस्तोतृप्रभृतीनां तूष्णीम्भावादिति शेषः ॥ १ ॥

चाक्रायणस्य वचनमङ्गीकरोति –

सत्यमिति ।

अङ्गीकारमेव स्फोरयति –

एवमिति ।

आर्त्विज्यैरित्यस्य व्याख्यानमृत्विक्कर्मभिरिति । तदर्थमिति यावत् ।

यदि मामार्त्विज्यार्थमनुसंहितवानसि किमितीमानन्यान्वृतवानित्याशङ्क्याऽऽह –

अन्विष्येति ॥ २ ॥

एवं गते किमधुना कर्तव्यमित्याशङ्क्याऽऽह –

अद्यापीति ।

चाक्रायणानुमतिं श्रुत्वा किमिदमिति व्याकुलितेषु प्रस्तोतृप्रभृतीषु ब्रूते –

किन्त्विति ।

उभयानुमत्यपेक्षयाऽनन्तर्यम् ।

ममालाभेनामीषां वृतत्वस्य निवृत्त्यवस्थायामित्याह –

तर्हीति ।

अनुज्ञाताः सन्तः प्रस्तोत्रादयः स्तुतिं कुर्वतामित्याह –

स्तुवतामिति ।

अस्त्वेवं त्वदर्थं पुनर्मया किं विधेयमित्याशङ्क्याऽऽह –

त्वया त्विति ॥ ३ ॥

यजमानं प्रत्युषस्तिप्रोक्तं वचः श्रुत्वाऽनन्तरमेनमुषस्ति प्रस्तोता त्यक्तव्याकुलत्वः शिष्यत्वेनोपसन्नवानित्याह –

अथेति ।

उपगतिप्रकारमभिनयति –

प्रस्तोतरिति ॥ ४ ॥

प्रतिवचनमादाय प्रशब्दसामान्यं गृहीत्वा तात्पर्यमाह –

पृष्ट इति ।

कथमिह प्राणशब्दार्थो निश्चीयतामित्याशङ्क्य ’अत एव प्राण’ इति न्यायेनाऽऽह –

कथमिति ।

प्राणात्मनैव संविशन्तीति पूर्वेण सम्बन्धः । प्राणशब्दार्थस्य परमात्मत्वेन निर्णीतत्वमतःशब्दार्थः । चेच्छब्दार्थो यदीत्युक्तः । मया तथोक्तस्य मूर्धा ते विपतिष्यतीत्येवमुक्तस्य तव तत्काले स्वापराधावस्थायां मूर्धा व्यपतिष्यदेवेति योजना । प्रमादस्य महतस्त्वया परिहृतत्वादित्यतःशब्दार्थः ॥ ५ ॥

यथा प्रशब्दसामान्यात्प्राणः प्रस्तावदेवतेत्युक्तं तथाऽऽदित्योद्गीथयोरुच्छब्दसामान्यादुद्गीथदेवताऽऽदित्य इत्याह –

उच्छब्देति ।

उक्तसामान्यपरामर्शार्थोऽतः शब्दः ॥ ६ - ७ ॥

एवमेव प्रस्तोतृवद्दुगातृवच्चेत्यर्थः । ऋत्विग्भ्यां प्रस्तावोद्गीथदेवतयोर्विज्ञानानन्तर्यमथशब्दार्थः ॥ ८ ॥

कथमन्नस्य प्रतिहारत्वं तदाह –

सर्वाणीति ।

तां चेदविद्वानित्याद्यन्यदित्युच्यते । तथोक्तस्य ममेत्येतदन्तमिति शेषः ।

कीदृगुपासनमस्मिन्प्रकरणे विवक्षितमित्याशङ्क्याऽऽह –

प्रस्तावेति ।

उपास्तित्रयस्य फलं दर्शयति –

प्राणादीति ॥ ९ ॥

इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्यैकादशः खण्डः ॥

पूर्वोत्तरखण्डयोः सङ्गतिं दर्शयन्नुपासनान्तरं प्रस्तौति –

अतीत इति ।

अन्नलाभस्यापेक्षितत्वमतःशब्दार्थः ।

प्रकारान्तरेणोद्गीथोपासनमन्नकामस्य प्रस्तुत्य प्रतिपत्तिसौकर्यार्थमाख्यायिकामादत्ते –

तत्तत्रेति ।

न केवलं दल्भस्यापत्यं किन्तु मित्रायाश्चेति चार्थः । न च सा दल्भस्य पत्नीति युक्तम् । तथा सति मैत्रेयपदस्य वैयर्थ्यात् । पत्न्यन्तरापत्यत्वव्यावृत्त्यर्थमिति चेन्न । प्रयोजनाभावात् ।

नन्वत्र वाशब्दाद्द्वावृषी विवक्षिताविति चेन्नेत्याह –

वाशब्द इति ।

कथं पुनर्दल्भ्यस्यापत्यं बकस्तदभार्याया मित्रायाश्चापत्यं भवितुमुत्सहते तत्राऽऽह –

द्व्यामुष्यायणो हीति ।

चैकितायनो दाल्भ्य इत्यत्रोक्तमेतदिति सूचयितुं हिशब्दः ।

उदितानुदितहोमवत्केषाञ्चिद्दृष्ट्या बकोऽसावन्येषां ग्लाव इत्येकस्मिन्नपि विकल्पो भविष्यति नेत्याह –

वस्तुविषय इति ।

कथं पुनर्विना मानमेकस्यैव द्विनामत्वाद्यङ्गीक्रियते तत्राऽऽह –

द्विनामेति ।

इत्यादिवाक्यं स्मृतिरूपं धर्मशास्त्रे प्रसिद्धमित्यर्थः ।

द्विगोत्रत्वमेकस्य लोकेऽपि प्रसिद्धमित्याह –

दृश्यते चेति ।

यतः सुतो जायते येन चायं धर्मतो गृह्यते तयोरुभयोरित्याह –

उभय इति ।

’उभयोरप्यसावृक्थी पिण्डदाता च धर्मतः’ इति स्मरन्तीत्यर्थः ।

दाल्भ्यादन्यो मैत्रेय इत्यङ्गीकृत्याऽऽह –

उद्गीथ इति ।

तदुपास्तौ तात्पर्यमृषावनादरे हेतुः । तस्मादृषित्रयमृषिद्वयं वा विवक्षितमित्यर्थः । पक्षान्तरद्योतनार्थो वाशब्दः ।

श्रौतो वाशब्दस्तर्हि किमर्थमित्याशङ्क्य पाठादन्यत्र तस्य फलमित्याह –

वाशब्द इति ।

मैत्रेयान्तं वाक्यं व्याख्याय स्वाध्यायमित्यादि व्याचष्टे –

स्वाध्यायमिति ।

यदुक्तमृषिरेको बकादिशब्दैरुच्यत इति तत्र लिङ्गमाह –

उद्वव्राजेति ।

शुनामुद्गीथः श्वोद्गीथस्तत्कालस्य प्रतिपालनं प्रतीक्षणमृषेर्दृश्यते तेषां चोद्गानमन्नार्थं तदृषेरपि स्वाध्यायकरणं तदर्थमित्याह –

श्वोद्गीथेति ।

यथोक्तार्थवाचिशब्दाभावेऽपि सामर्थ्यादयमर्थो भातीत्याह –

अभिप्राय इति ॥ १ ॥

तस्मा इत्यादि व्याचष्टे –

स्वाध्यायेनेति ।

क्षुल्लकाः क्षुद्रकाः शिशव इति यावत् । श्वेतः श्वा कश्चिदृषिर्देवता वा ।

अन्ये च श्वानो देवता ऋषयो वेत्युक्तम् सम्प्रति विवक्षितं पक्षमाह –

मुख्येति ।

तमूचुरिति सम्बन्धः ।

तानेव विशिनष्टि –

प्राणमन्विति ।

मुख्यप्राणसहितवागादिग्रहे हेतुमाह –

स्वाध्यायेति ।

अन्यथा वाक्यमनिर्धारितार्थं स्यादिति भावः ।

किमित्यन्नं भवद्भ्यो मया सम्पाद्यते न हि भवतामभोक्तॄणां तेन कृत्यमस्तीत्याशङ्क्य त्वन्निष्ठचेतनद्वारेणास्माकमपि भोगसिद्धेर्मैवमित्याह –

अशनायाम वा इत्यादिना ॥ २ ॥

किमिति प्रातःकालप्रतीक्षणं कृतं तत्राऽह –

प्रातरिति ।

उद्गानस्येति शेषः ।

प्रातःकालप्रतीक्षणकरणे कारणान्तरमाह –

अन्नस्येति ।

तस्य वृष्टिद्वाराऽन्नदत्वं द्रष्टव्यम् ।

तद्धेत्यादि व्याचष्टे –

तत्तत्रेति ।

ऋषेरन्नकामत्वमितोऽवगतम् ॥ ३ ॥

ते हेत्यादि व्याकरोति –

ते श्वान इति ।

समक्षमाससृपुरिति सम्बन्धः । उद्गातृपुरुषा इत्यध्वर्युप्रमुखा यजमानपर्यन्ता गृह्यन्ते । अन्योन्यं संलग्नाः सर्पन्तीति शेषः ॥ ४ ॥

हिङ्कारस्वरूपमाह –

ओमित्यादिना ।

त्रिवारमोङ्कारो गानार्थमुच्चरितः । अदामाशनं करवाम । पिबाम पानं करवामेत्येतत् । इतिशब्दो हिङ्कारसमाप्त्यर्थः ।

अन्नप्रसवितृत्वमादित्यस्य साधयति –

न हीति ।

इहेति प्रकृतदेशोक्तिः । ओङ्कारः सवितृप्रार्थनामन्त्रसमाप्त्यर्थः । भक्तिविषयोपास्तिसमाप्त्यर्थमितिपदम् ॥ ५ ॥

इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य द्वादशः खण्डः ॥

ननु भक्तिसम्बन्धानामुपासनानां जातत्वात्समस्तस्येत्यादिवक्तव्ये किमनन्तरखण्डेनेत्याशङ्क्याऽह –

भक्तीति ।

इत्यतोऽस्मात्प्रसङ्गादिति यावत् । ऋगक्षराणि गीयन्ते । तद्व्यतिरिक्तानि वाच्यशून्यानि गीतिसिद्ध्यर्थानि स्तोभाक्षराणि परिभाष्यन्ते । तानि च कर्मापूर्वनिर्वृत्तिद्वारेण फलवत्त्वादुपास्यानि तदुपास्तिविधिपरमुत्तरं वाक्यमित्यर्थः ।

वक्ष्यमाणोपासनानां प्रत्येकं स्वातन्त्र्यं नास्तीत्याह –

संहतानीति ।

तेषामनन्तरमुपदेशे हेतुमाह –

सामावयवेति ।

न चैवंविधस्स्तोभो नास्तीति वाच्यमित्याह –

रथन्तर इति ।

तथाऽपि कथं पृथिवीदृष्ट्या यथोक्तस्तोभस्योपास्यत्वं तदाह –

इयमिति ।

इयं वै रथन्तरमित्यत्र पृथिव्या रथन्तरत्वं श्रुतं, प्रस्तुतश्च स्तोभो रथन्तरेऽस्तीत्युक्तं ; तथा च यथोक्तात्सम्बन्धरूपात्सादृश्यात्पृथिवीदृष्ट्या हाउकार उपास्य इत्यर्थः ।

कथं पृनर्वायुदृष्ट्या हाइकारस्योपास्यत्वं तत्राऽऽह –

वाय्वप्सम्बन्धश्चेति ।

हाइकारो वामदेव्ये साम्नि प्रसिद्धः । तस्य च वायोरपां च सम्बन्धो योनिर्मैथुनेच्छावतीनामपां वायुः पृष्टेन्यवर्तत ततो वामदेव्यं सामाभवदिति श्रुतेः । तस्माद्यथोक्ताद्वामदेव्यसामसम्बन्धसामान्याद्वायुदृष्ट्या हाइकारमुपासीतेत्यर्थः ।

कथमथकारस्य चन्द्रदृष्ट्योपासनं तत्राऽह –

अन्ने हीति ।

तथा च थकारसामान्याद्यथोक्तोपास्तिसिद्धिरिति शेषः ।

थकारवदकारसामान्याच्च चन्द्रदृष्ट्याऽथकारमुपासीतेत्याह –

थकारेति ।

अथकारे तावद्व्यक्त्योऽकारोऽन्नात्मनि चन्द्रमस्यपि सोऽस्तीति तद्युक्तं यथोक्तमुपासनमित्यर्थः । प्रथममप्रत्यक्षः पश्चात्प्रत्यक्षीभवन्निति शेषः ।

तत्सामान्यं इहेति व्यपदिश्यमानत्वं, तस्मादात्मदृष्टिरिहेति स्तोभे कर्तव्येत्याह –

तत्सामान्यादिति ।

अग्निदृष्टिरीकाराख्ये स्तोभाक्षरे कर्तव्येत्यत्र हेतुमाह –

ईनिधनानीति ।

ईकारो निधायते येषु सामसु तान्याग्नेयानि प्रसिद्धानि । तथा च तेष्वग्निरीकारश्चेत्युभयोर्भावादस्मात्सादृश्यादीकारमग्निदृष्ट्योपासीतेत्यर्थः ॥ १ ॥

ऊकारमादित्यदृष्ट्या कथमुपासीतेत्याशङ्क्याऽऽह –

उच्चैरिति ।

ऊकारादित्ययोर्विधान्तरेण सादृश्यमाह –

आदित्येति ।

एकारसामान्यान्निहवदृष्टिरेकारे स्तोभे कार्येत्याह –

निहव इत्यादि ।

औहोयिकारस्य विश्वेदेव दृष्ट्योपास्तौ हेतुमाह –

वैश्वदेव इति ।

प्रजापतिदृष्ट्या हिङ्कारोपास्यत्वे हेतुः –

आनिरुक्त्यादिति ।

नीलपीतादिरूपेण निरुक्त्यविषयत्वात्प्रजापतेरित्यर्थः । अव्यक्तत्वाद्रूपादिरहितत्वादित्यर्थः । प्राणस्य चेति चकारात्स्वरस्य चेत्यर्थः । स्वरहेतुत्वं तन्निर्वर्तकत्वेन तदात्मकत्वम् ।

अन्नं या इति वाक्यं व्याचष्टे –

या इति ।

अन्नदृष्टिर्या इति स्तोभे कर्तव्येत्यत्र हेतुमाह –

अन्नेति ।

विराड्दृष्टिर्वागिति स्तोभे कार्येत्यत्र हेतुमाह –

वैराज इति ॥ २ ॥

अनिरुक्तः कारणात्मा । तस्यानिरुक्तत्वं साधयति –

अव्यक्तत्वादिति ।

स चानेकधा कर्यरूपेण सञ्चरतीति सञ्चरः । हुङ्कारोऽपि शाखाभेदेन विकल्प्यमानस्वरूपस्त्रयोदशश्चायं वावेत्यारभ्य गण्यमानस्ततश्च कारणदृष्ट्या हुङ्कारमुपासीतेत्यर्थः ।

उक्तमेवोपपादयति –

अव्यक्तो हीति ।

तत्र विकल्प्यमानत्वं हेतुः ॥ ३ ॥

नैतानि व्यस्तान्युपासनानि प्रत्येकं फलाश्रवणात् । समस्तं पुनरेकमिदमुपासनमेकफलत्वादित्यभिप्रेत्याऽऽह –

स्तोभाक्षरेति ।

उपनिषदं वेदोपनिषदं वेदेत्यावृत्तेस्तात्पर्यमाह –

द्विरभ्यास इति ।

प्रथमप्रपाठकव्याख्यानसमाप्तावितिशब्दः ॥ ४ ॥

इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य त्रयोदशः खण्डः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां छान्दोग्यभाष्यटीकायां प्रथमोऽध्यायः समाप्तः ॥

पूर्वोत्तरप्रपाठकयोः सङ्गतिं दर्शयति –

ओमित्येतदित्यादिना ।

सर्वथाऽपि सामावयवविषयत्वे स्तोभाक्षरविषयत्वे चेत्यर्थः । इतिशब्दो हेत्वर्थः । यस्मादेकदेशविषयाण्युपासनानि वृत्तानि तस्मात्तानि समस्तविषयाणि वक्तव्यानीत्यर्थः । एकदेशोपास्तिव्याख्यानन्तर्यमथशब्दार्थः ।

कथमुक्तवक्ष्यमाणोपासनयोरिदं पौर्वापर्यं तत्राऽह –

युक्तं हीति ।

समस्तस्योपासनं साद्विति वचनादवयवोपासनं निन्दितत्वादननुष्ठेयमित्याशङ्क्याऽऽह –

समस्त इति ।

अर्थादस्ति निन्देति शङ्कते –

नन्विति ।

पूर्वत्रापि साधुत्वस्य विद्यमानस्यैव विशेषणत्वेनानुपादानान्नार्थादपि निन्देति परिहरति –

न साध्विति ।

यत्खल्वित्यादि व्याख्यातुं पातनिकामाह –

साधुशब्द इति ।

वाक्यमवतार्य व्याचष्टे –

कथमित्यादिना ॥१॥

किं पुनरेवं विवेककरणे कारणमित्याशङ्क्याऽऽह –

तत्तत्रेति ।

विवेककरणोपायभेदविकल्पार्थमुतेत्युभयत्र पदम् ।

साम्नैनमित्यादिना साधुनेत्यादिवाक्यस्य पौनरुक्त्यमाशङ्क्य व्याख्यानव्याख्येयभावान्मैवमित्याह –

शोभनेति ।

शोभनकार्यदर्शने सतीति यावत् ।

तत्रैव हेत्वन्तरमाह –

बन्धनादिति ।

असाम्नेत्यादि व्याचष्टे –

यत्रेति ॥२॥

कार्यगम्यं साधुत्वमसाधुत्वं चोक्त्वा स्वानुभवगम्यं तदुपन्यस्यति –

अथेति।

कार्यात्तस्य साधुत्वादिविवेकानन्तर्यमथशब्दार्थः । स्वसंवेद्यं साधुत्वमसाधुत्वं चेति शेषः ।

तत्र साधुत्वं स्वानुभवसिद्धमित्येतद्व्युत्पादयति –

सामेति ।

यत्साध्वित्यादिवाक्यस्य पूर्वेण पौनरुक्त्यमाशङ्क्याऽऽह –

एतदिति ।

असामेत्यादि व्याचष्टे –

विपर्यय इति ।

बतेत्याहुरिति सम्बन्धः ।

किं तैरुक्तं भवति तदाह –

यदसाध्विति ।

साधुशब्दः शोभनवाचीत्युक्तमुपसंहरति –

तस्मादिति ।

तयोरेकार्थत्वमतःशब्दार्थः ॥३॥

उपासकमेव विशिनष्टि –

समस्तमिति ।

आगच्छेयुरिति यत्तत्क्षिप्रमेवेति क्रियाविशेषणत्वं यदित्यस्य द्रष्टव्यम् ॥४॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य प्रथमः खण्डः ॥

एकस्योभयदृष्टिविषयत्वमयुक्तम् । नहि घटदृष्टिगोचरः सन्पटदृष्टेरपि गोचरः स्यादिति शङ्कते –

नन्विति ।

एकस्मिन्नपि प्रस्तुतं दृष्टिद्वयमविरुद्धमिति समाधत्ते –

न साध्वर्थस्येति ।

यथा घटादिषु मृदाद्यनुगतं तथा साधुशब्दार्थस्य कारणस्य लोकादिषु कार्येष्वनुगतत्वात्तद्दृष्टौ साधुदृष्टेरनुगमान्न दृष्टिद्वयस्यैकत्र विरोधोऽस्तीत्यर्थः ।

तदेव स्फुटयति –

साधुशब्देति ।

साध्वर्थस्य लोकेष्वनुगतिरपिशब्दार्थः । यत्रेति देवदत्तोक्तिः । सा घटादिदृष्टिस्तत्रेति शेषः ।

ननु साधुशब्दार्थयोर्धर्मब्रह्मणोस्तुल्यं कारणत्वम् । तथा चात्र साधुशब्दार्थो न व्यवस्थितः स्यादन्याय्यं चानेकार्थत्वमित्याशङ्क्याऽऽह –

यद्यपीति ।

धर्म एवेत्यत्र तथाऽपीति च वक्तव्यम् । ब्रह्मणि तु परमानन्दे साधुशब्दा भक्त्या गमयितव्यः । न च धर्मस्य निमित्तकारणत्वान्न कार्येऽनुगतिरिति वाच्यम् । कर्मापूर्वसहितदधिपयःप्रभृत्यवयवसमुदायस्य धर्मत्वात्तत्परिणामत्वाच्च कार्यस्य तत्र तदनुगतिसिद्धेरिति द्रष्टव्यम् ।

अपूर्वत्वाभावेन विधिमाक्षिपति –

नन्विति ।

कारणानुगमस्याऽऽनुमानिकत्वेऽपि तद्दृष्टिकरणमपूर्वमेवेति परिहरति –

न शास्त्रगम्यत्वादिति ।

“यश्चार्थादर्थो न स चोदनार्थ” इति न्यायेनोक्तं विवृणोति –

सर्वत्रेति ।

लोकेष्वित्यादिवाक्ये पञ्चविधसामदृष्ट्या लोकानामुपास्यत्वप्रतीतेरत्रापि हिङ्कारदृष्ट्या पृथिव्या ध्येयत्वे प्राप्ते प्रत्याह –

लोकेष्वितीति ।

लोकाः पञ्चविधं सामेत्युपासीतेति विभक्तिविपरिणामेन प्रथमवाक्यार्थपर्यवसानात्तदनुसारेणात्रापि पृथिवीदृष्ट्या हिङ्कारे ध्येये सति पृथिवी हिङ्कार इति पृथिवीदृष्टिमारोप्य हिङ्कारमुपासीतेति द्वितीयवाक्यं पर्यवस्यतीत्यर्थः । लोकसम्बद्धा सप्तमीश्रुतिर्हिङ्कारादिषु तत्सम्बद्धा च द्वितीया लोकेषु नेतव्या ।

तथा च लोकविषया सप्तमी हिङ्कारादिषु तत्सम्बद्धा च द्वितीया लोकेषु व्यत्यस्य पृथिव्यादिदृष्टिं हिङ्कारादिषु कृत्वोपासीतेति पक्षान्तरमाह –

व्यत्यस्येति ।

“ब्रह्मदृष्टिरुत्कर्षाद्” (ब्र. सू. ४ । १ । ५) इति न्यायेन पक्षद्वयमुक्त्वा प्रतिवाक्यं व्याचष्टे –

तत्रेति ।

उक्तरीत्याऽन्योपासने प्रस्तुते सतीति यावत् ।

अध्यासस्य सादृश्यनिबन्धनत्वाद्व्यक्तसादृश्याभावेऽपि यथाकथञ्चित्कल्पनीयमिति मत्वाऽऽह –

प्राथम्येति ।

लोकेषु पृथिव्याः सामसु च हिङ्कारस्य च प्राथम्यमस्ति तस्मात्सामान्यादिति यावत् ।

अग्निदृष्ट्या प्रस्तावोपासने प्रस्तावत्वं सामान्यमाह –

अग्नौ हीति ।

अन्तरिक्षदृष्ट्योद्गीथोपासने गकारसम्बन्धसादृश्यं दर्शयति –

अन्तरिक्षं हीति ।

आदित्यदृष्ट्या प्रतिहारोपास्तौ प्रतिशब्दसामान्यं हेतुमाह –

प्रतिप्राणीति ।

द्युदृष्ट्या निधनोपासने निधनत्वसामान्यमाह –

दिवीति ।

उक्तमुपासनमुपसंहरति –

इत्यूर्ध्वेष्विति ॥१॥

अथाऽऽवृत्तेष्विति वाक्यं व्याकरोति –

अथेति ।

पृथिवीमुख्येषु द्युपर्यन्तेषु पञ्चविधसामोपासनकथनानन्तर्यमथशब्दार्थः ।

पूर्वोत्तरग्रन्थयोर्मिथो विरोधं शङ्कित्वा परिहरति –

गत्यागतीति ।

यथा वा ते गतिविशिष्टास्तथादृष्ट्यैव हिङ्काराद्युपासनं विहितम् । यथा चाऽऽगतिविशिष्टास्ते तथादृष्ट्यैव तदुपासनं विधीयते । तथा च शास्त्रानुसारेण क्रियमाणयोरुपासनायोर्न विरोधोऽस्तीत्यर्थः ।

द्विधोपास्तिविषयसन्दर्भयोर्विरोधाभावमनूद्य फलितमुपासनं दर्शयति –

यत इति ।

द्युलोकदृष्ट्या हिङ्कारस्योपास्यत्वे हेतुमाह –

प्राथम्यादिति ।

आवृत्तौ द्युलोकस्याऽऽरम्भे च हिङ्कारस्य प्राथम्यं द्रष्टव्यम् ।

आदित्यदृष्ट्या प्रस्तावस्योपास्यत्वे हेतुमाह –

उदित इति ।

पूर्ववदिति गकाराक्षरसामान्यं विवक्षितम् ।

अग्निदृष्ट्या प्रतिहारोपास्तौ हेतुमाह –

प्राणिभिरिति ।

प्रतिहरणमितस्ततो नयनम् ॥२॥

साध्विति पदं सर्वत्र द्रष्टव्यमित्याह –

इति सर्वत्रेति ।

सर्वत्रेत्यस्य व्याख्या –

पञ्चविध इत्यादिना ॥३॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य द्वितीयः खण्डः ॥

ननु लोकदृष्ट्या सामोपास्त्यनन्तरं किमिति वृष्टिदृष्ट्या तदुपास्तिरुपन्यस्यते तत्राऽह –

लोकस्थितेरिति ।

पुरोवातदृष्ट्या हिङ्कारोपासने हेतुमाह –

पुरोवातादिति ।

उद्ग्रहणं वर्षोपसंहरणम् ।

अतःशब्दार्थमाह –

प्राथम्यादिति ।

मेघजन्मदृष्ट्या प्रस्तावोपास्तौ हेतुमाह –

प्रावृषीति ।

वर्षणदृष्ट्योद्गीथोपासने हेतुमाह –

श्रैष्ठ्यादिति ।

विद्योतनस्तनयित्नुदृष्ट्या प्रतिहारोपासने कारणमाह –

प्रतिहृतत्वादिति ।

विद्युतां स्तनयित्नूनां च प्रतिहृतत्वं विप्रकीर्णत्वं तेन प्रतिशब्दसादृश्याद्विद्योतनादिदृष्ट्या कर्तव्या प्रतिहारोपास्तिरित्यर्थः ॥१॥

उद्ग्रहणदृष्ट्या निधनोपासने निदानमाह –

समाप्तीति ।

वर्षति पर्जन्ये तदनुमन्तृत्वमकिञ्चित्करमित्याशङ्क्याऽह –

असत्यामपीति ॥२॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य तृतीयः खण्डः ॥

किमिति वृष्टिदृष्टेरनन्तरमपां दृष्टिः साम्नि क्षिप्यते तत्राऽऽह –

वृष्टिपूर्वकत्वादिति ।

मेघसम्प्लवदृष्ट्या हिङ्कारमारम्भसामान्यादुपासीतेत्याह –

मेघ इति ।

वर्षदृष्ट्या प्रस्तावस्योपास्यत्वे हेतुमाह –

आप इति ।

प्राच्यो नद्यो गङ्गाद्याः । प्रतीच्यस्तु नर्मदाद्या इति भेदः ॥१॥

तर्हि गङ्गादावपेक्षितमपि मरणं न स्यादिति चेत्तत्राऽह –

नेच्छति चेदिति ।

असावुपासको मरुस्थलोष्वपि यथेच्छमुदकवान्भवतीत्यर्थः ॥२॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य चतुर्थः खण्डः ॥

किमिति सलिलदृष्ट्यनन्तरमृतुदृष्टिः साम्न्यारोप्यते तत्राऽह –

ऋतुव्यवस्थाया इति ।

ऋतुव्यवस्थानानुरूपं तत्र क्रियाविशेषणम् ॥१॥

कस्यचिदनुपासितुरपि क्रमेण तत्तदृतुफलभोगभागितोपपत्तेर्नेदमुपासनानुरूपं फलमित्याशङ्क्याऽऽह –

ऋतुमानिति ।

सम्पन्नः सर्वदा स्वेच्छावशादिति शेषः ॥२॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य पञ्चमः खण्डः ॥

ऋतुदृष्ट्यनन्तरं साम्नि पशुदृष्ट्यारोपकारणमाह –

सम्यगिति ।

अजादृष्ट्या हिङ्कारोपासने हेतुद्वयमाह –

प्राधान्यादित्यादिना ।

अजाया यज्ञसम्बन्धात्प्राधान्यम् । प्राथम्यं तु प्रथमपाठादिति द्रष्टव्यम् ।

“ब्राह्मणो मनुष्याणामजः पशूनां तस्मात्ते मुख्या मुखतो ह्यसृज्यन्त” इति श्रुतिमजाप्राधान्ये प्रमाणयति –

अज इति ।

“तस्माज्जाता अजावय” इति श्रुतेरजानामवीनां च साहचर्यं हिङ्कारप्रस्तावयोश्च साहचर्यं प्रसिद्धम् ॥१॥

पशुमान्भवतीत्यस्य पूर्वेण पौनरुक्त्यं परिहरति –

पशुफलैश्चेति ॥२॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य षष्ठः खण्डः ॥

पशुप्रसूतपयोघृतादिनिमित्तत्वात्प्राणस्थितेस्तद्दृष्ट्यनन्तरं प्राणदृष्ट्या सामोपास्तिं प्रस्तौति –

प्राणेष्विति ।

प्राणशब्दस्य मुख्यप्राणविषयत्वं व्यावर्तयति –

घ्राणमिति ।

मुक्यप्राणादुत्तरेषां वरीयस्त्वासम्भवात्तस्य सर्वश्रेष्ठतया निर्धारितत्वात्परंपरं वरीयसां वागादीनां मध्ये प्रथमभावित्वेनोक्तत्वाद्घ्राणमेवात्र प्राणशब्दमित्यर्थः ।

कथं प्राणाद्वाचो वरीयस्त्वं तत्राऽऽह –

वाचेति ।

अप्राप्तत्वं व्यवहितत्वम् ।

चक्षुषो वरीयस्त्वं साधयति –

वाच इति ।

शब्दस्येति यावत् । वाचः शब्दात्सकाशादित्यर्थः ।

उद्गीथत्वे चक्षुषो हेतुमाह –

श्रैष्ठ्यादिति ।

मनसो वरीयस्त्वे हेत्वन्तरमाह –

अतीन्द्रियेति ।

इति वरीयस्त्वमिति पूर्वेण सम्बन्धः । अप्राप्तमप्युच्यते वाचेत्यादयो यथोक्तहेतवः ॥१॥

उक्तोपसंहारविरहेऽपि वक्ष्यमाणे बुद्धिसमाधानं किं न स्यादित्याशङ्क्याऽऽह –

निरपेक्षो हीति ॥२॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य सप्तमः खण्डः ॥

अधिकसंख्याज्ञानस्याल्पसंख्याज्ञानपूर्वकत्वात्पञ्चविधोपासनानन्तरं सप्तविधोपासनं प्रस्तौति –

अथेति ।

पूर्ववल्लोकेष्वितिवत्सप्तमी च नेतव्येत्यर्थः ।

वाक्शब्देन शब्दसामान्यमुच्यते तत्सप्तधाप्रविभक्तसामावयवेष्वारोप्योपासनं कर्तव्यमिति वाक्यार्थमाह –

वाग्दृष्टीति ।

यत्किञ्च वाच इति वाक्योपादानं; तस्यार्थमाह –

शब्दस्येति ॥१-३॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्याष्टमः खण्डः ॥

वाग्दृष्टेरनन्तरमादित्यदृष्टिर्विधीयते । तस्य वाङ्मयत्वात् । नच तद्विधानं युक्तम् । पूर्वमप्यादित्यदृष्टिविशिष्टोपासनस्योपदिष्टत्वादित्याशङ्क्याऽऽह –

अवयवमात्र इति ।

तस्य सामत्वे हेतुं पृच्छति –

कथमिति ।

सर्वदेत्यादिवाक्यमुत्तरत्वेनाऽऽदत्ते –

उच्यत इति ।

उच्चैः सन्तमादित्यं गायन्तीत्यादित्यस्योद्गीथत्वे हेतुः श्रुत्योक्तः । तथा सामत्वेऽपि तस्य हेतुरुच्यत इत्यर्थः ।

तमेव प्रश्नपूर्वकं विवृणोति –

कोऽसाविति ।

नोदेता नास्तमेतेत्यादिदर्शनादित्यर्थः ।

मां प्रतीत्यादि व्याचष्टे –

मां प्रतीति ।

अन्यशब्दस्यान्यत्र वृत्तिर्नान्तरेण किञ्चिन्निमित्तमित्यादित्यस्य सामत्वे हेतुरुच्यते चेत्तद्भेदानां हिङ्कारादित्वेऽपि कुतो निमित्तं श्रुत्या नोक्तमित्याशङ्क्याऽऽह –

उद्गीथेति ।

आदित्यस्योद्गीथेन सहोर्ध्वत्वं सामान्यं श्रुत्योक्तं तदनुसारेणास्मदुक्तप्राथम्यादिसामान्यं यथा पृथिव्यादिषु हिङ्कारादित्वं गम्यते तथाऽऽदित्यप्रभेदानामपि हिङ्कारादित्वं शक्यावगममिति श्रुत्या तेषां तद्भावे नोक्त्रं कारणमित्यर्थः ।

तर्हि सामत्वेऽपि कारणोत्प्रेक्षासम्भवान्न वक्तव्यं कारणमित्याशङ्क्याऽऽह –

सामत्वे पुनरिति ।

सामत्वं तत्रनिमित्तमिति यावत् ॥१॥

समः सर्वेणेत्युक्तं व्यक्तीकरोति –

तस्मिन्निति ।

वेदनप्रकारं प्रश्नपूर्वकं प्रकटयति –

कथमित्यादिना ।

धर्मरूपं सुखकरत्वात् । धर्मकार्यात्मकं रूपमिति यावत् । तद्दृष्ट्या हिङ्कारोपासने प्राथम्यं हेतुः ।

पशवो यथोक्तमादित्यरूपमुपजीवन्तीत्यत्र किं प्रमाणं तदाह –

यस्मादिति ।

तेषां हिङ्करणं साधयति –

तस्मादित्यादि ।

तद्भक्तिभजनशीलत्वादित्यस्मात्प्रागेव तस्मादित्यस्य सम्बन्धः ॥२॥

सवितरि प्रथमोदिते सति यत्तस्य रूपं तद्दृष्ट्या प्रस्तावस्योपास्यत्वे पूर्वस्मादानन्तर्यं हेतुः । यथोदयात् प्राचीनं रूपं पशुभिरुपजीव्यते तथेत्याह –

पूर्ववदिति ।

उदयात्पराचीनमादित्यरूपं मनुष्या उपजीवन्तीत्यत्र लिङ्गमाह –

तस्मादिति ।

प्रत्यक्षपरोक्षभावेन प्रस्तुतिप्रशंसयोर्भेदः ॥३॥

गोशब्दवाच्यानां रश्मीनां जगन्मण्डलेन सङ्गमनं सम्बन्धगमनमित्यर्थः । वत्सैः सङ्गमनमिति सम्बन्धः । सङ्गमकालीनमादित्यरूपमारोप्याऽऽदिभक्तेरोङ्कारस्योपास्यत्वे द्वयोराकारसामान्यं हेतुः । पक्षिणां यथोक्तमादित्यरूपमुपजीव्यमित्यत्र हेतुमाह –

यत इति ॥४॥

ऋजुर्मध्यंदिने यदादित्यस्य रूपं तद्दृष्ट्योद्गीथोपासने श्रैष्ठ्यं हेतुः । तत्कालीनादित्यरूपस्य देवोपजीव्यत्वे हेतुमाह –

द्योतनेति ।

तथाऽपि तस्य देवैरुपजीव्यत्वं कथमिति चेत्तत्राऽऽह –

तस्मादिति ॥५॥

अथ यदूर्ध्वमिति वाक्यमादाय व्याचष्टे –

मध्यंदिनादिति ।

तद्दृष्ट्या प्रतिहारोपासने प्रतिशब्दसामान्यं हेतुः । तस्मिन्काले सवितुरस्तं गिरिं प्रति हरणात् ।

यथोक्तमादित्यरूपं गर्भैरुपजीव्यमित्यत्र गमकमाह –

अत इति ।

ऊर्ध्व योनेरुपरिष्टाज्जठरं प्रतीत्यर्थः । यतो गर्भाः पूर्वोक्तविशेषणवन्तोऽत इति यावत् । तद्द्वारं पतनद्वारम् ॥६॥

तत्र तत्कालीनादित्यदृष्ट्योपद्रवमुपासीत तस्य तदाऽस्ताचलं प्रत्युपद्रवणादित्याह –

अथेति ।

आरण्यानां पशूनां यथोक्तरूपोपजीवनमुपपादयति –

तस्मादित्यादिना ।

श्वभ्रं गर्तं गुहेति यावत् ॥७॥

तत्सवितृरूपमिति शेषः । तद्दृष्ट्या निधनोपासने समाप्तिसामान्यं हेतुः । यथोक्तमादित्यरूपं पितृभिरुपजीव्यमित्यत्र गमकमाह –

तस्मादित्यादिना ।

तत्र तत्राथशब्दस्तत्तदुपासनानन्तर्यार्थो व्याख्येयः ।

एवं खल्वित्यादिवाक्यमपेक्षितं पूरयन्व्याकरोति –

एवमिति ॥८॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य नवमः खण्डः ॥

अथ खल्वात्मसंमितमित्यादेस्तात्पर्यमाह –

मृत्युरिति ।

अनन्तरमित्यस्यापेक्षितं निक्षिपति –

आदित्येति ।

स्वशब्देन सामोच्यते तस्यावयवा हिङ्कारादयस्तन्नामाक्षराणां त्रित्वेन त्रित्वेन तुल्यतया मितं ज्ञातं सामेत्यर्थः ।

यथा परमात्मावगमो मृत्योर्मोक्षणहेतुस्तथेदमुपासनमपीत्यर्थान्तरमाह –

परमात्मेति ।

कीदृगत्रोपासनं विवक्षितमित्यपेक्षायां सदृष्टान्तमुत्तरमाह –

यथेत्यादिना ।

उद्गीथ इत्युद्गीथभक्तेर्नाम तदक्षराणीति यावत् । सामत्वं तेषां नामाक्षराणामित्यध्याहार्यम् । तदुपासनं तेषामक्षराणामादित्यदृष्ट्योपासनमित्यर्थः । मृत्युगोचराक्षरसंख्यैकविंशतित्वलक्षणा । साऽस्त्येकाऽनेकेष्वक्षरेषु । तत्सामान्येन तेष्वक्षरेष्वादित्यदृष्ट्या मृत्युमादित्यमित्यर्थः । अतिक्रमणाय तत्साधनमुपासनमिति शेषः ।

अतिमृत्यु मृत्योरत्ययहेतुत्वादित्युक्तमेव स्पष्टयति –

मृत्युमिति ।

नामाक्षराणि कथ्यन्त इति शेषः ॥१॥

आद्यक्षरयोः आदिभक्तिनामाक्षरयोरिति यावत् । तेन प्रक्षेपेण तदादिभक्तिनाम प्रतिहारनाम्ना तुल्यमेवेत्यर्थः ॥२ -३॥

ननु यथोक्तया रीत्या चतुर्विंशत्यक्षराणि तत्कथं तानि ह वा एतानि द्वाविंशतिरक्षराणीति तत्राऽह –

एवमिति ॥४॥

आदित्यस्यास्माल्लोकादेकविंशत्वे श्रुत्यन्तरं प्रमाणयति –

द्वादशेति ।

हेमन्तशिशिरावेकीकृत्य पञ्चर्तव इत्युक्तम् । आदित्यस्याहोरात्राभ्यां पौनःपुन्येन मृत्युहेतुत्वमस्मिन्लोके दृश्यते । तदयं लोको मृत्युविषयत्वाद्दुःखात्मकस्तदभावाद्ब्रह्मलोकः सुखात्मक इति मत्वाऽऽह –

मृत्युविषयत्वादिति ॥५॥

पूर्वेणोत्तरस्य पौनरुक्त्यमाशङ्क्याऽऽह –

उक्तस्यैवेति ।

व्याख्यातस्यैव ग्रन्थस्य समुदायार्थः संक्षिप्य बुद्धिसौकर्यार्थमनन्तरग्रन्थेनोच्यते । तत्र पौनरुक्त्यमित्यर्थः । जयमनु परो जयो भवतीति सम्बन्धः ।

परो हास्येत्युपात्तं वाक्यं व्याकरोति –

एवंविद इति ।

फलमिति शेष इति यावत् । साप्तविध्यं सप्तविधत्वं तदुपेतसामोपासनस्य समाप्त्यर्थोऽभ्यास इत्यर्थः ॥६॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य दशमः खण्डः ॥

ननु पञ्चविधस्य सप्तविधस्य च साम्नो ध्यानं व्याख्यातम् । तथा च ज्ञातविषये वक्तव्याभावादलमनन्तरग्रन्थेनेत्याशङ्क्य पूर्वोत्तरग्रन्थयोरर्थभेदमाह –

विनेत्यादिना ।

गायत्रं रथन्तरमित्यादिनामग्रहणेन विशिष्टानि विशिष्टफलानि चेत्यर्थः ।

कथं पुनर्वक्ष्यमाणेषूपासनेषु निर्देशक्रमसिद्धिस्तत्राऽऽह –

यथाक्रममिति ।

यादृशं क्रममाश्रित्य तेषां कर्मणि प्रयोगः कर्मिणामिष्टस्तेनैव क्रमेण तदुपासनोक्तिरित्यर्थः ।

तत्र प्रा(घ्रा)णस्य क्रियाज्ञानयोरसम्भवात्प्राणस्य प्रधानत्वात्तद्दृष्ट्या गायत्रोपास्तिमादौ दर्शयति –

मनो हिङ्कार इत्यादिना ।

“प्राणमेव वागप्येति” (छा. उ. ४ । ३ । ३) इत्यादिश्रुत्या स्वापकाले प्राणे वागादीनां निधनमवधेयम् । प्रोतं प्रगतं प्रतिष्ठितमिति यावत् ।

गायत्रस्य प्राणेषु प्रतिष्ठितत्वे हेतुमाह –

गायत्र्या इति ।

प्राणो वै गायत्रीति हि श्रुतिः ॥१॥

अविदुषोऽपि प्राणित्वसिद्धेर्नेदं विद्याफलमित्याशङ्क्याऽऽह –

अविकलेति ।

कथं पुनर्नानाजनीनं सर्वमायुरेको ध्याता गन्तुमलमित्याशङ्क्याऽऽह –

शतमिति ।

“शतायुर्वै पुरुष” (श.ब्रा. १३ । २ । ६ । ८) इति श्रुतेरित्युच्यते । ज्योक्शब्दो निपातः स चोज्ज्वलनार्थः । उज्ज्वलः स्वपरोपकारसमर्थं इति यावत् ॥२॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्यैकादशः खण्डः ॥

समग्रप्राणवतो मन्थनकर्तृत्वसम्भवात्प्राणदृष्ट्यनन्तरं मन्थनादिदृष्टिमवतारयति –

अभिमन्थतीत्यादिना ।

उपशमः संशमश्चेत्यर्थभेदाभावात्पुनरुक्तिमाशङ्क्य सावशेषनिरवशेषत्वाभ्यां विशेषमाह –

उपशम इति ।

कथं पुना रथन्तरसाम्नोऽग्नौ प्रतिष्ठितत्वम् । न हि तत्र किञ्चिन्निमित्तमुपलभ्यतेऽत आह –

मन्थने हीति ।

मन्थनं निमित्तीकृत्याग्नेरुत्पत्तौ रथन्तरसाम्नो गीयमानत्वदर्शनादग्नौ तस्य प्रतिष्ठितत्वसिद्धिरित्यर्थः ॥१॥

नन्वत्र ब्रह्मचर्यसीति फलमुक्तं बृहदुपासने तु तेजस्वी भवतीति वक्ष्यते । न च ब्रह्मवर्चसतेजसोर्भेदस्तथा च बृहद्रथन्तरोपासनयोर्न फलवैषम्यमत आह –

वृत्तेति ॥२॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य द्वादशः खण्डः ॥

उत्तराधरारणिस्थानीययोः स्त्रीपुरुषोरवाच्ये कर्मणि प्रवृत्तयोर्मन्थनसामान्यान्मन्थनादिदृष्ट्यनन्तरं मैथुनदृष्टिं विदधाति –

उपमन्त्रयत इत्यादिना ।

पुरुषो हि पशुकर्मार्थं स्त्रियं वस्त्रादिना प्रीणयति । तस्मिन्प्रारम्भसामान्यात्प्रस्तावदृष्टिरित्याह –

ज्ञपयत इति ।

कुतो वामदेव्यस्य साम्नो मिथुने प्रोतत्वं तत्राऽऽह –

वाय्वम्बु मिथुनेति ।

वायोरपां च मिथुनतया सम्बन्धाद्वामदेव्योत्पत्तेरुक्तत्वात्तस्य मिथुने प्रतिष्ठितत्वं युक्तमित्यर्थः ॥१॥

न काञ्चनेतिवाक्यमादाय व्याचष्टे –

काञ्चिदपीति ।

पराङ्गनां नोपगच्छेदिति स्मृतिविरोधमाशङ्क्याऽऽह –

वामदेव्येति ।

विधिनिषेधयोः सामान्यविशेषविषयत्वेन व्यवस्था प्रसिद्धेति भावः ।

किं च शास्त्रप्रामाण्यादत्र धर्मोऽवगम्यते न काञ्चन परिहरेदिति च शास्त्रावगतत्वादवाच्यमपि कर्म धर्मो भवितुमर्हति । तथा च श्रौतेऽर्थे दुर्बलायाः स्मृतेर्न प्रतिस्पर्धितेत्याह –

वचनेति ।

यथोक्तोपासनावतो ब्रह्मचर्यनियमाभावो व्रतत्वेन विवक्षितस्तन्न प्रतिषेधशास्त्रविरोधाशङ्केति भावः ॥२॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य त्रयोदशः खण्डः ॥

आदित्यस्य प्रजाप्रसवहेतुत्वात्तद्धेतुर्मैथुनदृष्ट्यनन्तरमादित्यदृष्टिमुत्थापयति –

उद्यन्नित्यादिना ॥१॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य चतुर्दशः खण्डः ॥

“आदित्याज्जायते वृष्टिः” (म.स्मृ. ३ । ७६) इति स्मृतेरादित्यकार्यत्वात्पर्जन्यस्याऽऽदित्यदृष्ट्यनन्तरं पर्जन्यदृष्टिं दर्शयति –

अभ्राणीति ।

कथं वैरूपं साम तस्मिन्प्रतिष्ठितं तत्राऽऽह –

अनेकेति ॥१॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य पञ्चदशः खण्डः ॥

पर्जन्यायत्तत्वादृतुव्यवस्थायास्तद्दृषेरनन्तरमृतुदृष्टिमाचष्टे –

वसन्त इत्यादिना ॥१॥

वैराजस्य साम्नो युक्तमृतुषु प्रोतत्वं तेषां स्वधर्मैर्विराजनादित्याह –

एतदिति ।

यद्वर्तूनामन्नोत्पत्तिनिमित्तत्वाद्विराडात्मनश्चान्नत्वात्तस्य तेषु प्रतिष्ठितत्वात्तद्द्वारा वैराजमपि साम तेषु प्रोतमिति भावः ॥२॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य षोडशः खण्डः ॥

ऋतुषु सम्यग्वृत्तेषु लोकस्थितेः प्रसिद्धत्वादृतुदृष्ट्यनन्तरं लोकदृष्टिमाह –

पृथिवीति ।

कथं शक्वर्य इत्येकस्यैव साम्नो नामधेयं बहुवचनाद्धि बहूनि सामानि प्रतीयन्ते तत्राऽऽह –

शक्वर्य इतीति ।

नित्यबहुवचनत्वमुभयत्र तुल्यमिति द्योतनाय वक्ष्यमाणं दृष्टान्तयति –

रेवत्य इवेति ।

महानाम्नीषु ऋक्षु शक्वर्यो गीयन्ते । तासां च “आपो वै महानाम्नीः” इत्यद्भिः सम्बन्धः स्मृतः अप्सु लोकाः प्रतिष्ठिता इति च श्रुतम् । तथा चास्मात्सम्बन्धाल्लोकेष शक्वर्यः प्रतिष्ठिता इत्याह –

लोकेष्विति ॥१॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य सप्तदशः खण्डः ॥

पशूनां लोककार्यत्वाल्लोकदृष्ट्यनन्तरं पशुदृष्टिमुपन्यस्यति –

अजेति ।

रेवत्य इति सामनामधेयं पूर्ववन्नित्यबहुवचनान्तम् ।

“पशवो वै रेवतीः” (तै.सं. १ । ५ । ८) इति श्रुत्यन्तरमाश्रित्याऽऽह –

पशुष्विति ॥१॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्याष्टादशः खण्डः ॥

पशुविकारपयोदध्यादिना पुष्टिरङ्गानां दृष्टेति पशुदृष्ट्यनन्तरमङ्गदृष्टिमाह –

लोमेति ।

रसो वै यज्ञायज्ञीयमिति श्रुतेरन्नरसविकारेण लोमादीनां सम्बन्धाद्यज्ञायज्ञीयं सामाङ्गेषु प्रतिष्ठितमित्याह –

एतदिति ॥१॥

कुणिः श्मश्रुरहितः ॥२॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्यैकोनविंशः खण्डः ॥

अग्न्यादीनामङ्गेषु प्रतिष्ठितत्वादङ्गदृष्ट्यनन्तरमग्न्यादिदृष्टिमुत्थापयति –

अग्निरित्यादिना ।

राजनस्य साम्नो देवतासु प्रोतत्वे हेतुमाह –

देवतानामिति ॥१॥

फलविकल्पार्थं वाशब्दस्यात्रासत्त्वे कथं वाक्यं स्यादित्याशङ्क्याऽऽह –

सलोकतां वेत्यादीति ।

कथं पुनरेकस्मिन्नुपासने फलत्रयं विकल्प्यते तत्राऽऽह –

भावनेति ।

ननु फलत्रयमत्र समुच्चितमिष्यतां किमिति वाशब्दं गृहीत्वा विकल्प्यते तत्राऽऽह –

समुच्चयेति ।

न हि मिथो विरुद्धं फलत्रयमेकत्र समुच्चेतुं शक्यमतोऽपि विकल्पसिद्धिरित्यर्थः ।

ननु देवतादृष्ट्या राजनस्य साम्नो ध्यानाद्देवता न निन्देदिति वक्तव्ये कथमन्यथोच्यते तत्राऽऽह –

एत इति ॥२॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य विंशः खण्डः ॥

अग्न्यादिदृष्ट्यनन्तरं त्रयीविद्यादृष्टिविधाने कारणमाह –

अग्न्यादीति ।

यदग्न्याद्यात्मकं सामोपास्यमुक्तं तस्मादानन्तर्यमुपास्यायास्त्रयीविद्याया युज्यते । ऋग्वेदोऽग्नेर्यजुर्वेदो वायोरादित्यात्सामवेद इति श्रुतेस्त्रय्यास्तत्कार्यत्वावगमादित्यर्थः । तत्कार्यत्वात्त्रयीसाध्यकर्मफलत्वादित्यर्थः ।

कथं सर्वस्मिन्प्रोतमित्युक्तं त्रयीविद्यादौ प्रोतमिति वक्तव्यत्वादत आह –

त्रयीविद्यादीति ।

कथं पुनरत्र त्रयीविद्यादिदृष्ट्या साम्नो ध्येयत्व गम्यते तत्राऽऽह –

त्रयीति ।

न चास्यां प्रतिज्ञायां पूर्वेण सन्दर्भेण विरोधः शङ्कामर्हतीत्याह –

अतीतेष्वपीति ।

तत्र हेतुमाह –

कर्माङ्गानामिति ।

दर्शपूर्णमासाधिकारे “पत्न्यवेक्षितमाज्यं भवति” इति दृष्टिविशेषणमाज्यं संस्क्रियते । तथा सामप्रभेदानां दृष्टिविशेषणत्वाविशेषात्तेषां कर्माङ्गानां तत्तदङ्गदृष्ट्या संस्कर्तव्यत्वादित्यर्थः ॥१॥

अथ यथाश्रुतं सर्वात्मत्वमेव किं न स्यादत आह –

निरुपचरितेति ॥२॥

सर्वविषयसामविदः सर्वेश्वरत्वमित्यत्र मन्त्रं सम्वादयति –

तदेतस्मिन्निति ।

परमित्यस्यैव व्याख्यानमन्यदिति ।

वस्त्वन्तराभावे हेतुमाह –

तत्रैवेति ॥३॥

सर्वज्ञत्वं सर्वेश्वरत्वं च तच्छब्दार्थः ॥४॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्यैकविंशः खण्डः ॥

सामोपासनं समाप्तं चेत्किमुत्तरग्रन्थेनेत्याशङ्क्याऽऽह –

सामेति ।

आदिशब्देन स्वरादयो वर्णा गृह्यन्ते किमित्युद्गातुर्यथोक्तोपास्तिरुच्यते तत्राऽऽह –

फलेति ।

मृत्युपरिहारादिः फलविशेषस्तत्सम्बन्धादेषोपास्तिरनुष्ठेयेत्यर्थः । पशुभ्यो हितत्वमस्य वचनाद्गमयितव्यम् ।

वाक्यस्थमितिशब्दं व्याचष्टे –

इति कश्चिदिति ।

इत्यविशेषितः । अनेन प्रकारेणायमिति विशेषितो व्यवच्छिद्य ज्ञातो न भवतीत्यर्थः ।

तस्य प्राजापत्यत्वे हेतुमाह –

आनिरुक्त्यादिति ।

नीलपीतादिभिर्निश्चित्यावचनादित्यर्थः ॥१॥

स्वरविशेषज्ञानपूर्वकमुद्गानकाले ध्यातव्यार्थमाह –

अमृतत्वमिति ।

स्वरोष्मव्यञ्जनादिभ्य इत्यत्राऽऽदिशब्देन स्थानप्रयत्नादिसंग्रहः ॥२॥

केनाप्याक्षिप्तस्योद्गातुरुद्गानकाले प्रतीकारज्ञानाय स्वरादिदेवताज्ञानमुपन्यस्यति –

सर्वे स्वरा इति ।

शषसहादय इत्यादिशब्दस्तदवान्तरभेदाभिप्रायः यत्तव वक्तव्यमित्यस्मादूर्ध्वं त च्छब्दो द्रष्टव्यः ॥३॥

तथैव स्वरेष्विवेति यावत् ॥४॥

देवताज्ञानबलेनोद्गात्रा न प्रमत्तेन भवितव्यं स्वरादीनामन्यथोच्चारणे देवताशरीरभेदप्रसङ्गादतः स्वराद्युच्चारणे तात्पर्यं कर्तव्यमित्युद्गातार शिक्षयति –

यत इति ।

प्रयोगकाले चिन्तनीयमर्थं कथयति –

तथेऽति ।

यथोक्तरीत्या स्वराणां प्रयोगावस्थायामित्यर्थः । आदधानीति चिन्तयेदिति शेषः । तथेत्यूष्मणां प्रयोगावस्थायामिति यावत् । विवृतप्रयत्नोपेताः प्रयोक्तव्या इति शेषः ।

तत्रापि ध्यातव्यं दर्शयति –

प्रजापतेरिति ।

अतिद्रुतोच्चारणेन वर्णो वर्णान्तरे यथा निक्षिप्तो न भवति तथा प्रयुज्यमानत्वमनभिनिक्षिप्तत्वम् ।

मृत्योरात्मानमिति वाक्योपादानं तस्यार्थमाह –

बालानिवेति ।

यथा लोकः बालान्परिहरति तथा मृत्योरात्मानमहं परिहराणीति ध्यात्वास्पर्शानां प्रयोगः कर्तव्य इत्यर्थः ॥५॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य द्वाविंशः खण्डः ॥

अधिकृताधिकारण्यङ्गावबद्धान्युपासनान्युक्तानि । सम्प्रति स्वतन्त्राधिकारिगोचरमोङ्कारोपासनं विधातुमारभते –

ओङ्कारेति ।

अङ्गावबद्धोपासनाधिकारे यथोक्तस्वतन्त्रोपासनविधाने कोऽभिप्रायः श्रुतेरित्याशङ्क्याऽऽह –

नैवमिति ।

न स्वतन्त्रस्य तस्योपासनादित्येवकारार्थः ।

कथं तर्हि मन्तव्यमित्यपेक्षायामाह –

किं तर्हीति ।

सनियमस्य प्राङ्मुखत्वादिनियमसहितस्य पुरुषस्येति यावत् । अभ्यासश्च स्वीकरणं विचारो जपः शिष्येभ्यो दानमावृत्तिश्चेति पञ्चविधः ।

वेद्यां यद्दीयते तस्य यज्ञाङ्गत्वात्पृथक्फलवत्त्वं नास्तीति मन्वानो विशिनष्टि –

बहिर्वेदीति ।

गृहस्थेन तदात्मनेत्यर्थः ।

कथं गृहस्थस्य प्राथम्यं ब्रह्मचारिणस्तथात्वादित्याशङ्क्याऽऽह –

एक इत्यर्थ इति ।

उक्तव्याख्याने वाक्यशेषस्य गमकत्वमाह –

द्वितीयेति ।

प्राथम्यमेव प्रथमशब्दस्य नार्थो ब्रह्मचारिप्राथम्यप्रसिद्धिविरोधादित्याह –

नाऽऽद्यार्थ इति ।

कीदृगत्र परिव्राड्गृह्यते तत्राऽऽह –

नेति ।

कुतोऽत्र ब्रह्मसंस्थो न गृह्यते तत्राऽऽह –

ब्रह्मसंस्थस्येति ।

वानप्रस्थग्रहणममुख्यस्य परिव्राजोऽपि प्रदर्शनार्थम् ।

ब्रह्मचारीत्यादिवाक्यस्य नैष्ठिकविषयत्वं विशेषणसामर्थ्याद्दर्शयति –

अत्यन्तमित्यादीति ।

अथोपकुर्वाणस्य ब्रह्मचारित्वाविशेषात्किमित्युपादानं न भवेत्तत्राऽऽह –

उपकुर्वाणस्येति ।

ननु ब्रह्मचारिणो ब्रह्मचर्येण पुण्यलोको न श्रूयते तत्राऽऽह –

सर्व इति ।

कथमाश्रमिणां पुण्यलोकविशेषवतां तदात्मकत्वमुच्यते तत्राऽऽह –

पुण्य इति ।

आश्रमिषु प्रदर्श्यमानेषु किं परिव्राण्मुख्यो न प्रदर्श्यते तत्राऽह –

अविशिष्टस्त्विति ।

कुतो हि पुण्यलोकवैलक्षण्यममृतत्वस्येत्याशङ्क्योक्तम् –

आत्यन्तिकमिति ।

तस्यापेक्षिकत्वाभावे हेतुमाह –

पुण्यलोकादिति ।

अमृतत्वस्य पुण्यलोकात्पृथग्विभागकरणात्ततोऽन्यत्वादात्यन्तिकत्वसिद्धिरिति योजना ।

उक्तमेवार्थं व्यतिरेकमुखेन साधयति –

यदि चेत्यादिना ।

ब्रह्मशब्दस्य यथाश्रुतं मुख्यमर्थं गृहीत्वा परब्रह्मात्मना साक्षात्कारवता निरङ्कुशममृतत्वमुक्तं प्रकरणालोचनया तु प्रणवप्रतीके ब्रह्मोपासकस्य क्रमेणामतत्वं भेदबुद्धेरनपायाद्द्रष्टव्यम् ।

कर्मिणामन्तवत्फलत्वाभिधानेन तन्निन्दया ब्रह्मसंस्थतास्तुतिदर्शनात्तस्याश्च विध्यर्थत्वादमृतत्वकामो ब्रह्मसंस्थः स्यादित्येकार्थपरत्वादेकमिदं वाक्यमित्याह –

अत्र चेत्यादिना ।

स्तुतये फलविधये चेदं वाक्यं किं न स्यादित्याशङ्क्याऽऽह –

स्तुतये चेति ।

अर्थैकत्वादेकं वाक्यं तद्भेदे तद्भेदनियमादित्यर्थः ।

किंपरं तर्हीदं वाक्यं तत्राऽऽह –

तस्मादिति ।

स्मृतिसिद्धेति ।

श्रुतेःस्मृत्यर्थानुवादत्वे वैपरीत्यात्तदनुमितश्रुतिसिद्धेति योज्यम् ।

स्तुतिमेव दृष्टान्तावष्टम्भेन स्पष्टयति –

यथेत्यादिना ।

इतिशब्दोऽध्याहृतस्तुतय इत्यनेन सम्बध्यते ।

ननु ब्रह्मतत्त्वसेवातोऽमृतत्वं भवति न प्रणवसेवातस्तत्किमिति तस्य स्तुतिरित्याशङ्क्याऽऽह –

प्रणवश्चेति ।

तत्र प्रमाणं दर्शयन्फलितमाह –

एतद्ध्येवेति ।

स्वव्याख्यानं वर्जितदोषमुक्त्वा ब्रह्मसंस्थोऽमृतत्वमेतीत्यत्र वृत्तिकारीयं व्याख्यानमुत्थापयति -

अत्रेति ।

ये खल्वाश्रमिणश्चत्वारो झानवर्जितास्तेषां सर्वेषामप्यविशेषेण स्वाश्रमविहितधर्मानुष्ठानेन पुण्यलोकभागिता सर्व एते पुण्यलोका भवन्तीत्यत्रोक्ता । न तु पूर्वस्मिन्ग्रन्थे परिव्राडनुक्तः सन्नवशेषितोऽस्तीति योजना ।

ननु पूर्वस्मिन्ग्रन्थे वाचकपदं परिव्राजो नोपलभ्यते तथा चासाववशेषितस्तत्राऽऽह –

परिव्राजकस्यापीति ।

ज्ञानं यमा नियमाश्चोपायभूता इति यावत् ।

परिव्राडपि पूर्वत्राभिहितश्चेद्ब्रह्मसंस्थवाक्यस्य कोऽर्थः स्यादित्याशङ्क्याऽऽह –

अत इति ।

परिव्राजकस्यानवशिष्टत्वेन चतुर्णामुपदिष्टत्वाविशेषोऽतःशब्दार्थः ।

सामान्यनिर्देशे हेतुमाह –

चतुर्णामिति ।

अप्रतिषेधाच्चेति च्छेदः ।

नन्वाश्रमान्तराणां कर्मार्थत्वात्तत्रैव व्यापृतत्वान्न ब्रह्मसंस्थतायां सामर्थ्यमस्ति परिव्राजकस्य तु निर्व्यापारस्य ब्रह्मसंस्थता सुकरेत्यत आह –

स्वकर्मेति ।

ननु परिव्राजके ब्रह्मसंस्थशब्दो रूढो गवादिशब्दवत् । तन्नासावाश्रमान्तरमास्कन्दति तत्राऽऽह –

न चेति ।

निमित्तमादाय प्रवृत्तत्वेऽपि किमिति रूढिर्न स्यादित्याशङ्क्याऽऽह –

न हीति ।

नन्वेष शब्दो नैमित्तिकोऽपि परिव्राजकमात्रमधिकरोति ।तत्रैव निमित्तस्य सत्त्वात्तत्राऽह –

सर्वेषां चेति ।

ननु पङ्कजादिशब्दा निमित्तमस्तीत्येतावता नेन्दीवरादौ वर्तन्ते किन्तु तामरसादिमात्रं विषयीकुर्वन्ति । तथा ब्रह्मसंस्थशब्दो निमित्तवर्त्यपि गृहस्थादावनवस्थितः परिव्राजकमेव परं गोचरयेदत आह –

यत्रेति ।

ब्रह्मसंस्थशब्दं निरोद्धुमयुक्तमिति सम्बन्धः ।

रूढिपक्षे दोषान्तरमाह –

न चेति ।

धर्मसहितस्य ज्ञानस्य ज्ञानसहितस्य वा धर्मस्यामृतत्वसाधनत्वान्न ज्ञानानर्थक्यमित्याशङ्क्याऽऽद्यपक्षमनुवदति –

पारिव्राज्येति ।

पारिव्राज्यधर्मेणैवेति नायं नियमो गृहस्थादिधर्माणामप्याश्रमधर्मत्वेन तुल्यत्वात्तद्विशिष्टज्ञानममृतत्वहेतुरित्यपि वक्तुं सुकरत्वादित्याह –

नाऽऽश्रमेति ।

द्वितीयं दूषयति –

धर्मो वेति ।

यदि परिव्राजकधर्मो ज्ञानविशिष्टो मुक्तिहेतुरित्युच्यते तदैतदपि मुक्तिहेतुत्वं सर्वाश्रमधर्माणां ज्ञानविशिष्टानामविशिष्टम् । तथा च रूढिपक्षेऽपि परिव्राजकस्यैव ज्ञानान्मुक्तिरित्यर्थः ।

इतश्च परिव्राजकस्यैव मुक्तिभाक्त्वमसिद्धमित्याह –

न चेति ।

मा तर्हि कस्यचिदपि मुक्तिर्भूदिति तत्राऽऽह –

ज्ञानादिति ।

ब्रह्मसंस्थवाक्यार्थमुपसंहरति –

तस्मादिति ।

परिव्राजकस्यैवामृतत्वमित्यनियमाज्ज्ञानादेव तदिति च नियमादित्यर्थः ।

ब्रह्मसंस्थः समुच्चयानुष्ठायीति वृत्तिकारमतं निराकरोति –

न कर्मेति ।

कर्मनिमित्तप्रत्ययस्य शुद्धब्रह्मात्मतासाक्षात्कारस्य च मिथो विरोधान्न समुच्चयसिद्धिरिति ।

वस्तुसंग्रहवाक्यं विवृणोति –

कर्त्रादीति ।

कर्मविधयो निषेधाश्चेति द्रष्टव्यम् ।

तथाऽपि प्रत्ययत्वाविशेषात्कारकाकारकविधिनिषेधयोर्न विरोधोऽस्तीत्याशङ्क्याऽऽह –

तच्चेति ।

प्रत्ययत्वेऽपि शास्त्रीयाशास्त्रीयतया विद्याविद्याभावेन विरोधोऽस्तीत्यर्थः ।

सति विरोधे किं स्यादत्राऽऽह –

स्वाभाविकमिति ।

विद्यारूपः प्रत्यय इति पूर्वेण सम्बन्धः ।

तत्रोक्तमेव हेतुं स्मारयति –

भेदेति ।

तत्र लोकप्रसिद्धमुदाहरणमाह –

न हीति ।

भेदाभेदप्रत्यययोर्विद्याविद्यात्मनोर्विरोधेन समुच्चयासम्भवात्तदनुष्ठायी ब्रह्मसंस्थो न भवति चेत्कस्तर्हि ब्रह्मसंस्थः स्यादत्राऽऽह –

तत्रेति ।

उक्तरीत्या समुच्चयायोगे सतीति यावत् ।

अन्यस्य गृहस्थादेर्ब्रह्मसंस्थतासम्भवमुक्तं साधयति –

अन्यो हीति ।

वाचारम्भणमात्रे विकारेऽनृते शरीरादौ ब्राह्मणोऽहमित्याद्यभिसन्धानरूपो मिथ्याभिनिवेशात्मको यः प्रत्ययस्तद्वत्त्वादिति हेत्वर्थः ।

ननु ब्रह्मविदोऽपि संस्कारवशाद्द्वैतसत्यत्वाभिनिवेशपूर्वकं कर्मप्रवृत्तिसम्भवान्न ब्रह्मसंस्थता सुप्रतिपाद्येत्यत्र आह –

न चेति ।

असत्यमिदमिति विवेकेन सत्यत्वाभनिवेशे शिथलीकृते पुनः सत्यत्वाभिनिवेशेन न प्रवृत्तिरुपपद्यते । आभासरूपा तु भेदबुद्धिर्न कर्मप्रवृत्तेहेतुरित्यर्थः ।

अद्वैतज्ञानवता निमित्तनिवृत्त्या कर्मनिवृत्तिरवश्यम्भाविनीत्युक्तम् । विपक्षे दोषमाह –

उपमर्दितेऽपीति ।

एकत्वप्रत्ययजनकं शास्त्रं न भवत्येव प्रमाणं पूर्वप्रवृत्तभेदप्रत्ययविरोधादिति मतमाशङ्क्याऽह –

अभक्ष्येति ।

यथा न कलञ्जं भक्षयेदित्यादि शास्त्रं पूर्वप्रवृत्तकलञ्जादिभक्षणप्रत्ययविरोधेऽपि प्रमाणं रागादिदोषात्तस्य प्रत्ययस्याप्रमाणत्वात्तथैव भेदप्रत्ययस्याविद्योत्थत्वात्प्रामाण्यासम्भवात्तद्विरोधेऽप्यद्वैतशास्त्रस्य युक्तमेव प्रामाण्यमित्यर्थः ।

कार्यपरत्वादद्वैते तात्पर्याभावात्कुतस्तच्छास्त्रस्य प्रामाण्यमित्याशङ्क्याऽऽह –

सर्वोपनिषदामिति ।

उपक्रमोपसंहारैकरूप्यादिषड्विधतात्पर्यलिङ्गदर्शनादद्वैते तात्पर्यं तासामवसीयते तद्युक्तमद्वैतशास्रस्य स्वार्थे प्रामाण्यमित्यर्थः ।

भेदालम्बनकर्मविधिविरोधान्नाद्वैतशास्त्रं स्वार्थे मानमिति शङ्कते –

कर्मविधीनामिति ।

यथा स्वप्नप्रत्ययो गन्धर्वनगरादिप्रत्ययश्च प्राक्तत्त्वज्ञानादज्ञं पुरुषमधिकृत्य प्रमाणं तथा कर्मविधीनामप्यविदुषि पुरुषे प्रामाण्यसम्भवान्नाद्वैतशास्त्रस्य तद्विरोधोऽस्तीति परिहरति –

नानुपमर्देतेति ।

“यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः” (भ.गी. ३ । २१) इति स्मृतेस्तत्त्वदर्शिनां कर्मभ्यः सकाशादुपरमे सत्यन्येऽप्युपरस्यन्ते । तथा च कर्मविधिविरोधतादवस्थ्यमिति शङ्कते –

विवेकिनामिति ।

प्रकृतिपरवशत्वाल्लोकस्य नासौ विवेकी प्रकृतिमनुवर्तते । “प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति” (भ.गी. ३ । ३३) इति स्मृतेः ।

ततो ब्रह्मविदां नैष्कर्म्येऽपि न कर्मविधीनामप्रामाण्यप्रसक्तिरित्युत्तरमाह –

न काम्येति ।

तदेव प्रपञ्चयति –

न हीति ।

इति नोच्छिद्यन्त इति शेषः ।

अस्तु, प्रस्तुते किमायातं तदाह –

तथेति ।

अनुष्ठीयन्त एवेति तद्विधीनामनुच्छित्तिरिति वाक्यशेषः ।

अद्वैतवादिनोऽवश्यम्भाविनी कर्मनिवृत्तिरित्युक्तं दृष्टान्तेन विघटयन्नाशङ्कते –

परिव्राजकानामिति ।

अद्वैतधीस्वभावालोचनायां भिक्षाटनादिप्रवृत्तिरप्यघटमानैवेति मन्वानः समाधत्ते –

न प्रामाण्येति ।

समुच्चयस्य प्रामाणिकत्वनिरूपणायां प्रत्ययाभासमूलस्य प्रवृत्त्याभासस्य नोदाहरणत्वम् । अग्निहोत्रादिप्रवृत्तेरप्याभासत्वे प्रामाणिकसमुच्चयसिद्धान्तनिरतो नैतच्चोद्यमित्यर्थः ।

एतदेव दृष्टान्तेन स्पष्टयति –

न हीति ।

तद्वदविवेकिना कर्म क्रियमाणं दृष्टमिति विवेकिभिरपि तन्न क्रियते । भिक्षाटनादिप्रवृत्त्याभासस्त्वप्रामाणिकोऽग्निहोत्रादिप्रवृत्तेर्नोदाहरणमिति शेषः ।

इतश्च नेदमुदाहरणमित्याह –

न चेति ।

अग्निहोत्रादावपि प्रवर्तकमस्तीति शङ्कते –

इहापीति ।

अकरणकृतं प्रत्यवायाख्यं भयमविवेकिनो विवेकिनो वेति विकल्प्याऽऽद्यमङ्गीकरोति –

न भेदेति ।

कर्मणि भेदबुद्धिमतोऽधिकृतत्वेऽपि तस्य तदकरणे किं स्यादित्याशङ्क्याऽऽह –

यो हीति ।

द्वितीयं दूषयति –

न निवृत्तेति ।

विवेकिनो निवृत्ताधिकारस्य प्रत्यवायाप्राप्त्या कर्मसु प्रवर्तकाभावात्कर्मभ्यो निवृत्तिरूपं पारिव्राज्यं चेदतिप्रसङ्गस्तर्हीति शङ्कते –

एवं तर्हीति ।

कर्मसाधनं स्वयज्ञोपवीतादि त्यज्यते न वा । त्यज्यते चेन्न स्वाश्रमधर्मः । ततो यज्ञोपवीताद्यन्तरेण गार्हस्थ्यादिभावासम्भवात् । न त्यज्यते चेन्न पारिव्राज्यप्राप्तिः । साधनसंग्रहस्य साध्यार्थत्वादिति परिहरति –

न स्वस्वामित्वेति ।

इतश्चाऽऽश्रमान्तरेषु न पारिव्राज्यमित्याह –

कर्मार्थत्वादिति ।

जायापुत्रवित्तसम्पत्त्यानन्तर्यं श्रुतावथशब्दार्थः ।

गृहस्थादिषु स्वाश्रमस्थष्वेव पारिव्राज्यस्य दुर्वचत्वे फलितमाह –

तस्मादिति ।

विवेकवशाद्यज्ञोपवीतादौ स्वशब्दार्थे स्वामित्वबुद्ध्यभावादिति यावत् ।

यत्तु परिव्राजकस्य निवृत्ताधिकारस्य प्रत्यवायाप्राप्तिरिति तत्रानिष्टापत्तिमाशङ्कते –

एकत्वेति ।

तद्विषयप्रत्ययस्य विधिरुत्पादकं तत्त्वमस्यादिवाक्यं तज्जनितेनैकत्वविषयेण प्रत्ययेनेति यावत् । तथा च यथेष्टचेष्टाप्रसक्तिरिति शेषः ।

ज्ञानिनो वैधं यमादि नास्ति तत्प्रवृत्तिस्तु संस्कारवशादित्याशयेनाऽऽह –

न बुभक्षादिनेति ।

यो हि दृष्टेन दोषेण तत्त्वज्ञानात्कथञ्चित्प्रच्युतिमापादितस्तस्य संस्कारवशाद्यमनियमानुष्ठानमुपपद्यते । तस्य दोषकृततत्त्वप्रच्युतिप्रसूतानियतचेष्टानिवृत्त्यर्थत्वेनावश्यानुष्ठेयत्वात् । तथा च न यथेष्टचेष्टापत्तिरित्यर्थः ।

इतश्च विदुषो वैधप्रवृत्त्यभावेऽपि यथेष्टचेष्टा नास्तीत्याह –

न चेति ।

अविदुषोऽपि न यथेष्टचेष्टा विदुषस्तु सा कुतस्त्येति दृष्टान्तेन स्फुटयति –

न हीति ।

अन्येषां ब्रह्मसंस्थत्वासम्भवे फलितमुपसंहरति –

तस्मादिति ।

परोक्तमनूद्याङ्गीकरोति –

यत्पुनरिति ।

उक्तमर्थान्तरमनुवदति –

यच्चेति ।

किं परिव्राजकस्य ज्ञानहीनस्याऽश्रममात्रनिष्ठस्य तपःशब्देनोपादानमाहो ज्ञानवतोऽपीति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीयं दूषयति –

एतदसदिति ।

ज्ञानवतोऽपि तपस्वित्वात्तपःशब्देनोपादानमुचितमिति शङ्कित्वा प्रत्याह –

कस्मादित्यादिना ।

तपःशब्देन नासौ गृहीत इति शेषः ।

तस्य च ज्ञानवतोऽवशिष्टत्वं प्रागेवोपदिष्टमित्याह –

स एवेति ।

इतश्च परमहंसपरिव्राजको न तपःशब्देन परामृष्ट इत्याह –

एकत्वेति ।

तदेव स्फोरयति –

भेदेति ।

यत्तु कर्मच्छिद्रे गृहस्थादेरपि ब्रह्मसंस्थतासामर्थ्यमिति तत्प्रत्याह –

एतेनेति ।

अनिवृत्तभेदप्रत्ययस्य ब्रह्मसंस्थत्वासम्भवेनेति यावत् । सामर्थ्यं प्रयुक्तमिति सम्बन्धः ।

यत्तु चतुर्णामपि ब्रह्मसंस्थताया अप्रतिषेध इति तत्राऽऽह –

अप्रतिषेधश्चेति ।

एकत्वोपदेशेन भेदप्रत्ययनिरासादनिवृत्तभेदप्रत्ययस्यार्थाद्ब्रह्मसंस्थता प्रतिषिद्धेत्यर्थः ।

पारिव्राज्यमात्रेणामृतत्वे ज्ञानवैयर्थ्यमुक्तं परिहरति –

तथेति ।

चोद्यान्तरमनूद्योक्तं परिहारं स्मारयति –

यत्पुनरुक्तमिति ।

तत्र रूढोऽयं शब्द इति शेषं पञ्चम्या सूचयति ।

चोद्यान्तरमनूद्य दूषयति –

यत्पुनरित्यादिना ।

आदिपदेन पङ्कजादिशब्दो गृह्यते ।

उक्तं प्रपञ्चयति –

गृहस्थितीति ।

इहापीति प्रकृतवाक्योपादानम् ।

प्रकृते परमहंसे परिव्राजके ब्रह्मसंस्थपदमित्यत्र हेतुमाह –

मुख्येति ।

इतश्च पारमहंस्यमेव श्रौतमित्याह –

अतश्चेति ।

एवकारार्थं कथयति –

न, यज्ञोपवीतेति ।

इतिशब्दः संन्यासप्रकरणे तथाविधश्रुत्यभावप्रदर्शनार्थः ।

ब्रह्मसंस्थशब्दस्य परमहंसविषयत्वे श्रुत्यन्तरं सम्वादयति –

श्रुतिरिति ।

अत्याश्रमिभ्यः पूर्वाश्रमत्रयमतीत्य सर्वकर्मं त्यक्त्वा स्थितेभ्यः परमहंसपरिव्राजकेभ्य इति यावत् । परमं पवित्रं निरतिशयपरिशुद्धकारणं परमपुरुषार्थसाधनं सम्यग्ज्ञानं प्रोवाचेत्यर्थः । स्मृतिभ्यश्च यथोक्तं पारिव्राज्यं सिद्ध्यतीति शेषः । “अनाशिषमनारम्भम्” इत्यादिवाक्यसंग्रहार्थमादिपदम् । कर्मणो बन्धहेतुत्वं तच्छब्दार्थः । लिङ्गस्य धर्मकारणत्वराहित्यं तस्मादित्युक्तम् । अलिङ्गो धर्मध्वजित्वरहितः । धर्मज्ञो यथावद्धर्मानुष्ठाता । अधर्मज्ञ इति वा पाठः । धर्मविचारनिष्ठारहितस्तत्रासारत्वप्रत्ययवानित्यर्थः ।

अलिङ्ग इत्युक्तेऽनाश्रमित्वमाशङ्क्याऽऽह –

अव्यक्तेति ।

न व्यक्तं दम्भेनगृहीतं लिङ्गमाश्रमित्वमस्यास्तीत्यव्यक्तलिङ्गः । किन्त्वदम्भेन श्रुतिस्मृत्युक्तप्रकारेण तदस्यास्तीत्यर्थः । आदिपदं “त्यज धर्ममधर्मं च” (म.शां. १२ । १६१ । ४०) इत्यादि ग्रहीतुम् । अत्रापि पूर्वपदान्वयः ।

ननु कर्मनिवृत्तिमुपदिशता त्वया साङ्ख्यमतमेवाऽऽश्रितं तेनापि शरीरादिव्यापारोपरमद्वारा ध्याननिष्ठतायाः स्वीकृतत्वात्तत्राऽऽह –

यत्त्विति ।

न हि तन्मते कूटस्थात्मधीबलेन नैष्कर्म्यं युक्तम् । क्रियाकारकादिबुद्धेरविवेकस्य च सत्यत्वेन ज्ञानमात्रापनोद्यत्वायोगात् । न च सर्वव्यापारोपरमसम्भवो मनोबुद्ध्यादीनां तच्छीलत्वात् । “न हि कश्चित्क्षणमपि” (भ. गी. ३ । ५) इत्यादिस्मृतेः । अतः साङ्ख्यवचो मिथ्यैवेत्यर्थः ।

ननु बौद्धेनापि नैरात्म्यमिच्छता नैष्कर्म्यमिष्टं तथा च कर्मत्यागमुपदिशता त्वयाऽपि तन्मतमेवानुमोदितं; नेत्याह –

यच्चेति ।

तदभ्युपगन्तुरित्यत्राकर्तृत्वं तच्छब्दार्थः ।

“दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्” (भ. गी. ८ । ८) इति स्मृतेरालस्योपहतैरज्ञैरकर्तृत्वमुपेयते भक्ताऽपि कर्म त्यजता तन्मतमादृतमित्याशङ्क्याऽऽह –

यच्चाज्ञैरिति ।

अकर्तृत्वाभ्युपगम इति च्छेदः । ते हि मोहादेव कर्म त्यजन्तो न तत्फलं लभन्ते । “स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्” (भ. गी. ८ । ८) इति स्मृतेः । वयं तु प्रमाणवशादेव कर्म त्यजन्तो न व्यामूढपक्षमाद्रियामहे । तस्मान्नैष्कर्म्यं श्रुतिस्मृतिप्रसिद्धमप्रत्याख्येयमिति भावः ।

पक्षान्तरे नैष्कर्म्योक्तेरमूलत्वे स्थिते फलितमुपसंहरति –

तस्मादिति ।

यत्तु कैश्चिदैकाश्रम्यमाश्रितं तत्प्रत्यादिशति –

एतेनेति ।

एकत्वविज्ञानेन भेदप्रत्ययस्योपमर्दितत्वोपपादनेनेति यावत् । एकत्वविज्ञानं परोक्षं विवक्षितम् । अपरोक्षस्य पारिव्राज्यमन्तरेणायोगात् । तस्योपरतिशब्दितस्य शमादिवत्साधनत्वश्रुतेरिति द्रष्टव्यम् ।

गृहस्थस्य पारिव्राज्ये श्रुतिविरोधं शङ्कते –

नन्विति ।

ऐकात्म्यमेव सत्यं द्वैतमसत्यमिति विवेके जाते सत्यग्न्यादेरवस्तुत्वाध्यवसायात्तदभिनिवेशशैथिल्यान्न तत्त्यागे दोषप्राप्तिरिति दूषयति –

न वेदेनेति ।

सम्यग्ज्ञाने सत्यग्न्यादेरुत्सन्नत्वे मानमाह –

अपागादिति ।

गृहस्थस्यापि विवेकवतो वैराग्यद्वारा युक्तं पारिव्राज्यमित्याह –

अत इति ।

इतिशब्दो ब्रह्मसंस्थवाक्यव्याख्यानसमाप्त्यर्थः ॥१॥

किं तद्ब्रह्मेत्याकाङ्क्षायामाह –

यत्संस्थ इति ।

लोकानामभितो दग्धतयाऽभितापप्रतिभारां व्यवच्छिनत्ति –

ध्यानमिति ।

द्रवात्मत्वाभावे कथं प्रस्रवणं त्रय्याः स्यादित्याशङ्क्याऽऽह –

प्रजापतेरिति ।

पूर्ववदिति ।

त्रयीविद्यासारजिघृक्षयाऽऽलोचितवानित्यर्थः ॥२॥

कथं तस्य ब्रह्मशब्दवाच्यत्वमित्याशङ्क्य महत्तरत्वादित्याह –

कीदृशमित्यादिना ।

तत्र ब्रह्मशब्दप्रवृत्तौ हेत्वन्तरं सूचयति –

परमात्मन इति ।

ओङ्कारावयवस्याकारस्यापि सर्ववाग्व्याप्तिरस्ति किमु वक्तव्यमोङ्कारस्येति मन्वानः श्रुत्यन्तरमुदाहरति –

अकार इति ।

ओमितीदं सर्वमित्यादिवाक्यमादिपदार्थः ।

ओङ्कारव्याप्तत्वेऽपि वाग्जातस्य न तस्य सर्वात्मत्वमाकाशादिपरमात्मविकारस्य पृथगेव विद्यमानत्वादित्याशङ्क्याऽऽह –

परमात्मेति ।

सकलमपि जगत्परमात्मविकारत्वात्तदतिरेकेण नास्ति । स च प्रकृतादोङ्कारान्नातिरिच्यते । “एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः” (प्र.उ. ५ । २) इति श्रुतेः । तस्माद्युक्तमोङ्कारस्य सर्वात्मत्वमित्यर्थः । ओङ्कारं सर्वात्मकं ब्रह्मरूपमुपासीतेतिविधिसमाप्त्यर्थः इतिशब्दः ।

किमित्योङ्कारस्य लोकादिद्वारा निष्पत्तिरुच्यते तत्राऽह –

लोकादीति ।

स्तुतिश्चोपास्त्यर्था । यत्स्तूयते तद्विधीयत इति स्थितेः । तथा च सिद्धमोङ्कारोपासनममृतत्वफलमिति वक्तुमितिशब्दः ॥३॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य त्रयोविंशः खण्डः ॥

प्रासङ्गिकं हित्वा प्रकृतमनुसंधते –

सामेति ।

पञ्चविधं सप्तविधं च यज्ञाङ्गीभूतं साम तस्योपासनवचनादोङ्कारस्य तद्गुणस्य सुतरामेव कर्मगुणत्वे प्राप्ते ततस्तं व्यावर्त्यं ब्रह्मप्रतीकत्वात्कैवल्यहेतुत्वेन तमेव महीकृत्य प्रस्तुतयज्ञाङ्गभूतसामादिविज्ञानविधानार्थमुत्तरवाक्यमित्यर्थः ।

सामहोममन्त्रोत्थानं सामादिज्ञानविधित्सया, तदपरिज्ञाने दोषमाह –

ब्रह्मेत्यादिना ।

तेषां प्रातःसवनेशानत्वेऽपि यजमानस्य का हानिरित्याशङ्क्याऽऽह –

तैश्चेति ।

यथा पृथिवीलोको वसुभिस्तथेति यावत् । अन्तरिक्षलोको वशीकृत इति पूर्वेण सम्बन्धः । तृतीयो लोको द्युलोकाख्यः ।

अस्तु तत्तद्देवानां तत्तल्लोकवशीकारस्तथाऽपि यजमानस्य लोकित्वे किमयातमित्याशङ्क्याऽऽह –

इति यजमानस्येति ॥१॥

परिशिष्टलोकाभावोऽतःशब्दार्थः । तर्हि देहपातादूर्ध्वमित्येतत् । लोकापेक्षां विनाऽपि विधिवशाद्यागो भविष्यतीत्याशङ्क्याऽऽह –

लोकायेति ।

लोकत्रयस्य वस्वाद्यधीनतया यजमानानधीनत्वे तस्य तदधीनत्वार्थं यज्ञाद्यनुष्ठानमित्याशङ्क्याऽऽह –

लोकाभावे चेति ।

अज्ञो यज्ञं स्वर्गादिसाधनीभूतं कथं कुर्यादित्याक्षेपादविद्वत्कर्मानुष्ठाननिन्दापरं वाक्यमित्याशङ्क्याऽऽह –

सामादीति ।

अथेतीदं वाक्यं स्तुत्यर्थे निषेधार्थे च भविष्यति नेत्याह –

स्तुतये चेति ।

इतश्चाविद्वत्कर्तृत्वं निषेद्धुमशक्यमित्याह –

आद्ये चेति ।

मटचीहतेष्वित्यादौ विदुषः सन्निधाने तदनुज्ञामन्तरेणाविदुषः कर्म कर्तुमयुक्तम् । प्रत्यवायप्रसङ्गात् । तदसन्निधौ तु तेनापि क्रियमाणं कर्म न दुष्यतीत्युपपादितमित्यर्थः । अथशब्दो हेत्वर्थः । सामाद्यविज्ञाने यस्माद्यज्ञाद्यकरणमेव प्राप्तं तस्मादित्यर्थः ॥२॥

ज्ञातव्यं सामादि प्रश्नपूर्वकं विवृणोति –

किं तदित्यादिना ।

अप्रगीतमृग्जातं शस्त्रं यत्प्रातःकाले शस्यते प्रातरनुवाकः तस्येति यावत् ।

उपाकरणादित्यस्यार्थमाह –

प्रारम्भादिति ।

जघनेनेत्येतद्व्याचष्टे –

पश्चादिति ।

स गार्हपत्यस्य पृष्ठत उद्भागे स्थित्वा वसुदेवताकं सामगानं कृतवानित्यर्थः । स वासवमित्यत्र सशब्दो यजमानविषयः ॥३॥

राज्याय त्वद्दर्शनेन त्वदनुज्ञया पृथिवीप्रयुक्तभोगायेत्यर्थः ॥४॥

पृथिव्यां क्षियति वसतीति पृथिवीक्षित्तस्मै पृथिवीक्षिते । पृथिवीलोके मया लब्धे तव किं स्यादित्याशङ्क्याऽऽह –

एष वै मम यजमानस्येति ॥५॥

स्वाहाशब्दो मन्त्रसमाप्त्यर्थो होमद्योतकः । सर्वेषु मन्त्रेष्वेतैः सामहोममन्त्रोत्थानैरित्यर्थः ॥६॥

यथा पृथिवीलोकजयोपायो दर्शितस्तथाऽन्तरिक्षलोकजयोपायोऽपि प्रदर्श्यत इत्याह –

तथेति ॥७ – ८॥

अन्तरिक्षे क्षियतीत्यन्तरिक्षक्षिद्वायुस्तस्मै वायवे ॥९ – १० ॥

यथा पृथिव्यन्तरिक्षयोराप्त्युपायस्तथा द्युलोकाप्त्युपायोऽप्युच्यत इत्याह –

तथेति ।

स्वाराज्यमन्तरिक्षे स्वातन्त्र्यम् । आदित्यानामिव स्वातन्त्र्यमिह विवक्षितम् ॥११ – १२ – १३॥

किमिदं सामाद्यार्त्विज्यमाहो याजमानिकमिति वीक्षायामाह –

याजमानं त्विति ।

आदिपदेन लोकं मे यजमानायेति निर्देशो गृह्यते ॥१४ – १५॥

सामादिविज्ञानफलं कथयति –

एष हेति ।

य एवं वेदेत्यस्य व्याख्या –

यथोक्तस्येति ।

यथोक्तं सामादीत्येतत् । एवमित्युक्तप्रकारोक्तिः । तस्य यज्ञयाथात्म्यविदस्तदनुविदस्तदनुष्ठानद्वारा तत्फलं सम्भवतीत्यर्थः ॥१६॥

इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य चतुर्विंशः खण्डः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां छान्दोग्योपनिषद्भाष्यटीकायां द्वितीयोध्यायः ॥

कर्माङ्गबद्धं विज्ञानं परिसमाप्य कर्मफलस्याऽऽदित्यस्य स्वतन्त्रोपास्तिविध्यर्थमध्यायान्तरमारभमाणः सम्बन्धं प्रतिजानीते –

असाविति ।

पूर्वोत्तरग्रन्थयोः सम्बन्धं प्रतिज्ञातं प्रकटयितुं वृत्तं कीर्तयति –

अतीतेति ।

विशिष्टफलं पृथिव्यादिलोकत्रयम् ।

समनन्तरसंदर्भस्य तात्पर्यं वक्तुं पातनिकां करोति –

सर्वेति ।

तस्य प्रेप्सितत्वं सूचयति –

महत्येति ।

कथं पुनरादित्यस्य सर्वप्राणिकर्मफलभूतत्वमित्याशङ्क्य सर्वैरुपजीव्यत्वोपलम्भादित्याह –

स एष इति ।

पातनिकां कृत्वोत्तरग्रन्थमुत्थापयति –

अत इति ।

आदित्यस्य कर्मफलत्वादिति यावत् ।

तदुपदेशे हेत्वन्तरमाह –

सर्वपुरुषार्थेभ्य इति ।

श्रेष्ठतमं फलं क्रमेण मुक्तिलक्षणमस्यास्तीति तथोक्तम् ।

आदित्ये कर्मफलशब्दप्रवृत्तिनिमित्तमुक्तं व्यक्तीकर्तुमाह –

वस्वादीनां चेति ।

चकारो विद्वत्संग्रहार्थः । वक्ष्यत्यादित्यस्येति सम्बन्धः । तस्य सर्वेषां यज्ञानां फलरूपत्वादिति हेतुः । वस्वादयश्च कर्मफलभोक्तारस्तत्फलमादित्यं दृष्ट्वा तृप्यन्तीति उक्तमित्यर्थः ।

आदित्यं मधुदृष्ट्योपासीतेत्युक्तं तत्र प्रसिद्धमधुसाम्यमादित्यस्य श्रुत्युक्तमाकाङ्क्षापूर्वकं दर्शयति –

कथमित्यादिना ।

दिवि तिरश्चीनवंशदृष्टौ निमित्तमाह –

तिर्यग्गतेति ।

अन्तरिक्षनिवासिभिरुपरि विसारितनयनैरिति शेषः ।

अन्तरिक्षे मध्वपूपदृष्टिं कथयति –

अन्तरिक्षमिति ।

मधुन इत्युभयत्र सम्बन्धः ।

मरीचयः पुत्रा इति वाक्यं व्याचष्टे –

मरीचय इति ।

आपो भूमेराकृष्टा रश्मिस्थाः सन्तीत्यत्र प्रमाणमाह –

एता इति ।

स्वराजः स्वतो भासमानस्य सवितुरिति यावत् ।

तासां पुत्रत्वं प्रकटयति –

ता इति ।

लोके हि भ्रमरबीजभूताः पुत्रा मध्वपूपच्छिद्रस्था दृश्यन्ते । एताश्चाऽऽपोऽन्तरिक्षलक्षणमध्वपूपान्तर्गतरश्मिस्था भवन्ति । ततश्चैतास्वप्सु भ्रमरबीजदृष्टिः कर्तव्येत्यर्थः ॥१॥

प्राचीदिग्गतेष्वादित्यरश्मिषु प्राचीनमधुनाडीदृष्टिर्विधेयेत्याह –

तस्येति ।

मध्वाश्रयस्य लोहितादिरूपं मधुवक्ष्यमाणं तदाधारस्येत्यर्थः ।

ऋक्षु मन्त्ररूपासु भ्रमरदृष्टिमारोपयति –

तत्रेति ।

प्रकृतं मधु सप्तम्यर्थः ।

तासां मधुकृत्त्वं साधयति –

लोहितेति ।

ऋग्वेदविहिते कर्मणि पुष्पदृष्टिं सम्पादयति –

यत इति ।

ऋचो मधुकृत इति मन्त्राणां पृथक्कृतत्वादृग्वेदः पुष्पमित्यृग्वेदशब्देन ब्राह्मणसमुदायस्य वक्तव्यत्वात्कथञ्चिदृग्वेदविहिते कर्मणि तच्छब्देन लक्षिते पुष्पदृष्ट्यध्यासेऽपि कुतस्ततो मधुनिष्पत्तिरित्याशङ्क्याऽऽह –

ततो हीति ।

तदेवोपपादयति –

मधुकरैरिति ।

लोके तावदपः पुष्पाश्रयाः समादाय मधुकरैर्मधु निर्वर्त्यते तथेहापि मधुकरस्थानीयैरृङ्मन्त्रैस्तद्वेदविहितात्पुष्पस्थानीयात्कर्मणः सकाशादपो गृहीत्वा मधु निष्पाद्यते । तस्मात्कर्मणः स्वफलभूतमधुनिष्पत्तेरुपपत्तेस्तस्मिन्पुष्पदृष्टिरित्यर्थः ।

ता अमृता आप इति वाक्यं प्रश्नपूर्वकं व्याचष्टे –

कास्ता इत्यादिना ।

कर्मणि प्रयुक्तत्वमभिनयति –

अग्नाविति ।

अग्निपाकाभिर्निवृत्तत्वमपूर्वात्मत्वं परम्परया मुक्त्यर्थत्वममृतार्थत्वम् । यद्वा रोहितरूपामृतनिर्वर्तकत्वं तदर्थत्त्वम् । उत्कृष्टफलवत्त्वमत्यन्तरसवत्त्वम् ।

ता वा एता इत्यादि व्याचष्टे –

तद्रसानिति ।

यथा हि पुष्पेभ्यो भ्रमरा रसानाददानास्तान्यभितपन्ति तथैते मन्त्रास्तस्मिन्कर्मणि स्थितानम्मयान्रसानादाय मधु निर्वर्तयन्तो यथोक्तं कर्माभिमतं समालोचयन्ति स्मेत्यर्थः ॥२॥

कथं पुनर्मन्त्राणां भ्रमरस्थानीयानां पुष्पस्थानीयमृग्वेदविहितं कर्माभितप्तवतां फलवत्त्वमित्याशङ्क्याऽऽह –

एता ऋच इति ।

तासां कर्मणि प्रयुक्तत्वेऽपि किमायातं तदाह –

ऋग्भिरिति ।

अभितप्तस्य रसोऽजायतेति सम्बन्धः ।

तं प्रश्नपूर्वकं विशदयति –

कोऽसाविति ॥३॥

तच्छब्दार्थमाह –

यशादीति ।

अथानुष्ठितकर्मजनितं फलं कथमादित्यमाश्रयतीत्याशङ्क्याऽऽह –

अमुष्मिन्निति ।

दृष्टान्ते भोक्ष्यामहे व्रीह्यादिजनितं फलमित्यभिप्रायेण व्रीह्यादिप्राप्त्यर्थमिति शेषः ।

किं तत्कर्मफलं यदादित्यमाश्रित्य तिष्ठतीत्याशङ्क्याऽऽह –

तत्प्रत्यक्षमिति ।

कर्मफले प्रत्यक्षे तत्साधने कर्माणि कर्मिणां श्रद्धासिद्ध्यर्थमिति यावत् ।

तदेव फलं प्रश्नपूर्वकं विशदयति –

किमित्यादिना ॥४॥

इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य प्रथमः खण्डः ॥

मध्वन्तरं दर्शयति –

अथेति ।

वक्तव्यविशेषं कथयति –

यजूंषीति ।

कथं तेषां मधुकृत्त्वं तदाह –

पूर्ववदिति ।

ऋङ्मन्त्राणामृग्वेदविहिते कर्मणि प्रयुक्तानां यथा पूर्वं मधुकरत्वमुक्तं तथा यजुषामपीत्यर्थः ।

यजुर्वेदविहिते कर्मणि पुष्पदृष्टिमाचष्टे –

यजुर्वेदेति ।

ता अमृता आप इत्यस्य पूर्ववद्व्याख्यानमित्याह –

ता एवेति ॥१॥

यजुषामादित्यसम्बन्धि मधु प्रत्यक्षं दर्शयति –

एतदिति ॥२ – ३॥

इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य द्वितीयः खण्डः ॥

तृतीयं मधु कथयति –

अथेति ।

ऋचां यजुषां च मधु यथा कथितं तथेति यावत् ।

तस्य शास्त्रप्रत्यक्षत्वं दर्शयति –

एतदिति ॥१ -३॥

इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य तृतीयः खण्डः ॥

चतुर्थं मधु निदर्शयति –

अथेति ।

किं तत्कर्मेत्याशङ्क्याऽऽह –

इतिहासेति ।

तद्ध्याथर्वणानामाङ्गिरसानां च प्रसिद्धं ब्राह्मणं तद्विहितं कर्म पुष्पं पुष्पस्थानीयमित्यर्थः ।

यदा प्रसिद्धयोरितिहासपुराणयोरुपादानं तदाऽपि न दूषणमित्याह –

तयोश्चेति ।

अश्वमेधकर्मणि जामितापरिहारार्थं पारिप्लवो नानाविधोपाख्यानसमुदायो यत्र तत्पारिप्लवमाचक्षीतेतिविधिवशात्प्रयुज्यते । तासु रात्रिषु तस्यैव कर्मणोङ्गत्वेन मनुर्वैवस्वतो राजेत्येवंप्रकारयोर्विनियोगस्य पूर्वतन्त्रे पारिप्लवार्थाधिकरणेनैव सिद्धत्वात्तत्तत्सम्बन्धि कर्म पुष्पमित्यर्थः ।

अस्यापि मधुनः शास्त्रप्रत्यक्षतामाह –

मध्वेतदिति ॥१ –३॥

इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य चतुर्थः खण्डः ॥

पञ्चमं मधु दर्शयति –

अथेति ।

लोकद्वारीयादिविधयो लोकद्वारमपावृणु पश्येम त्वा वयमित्यादयः ।

ब्रह्मशब्दार्थमाह –

शब्दाधिकारादिति ।

ऋगादिशब्दानां प्रकृतत्वादित्यर्थः ।

अस्यापि मधुनः शास्त्रवशात्प्रत्यक्षतामाह –

मध्वेतदिति ।

समाहितदृष्टेः शास्त्रार्थे समाहितचित्तस्येत्यर्थः ॥१-३॥

पञ्च मधूनि व्याख्याय तेषां सर्वेषां ध्येयत्वसिद्ध्यर्थं स्तुतिं प्रकुरुते –

ते वा एत इति ।

तस्मात्तेषामिति सम्बन्धः । कर्मणि विनियुक्तत्वेन तदङ्गत्वात्तद्भावापत्तिः । वेदानां कार्यत्वेऽपि प्रयत्नपूर्वकत्वाभावान्नित्यत्वम् ।

या मधुनि स्तुतिः सा कर्मस्तुतिरित्याह –

रसानामिति ।

कर्मस्तुतिमभिनयति –

यस्यैवमिति ।

रसानां रसा अमृतानाममृतानीत्येवंविशिष्टान्यमृतानि यस्य फलं कर्मणस्तस्य महाभाग्यं किं वक्तव्यमिति स्तूयते कर्मेत्यर्थः ॥४॥

इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य पञ्चमः खण्डः ॥

अमृतानि ध्येयान्युक्त्वा तदुपजीविनो देवतागणाननुचिन्तनीयानुपदिशति –

तत्तत्रेति ।

कबलग्राहं कबलं गृहीत्वा यथा लोकोऽश्नाति तद्वदित्येतत् ।

नन्वशनपानाभावे न युक्तमुपजीवनवचनमित्याशङ्क्य परिहरति –

कथमित्यादिना ।

चक्षुषेति वक्तव्ये कथं सर्वकरणैरित्यधिकमुच्यते तत्राऽऽह –

दृशेरिति ।

चक्षुषैव रूपग्रहणमिति नियममाश्रित्य शङ्कते –

नन्विति ।

कर्मफलभूतस्य रसस्य लोहितामृतात्मकस्य नास्ति चक्षुर्मात्रग्राह्यत्वमिति परिहरति –

नेत्यादिना ।

किमेतावता रसस्याऽऽयातं तदाह –

रसो हीति ।

इति तस्यापि श्रोत्रादिग्राह्यतेति शेषः ।

एतदेवेत्यादिवाक्यमुपसंहरति –

देवा इति ।

किं तेषां स्वतन्त्राणां तृप्तिर्नेत्याह –

आदित्येति ।

वैगन्ध्यं दौर्गन्ध्यम् । आदिपदेन सम्भाविताः सर्वेऽपि देहकरणदोषा गृह्यन्ते ॥१॥

एतस्माद्रूपादिति व्याख्यातस्यानुवादमात्रम् । उत्साहवतां देवानां यथोक्तामृतोपजीवित्वमित्यत्र लोकप्रसिद्धिमनुकूलयति –

न हीति ॥२॥

पाठक्रमेणोक्तं ध्येयस्वरूपमनूद्य साधिकारं ध्यानविधिं दर्शयति –

स य इति ।

वसुदेवभोग्यतां वसुभिर्देवैरुपजीव्यत्वमिति यावत् । एतदित्यस्माकं मधु निदर्शयति ।

एवंशब्दार्थं विशदयति –

यथोदितमिति ।

तथैव श्रुत्युक्तक्रमेणैवेत्यर्थः ॥३॥

भोगकालपरिमाणं प्रश्नपूर्वकं निर्धारयति –

कियन्तमिति ।

आधिपत्यं स्वाराज्यमिति विशेषणयोस्तात्पर्यमाह –

न यथेति ॥४॥

इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य षष्ठः खण्डः ॥

प्रथमममृतमधिकृत्य चिन्तनीयमुक्त्वा द्वितीयममृतमाश्रित्य तद्दर्शयति –

अथेति ॥१-३॥

विद्याफलं कथयति –

स यावदिति ।

यावद्वसूनां भोगकालस्ततो द्विगुणो रुद्राणां भोगकालः । यथा प्रथमामृतध्यायिनां वसुभिस्तुल्यो भोगकालस्तथा द्वितीयामृतध्यायिनामपि रुद्रैस्तुल्यो भोगकाल इत्यर्थः ॥४॥

इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य सप्तमः खण्डः ॥

इतरामृतध्यायिनां फलानि निर्दिशति –

तथेति ।

विपर्ययेण पुरस्ताद्दक्षिणतोऽधस्ताच्चेत्यर्थः । यथा पुरस्तादुदेता पश्चाच्चास्तमेता ततो दक्षिणतो द्विगुणेन कालेनोदेतोत्तरतश्चास्तमेतेत्युक्तम् । तथा ततो द्विगुणेन कालेन पश्चादुदेता पुरस्ताच्चास्तमेता तावानादित्यानां भोगकालः । तृतीयामृतध्यायिनामपि तावानेव भोगकालः । ततो द्विगुणेन कालेन यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता तावान्मरुतां भोगकालः । चतुर्थामृतध्यायिनामपि तावानेव भोगकालः । ततो द्विगुणेन कालेनोर्ध्वमुदेताऽधस्तादस्तमेता तावान्साध्यानां भोगकालः पञ्चमामृतचिन्तकानामपि तावानेवेत्यर्थः ।

यत्पूर्वपूर्वोदयास्तमयकालापेक्षया द्विगुणेन कालेनोत्तरोदयास्तमयावित्युक्तं तत्पुराणविरुद्धमिति शङ्कते –

पूर्वस्मात्पूर्वस्मादिति ।

कथं श्रुत्युक्तस्यार्थस्य पुराणविरुद्धतेत्याशङ्क्याऽऽह –

सवितुरिति ।

उक्तमेव संक्षिपति –

मानसोत्तरस्येति ।

महागिरेर्मेरोः प्राकारवत्परितः स्थितस्य मूर्धनि संलग्नरथचक्रस्य सवितुर्मेरोः प्रदक्षिणावृत्तेस्तुल्यत्वात्कालाधिक्ये कारणाभावाच्च चतसृष्वपि पुरीषूदयास्तमयकालस्य तुल्यत्वम् । उक्तं हि विष्णुपुराणे - “शक्रादीनां पुरे तिष्ठन्स्पृशत्येष पुरत्रयम् । विकर्णौ द्वौ विकर्णस्थस्त्रीन्कोणान्द्वे पुरे तथा ॥” (वि.पु. २ । ८ । १६) इति लैङ्गे चोक्तम् – “मानसोपरि माहेन्द्री प्राच्यां मेरोः स्थिता पुरी । दक्षिणे भानुपुत्रस्य वरुणस्य तु वारुणी ॥ सौम्ये सोमस्य विपुला तासु दिग्देवताः स्थिताः । अमरावती संयमिनी सुखा चैव विभा क्रमात् ॥ लोकपालोपरिष्टात्तु सर्वतो दक्षिणायने । काष्ठां गतस्य सूर्यस्य गतिर्या तां निबोधत ॥ दक्षिणां प्रक्रमेद्भानुः क्षिप्तेषुरिव धावति । पुरान्तगो यदा भानुः शक्रस्य भवति प्रभुः ॥ सर्वैः सायमनैः सौरो ह्युदयो दृश्यते द्विजाः । स एवं सुखवत्यां तु निशान्तस्तत्प्रदृश्यते ॥ अस्तमेति यदा सूर्यो विभायां विश्वदृग्विभुः । मया प्रोक्तोऽमरावत्यां यथाऽसौ वारितस्करः ॥ तथा संयमिनीं प्राप्य सुखां चैव विभां खगः । यदाऽपराह्णस्त्वाग्नेय्यां पूर्वाह्णो नैर्ऋते द्विजाः ॥ तदा स्वपररात्रश्च वायुभागे सुदारुणः । ऐशान्यां पूर्वरात्रस्तु गतिरेषाऽस्य सर्वतः ॥” (लिं.पु. ५४ । २-१० ) इति तथा चोपरिष्टादमरावत्यास्तिष्ठन्मध्याह्नं तत्रेशकोणस्थानां तृतीययाममाग्नेयकोणस्थानामाद्ययामं संयमिन्यामुदयं च करोति सविता । एवं यदा याम्ये मध्याह्ने तिष्ठति तदैन्द्रेऽस्तमयः । आग्नेये तृतीययामः । निरृतिकोणे प्रथमो यामः । वारुण उदयः । यदा च वारुणे मध्याह्नस्तदा याम्येऽस्तमयः । निरृतिकोणे तृतीयो यामः । वायव्ये प्रथमयामः । सौम्य उदयः । यदा च सौम्ये मध्याह्नस्तदा वारुणेऽस्तमयः । वायव्ये तृतीययामः । ईशानकोणे प्रथमो यामः । ऐन्द्र उदयः । तथाऽऽग्नेये कोणे वर्तमानस्तत्रत्यानां मध्यन्दिनं यमेन्द्रपुर्योराद्यतृतीययामौ निरृतीशानकोणयोरुदयास्तमयौ च करोति । एवं सर्वासु दिक्षु विदिक्षु चेति पौराणिके दर्शने तद्विरुद्धमिदं श्रुत्योक्तमित्यर्थः ।

यद्यपि श्रुतिविरोधे स्मृतिरप्रमाणं तथाऽपि यथाकथञ्चिद्विरोधपरिहारं द्रविडाचार्योक्तमुपपादयति –

अत्रेति ।

यदाऽमरावती शून्या स्यात्तदा हि तां प्रति पुरस्तादुदेतीतिप्रयोगशून्यत्वाद्वसूनां भोगान्तः । एवमुत्तरासां पुरीणां विनाशे द्विगुणकालेन रुद्रादीनां भोगच्युतिः ।

अत इमां वचनव्यक्तिमाश्रित्य तमेव परिहारमाह –

अमरावत्यादीनामिति ।

तथाऽपि कथं विरोधसमाधिस्तत्राऽऽह –

उदयश्चेति ।

तदुक्तम् - “यैर्यत्र दृश्यते भास्वन्स तेषामुदयः स्मृतः । तिरोभावं च यत्रैति तदेवास्तमनं रवेः । नैवास्तमनमर्कस्य नोदयः सर्वदा सतः । उदयास्तमने नाम दर्शनादर्शने रवेः ॥” इति अमरावत्यादिपुरीषु पूर्वपूर्वापेक्षयोत्तरोत्तरोद्वासकालद्वैगुण्यमस्तु । स्तां च दर्शनादर्शने सवितुरुदयास्तमयौ ।

स वा एष न कदाचनास्तमेति नोदेतीति श्रुतेर्वस्तुतो नोदयास्तमयौ स्तस्तथा च पुरीषु तुल्यत्वेन गच्छतः सवितुरुदयास्तमयकालवैषम्यमयुक्तमित्याशङ्क्याऽऽह –

तन्निवासिनां चेति ।

भोगकालद्वैगुण्यं न सवितृगतेराधिक्यापेक्षया श्रुत्योच्यते येन पुराणविरोधः किं त्वमरावत्यादीनां पुरीणां दैत्योपहतानां पूर्वपूर्वापेक्षयोत्तरोत्तरपुरीणां द्विगुणेन कालेनोद्वासात्तदपेक्षयोत्तरोत्तरस्थानेषु भोगकाले द्वैगुण्यं श्रुत्योक्तमिति भावः ।

अथोद्वासकालाधिक्याद्भोगच्युतिकालाधिक्यं न भोगकालाधिक्यमत आह –

तथेति ।

यथोद्वासकालद्वैगुण्यमुक्तं तद्वदिति यावत् । अमरावतीनिवासिप्राणिवर्गापेक्षया संयमिनीनिवासिनः प्राणिनः प्रति द्विगुणेन कालेन सवितुरुदयास्तमयाविति युक्तं च वक्तुम् । दर्शनादर्शनयोर्द्विगुणकालभावित्वात् । न च तन्निवासिदृष्ट्यपेक्षया दक्षिणोत्तरयोरुदयास्तमयौ । तत्तद्दृष्ट्या पूर्वपश्चिमयोरेव तद्भावात् । अस्मद्बुद्धिमपेक्ष्य तु दक्षिणत उदेत्युत्तरतश्चास्तमेतीत्युच्यते । इवशब्दस्तयोस्तन्निवासिजनापेक्षया दक्षिणोत्तरस्थयोरसत्वं द्योतयतीत्यर्थः ।

यथाऽमरावत्यपेक्षया संयमिन्यामुद्वासकालाधिक्यमुक्तं तथा तदपेक्षया वारुण्यां तदपेक्षया वारुण्यां तदपेक्षया च विभायां तत्कालाधिक्यमवधेयमित्याह –

तथेति ।

संयमिनीं चान्तर्भाव्य बहुवचनम् ।

इतश्चास्मद्बुद्धिमपेक्ष्य दक्षिणगत्यादिनाऽस्तमनमित्याह –

सर्वेषां चेति ।

उद्यन्तमादित्यं पुरतोऽवलोकयतां वामभागे स्थितत्वान्मेरुः सर्वेषामेवोत्तरतो भवति । तथाचोदयास्तमयाभ्यां पूर्वापरदिग्विभागान्न तत्पुरवासिदृष्ट्यपेक्षया दक्षिणत इत्यादिवचनं किन्त्वस्मद्दृष्ट्यपेक्षयैवेत्यर्थः । उद्वासकालद्वैगुण्यापेक्षया भोगकालद्वैगुण्यमित्युक्तम् ।

संप्रति सवितृगत्याधिक्यापेक्षयैव भोगकालाधिक्यं किं न स्यादित्याशङ्क्य पुराणविरोधसमाधानासम्भवान्मैवमित्याह –

यदेत्यादिना ।

यथा संयमिन्यां मध्याह्नगो वारुण्यामुद्यन्भवति तथा तस्यां मध्याह्नगो विभायामुद्यन्दृश्यत इत्याह –

तथेति ।

उक्तं च वायुप्रोक्ते - “मध्यगतस्त्वमरावत्यां यावद्भवति भास्करः । वैवस्वते संयमन उदयंस्तत्र दृश्यते ॥ सुखायामर्धरात्रश्च विभायामस्तमेति च ॥” इति कथं पुनः स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्तावदूर्ध्वं उदेताऽर्वाङस्तमेतेत्युच्यते ।

न हि तत्रोद्वासकालस्य वाऽधिकत्वमस्ति येनोदयास्तमयकालाधिक्याद्भोगकालाधिक्यं स्यादत आह –

इलावृतेति ।

नेरोश्चतुर्दिशभिलावृतं नाम वर्षं प्रसिद्धम् । तन्निवासिनां प्राणिनामुभयतः पर्वताभ्यां मानसोत्तरसुमेरुभ्यां प्राकारस्थानीयाभ्यामुभयोर्ध्वस्थितमहाक्षेण विनिवारितादित्यरश्मीनामूर्ध्वमुदेताऽर्वाङ्स्तमेता च सविता दृश्यते । इवशब्दस्तूदयास्तमययोर्वस्तुतोऽसत्त्वद्योतनार्थ इत्यर्थः ।

कथं सवितोर्ध्वः सन्नुदेत्यर्वाङस्तमेति तत्राऽऽह –

पर्वतेति ।

सर्वावृतप्रकाशस्य पर्वतयोरुपरितने छिद्रे प्रवेशादधोवर्तिनां प्राणिनामुपरिप्रसारितनेत्राणां सावित्रं प्रकाशं पश्यतां तत्रोद्यन्निव सवितोपलभ्यते प्रदेशान्तरे च दृश्यमानोऽधस्तादिवास्तमेति । यथोपरिष्टादत्रत्यैरुपलभ्यमानो मेघस्ततो दूराद्दृशो भूतललग्नश्चेत्येवावसीयते तथेहापीत्यर्थः ।

भोगकालस्याविरोधेनाऽऽधिक्यमापाद्य तेनैव लिङ्गेनातिशयवत्त्वममृतादेरपि कथयति –

तथेति ।

भोगकालाधिक्ये सतीति यावत् । अनुमीयते कल्प्यते ।

यत्तु भोगकालमाकलय्योद्यमनं तदभावं ज्ञात्वोपरमणमग्न्यादिमुखत्वं दृष्टिमात्रेण तृप्तिमत्त्वं तत्सर्वं विदुषोऽपि कल्प्यते देवैः सममित्याह –

उद्यमनेति ॥१-४॥

इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य अष्टमनवमदशखण्डाः ॥

पञ्चभिः पर्यायैर्मधुविद्या यथावदुक्ता । क्रमेण मुक्तिफलपर्यवसायित्वं तस्या दर्शयितुमनन्तरवाक्यमवरुध्याऽऽह –

कृत्वेत्यादिना ।

तस्मात्प्राण्यनुग्रहकालादनन्तरमिति तच्छब्दार्थः । ऊर्ध्वः सन्ब्रह्मीभूतो वर्तमान इति यावत् । आत्मन्युदेत्य स्वमहिम्नि प्रकाशं लब्ध्वेत्येतत् । स्थातेतिप्रयोगात्क्रममुक्तिरत्र विवक्षिता ।

तत्र विद्वदनुभवं प्रमाणयति –

तत्रेति ।

क्रममुक्तिः सप्तम्यर्थः । यथोक्तक्रमेणा”सौ वा आदित्यो देवमध्वि”त्यादिना पञ्चामृतत्वेन स्थितमित्यर्थः । स्वमात्मानं वेद्यतया विद्वदात्मसम्भूतमित्यर्थः । आत्मत्वेनोपेत्याहंग्रहेण गृहीत्वेत्येतत् ।

कथं प्रश्न इत्याकाङ्क्षायामाह –

यत इति ।

लब्धब्रह्मोपदेशो ब्रह्मविद्युक्तावस्थायां ब्रह्मणि स्थितः वियुक्तावस्थायां केनचित्पृष्टः प्रत्युवाचेत्यर्थः ।

कथं प्रत्युक्तिरिति तत्राऽऽह –

तत्तत्रेति ॥१॥

श्लोकमुपादाय व्याकरोति –

न वै तत्रेत्यादिना ।

निमुम्लोचेत्यस्मिन्नर्थे निम्लोचेति च्छन्दसः प्रयोगः । इतिशब्दः पूर्वार्धव्याख्यासमाप्त्यर्थः ।

उत्तरार्धमुत्थापयति –

उअदयास्तमयेति ।

लोकत्वाविशेषादितरलोकवद्ब्रह्मलोकोऽपि नोदयास्तमयवर्जित इत्युक्तो विद्वानुत्तरार्धेन शपथं कुर्वन्परिहरतीत्यर्थः ॥२॥

एवं मन्त्रदृक्शपथद्वारा निर्णीतेऽर्थे न हेत्याद्या किमर्था श्रुतिरित्याशङ्क्याऽऽह –

सत्यमिति ।

न हेत्याद्यां श्रुतिमादाय व्याचष्टे –

यथोक्तेति ।

ब्रह्मोपनिषदमित्यस्यार्थमाह –

वेदगुह्यमिति ।

एवंशब्दमादाय व्याकरोति –

एवमित्यादिना ।

वंशादित्रयं तिरश्चीनवंशो मध्वपूपो मधुनाड्यश्चेत्येवंरूपमित्यर्थः । प्रत्यमृतसम्बन्धं च लोहिताद्यमृतेष्वेकैकवस्वादीनां सम्बन्धमित्यर्थः । अन्यदित्युद्यमनसंवेशनादि गृह्यते ।

उक्तविद्याफलमुपसंहरति –

विद्वानिति ॥३॥

ननु विद्या सफला चेदुक्ता तर्हि किमुत्तरग्रन्थेनेत्याशङ्क्याऽऽह –

तद्धैतदिति ।

स्तुतिमेवाभिनयति –

ब्रह्मादीति ।

“तद्धैतदुद्दालकाय” (छा.उ. ३ । ११ । ४) इत्यादिना विद्यायां योग्यं पात्रं प्रदर्श्यते ।

तद्व्याचष्टे –

किंचेति ।

इतश्च स्तुत्यर्हमेतद्विज्ञानमित्यर्थः ।

मधुविज्ञानं व्याकरोति –

ब्रह्मविज्ञानमिति ॥४॥

तस्य परोक्षत्वं व्यावर्तयति –

इदं वावेति ।

अथ ज्येष्ठाय पुत्राय ब्रह्म वक्तव्यमिति पूर्वेषामयं नियमो नेदानींतनानामित्यत आह –

अन्योऽपीति ।

पात्रान्तरमनुजानति –

प्रणाय्यायेति ॥५॥

पुत्रशिष्याभ्यां पात्रान्तरं प्रत्याचष्टे –

नेति ।

तीर्थद्वयं विद्याप्रदानेऽधिकारिद्वयमित्यर्थः । निर्धारणे षष्ठी । आचार्यो विद्यादाता । आदिपदाद्धनदायी श्रोत्रियो मेधावी च गृह्यते ।

सर्वेषामर्थिनामत्राधिकारमाशङ्क्य दूषयति –

कस्मादित्यादिना ।

आचार्यायेति पुनरुपादानं क्रियापदेन तस्यान्वयद्योतनार्थं विद्यायामादरो वा मुख्यमधिकारकारणं फलतीति भावः ॥६॥

इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्यैकादशः खण्डः ॥

गतेन ग्रन्थेनोत्तरग्रन्थस्य गतार्थत्वं परिहरति –

यत इति ।

सवितृद्वारकब्रह्मविद्यानन्तरं तद्देवताकगायत्रीद्वारेण तद्विद्योपदिश्यत इत्यर्थः ।

ब्रह्मविद्याया विवक्षितत्वे ब्रह्मैवोपदिश्यतां किं गायत्र्युपदेशेनेत्याशङ्क्याऽऽह –

गायत्रीति ।

तथाऽपि च्छन्दोन्तराणि विहाय किमिति गायत्रीद्वारैव ब्रह्मोपदिश्यते तत्राऽऽह –

सत्स्विति ।

ब्रह्मज्ञानद्वारतया तदुपायतयेत्यर्थः ।

प्राधान्ये हेतुमाह –

सोमाहरणादिति ।

सोमस्याऽऽहरणमानयनम् । तत्र साधनत्वं गायत्रीछन्दस्कानामृचां याजकैरिष्यते । तद्युक्तं तस्या यज्ञे प्राधान्यमित्यर्थः । यद्वा देवैः सोमाहरणमिच्छद्भिःछन्दसां गायत्रीत्रिष्टुब्जगतीनां तादर्थ्येन नियोगे जगतीत्रिष्टुभोर्मध्येमार्गमशक्त्या निवृत्तौ गायत्री सोमं प्राप्य रक्षिणस्तस्य विजित्य तं देवेभ्यः समाहरदित्यैतरेयकब्राह्मणे “सोमो वै राजाऽमुष्मिंल्लक आसीद्” इत्यत्र प्रसिद्धमतस्तत्प्राधान्यमित्यर्थः ।

तत्रैव हेत्वन्तरमाह –

इतरेति ।

उष्णिगनुष्टुप्प्रभृतीनीतराणि च्छन्दांसि तेषां पादशोऽक्षराणि सप्ताष्टादिसंख्याकानि तेषामाहरणमापादनं गायत्र्यक्षरैः पादशः षड्भिः क्रियतेऽधिकसंख्याया न्यूनसंख्यामन्तरेणासंभवात्तस्मादितरेषु च्छन्दःसु गायत्र्या व्याप्तेश्च प्राधान्यमित्यर्थः । अथवा गायत्रीव्यतिरिक्तयोस्त्रिष्टुब्जगतीछन्दसोः सोमाहरणोद्यतयोरशक्तयोर्मार्गमन्ये जगत्या त्यक्तानि त्रीण्यक्षराणि त्रिष्टुभा त्वेकमक्षरम् । ततश्चाष्टाचत्वारिंशदक्षरा जगती पञ्चचत्वारिंशदक्षरा संवृत्ता । चतुश्चत्वारिंशदक्षरा त्रिष्टुप्च त्रिचत्वारिंशदक्षरा संवृत्ता । तत्र गायत्री सोममाहरन्ती त्यक्तानामक्षराणामाहरणेन पूर्णतां तयोरापाद्य ते व्याप्य स्थिता तेन तत्प्राधान्यमित्यर्थः ।

तत्रैव हेत्वन्तरमाह –

सर्वसवनेति ।

सर्वाणि प्रातःसवनं माध्यन्दिनं सवनं तृतीयसवनमित्येतानि तेषु गायत्र्या व्यापकत्वं मिश्रणं गायत्रं प्रातःसवनं त्रैष्टुभं माध्यन्दिनं जागतं तृतीयसवनमिति स्थितेऽपि त्रिष्टुब्जगत्योर्गायत्रीव्याप्तेरुक्तत्वात्तस्याश्च पादाभ्यां मुखेन च सोमाहरणद्वारेण सवनत्रयसम्बन्धादतश्च तस्या अस्ति यज्ञे प्राधान्यमित्यर्थः ।

कर्मणि तत्प्राधान्येऽपि कुतो ब्रह्मविद्यायां तत्प्राधान्यमित्याशङ्क्याऽऽह –

गायत्रीति ।

ब्रह्मविद्यायां तत्प्राधान्यमिति शेषः ।

गायत्रीमेवाऽऽलम्बनत्वेन प्रतिपद्यते ब्रह्मेत्यत्र लोकप्रसिद्धिमनुकूलयति –

तस्यामिति ।

गायत्र्या ब्रह्मज्ञानद्वारत्वेनोपादानमुक्तहेतुभ्यः सिद्धमित्युपसंहरति –

अत इति ।

तथा “चेतोर्पणनिगदात्” (ब्र.सू. १ । १ । २५) इति न्यायेन गायत्र्युपाधिकं ब्रह्मोपास्यमिति प्रतिजानीते –

गायत्रीति ।

निपातमादाय व्याचष्टे –

वा इति ।

अवधारणरूपमेवार्थं स्फुटयन्निदमित्यादि व्याकरोति –

इदमिति ।

तदिदं सर्वं गयत्र्येवेति योजना ।

गायत्र्याः सर्वात्मकत्वाद्ब्रह्म दृष्ट्योपास्तिर्युक्तेत्युक्तं तत्रानुपपत्तिमाशङ्क्यानन्तरवाक्येनो(णो)त्तरमाह –

तस्या इति ।

कथं वाचो गायत्रीत्वमित्याशङ्क्य तस्याः सर्वभूतसम्बन्धं दर्शयति –

वागिति ।

कुतो गायत्रीत्वं तत्राऽऽह –

यस्मादिति ।

भवत्वेवं वाचः स्वरूपं गायत्र्यास्तु किमायातं तदाह –

यद्वागिति ।

गायत्रीनामनिर्वचनादपि वाच्युक्तं रूपं गायत्र्यामेव द्रष्टव्यमित्याह –

गानादिति ॥१॥

अस्ति हि वाचः सर्वभूतात्मकत्वं तद्वाचकत्वाद्वाच्यस्य च वाचकातिरेकेणानिरूपणात्तथा च वाग्भूता गायत्री सर्वभूतात्मिकेत्युक्तमिदानीं तस्या विधानान्तरमाह –

या वै सेति ।

एवंलक्षणत्वं व्याचष्टे –

सर्वेति ।

गायत्रीमनूद्य पृथिवीत्वं तस्य विहितं प्रश्नपूर्वकमुपपादयति –

कथं पुनरपि ।

गायत्र्याः सर्वभूतसम्बन्धस्योक्तत्वात्पृथिव्यास्तत्सम्बन्धं चोद्यपूर्वकं व्युत्पासयति –

कथमिति ।

सर्वस्य पृथिव्यां प्रतिष्ठितत्वं साधयति –

एतामेवेति ।

तथाऽपि कथं पृथिव्या गायत्रीत्वं तदाह –

यथेति ॥२॥

सम्प्रति गायत्र्याः शरीररूपत्वं निरूपयति –

या वा इति ।

गायत्र्यात्मिकां पृथिवीमनूद्य तस्या गायत्रीशरीरयोरभेदे हेतुमाह –

पार्थिवत्वादिति ।

इदानीं गायत्रीशरीरयोरेकत्वं प्रश्नपूर्वकं कथयति –

कथमित्यादिना ।

प्राणानां शरीरे प्रतिष्ठितत्वं प्रकटयति –

एतदेवेति ॥३॥

अथ गायत्र्या हृदयत्वमावेदयति –

यद्वै तदिति ।

गायत्र्याश्चैकत्वं प्रश्नपूर्वकं विवृणोति –

एतदित्यादिना ।

हृदये प्राणानां प्रतिष्ठितत्वं प्रकटयति –

एतदेवेति ।

प्राणानां भूतशब्दवाच्यत्वे तत्सम्बन्धे सति भूतसम्बन्धाद्गायत्र्याः शरीरादिभावः सम्भवति तेषां भूतशब्दवाच्यत्वे तु किं मानमित्याशङ्क्याऽऽह –

प्राणो हेति ।

अहिंसावाक्येऽपि प्राणपरं मारणं प्रतिषिध्यते तथाच भूतशब्दः (तत्र) प्रतीतिगोचरो भवत्येवेत्याह –

भूतेति ॥४॥

आध्यानशेषत्वेन गायत्र्याश्चतुष्पात्त्वं दर्शयति –

सैषेति ।

लक्षयित्वा तस्याः षड्विधत्वमनूद्य साधयति –

षड्विधेति ।

गायत्रीहृदययोः सर्वभूतसम्बन्धसिद्ध्यर्थमुपदिष्टयोर्वाक्प्राणयोर्गायत्रीप्रभेदत्वेन कथं व्याख्यानमित्याशङ्क्याऽऽह –

वाक्प्राणयोरिति ।

विधिपक्षे वाक्यशेषयोगात्तयोरपि गायत्रीभेदत्वमित्यर्थः । तदेतस्मिन्नर्थे वाग्भूतपृथिवीशरीरहृदयप्राणभेदात्षड्विधां गायत्रीमनुचिन्त्याजहल्लक्षणया तदवच्छिन्नब्रह्मत्वं तदनुचिन्तयेदिति तच्छेषत्वेनैव पूर्वोक्ते स्थिते सतीत्यर्थः । समस्तस्य पादविभागविशिष्टस्येति यावत् ॥५॥

विस्तारमेव विवृणोति –

यावानिति ।

“वाचारम्भणं विकारो नामधेयम्” (छा. उ. ६ । १ । ४) इति वाक्यशेषमाश्रित्य विशिनष्टि –

वाचारम्भणमात्रादिति ।

परमार्थसत्यत्वे हेतुमाह –

अविकार इति ।

तावानस्येत्यादि स्पष्टयति –

तस्येति ।

आदिपदेन वायुराकाशश्चेत्युभयमुक्तम् ।

ततो ज्यायानित्यादि स्फुटयति –

त्रिपादिति ।

समस्तस्य प्रपञ्चात्मकस्येत्यर्थः । श्रुतावितिशब्दो मन्त्रसमाप्त्यर्थः ॥६॥

यद्ब्रह्म गायत्र्यवच्छिन्नमुपास्यमुक्तं हृदयाकाशे तद्ध्येयमिति वक्तुं क्रमेण हृदयाकाशमवतारयति –

यद्वै तदित्यादिना ॥७॥

एकस्याऽऽकाशस्य कथं त्रैविध्यमुक्तमिति शङ्कते –

कथमिति ।

औपाधिकत्रैविध्यमविरुद्धमिति परिहरति –

उच्यत इति ।

बाह्येन्द्रियविषयत्वं तद्विषयशब्दाद्याश्रयत्वं स्वप्नस्थानभूते नभसीति सम्बन्धः । “न कञ्चन” (बृ.उ. ४ । ३ । १९) इत्यादिना निषेधद्वयेन पूर्वप्रकारमवस्थाद्वयं निषिध्यते ।

निषेधफलमाह –

अत इति ।

सर्वदुःखं स्थूलं वासनामयं च तन्निवृत्त्या निरूप्यमाणं हृदयाकाशमित्यर्थः ।

औपाधिकत्रैविध्यमुपसंहरति –

अत इति ।

तथाऽपि किमित्यनेन क्रमेणाऽऽकाशस्य सङ्कोचो हृदये क्रियते तत्राऽऽह –

बहिर्धेति ।

स्थानस्तुतिमुदाहरणेन स्फुटयति –

यथेति ।

अत्र कुरुक्षेत्रमर्धतोऽर्धस्थानीयं पृथूदकमपि तथेति द्विदलयुगलमिव तदुभयं लोकत्रयापेक्षया विशिष्टतरमित्यर्थः ।

हृदयाकाशे चेतः समाधीयते चेत्ततश्चात्र परिच्छिन्नं ब्रह्म प्राप्तमित्याशङ्क्याऽऽह –

तदेतदिति ।

पूर्णत्वेन जन्मनाशशून्यत्वं सिध्यतीत्याह –

अप्रवर्तीति ।

प्रधानफलत्वं व्यावर्तयति –

गुणफलमिति ।

दृष्टफलवते स्वर्गाप्तिरिति दृष्टमित्युक्तम् ।

ज्ञानमेव विशिनष्टि –

इहैवेति ।

वर्तमानो देहः सप्तम्यर्थः । यो विद्वानेवं स तथोक्तं फलं लभत इति सम्बन्धः ॥९॥

इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य द्वादशः खण्डः ॥

वक्ष्यमाणज्ञानस्य स्वातन्त्र्यं परिहृत्य प्रकरणभेदं व्यावर्तयितुमुत्तरग्रन्थस्य तात्पर्यमाह –

तस्येति ।

द्वारपालादीत्यादिपदेन तद्गतो विशेषो गृह्यते ।

ब्रह्मण्युपासनेनाप्रसिद्धितो द्वारपालोपास्तिरयुक्तेत्याशङ्क्याऽऽह –

यथेति ।

इति तदुपास्तिरर्थवतीति शेषः ।

स्वर्गलोकशब्दः परमात्मविषयः “स्वर्गं लोकमिता ऊर्ध्वं विमुक्ता” इति श्रुत्यन्तरात् देवसुषित्वं साधयति –

देवैरिति ।

स्वर्गलोकस्य परमात्मनो भवनमायतनं तस्येति यावत् ।

प्राक्त्वेऽनवस्थामाशङ्क्योक्तं पूर्वाभिमुखस्येति –

तत्स्थस्तेनेति ।

तच्छब्दो हृदयविषयः –

तेनैवेति ।

प्राणविषयस्तच्छब्दः । तदव्यतिरिक्तत्वं स्वातन्त्र्येण चक्षुषोऽकिञ्चित्करत्वम् ।

न हि चक्षुषा प्राणस्य सम्बन्धो न हि बाह्यस्य तत्सम्बन्धे निबन्धनमस्ति तत्राऽह –

चक्षुरिति ।

अधिष्ठातृत्वेनाऽदित्यश्चक्षुषि प्रतिष्ठितश्चक्षुश्च ग्राहकतया रूपे प्रतिष्ठितं रूपदर्शने करणं भवति । तथैव प्राणस्य चक्षुष्ट्वमित्यर्थः ।

प्राणादित्ययोरैक्ये प्रमाणमाह –

आदित्यो हेति ।

कथं यथोक्तस्याऽऽदित्यस्य हृदयसुषिद्वारस्थानत्वं? वासनात्मना हृदये रूपाणि प्रतिष्ठितानि तदनेन क्रमेण आदित्यो हृदये प्रतितिष्ठतीत्यर्थः ।

तत्र श्रुत्यन्तरं प्रमाणयति –

स आदित्य इति ।

एकदेवताऽभिन्नत्वादपि प्राणभेदेन चक्षुरादित्ययोराध्यानं युक्तमित्याह –

प्राणेति ।

आश्रयशब्देन रूपाणि हृदयं चोच्यते द्युलोको वा ।

आदित्यश्चक्षुषोर्देवस्तदधिष्ठितस्य सर्वस्य प्राणात्मत्वे वाक्यशेषमनुकूलयति –

वक्ष्यति चेति ।

न हि प्राणे तृप्यति सर्वस्य तृप्तिस्तादात्म्यमन्तरेण सम्भवतीति भावः । तदेतत्प्राणारूपं ब्रह्म स्वर्गलोकं प्रतिपित्सुः सन्पुरुषस्तेजोऽऽन्नाद्यमित्याभ्यां गुणाभ्यां विशिष्टमुपासीतेति सम्बन्धः ।

किमिति यथोक्तोऽधिकारी प्राणोपासने नियुज्यते तत्राऽऽह –

स्वर्गेति ।

तथाऽपि कथं यथोक्तगुणद्वयवैशिष्ट्यं प्राणाख्यस्य ब्रह्मणः सिद्ध्यति तत्र तेजःशब्दं व्याकुर्वन्नाह –

तेजस्वीति ।

एतत्प्राणाख्यं ब्रह्मोभयरूपेण तेजस्वी । तथाच तेजोगुणविशिष्टतया तदुपासनामर्हति । सवितुश्चान्नदत्वं वृष्टिद्वारेण “आदित्याज्जायते वृष्टिः” (म.स्मृ. ३ । ७६) इत्यादौ दृष्टम् । अतश्चान्नं च तदाद्यं चेति गुणान्तरविशिष्टत्वेनापि सवितृरूपं प्राणाख्यं ब्रह्म ध्यानार्हमित्यर्थः ।

किं तर्हि मुख्यं फलमिति तदाह –

उपासनेनेति ॥१॥

हृदयस्य पूर्वदिगवस्थितच्छिद्रसम्बन्धित्वेन प्राणमुक्त्वा व्यानःश्रोत्रं चन्द्रमाश्चेति त्रितयमितरसम्बन्धमुपास्यमित्याह –

अथेति ।

वीर्यवत्कर्म कुर्वन्ननितीति सम्बन्धः । प्राणापानौ विगृह्य विरुध्य वाऽयमनितीति पक्षान्तरं नानास्कन्धसन्धिमर्मसु विविधमनिति चेष्टत इति विकल्पान्तरं तेन व्यानेन सम्बन्धः श्रोत्रस्य श्रुत्युक्तत्वाद्ध्यानार्थो मन्तव्यः ।

यथा श्रोत्रस्य व्यानेन सम्बन्धस्तथा चन्द्रमसोऽपि तेन सम्बन्धस्य श्रुत्युक्तत्वादेव ध्यानार्थतया ग्राह्य इत्याह –

तथेति ।

श्रोत्रचन्द्रमसोः सम्बन्धे श्रुत्यन्तरमनुकूलयति –

श्रोत्रेणेति ।

यद्विराजः श्रोत्रं तदात्मना दिशश्चन्द्रमाश्चेत्येते सृष्टा इति श्रुतेरित्यर्थः । मिथः सम्बन्धेऽपि कथमनयोर्व्यानात्मत्वं ? व्याने तृप्यतीत्यादिवाक्यशेषादवधेयमित्यर्थः । तदेतद्व्यानाख्यं ब्रह्म श्रीश्च यशश्चेत्याभ्यां गुणाभ्यामुपासीतेति सम्बन्धः ।

कथं तस्य गुणद्वयवतो ध्यानमित्याशङ्क्य श्रोत्रस्य ज्ञानहेतुत्वाच्चन्द्रमसोऽन्नहेतुत्वात्तयोराश्रयत्वेन तदात्मनो व्यानस्यापि तद्गुणत्वोपपत्तिरित्याह –

श्रोत्रेति ।

व्यानाख्ये ब्रह्मणि गुणान्तरं साधयति –

ज्ञानेति ।

उक्तस्य ब्रह्मणो गुणद्वयसम्भवोऽतःशब्दार्थः । श्रीमानित्यादिफलवाक्यमादिशब्दार्थः । समानं तेजस्वीत्यादिवाक्येनेति शेषः ॥२॥

हृदयस्य पश्चिमदिगवस्थितसुषिसम्बन्धत्वेनापानो वागग्निश्चेति त्रितयमन्योन्यसम्बन्धं ध्येयमित्याह –

अथ योऽस्येति ।

सोऽपान इत्यस्यार्थमाह –

तत्स्थ इति ।

सोऽपान इति सम्बन्धः ।

अपानशब्दं वायुविशेषे व्युत्पादयति –

मूत्रेति ।

आदिशब्देन शुक्रादि गृह्यते ।

यथा चक्षुषः श्रोत्रस्य प्राणत्वं व्यानत्वं चोक्तं तथा वागपानो भवत्यपाने तृप्यतीत्यादिश्रुतेरित्याह –

सा तथेति ।

यथा चक्षुरादिद्वारेणाऽऽदित्यादेः प्राणादिरूपत्वमुक्तं तथा वाचोऽधिष्ठातृत्वेन सम्बन्धादग्निस्तद्द्वारेणापानो भवतीत्याह –

तत्सम्बन्धादिति ।

तदेतदपानाख्यं ब्रह्मवर्चसमन्नाद्यमित्याभ्यां गुणाभ्यां विशिष्टमुपासीतेति सम्बन्धः ।

ब्रह्मवर्चसं व्याचष्टे –

वृत्तेति ।

कथमपानाख्ये ब्रह्मणि यथोक्तो गुणः सिध्यतीत्याशङ्क्याग्निद्वारेत्याह –

अग्निसम्बन्धादिति ।

तथाऽपि कथमन्नाद्यत्वमित्याशङ्क्यापानद्वारेणेत्याह –

अन्नेति ।

ब्रह्मवर्चसीत्यादिफलवाक्यं श्रीमानित्यादिना तुल्यार्थत्वान्न व्याख्यानापेक्षमित्याह –

समानमिति ॥३॥

हृदयस्योत्तरसुषिसम्बन्धत्वेन समानो मनः पर्जन्यश्चेति त्रितयं परस्परसम्बद्धमुपास्यमित्याह –

अथेति ।

समान इति सम्बन्धः ।

समानशब्दं वायुविशेषे व्युत्पादयति –

अशितेति ।

मनसः समानेन सम्बन्धः समाने तृप्यतीत्यादिश्रुतेर्ग्राह्य इत्याह –

तत्सम्बद्धमिति ।

मनसि तृप्यति पर्जन्यस्तृप्यतीति वाक्यशेषमाश्रित्य तयोः सम्बन्धमाह –

पर्जन्य इति ।

श्रुत्यन्तरादपि तयोः सम्बन्धं वक्तुं पातनिकामाह –

पर्जन्येति ।

शेषः प्रसिद्धिपरामर्शार्थः ।

तथाऽपि कथं पर्जन्यमनसोः सम्बन्धसिद्धिरित्याशङ्क्य वायोरपि कारणत्वेनाद्भिः सम्बन्धात्तद्द्वारा मिथोऽपि तत्सिद्धिरित्याह –

मनसेति ।

तदेतत्समानाख्यं ब्रह्म कीर्तिश्च व्युष्टिश्चेत्याभ्यां गुणाभ्यामुपासीतेति सम्बन्धः ।

तस्मिन्ब्रह्मणि कीर्तिरूपगुणं साधयति –

मनस इति ।

व्युष्टेरर्थान्तरत्वं कीर्तेर्दर्शयति –

आत्मेति ।

ततो व्युष्टेराचष्टे –

स्वकरणेति ।

तामेवानुभवारूढतया कथयति –

कान्तिरिति ।

कथं पुनर्देहगतस्य लावण्यस्य कीर्तितास्तवः शक्यते तत्राऽऽह –

ततश्चेति ।

लावण्यं पञ्चम्यर्थः । इत्यसङ्कीर्णगुणद्वयविशिष्टमुपासनं सिद्धमित्यर्थः ।

कीर्तिमानित्यादिफलवाक्यस्य ब्रह्मवर्चसीत्यादिना तुल्यार्थत्वादव्याख्येयत्वमाह –

समानमिति ॥४॥

हृदयस्योर्ध्वच्छिद्रवैशिष्ट्येनोदानो वायुराकाशश्चेति त्रितयमन्योन्यसम्बन्धमुपास्यमित्याह –

अथ योऽस्येति ।

उत्क्रमणादुदान इति सम्बन्धः ।

उदाने तृप्यति वायुस्तृप्यतीति वाक्यशेषमाश्रित्याऽऽह –

स वायुरिति ।

वायोराकाशत्वमाधाराधेयसम्बन्धाद्वायौ तृप्यत्याकाशस्तृप्यतीति श्रुतेश्चेत्याह –

तदाधारश्चेति ।

तदेतदुदानाख्यं ब्रह्मपूर्ववदोजो महश्चेत्याभ्यां विशिष्टमुपासीतेति सम्बन्धः ।

उक्तगुणद्वयं निर्दिशति –

वाय्वाकाशयोरिति ।

ओजस्वीत्यादिवाक्यस्य कीर्तिमानित्यादिना तुल्यार्थत्वमाह –

समानमिति ॥५॥

तस्य ह वा एतस्येत्यादिनोक्तमनुवदति –

ते वा इति ।

कथं ब्रह्मपुरुषास्तत्राऽऽह –

राजपुरुषा इति ।

व्यपदिश्यन्त इत्यर्थः ।

तेषां द्वारपालत्वं प्रपञ्चयति –

एतैरिति ।

तत्र स्वानुभवं प्रमाणयति –

प्रत्यक्षं हीति ।

विवेकवैराग्याभ्यां वशीकृतश्रोत्रादिकरणग्रामोपेतत्वाभावात्परोक्षब्दादिविषय आसङ्गरूपानृताक्रान्तत्वादित्यर्थः ।

एतैरेव विषयविमुखैर्ब्रह्मप्राप्तिद्वाराणि समाध्यादिना विवृतानीत्यभिप्रेत्योपसंहरति –

तस्मादिति ।

ब्रह्मपुरुषानुक्ताननूद्य सफलमुपासनं दर्शयति –

अत इति ।

अनियतानां चक्षुरादीनां ब्रह्मप्राप्तिप्रतिबन्धकत्वं नियतानां तु तत्प्राप्तिहेतुत्वमित्यतःशब्दार्थः । यथोक्तगुणविशिष्टत्वं चक्षुरादीनामादित्याद्यात्मकत्वम् ।

अदृष्टं फलमुक्त्वा दृष्टं फलमाह –

किञ्चेति ।

यथोक्तपुत्रोत्पत्तिर्विवक्षितब्रह्मप्राप्तावनुपयुक्तेत्याशङ्क्याऽऽह –

तस्य चेति ।

पुत्रस्य ध्यनानुसारित्वं हेतुत्वं ततः शब्दार्थः पारम्पर्येणोपासानाद्वारीणेति यावत् ।

पुत्रस्य ध्यानद्वारा ब्रह्मप्राप्तिहेतुत्वे फलितमाह –

इति स्वर्गेति ॥६॥

गायत्र्युपाधिकं ब्रह्मोपास्यं तादर्थ्येन द्वारपालोपास्तिश्च कर्तव्या । ततश्चाङ्गेषु श्रुतानि फलानि समुच्चित्य प्रधानोपासनादेव ब्रह्मप्राप्तिरित्युक्तम् । इदानीं विद्यान्तरं प्रस्तौति –

अथेति ।

परस्ताद्दिवो दीप्यमानं ब्रह्म कौक्षेये ज्योतिषि प्रतीकेऽध्यस्य दृष्टत्वश्रुतत्वाभ्यामुपासितव्यमिति श्रौतमर्थं सिद्धवत्कृत्वाऽऽर्थिकमर्थमादाय तात्पर्यमाह –

यदसौ विद्वानिति ।

वीराणां वीर्यवतामादित्यादीनां पुरुषाणां सेवनादाध्यानादिति यावत् ।

लिङ्गेन स्पर्शविशेषेण श्रवणविशेषेण चेत्यर्थः –

चक्षुःश्रोत्रेन्द्रियगोचरमिति ।

मन्ददृष्टिं प्रति दृष्टं श्रुतं च मयेत्यापादयितव्यम् । अन्यथा दृष्टत्वश्रुतत्वाभ्यां ब्रह्मणि ध्यानासिद्धेरित्यर्थः ।

परस्याप्रतिपत्तौ लिङ्गेन प्रत्यायने दृष्टान्तमाह –

यथेति ।

विप्रतिपन्नं प्रति धूमादिलिङ्गेनाग्न्यादि प्रत्याय्यते तथा स्पर्शादिलिङ्गेन दृष्टत्वादिविशिष्टमिदं प्रत्येतव्यमित्यर्थः ।

यथोक्तस्य ज्योतिषो लिङ्गेन प्रत्यायनं किमिति क्रियते तत्राऽऽह –

तथा हीति ।

लिङ्गद्वारा तस्य प्रत्यायते सति गुणद्वयविशिष्टमेवेदं ज्योतिर्नान्यथेत्येवं यथोक्ते परस्मिन्नुपास्यज्योतिषि दृढा धीः स्यात् । तदभावात्तद्गुणस्य ज्योतिषोऽध्यानादित्यर्थः ।

मा भूत्परस्य ज्योतिषो यथोक्तगुणस्याशेषोपासनमित्याशङ्क्याऽऽह –

अनन्यत्वेनेति ।

कौक्षेयस्य ज्योतिषः सन्निकर्षाज्जीवाभेदं परिकल्प्य जाठरं ज्योतिर्ब्रह्मेत्यनन्यत्वेन ध्याने जीवब्रह्मणोरेकतया निश्चयश्चार्थात्सिद्ध्यति । अतो यथोक्तोपास्तिरर्थवतीत्यर्थः ।

अथशब्दस्य विद्यान्तरारम्भार्थत्वमभ्युपेत्यानन्तरग्रन्थस्य तात्पर्यमुक्त्वाऽवशिष्टान्यक्षराण्यवतार्य व्याकरोरि –

अत आहेत्यादिना ।

यदित्युपक्रम्य ज्योतिरित्युपसंहारात्पर इति पुंलिङ्गप्रयोगमाशङ्क्याऽऽह –

परमिति ।

कादाचित्कप्रकाशत्वाभावात्कथं दीप्यत इति प्रयोगस्तत्राऽऽह –

स्वयंप्रभमिति ।

कस्मादिवेति प्रयुज्यते मुख्यमेव दीप्यमानत्वं किं न स्यादित्याशङ्क्याऽऽह –

अन्न्यादीति ।

हेतोरुभयत्र सम्बन्धः ।

सर्वशब्दस्यासङ्कुचितवर्तित्वादात्मनोऽपि तेन संगृहीतत्वात्कथं तस्मादूर्ध्वं ब्रह्मेत्युपपन्नमित्याशङ्क्याऽऽह –

संसारादिति ।

तस्यैव सर्वशब्दवाच्यत्वमुपपादयति –

संसार एव हीति ।

तस्यानेकत्वेन सर्वशब्दार्हत्वादित्यर्थः ।

आत्मनि सर्वशब्दानुपपत्तिमाह –

असंसारिण इति ।

सर्वशब्दस्यानेकार्थवाचित्वादात्मनि चैकत्वात्प्रकारभेदस्य च नित्यमुक्ते तस्मिन्नसम्भवान्न तस्य सर्वशब्दात्प्रतीतिरित्यर्थः ।

उत्तमा न भवन्तीत्युनुत्तमास्तेष्विति तत्पुरुषाशङ्कायां तन्निवृत्तिद्वारा बहुव्रीहिसिद्ध्यर्थं विशेषणमित्याह –

तत्पुरुषेति ।

किमिति तेषु परब्रह्म निर्दिश्यते तस्य सर्वगतत्वादित्याशङ्क्याऽऽह –

हिरण्यगर्भादीति ।

तत्कार्यात्मना स्थितं परं ब्रह्मोत्तमेषु लोकेष्वित्युच्यते । तस्य सर्वत्र सतोऽपि सत्यलाकादिषु हिरण्यगर्भाद्यात्मनाऽतिशयेन नित्याभिव्यक्तत्वादित्यर्थः । यदिति सर्वानाम्ना प्रकृतं ब्रह्म परामृश्यते तस्योपास्यत्वार्थं संसारादुपरिष्टादवस्थानमुक्तम् ।

इदानीं कौक्षेये ज्योतिषि तदारोपयति –

इदमिति ।

कौक्षेये ज्योतिषि प्रतीके प्रमाणं दर्शयति –

चक्षुरिति ।

चक्षुष्यो भवतीतिफलवचनानुसारेण स्पर्शरूपैक्यमाध्यासिकमादायोष्णिम्नश्चाक्षुषत्वं द्रष्टव्यम् ।

रूपस्पर्शयोरैक्याध्यासं स्फुटयति –

यत्त्वचेति ।

यदुष्णं तेजो द्रव्यात्मकं त्वगिन्द्रियेण स्पर्शरूपेण गृह्यते तच्चक्षुषैव गृह्यते तत्र हेतुमाह –

दृढेति ।

त्वचो दृढायां प्रतीतौ हेतुत्वाच्चक्षुषा तादात्म्यारोपादित्यर्थः ।

यद्रूपवद्भवति तत्स्पर्शवदिति नियमाच्च रूपस्पर्शयोस्तादात्म्याध्यासात्तस्य चाक्षुषत्वसिद्धिरित्याह –

अविनाभूतत्वाच्चेति ।

शब्दो यस्य ज्योतिषो लिङ्गमौष्ण्यं तस्य त्वगिन्द्रियग्राह्यस्य चाक्षुषत्वमुपपादयितुं पृच्छति –

कथमिति ।

तस्यैषा दृष्टिरित्यादिवाक्येनोत्तरं दर्शयन्यन्नेत्यादि व्याकरोति –

आहेत्यादिना ।

यथेतद्विज्ञानं स्यात्तथेति विज्ञानक्रियायां विशेषणमेतदिति पदमित्यर्थः ।

संस्पर्शेनोष्णिमानं विजानाति चेत्कथं तर्हि तस्य चाक्षुषत्वमित्याशङ्क्याऽऽह –

रूपसहभाविनमिति ।

भवत्वौपचारिकमौष्ण्यस्य चाक्षुषत्वं तथाऽपि कथं तस्य लिङ्गत्वमित्याशङ्क्य जीवनप्रत्यायनद्वारा कौक्षेयज्योतिषि तस्य लिङ्गत्वं साधयति –

स हीति ।

जीवात्मना तस्याव्यभिचारं स्फोरयति –

न हीति ।

तत्रैव श्रुतिं संवादयति –

उष्ण एवेति ।

यदा जीवस्य लिङ्गमौष्ण्यं तदा परस्यापि ज्योतिषस्तल्लिङ्गं भवति, जीवपरयोरेकत्वावगमादित्याह –

मरणकाले चेति ।

वागादि मनसि मनः प्राणे प्राणस्तेजसि तदध्यक्षलक्षणपरस्यां देवतायां परमात्माख्यायां सम्पद्यत इति श्रुत्या जीवस्य परेण तदर्थात्मना सहाभिन्नत्वस्योपगमाज्जीवस्य लिङ्गं तद्भवति परस्य लिङ्गमित्यर्थः ।

यदा हि जीवस्य परस्य च यथोक्तलिङ्गादवगतिस्तदा तत्र कौक्षेयज्योतिषस्तदधिकरणस्य सुतरामवगतिरस्तीत्याह –

अत इति ।

उष्णस्य जाठरे ज्योतिषि प्रतीके लिङ्गत्वे सति तल्लिङ्गमाह –

तस्येति ।

विष्णोरिव प्रतिमायां जाठरेण ज्योतिषा परस्य ज्योतिषस्तादात्म्यादित्यर्थः ।

प्रतीकद्वारा दृष्ट्युपायवत्तस्य श्रवणोपायं लिङ्गन्तरं दर्शयति –

तथेति ।

अपिगृह्य श्रुणोतीति सम्बन्धः । यथा श्रवणमेतद्भवति तथा श्रुणोतीति श्रवणक्रियाया विशेषणमेतच्छब्द इति योजना । पौर्णुत्य पिधायेति यावत् । श्रूयमाणशब्दस्य वाच्यार्थभावस्फुटीकरणार्थमनेकदृष्टान्तोपादानम् ।

कौक्षेयज्योतिष्यारोपितस्य ज्योतिषो ध्येयस्य ध्यानोपायाङ्गत्वेन गुणद्वयमुपदिशति –

तदेतदिति ।

दृष्टमित्युपासने फलमाचष्टे –

तथेति ।

श्रुतमित्युपासने फलमाह –

श्रुत इति ।

कथं पुनः स्पर्शगुणोपासने स्पर्श्यो भवतीति वक्तव्ये चक्षुष्यो भवतीत्युच्यते तत्राऽह –

यत्स्पर्शेति ।

सम्पादने निमित्तमाह –

रूपस्पर्शयोरिति ।

इतश्च चक्षुष्यो भवतीति फलवचनमुचितमित्याह –

इष्टत्वाच्चेति ।

फलवचनमपि सम्पादयति न कल्पकमित्याह –

एवं चेति ।

यदा स्पर्शगुणोपासननिमित्तं फलं रूपे सम्पाद्यते तदा विद्यायाः श्रुतं फलमुपपन्नमिति फलश्रुतिरनुकूलिता स्यात् । रूपविशेषवति चक्षुष्यशब्दस्य प्रसिद्धत्वादित्यर्थः ।

यदि पुनर्मृदुत्वादिस्पर्शगुणस्योपासननिमित्तं फलं कल्प्यते तदा चक्षुष्यो भवतीति श्रुतं फलं नैवोपपन्नं स्यात्ततश्च फलश्रुतिरपबाधिता भवेदित्याह –

न त्विति ।

कस्येदं फलमित्यपेक्षायामाह –

य एवमिति ।

ननु परस्य ज्योतिषो जाठरे ज्योतिष्यारोपितस्य यथोक्तगुणवतो ध्यानात्कथमिदमत्यल्पं फलमननुरूपमुपदिश्यते तत्राऽऽह –

स्वर्गलोकेति ।

फलवत्यां विद्यायामादरो विवक्षितः ॥७॥

इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य त्रयोदशः खण्डः ॥

प्रतीकद्वारा ब्रह्मोपासनमुक्त्वा प्रतीकं हित्वा सगुणब्रह्मोपासनमुपन्यस्यति –

पुनरित्यादिना ।

तस्य निरुपाधिकत्वं व्यावर्तयति –

अनन्तेति ।

कथमेकस्यानन्तगुणत्वं तत्राऽह –

अनन्तशक्तेरिति ।

ननु पूर्वमेवास्योपासनान्यतिवृत्तानि तथा च वक्तव्यशेषो नास्तीत्याशङ्क्याऽऽह –

अनेकेति ।

अनेकेषु भेदेषु गायत्र्याद्युपाधिषूपास्यस्यापि ब्रह्मणो मनोमयत्वादिविशिष्टगुणत्वेन विशिष्टशक्तिमत्त्वेन चोपासनान्तरविधानार्थमुत्तरवाक्यमित्यर्थः ।

तस्येदमा परामर्शे हेतुमाह –

प्रत्यक्षादीति ।

ब्रह्मशब्दस्य निरुपाधिकार्थविषयत्वं व्यावर्तयति –

कारणमिति ।

कथं तस्य ब्रह्मत्वं तत्राऽऽह –

वृद्धतमत्वादिति ।

निरतिशयमहत्त्वादित्यर्थः ।

सर्वमनूद्य तस्य ब्रह्मत्वविधाने युक्तिं प्रश्नपूर्वकमाह –

कथमित्यादिना ।

तज्जं च तल्लं च तदनं च तज्जलान् । अवयवलोपश्छान्दसः ।

तत्र तज्जत्वं जगतो व्युत्पादयति –

तस्मादिति ।

तल्लत्वमुपपादयति –

तथेति ।

विपर्ययेण तु क्रमोऽत इति न्यायात्प्रतिलोमतया जननव्युत्क्रमेण तस्मिन्नेव ब्रह्मणि लीयते जगदिति कृत्वा यथा तज्जं तथेति योजना ।

तत्र लयो नाम जगतः शून्यतेति शङ्कां व्यावर्तयति –

तदात्मतयेति ।

तदनत्वं प्रतिपादयति –

तथेति ।

यथा तज्जं तल्लं च तथा तदनं च जगदित्यर्थः । इति तदनमिति शेषः ।

युक्तिसिद्धमर्थं निगमयति –

एवमिति ।

ब्रह्मव्यतिरेकेण त्रिष्वपि कालेषु जगतोऽग्रहणात्तदात्मत्वेनाविशिष्टं जगत्तदेव स्यादिति योजना । युक्तिसिद्धमपि जगतो ब्रह्मत्वं प्रत्यक्षादिविरुद्धं नाङ्गीकारमर्हति ।

न हि सद्वितीयमद्वितीयं युक्तमित्याशङ्क्याऽऽह –

यथा चेति ।

सर्वस्य ब्रह्मत्वे फलितमाह –

यस्माच्चेति ।

कियन्तं कालं प्रत्ययमावर्तयेदित्याकाङ्क्षापूर्वकं तत्त्वनिश्चयपर्यन्तमिति दर्शयितुं व्यवहितं वाक्यमवतार्य व्याचष्टे –

कथमित्या दिना ।

उपासीतेत्यस्य क्रतु कुर्वीतेत्यनेन व्यवहितेन सम्बन्ध इति योजना ।

क्रत्वनुष्ठानस्य फलं पृच्छति –

किं पुनरिति ।

तत्र क्रतुकरणं च केन प्रकारेणेति प्रश्नान्तरं दर्शयति –

कथं वेति ।

ब्रह्मभावसाधनत्वात्क्रतुकरणस्य फलप्रश्नो नास्तीत्याशङ्क्याऽऽह –

क्रतुकरणं चेति ।

न हि जीवस्य स्थितस्य नष्टस्य वा सद्भावः संभवतीति भावः ।

क्रतुकरणस्येदं प्रयोजनं स च क्रतुरेवं क्रियते तत्करणं वाऽनया रीत्या ब्रह्मसद्भावं साधयतीत्यस्यार्थजातस्य प्रतिपादनार्थमाखण्डसमाप्तेरथेत्यादिरुत्तरो ग्रन्थ इत्याह –

इत्यस्यार्थस्येति ।

अथ खल्वित्यत्र पूर्ववत्खलृशब्दोऽथशब्दस्तु हेत्वर्थ इत्यत्र हेतुरूपमर्थं विवृणोति –

यस्मादिति ।

यद्वाऽथेत्यारभ्य पुरुष इत्यन्तो ग्रन्थो हेत्वर्थ इत्युक्त्वा तमेव हेतुरूपमर्थं दर्शयति –

यस्मादिति ।

यथाक्रतुरित्यस्मादधस्तात्तस्माच्छब्दो द्रष्टव्यः ।

अस्मिंल्लोक इति श्रुतिमादाय व्याचष्टे –

जीवन्निहेति ।

इह वर्तमाने देहे जीवन्सन्निति यावत् ।

क्रतुकरणेन किं कर्तव्यं फलमिति प्रश्नं व्याचष्टे –

तथेति ।

क्रत्वनुरूपफलात्मकत्वे पुरुषस्य स्मृतिं सम्वादयति –

एवं हीति ।

शास्त्रमेवोदाहरति –

यं यमिति ।

कथं वा क्रतुः कर्तव्य इति प्रश्नं प्रत्याह –

यत इति ।

क्रत्वनुरूपफलात्मकः पुरुषो भवतीत्येवंरूपा व्यवस्थेति यावत् । एवं जानन्क्रत्वनुरूपं फलमिति शास्त्रतः पश्यन्नित्यर्थः ।

कोऽसौ क्रतुरित्याशङ्क्याऽऽह –

यादृशमिति ।

स क्रतुं कुर्वीतेत्यस्यार्थं निगमयति –

यत एवमिति ॥१॥

क्रतुकरणप्रकारमेव प्रश्नपूर्वकं प्रकटयति –

कथमित्यादिना ।

कथमिदं मनःप्रायत्वमित्यपेक्षायां मनःशब्दार्थप्रदर्शनपूर्वकं तत्प्रायत्वं व्युत्पादयति –

मनुत इति ।

मनोद्वारा तदुपाधिः पुरुषो विषयप्रवणो भवतीत्यर्थः ।

तत्प्रायत्व फलमाह –

तथेति ।

पुरुषो हि तत्प्रायः सन्मनसि प्रवर्तमाने स्वयमपि तद्वदेव प्रवृत्त इव लक्ष्यते । तथा निवर्तमाने मनसि निवृत्त इव चावगम्यते । वस्तुतस्तु पुरुषो न प्रवृत्तो निवृत्तो वा ध्यायतीवेत्यादिश्रुतेरित्यर्थः । अत एव मनोमयत्वादेवेति यावत् । संमूर्छितत्वं संपिण्डितत्वम् ।

विज्ञानशक्तेः क्रियाशक्तेश्चैकस्मिन्नेव लिङ्गात्मनि संपिण्डितत्वे श्रुत्यन्तरं प्रमाणयति –

यो वा इति ।

आथर्वणीं श्रुतिं यथोक्ते विशेषणद्वये प्रमाणयति –

मनोमयः प्राणेति ।

मनोवृत्तिभिर्विभाव्यमानत्वादात्मा मनोमयः प्राण एव प्रत्यगात्मनः सूक्ष्मं शरीरं तस्य चासौ स्थूलाद्देहाद्देहान्तरं प्रति नेतेत्याथर्वणश्रुतेरात्मनि विशेषणद्वयसिद्धिः । एतच्च विशेषणद्वयं जीवगतमपि तदभेदविवक्षया ब्रह्मणि द्रष्टव्यमित्यर्थः ।

सत्यसङ्कल्प इत्यत्र विशेषणेन ध्वनितमर्थं दर्शयति –

न यथेति ।

इवशब्दस्तथार्थः ।

कथं संसारिसङ्कल्पस्यानैकान्तिकफलत्वं तत्राऽह –

अनृतेनेति ।

सङ्कल्पस्यानृतेन संसारिणि प्रत्यूढत्वे वाक्यशेषं प्रमाणयति –

वक्ष्यतीति ।

जडाजडयोराकाशेतरयोर्न तुल्यतेत्याशङ्क्याऽऽह –

सर्वगतत्वमिति ।

सर्वकर्मेति सर्वक्रियाश्रयत्वमीश्वरस्योच्यते तदयुक्तं निष्क्रियत्वश्रुतेरित्याशङ्क्य व्याचष्टे –

सर्वमिति ।

संसारिभ्यो विशेषसिद्ध्यर्थं विशिनष्टि –

दोषरहिता इति ।

उदाहृतां स्मृतिमाश्रित्योक्तमाक्षिपति –

नन्विति ।

कामसामानाधिकरण्ये बाधकोपलम्भाद्बहुव्रीहिरेवेति परिहरति –

न कामस्येति ।

तस्य कार्यत्वात्तदैक्ये ब्रह्मणोऽनादित्वं बाध्यते चेतनशेषत्वाच्च कामस्य तदैक्ये ब्रह्मणः स्वातन्त्र्यं हीयते । तथा च कर्मधारयासम्भवाद्बहुव्रीहिरेवेत्यर्थः ।

कथं तर्हि कामोऽस्मीति तादात्म्यस्मृतिरित्याशङ्क्याऽऽह –

तस्मादिति ।

कामेश्वरयोः सामानाधिकरण्यासम्भवात्प्रकृतश्रुतौ बहुव्रीहिर्यथेष्टस्तथा स्मृतावपि ब्रह्मपारतन्त्र्यमात्रं कामस्य विवक्षितम्, श्रुत्यनुसारेण स्मृतेर्नेतव्यत्वादित्यर्थः ।

सर्वशब्दाद्दुर्गन्धानामपि ब्रह्मणि प्राप्तौ विशिनष्टि –

सुखकरा इति ।

सर्वशब्दसङ्कोचे कारणमाह –

पुण्य इति ।

यथा सर्वगन्ध इत्यत्र सुखकरा गन्धा ब्रह्मसम्बन्धिनो दर्शितास्तथा सर्वरस इत्यत्रापि सुखकरा एव रसास्तत्सम्बन्धिनो ग्राह्या इत्याह –

तथेति ।

अत्रापि सर्वशब्दसङ्कोचे कारणमाह –

अपुण्येति ।

न तद्ग्रहणं परस्मिन्निति शेषः ।

तच्छब्दार्थमेवोपपादयति –

पाप्मना हीति ।

एष इति घ्राणप्राणोक्तिः ।

भवतु पाप्मसंसर्गकृतमपुण्यगन्धादिग्रहणं तथाऽपि कथं तदीश्वरे सर्वज्ञे नास्तीत्याशङ्क्याऽऽह –

न चेति ।

निमित्ताभावादीश्वरस्य न स्वसम्बन्धित्वेनापुण्यगन्धादिग्रहणमित्यर्थः ।

तस्य पाप्मासंसर्गे हेतुमाह –

अविद्यादीति ।

आदिपदेनास्मितारागद्वेषाभिनिवेशादयो गृह्यन्ते ।

अभ्यात्त इति रूपं तदर्थं च दर्शयन्कर्मणि निष्ठां व्यावर्तयति –

अततेरिति ।

वाक्शब्दस्य निष्पत्तिप्रकारं रचयति –

वचेरिति ।

अत्रेति श्रुतेरीश्वरस्य चोक्तिः । उपलक्षणार्थो घ्राणादिप्रतिषेधस्येति शेषः ।

अथेश्वरे घ्राणादिप्राप्तेरभावात्तत्प्रतिषेधो नोपलक्ष्येतात आह –

गन्धेति ।

आदिशब्देन कामादिरुक्तः ।

युक्तं चान्योपलक्षणं साक्षादेवान्यत्र प्रतिषेधश्रवणादित्याह –

अपाणीति ।

आदिपदेन स वेत्ति वेद्यमित्यादि गृह्यते ।

ईश्वरस्य संभ्रमाभावं प्रतिपादयति –

अप्राप्तप्राप्तौ हीति ॥२॥

यथोक्तस्य परस्य प्रत्यगात्माभेदं दर्शयति –

एष इति ।

व्रीह्याद्यनेकोपादानस्योपयोगमाह –

अत्यन्तेति ।

अणीयस्त्वज्यायस्त्वव्यपदेशयोर्मिथो विरोधमाशङ्क्य परिहरति –

श्यामाकेति ।

पृथिव्यन्तरिक्षादिवदीश्वरस्य सातिशयं महत्त्वं विवक्षितमिति शङ्कां वारयति –

ज्यायःपरिमाणाच्चेति ।

पुनरुक्तेरुपयोगमाह –

मनोमय इत्यादिनेति ॥३॥

यस्तैर्लक्ष्यते स एवेश्वरः केवल इति यावत् । ईश्वरो यथोक्तगुणो ध्येय इत्युक्ते गुणानामपि ध्यानकर्मत्वं दुर्वारमित्याशङ्क्याऽह –

यथेति ।

पुनरुक्तिफलमुपसंहरति –

तस्मादिति ।

सगुणस्येश्वरस्य ध्येयत्वे गमकान्तरमाह –

अत एवेति ।

स्वरूपवाचकस्याऽऽत्मनः श्रुत्यनुपपत्तेर्न तद्बलादद्वैतवाक्यार्थसिद्धिरित्यर्थः ।

भेदलिङ्गाच्चेदिह भेदो विवक्षितस्तर्हि षष्ठेऽपि तल्लिङ्गदर्शनान्नाखण्डवाक्यार्थसिद्धिरिति शङ्कते –

नन्विति ।

नात्र भेदो विवक्षितः ।

आरब्धः संस्कारः सुखादिर्येन कर्मणा तच्छेषस्थितौ तात्पर्यादिति परिहरति –

नाऽऽरब्धेति ।

सत्सम्पत्तौ कालान्तरितत्वमेवात्र विवक्षितं किं न स्यादित्याशङ्क्याऽऽह –

नेति ।

कालान्तरभावित्वे स्मपत्तेरिष्टे तत्त्वमसीति ब्रह्मभावस्य वर्तमानोपदेशानुपपत्तेरिति हेतुमाह –

अन्यथेति ।

ननु प्रकरणानुगृहीताभ्यामात्मब्रह्मशब्दाभ्यामत्रापि ब्रह्मात्मैक्यमेव विवक्षितमित्यत आह –

यद्यपीति ।

लिङ्गानुगृहीतषष्ठीश्रुतिवशात्प्रकरणानुगृहीते श्रुती कथञ्चिन्नेतव्ये प्रकरणश्रुतिभ्यां लिङ्गश्रुत्योर्बलवत्त्वादात्मश्रुतेश्चान्यथोपपत्तेरुक्तत्वादिति भावः । सगुणब्रह्मोपासकस्य सकृत्तत्त्वधीमात्रान्नादृष्टं फलं सिध्यति ।

किन्तु देहपातकालेऽपि साक्षात्कारानुवृत्त्या भवितव्यमित्यभिप्रेत्याऽऽह –

यथाक्रतुरूपस्येति ।

अध्यवसायानुरूपस्य सगुणस्य परमात्मनोऽहं प्रतिपत्ताऽस्मीत्येवं विदो यस्याद्धा स्यान्निश्चयः प्रेत्याहमेष स्यामेव न तु न स्यामिति क्रतुफलसम्न्धे संशयोऽस्ति । स क्रत्वनुसारेणैव परमात्मभावं प्राप्नोति । तथा चाद्धेति वाक्यान्मरणकालेऽपि साक्षात्कारेण भवितव्यमिति प्रतिभातीत्यर्थः ।

यथोक्तस्यार्थस्य साम्प्रदायिकत्वं कथयति –

इत्येतदिति ।

आदरः क्रतुफलसम्बन्धविषयः ॥४॥

इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य चतुर्दशः खण्डः ॥

शाण्डिल्यविद्यया समनन्तरग्रन्थस्य सम्बन्धो नास्तीत्याशङ्क्य व्यवहितेन सम्बन्धं दर्शयितुमनुवदति –

अस्येति ।

सम्प्रत्युत्तरग्रन्थस्य तात्पर्यं वक्तुं भूमिकां करोति –

न वीरेति ।

तत्र बृहदारण्यकश्रुतिं प्रमाणयति –

तस्मादिति ।

पुत्रस्य लोक्यत्वादिति यावत् । अनुशासनेन विषयीकृतस्य पुत्रस्य लोकप्राप्तिसाधनत्वात् । अनुशासनं वेदाध्ययनम् ।

पुत्रजन्मोक्त्यनन्तरमेव किमित्येतद्विज्ञानं नोपदिष्टमित्याशङ्क्याऽऽह –

अभ्यर्हितेति ।

गायत्र्युपाधिकब्रह्मोपासनस्य कौक्षेये ज्योतिष्यारोप्य परब्रह्मोपासनमभ्यर्हितं तस्य च मनोमयत्वादिगुणकब्रह्मोपासनमन्तरङ्गम् । तथा च तद्वचनेन वैयग्र्यादनन्तरमेव कोशविज्ञानं नोक्तमिति । निवृत्ते तु व्यासङ्गे तद्दृष्टिरिदानीं यथोक्तफलसिद्ध्यर्थमुच्यत इत्यर्थः । कोशशब्देन हिरण्यादिनिक्षेपाधारा मञ्जूषोच्यते ।

कथं त्रैलोक्यात्मनः कोशत्वं तत्राऽऽह –

कोश इवेति ।

अनेकधर्मसादृश्यं विशदयति –

स चेति ।

तथाऽपि कथमविनाशित्वं तत्राऽऽह –

सहस्रेति ।

त्रैलोक्यात्मनि कोशदृष्टिस्तत्रापि भूमौ बुध्नदृष्टिरित्युक्तम् । कोशस्य च सापेक्षमविनाशित्वं ध्येयत्वेन दर्शितम् ।

सम्प्रति दिक्षु कोशकोणदृष्टिः कर्तव्येत्याह –

दिशो हीति ।

दिवि कोशस्योर्ध्वबिलत्वबुद्धिं दर्शयति –

द्यौरिति ।

यथोक्ते कोशे वसुधानत्वदृष्टिं दर्शयति –

यथोक्तेति ।

तदेव समर्थयते –

तस्मिन्निति ॥१॥

कोशकोणत्वेनोक्तासु दिक्ष्ववान्तरविभागमाह –

तस्येत्यादिना ।

दिशां विशिष्टनामवतीनामनुचिन्तनीयत्वमुक्त्वा तत्सम्बन्धिनं वायुं तद्वत्सममरणधर्माणं चिन्तयेदित्याह –

तासामित्या दिना ।

पुरोवातादीत्यादिशब्दस्तथाविधलौकिकवैदिकप्रयोगसंग्रहार्थः ।

यथोक्तस्य विज्ञानस्य फलवत्त्वमिदानीं दर्शयति –

स य इति ।

यथोक्तगुणमित्यस्य प्रकटीकरणममृतमिति ।

सफलमुपासनमुपदिष्टमुपसंहरति –

यत इति ॥२॥

दीर्घायुष्ट्वं पुत्रस्य कामयमानस्त्रैलोक्यात्मानं कोशाकारं परिकल्प्य तस्य चतस्रो दिशो विशिष्टनामवतीस्तासां स्त्रीत्वं तत्सम्बन्धेन वायुं तद्वत्सममरणधर्माणं चिन्तयेदिति प्रधानोपास्तिरुक्ता । सम्प्रति तदङ्गं जपं दर्शयति –

अरिष्टमित्या दिना ।

अमुना तेन पुत्रेण निमित्तीभूतेन दीर्घायुष्ट्वं निमित्तीकृत्येत्यर्थः । सर्वत्र सर्वेषु प्रपद्य इति क्रियापदमुपायं दर्शयितुं पुनरुपात्तं निमित्तनिवेदनार्थं च पुनः पुनर्मन्त्रेषु पुत्रस्य त्रिर्नाम गृह्णातीति योजना ॥३॥

अरिष्टमित्यादिमन्त्रस्य प्रागेव व्याख्यातत्वात्प्राणमित्यादिमन्त्रमादाय व्याचष्टे –

स यदिति ।

सशब्दो वक्तृविषयः ।

प्राणस्य सर्वात्मत्वे वाक्यशेषानुगुण्यं दर्शयति –

यथेति ।

तत्सार्वात्म्यमतःशब्दार्थः ॥४ - ५- ६॥

कदा पुनरेषां मन्त्राणां जप इत्यपेक्षायां पूर्वोक्तप्रधानविद्यानन्तरमित्याह –

उपरिष्टादिति ।

ध्यात्वोपरिष्टादिति सम्बन्धः यथोक्ते विज्ञाने जपे वाऽऽदरः ॥७॥

इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य पञ्चदशः खण्डः ॥

वृत्तमनूद्य पुरुषो वावेत्यादिखण्डान्तरमवतारयति –

पुत्रायुष इति ।

किमित्यात्मनो दीर्घजीवनं समर्थ्यते तत्राऽऽह –

जीवन्निति ।

यथोक्तफलहेतुभूतं विद्यामुत्थापयति –

इत्यत आत्मनमिति ।

कथंभूतस्याऽऽत्मनो यज्ञत्वं सम्पाद्यते तत्राऽऽह –

पुरुष इति ।

अवधारणार्थं समर्थयते –

तथा हीति ।

यज्ञावयवसादृश्यात्पुरुषे यज्ञदृष्टिः कर्तव्येत्युक्तम् ।

कथं सादृश्याद्यज्ञसम्पादनमिति पृच्छति –

कथमिति ।

तत्र षोडशाधिकं वर्षशतं पुरुषस्याऽऽयुः फलभूतं तत्त्रेधा प्रविभज्य चतुर्विंशतिवर्षायुषि प्रातःसवनदृष्टिः कर्तव्येत्याह –

तस्येति ।

गायत्र्याश्छन्धसश्चतुर्विंशत्यक्षरत्वेऽपि कथं शब्दोक्ता प्रातःसवनदृष्टिरित्याशङ्क्याऽऽह –

गायत्रीति ।

विधितोऽनुष्ठीयमानस्य बाह्ययज्ञस्य प्रातःकालोपलक्षितं कर्म प्रातःसवनं तत्र स्तोत्रादि गायत्रच्छन्दस्कं “गायत्रं प्रातःसवनम्” (छा.उ. ३ । १६ । १) इति च श्रुतिरित्यर्थः ।

यथोक्ते पुरुषायुषि प्रातःसवने चतुर्विंशत्यक्षराणि फलितमाह –

अत इति ।

तथाऽपि कथं पुरुषायुषस्य यज्ञत्वं तदाह –

अत इति ।

अतःशब्दस्यैवार्थो विधियज्ञसादृश्यादिति । विधिनाऽनुष्ठीयमानो यज्ञो विधियज्ञस्तेन सादृश्यं पुरुषस्य प्रातःसवनसम्बन्धस्तस्मात्पुरुषो यज्ञ इत्यर्थः ।

यथा यथोक्ते पुरुषायुषि प्रातःसवनसम्पत्तिस्तथा वक्ष्यमाणयोरपि पुरुषायुषोर्माध्यन्दिनं सवनं तृतीयसवनमिति सवनद्वयसम्पत्तिर्द्रष्टव्येत्याह –

तथेति ।

चतुर्विंशतिवर्षमितपुरुषायुषिं प्रातःसवनमतः संख्यासामान्याद्वक्ष्यमाणपुरुषायुषोः सवनद्वयसम्पत्तौ किं कारणमित्याशङ्क्याऽऽह –

त्रिष्टुबिति ।

चतुश्चत्वारिंशदक्षरा त्रिष्टुप्प्रसिद्धा । त्रैष्टुभं च माध्यन्दिनं सवनम् । अष्टाचत्वारिंशदक्षरा जगती । जागतं च तृतीयसवनम् । अतः संख्यासामान्यादुत्तरयोः पुरुषायुषोः सवनद्वयसम्पत्तिर्युक्तेत्यर्थः ।

पुरुषस्य यज्ञत्वे विधियज्ञेन सह सादृश्यान्तरमाह –

किंचेति ।

प्रातःसवने वसूनां तद्देवतात्वेनान्वयात्तत्त्वमेव संक्षिपति –

सवनदेवतात्वेन स्वामिन इत्यर्थ इति ।

वसूनां सवनस्वामित्वमुभयत्र तुल्यमित्युक्ते प्रसिद्धान्वसून्पुरुषयज्ञेऽपि प्राप्तान्प्रत्युदस्यति –

पुरुषयज्ञेऽपीति ।

तेषु वसुशब्दप्रवृत्तिं साधयति –

ते हीति ।

निमित्तान्तरमाह –

प्राणेषु हीति ।

प्राणानां वसुत्वमुपपादितमुपसंहरति –

इत्यत इति ॥१॥

सम्प्रति पुरुषयज्ञविद्याङ्गभूतमाशीर्वादप्रयोगं दर्शयति –

तं चेदिति ।

अनुसन्तनुतेत्यत्रानुपदमेकीभावे । मन्त्रजपस्य सानुबन्धित्वं विधियज्ञेन ॥२॥ समानं तस्य यानि चतुर्विंशतिवर्षाणीत्यादिनेति शेषः ।

प्राणेषु रुद्रशब्दप्रवृत्तौ निमित्तमाह –

रुदन्तीति ।

यदुक्तं रोदयन्तीति रुद्रा इति तदुपपादयति –

क्रूरा हीति ॥३॥

यथा प्राणा वसवो रुद्राश्चोक्तास्तथेति यावत् ।

तेष्वादित्यशब्दप्रवृत्तौ निमित्तमाह –

ते हीति ।

तं चेदित्यादिना पूर्वेण ग्रन्थेन तं चेदेतस्मिन्नित्यादिवक्ष्यमाणग्रन्थस्य तुल्यार्थत्वान्न व्याख्यानापेक्षेत्याह –

समानमन्यदिति ॥४ - ६॥

महिदासोदाहरणस्य तात्पर्यमाह –

निश्चिता हीति ।

तदेतद्यज्ञदर्शनं विद्वानाह स्मेति सम्बन्धः । ह वा इति निपातयोः किलेत्यर्थः । उक्तस्य वोदाहरणस्य प्रसिद्धिविषयः । हे रोग कस्मान्मां त्वमुपतपसीति सम्बन्धः ।

कस्मादित्याक्षेपे हेतुमाह –

योऽहमिति ।

यो यज्ञः सोऽहमनेनेति योजना ।

इतिशब्दस्यान्वयमाचष्टे –

इत्येवमिति ।

निश्चिताया विद्याया ध्यानं प्रति फलं कथयति –

स एवमिति ।

यद्यपि महिदासस्य यथोक्तनिश्चयवतो यथोक्तं तथाऽपीदानींतनस्य किमायातमित्याशङ्क्याऽऽह –

अन्योऽपीति ।

प्रजीवतीति जीवनस्य प्रकर्षो रोगाद्युपतापराहित्यं प्रशब्देनोच्यते ।

एवंनिश्चय इत्युक्तं पुरुषं विशदयति –

य एवमिति ॥७॥

इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य षोडशः खण्डः ॥

ननु पूर्वेणाऽऽशीर्वादप्रयोगेणोदाहरणेनैव समनन्तरग्रन्थस्य सम्बन्धो नोपलभ्यते तत्राऽऽह –

स यदिति ।

पूर्वेण तस्य यानि चनुविंशतिवर्षाणीत्यादिना सादृश्यनिर्देशेनेत्यर्थः । एवंजातीयकमशनायादिकृतमिति यावत् ।

अशिशिषादिषु दीक्षादृष्टौ हेतुमाह –

दुःखेति ॥१॥

दीक्षावचनसादृश्यात्पुरुषस्य यज्ञत्वमुक्तमिदानीमुपसदुपेतत्वसादृश्यादपि तस्य यज्ञत्वं विज्ञेयमित्याह –

अथेति ।

अशनादिषु कथमुपसद्दृष्टिस्तत्राऽऽह –

उपसदां चेति ।

पयोव्रतत्वं पयोभक्षणयुक्तत्वम् । यज्ञे यान्यहाल्पभोजनीयानि प्रसिद्धानि तानि चोपसत्सु क्रियमाणान्याश्वासन्नानीति तासु प्रश्वासः स्वास्थ्यविशेषः । अशनादिषु च सोऽस्तीति प्रसिद्धमिति भावः । सुखनिमित्तत्वं क्लेशनिवृत्तिहेतुत्वं च सामान्यम् ॥२॥

स्तुतशस्त्रवैशिष्ट्यसाम्यादपि पुरुषस्य यज्ञत्वमित्याह –

अथ यदिति ।

हासादिषु स्तुतशस्त्रदृष्टौ हेतुमाह –

शब्दवत्त्वेति ॥३॥

दक्षिणावत्त्वसाम्यादपि पुरुषस्य यज्ञत्वमवधेयमित्याह –

अथेति ।

तपोदानादिषु दक्षिणादृष्टौ हेतुमाह –

धर्मेति ॥४॥

प्रकारान्तरेण पुरुषस्य यज्ञत्वं साधयति –

यस्माच्चेति । “षूङ् प्राणिप्रसवे” “षुञ् अभिषवे” इति धातुद्वयदर्शनात्प्रसवे कण्डने च साधारणः सवनशब्दस्ततः सवनशब्दवत्त्वसामान्याद्वा पुरुषे यज्ञदृष्टिः कर्तव्येत्यर्थः ।

पुरुषगतं शब्दसामान्यं विशदयति –

पुनरिति ।

यत्पुनरस्य पुरुषाख्यस्य विधियज्ञस्येव सोष्यतीत्यादिशब्दसम्बन्धित्वं तदुत्पादनमेव तदिति योजना ।

अवभृथसम्बन्धित्वादपि पुरुषस्य यज्ञत्वमस्तीत्याह –

किंचेति ॥५॥

पुरुषे यज्ञदृष्टिरुक्ता सम्प्रति विशिष्टपुरुषसम्बन्धेन विद्यां स्तोतुं विद्याङ्गं च जपं विधातुमुपक्रमते –

तद्धैतदिति ।

देवकीपुत्रस्यैतद्दर्शनश्रवणफलमाह –

स चेति ।

किमर्थेयं गुरुशिष्याख्यायिकेत्याह –

इत्थं चेति ।

अक्षितमसीति कीदृशीं देवतां प्रत्युच्यते तत्राऽऽह –

सामर्थ्यादिति ।

निकृष्टस्य स्तुतिसम्बन्धायोगात्पुरुषयज्ञे सवनदेवतान्तरानुपपत्तेश्च प्राणानामेवाऽऽधिदैविकं रूपमादित्याख्यं जप्यमन्त्रार्थत्वेन सम्बध्यत इत्यर्थः ।

द्वितीयमन्त्रस्यार्थान्तरं वारयति –

तथेति ।

प्रथममन्त्रवदित्यर्थः । न च द्वयोरेकार्थत्वे सत्यन्यतरस्य वैयर्थ्यं द्वयोरपि जप्यत्वेनोपयुक्तत्वादिति द्रष्टव्यम् ।

मन्त्रत्रयप्रतिपाद्यं सावित्रं तत्त्वमृग्भ्यामपि प्रतिपादितमिति प्रत्ययदार्ढ्यार्थमाह –

तत्रेति ।

किमिति विद्यास्तुतिपरत्वमनयोरिष्यते जपार्थत्वमेव किं न स्यात्तत्राऽऽह –

नेत्यादिना ।

अनयोर्जपार्थत्वेऽपि त्रित्वसंख्यायाःसत्त्वान्न सा बाध्येत्याशङ्क्याऽऽह –

पञ्चेति ।

अनयोर्जप्यत्वे पञ्चकं प्रतिपद्येतेति पञ्चसंख्याया वक्तव्यत्वात्त्रित्वं बाधितं स्यादित्यर्थः ॥६॥

“आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरम् । परो यदिध्यते दिवि” इति मन्त्रस्य प्रतीकग्रहणमादित्प्रत्नस्य रेतस इति, तत्पदच्छेदपूर्वकं व्याचष्टे –

आदित्यादिना ।

इच्छब्दश्चानर्थक इति पूर्वेण सम्बन्धः ।

किं तत्कारणमित्यपेक्षायां सदेव सोम्येदमित्यादिश्रुतिसिद्धं ब्रह्मेत्याह –

सदाख्यस्येति ।

आनन्दं ब्रह्मणो विद्वानितिवत्प्रत्नस्य ज्योतिरिति सम्बन्धो द्रष्टव्यः । उत्सृष्टानुबन्धो ध्वस्ततकारः स इति यावत् ।

ननु ब्रह्मस्वरूपभूतमेतज्ज्योतिर्नैव सर्वे पश्यन्तो दृश्यन्ते तत्राऽऽह –

निवृत्तचक्षुष इति ।

निवृत्तानि विमुखीकृतानि विषयेभ्यश्चक्षूंषि करणानि येषां ते तथा । अत एव ब्रह्मविदः, “कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्” (क.उ. २ । ४ । १) इति श्रुत्यन्तरम् ।

तत्रैवोपायान्तरं सूचयति –

ब्रह्मचर्यादीति ।

“स्मरणं कीर्तनं केलिः प्रेक्षणं गृह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिवृत्तिरेव च ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥” (अ.पु. ३७२) [इत्युक्तं] ब्रह्मचर्यम् । आदिपदेनाहिंसाऽस्तेयादयो गृह्यन्ते । एतैर्निवृत्तिप्रधानैः साधनैः शुद्धमुद्दीपितमन्तःकरणं येषां ते तथा ।

व्यत्यये हेतुमाह –

ज्योतिष्परत्वादिति ।

यत्स्वमहिमप्रतिष्ठितं दीप्यते तत्परं ज्योतिरिति सम्बन्धः ।

दीप्यमानत्वं विवृणोति –

येनेति ।

मन्त्रान्तरमवतारयति –

किञ्चेति ।

इतश्च विद्यास्तुत्यर्थेति यावत् ।

किमाहेत्यपेक्षायां द्वितीयं मन्त्रमादत्ते –

उद्वयमिति ।

तं व्याकरोति –

तमस इत्यादिना ।

तस्यैव ज्योतिषः प्रभाने ज्योतिर्नान्यदस्तीत्यर्थः ।

देवत्वेन प्रत्यगात्मत्वमाह –

स्वरिति ।

तयोरेकत्वं “स यश्चायम्” (तै.उ. २ । ८ । ५) इत्यादिषु श्रुत्यन्तरसिद्धं दर्शयति –

आदित्यस्थमिति ।

तत्पदार्थं त्वंपदार्थं चोक्त्वा तयोरैक्यमुक्तमिदानीमेकीभूतं ज्योतिर्विशिनष्टि –

यदुत्तरमिति ।

एकत्वधीफलं कथयति –

पश्यन्त इति ।

फलमेव प्रश्नपूर्वकं विवृणोति –

किमित्यादिना ।

फलविषयं स्वानुभवं दर्शयति –

अहो इति ।

मन्त्राणां मन्त्रयोश्चैकवाक्यत्वमुपसंहरति –

इदं तदिति ॥७॥

इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य सप्तदशः खण्डः ॥

ननु यज्ञविज्ञानेन वक्ष्यमाणविज्ञानस्य न सङ्गतिरस्तीति कथं पौर्वापर्यमित्याशङ्क्यानन्तरखण्डस्य व्यवहितेन सम्बन्धमाह –

मनोमय इति ।

इति चेश्वर उक्त इति पूर्वेण सम्बन्धः ।

तत्र ब्रह्मणो गुणयोरेकदेशत्वेन मन आकाशश्चोक्त इत्याह –

ब्रह्मण इति ।

यथोक्तगुणकब्रह्मदृष्ट्यसमर्थस्य तयोरेव सम्पूर्णब्रह्मदृष्टिकथनार्थमुत्तरग्रन्थमवतारयति –

अथेति ।

एवमुभयमुपदिष्टं भवतीति सम्बन्धः ।

तदेवोभयं विभजते –

अध्यात्ममिति ।

कथं मनोदृष्टिविषयत्वेनाध्यात्मं मनो ब्रह्मेत्युपासनं विधित्स्यते तत्राऽऽह –

मनसेति ।

तथाऽपि कथं ब्रह्मदृष्टेराकाशं विषयी भवति न हि तेनोपलभ्यते ब्रह्मेत्याशङ्क्याऽऽह –

आकाशश्चेति ।

ब्रह्मदृष्टेर्योग्यमिति पूर्वेण सम्बन्धः ॥१॥

अध्यात्ममधिदैवतं च विहितस्योपासनस्याङ्गानुचिन्तनं दर्शयति –

तदेतदिति ।

मनसश्चतुष्पात्त्वं प्रश्नपूर्वकं व्युत्पादयति –

कथमित्यादिना ।

आधिदैविकस्याऽऽकाशस्य चतुष्पात्त्वं प्रकटयति –

अथेत्यादिना ।

मन अकाशयोरुक्तं चतुष्पात्त्वं निगमयति –

एवमिति ॥२॥

आध्यात्मिकान्पादान्प्रपञ्चयति –

तत्रेति ।

पादत्वं वाचो व्युत्पादयति –

वाचा हीति ।

यथा गवादिगन्तव्यं पादेनैव प्राप्नोति देवदत्तोऽपि वाचैव पादेन वक्तव्यं विषयं प्रतिलभते । तेन तस्या युक्तं पादत्वमित्यर्थः ।

प्राणस्य वाच इव पादत्वं दर्शयति –

तेनापीति ।

आधिदैविकान्पादान्विवृणोति –

अथेति ।

यथा गोरुदरे पादा लग्ना लक्ष्यन्ते तथाऽऽकाशस्योदर इवाग्न्यादयो लग्ना दृश्यन्ते । तस्मात्तस्य ते पादा इव भवन्तीत्यर्थः ।

द्विविधपादविवरणमुपसंहरति –

एवमिति ।

सम्प्रत्याध्यात्मिकपादानामाधिदैविकपादैरधिष्ठेयतया सम्बन्धोऽनुचिन्तनीय इति दर्शयितुमुपक्रमते –

तत्रेति ।

सोऽग्निनेत्यादेरर्थान्तरमाह –

अथवेति ।

कीर्तियशसोः प्रत्यक्षत्वपरोक्षत्वाभ्यां भेदः ॥३॥

सर्वत्रेत्युभयतः सम्बध्यते ॥४ - ५ - ६ ॥

इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्याष्टादशः खण्डः ॥

खण्डान्तरस्य सङ्गतिमाह –

आदित्य इति ।

तस्येत्यादित्यो गृह्यते ।

अनभिव्यक्तनामरूपत्वाभिप्रायेणासच्छब्दो गौणो व्याख्यातस्तत्रैवकारावष्टम्भेन शङ्कते –

नन्विहेति ।

कथमसतः सज्जायेतेत्यसत्कारणत्वस्य षष्ठे निराकरिष्यमाणत्वात्तत्र सत्कारणं भवतु प्रकृते तु सावधारणादसच्छब्दादसदेव कारणं विवक्षितमित्युदितानुदितहोमवद्विकल्प इत्यर्थः । क्रियायाः कर्तृतन्त्रत्वात्तदिच्छया तत्र विकल्पात्, वस्तुनस्तु सिद्धस्य तदिच्छाननुविधायित्वान्नविकल्पः सम्भवति ।

न हि स्थाणुरेव कस्यचिदपेक्षया पुरुषो भवतीति परिहरति –

न क्रियास्विवेति ।

विकल्पासम्भवे वाक्यस्य गतिर्वक्तव्येति पृच्छति –

कथमिति ।

असच्छब्दस्य वा गतिरवधारणस्य वा पृच्छ्यते ? तत्राऽऽद्यं प्रत्याह –

नन्विति ।

द्वितीयं शङ्कते –

नन्वेवशब्द इति ।

तस्य का गतिरिति शेषः ।

पूर्वकालीनसत्त्वाभिधायका सीच्छब्दस्य वाक्यशेषे श्रवणान्नोपक्रमेऽपि सत्त्वाभावावधारणं विवक्षितं किन्त्वभिव्यक्त्यभावावधारणमादित्यस्तुत्यर्थमिति समाधत्ते –

सत्यमेवमिति ।

क्व पुनरियमादित्यस्तुतिरुपयुज्यते तत्राऽऽह –

ब्रह्मदृष्टीति ।

जगतो नामरूपव्याकरणमादित्यायत्तमिति तदुपपादयति –

आदित्येति ।

तथाऽपि कथमादित्यस्तुतिरित्याशङ्क्य दृष्टान्तेन दर्शयति –

यथेति ।

किञ्चोपक्रमोपसंहारैकरूप्येणऽऽदित्ये ब्रह्मदृष्टिविधिपरमिदं वाक्यं न तस्य कारणासत्त्वे तात्पर्यं कल्पयितुं शक्यमनन्यथासिद्धकल्पकाभावादित्याह –

न चेति ।

तत्परत्वं कथमवगतिमित्याशङ्क्योपसंहारस्योपक्रमानुसारित्वादित्याह –

उपसंहरिष्यतीति ।

कथं तस्यासच्छब्दवाच्यत्वं तदाह –

स्तिमितमिति ।

सत्त्वं तर्हि कथमिति तदाह –

कार्येति ।

बीजस्योच्छूनतावत्कारणस्य सिसृक्षावस्थां दर्शयति –

ईषदिति ।

लब्धपरिस्पन्दं प्राप्तपरिणामं सद्भूतसूक्ष्माकारेणाभवदित्यर्थः ।

सूक्ष्मभूतोत्पत्त्यनन्तरं स्थूलभूतोत्पत्तिमाह –

ततोऽपीति ।

भूतसूक्ष्माकारप्राप्तेरनन्तरं पञ्चीकरणप्रक्रिययाऽन्योन्यावयवानुप्रवेशेन स्थूलभूतावस्थमासीत्यर्थः ।

स्थूलेभ्यश्च भूतेभ्योऽण्डनिर्वृत्तिं प्रतिजानीते –

अद्भ्य इति ।

अप्सहितेभ्यो भूतेभ्य इत्यर्थः ॥१॥

अवश्यायशब्देन हिममुच्यते ॥२॥

उलूलव इत्युत्सवकालीनाः शब्दविशेषा देशविशेषे प्रसिद्धाः । स्त्रीवस्त्रान्नादय उदतिष्ठन्निति पूर्वेण सम्बन्धः । किमत्र प्रमाणमित्याशङ्क्याऽऽह –

प्रसिद्धं हीति ।

एतदिति भूताद्युत्थानम् ॥३॥

अदृष्टफलमाहत्योक्त्वा दृष्टफलमाचष्टे –

किञ्चेति ।

तद्विदो दृष्टफलमिति सम्बन्धः –

क्रियाविशेषणमिति ।

एवंविदं साधवो घोषा आगच्छेयुरिति यत्तत्क्षिप्रमप्रतिबन्धेनैवेत्यर्थः । आदित्ये ब्रह्मदृष्टिरादरस्य विषयः ॥४॥

इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्यैकोनविंशः खण्डः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां च्छान्दोग्यभाष्यटीकायां तृतीयोऽध्यायः ॥

आदित्यस्य सूत्रावच्छेदभेदत्वात्तदुपासनानन्तरं सूत्रोपासनमुपन्यस्ते । नन्वध्यात्ममधिदैवतं च वायुप्राणयोः सूत्रात्मभूतयोरुपासनं पूर्वाध्यायेऽपि व्याख्यातं तथा च कोऽत्र विशेषो येन तदुपासनं पुनरारभ्यतेऽत आह –

वायुप्राणयोरिति ।

साक्षात्पादकल्पनं विनेति यावत् । ब्रह्मत्वेन ब्रह्मकार्यरूपेणेत्यर्थः ।

विद्येति ।

“धर्मार्थौ यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा । तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे ॥” (म.स्मृ. २ । ११२) इति स्मृतिमनुसंधाय पुष्कलधनमादाय रैक्वो राज्ञे विद्यां प्रादाज्जानश्रुतिश्च शास्त्रार्थं ज्ञात्वा पुष्कलधनं दत्त्वैव श्रद्धादिसंपन्नस्ततो विद्यामाददौ । तथाऽन्योऽपि दाता ग्रहीता वा स्यादिति तद्दानग्रहणयोर्विधिप्रदर्शनार्था चाऽऽख्यायिकेत्यर्थः ।

ननु षट्शतानि गवामित्यादिदर्शनाद्धनदानमेव विद्याग्रहणे साधनमिह प्रतीयते न तु श्रद्धादीत्याशङ्क्याऽऽह –

श्रद्धेति ।

आदिपदेन तात्पर्यप्रणिपातादयो गृह्यन्ते । आख्यायिकया तदु ह पुनरेवेत्यादिलक्षणयेति यावत् ।

जनश्रुतस्य पुत्रो यस्तस्य पौत्रः पौत्रायणः स च प्रकृतो जानश्रुतिरेवेत्याह –

पुत्रस्येति ।

श्रद्धया देयस्याल्पत्वशङ्कां वारयति –

बहुदायीति ।

बहुपाकस्य फलमाह –

भोजनेति ।

उक्तस्य राज्ञो वर्तमानत्वाभावादसत्त्वमाशङ्क्योक्तमेवमिति ।

स्वसमीपं प्राप्तेभ्य एवार्थिभ्योऽसावन्नं ददातीत्याशङ्क्याऽऽह –

स हेति ॥१॥

विशिष्टान्नदानफलं दर्शयितुमारभते –

तत्रेति ।

वाक्यार्थं दर्शयति –

ऋषय इति ।

संबोधनाभ्यासस्य विषयमाह –

आदरं दर्शयन्निति ।

तदेव दृष्टान्तेन स्पष्टयति –

यथेति ।

भल्लाक्षशब्दार्थमाह –

भल्लेति ।

भल्लाक्षशब्दो भद्राक्षविषयः सन्विरुद्धलक्षणया मन्ददृष्टित्वसूचकः ।

भल्लाक्षशब्दस्य विषयान्तरमाह –

अथवेति ।

तस्य पृष्ठगामिनो हंसस्य महात्मा नातिक्रमणीयो विजानतेति सम्यग्दर्शनाभिमानशालित्वात्तेनाग्रगामी हंसो जानश्रुतिमतिचिक्रमिषुममर्षितया पीड्यमानः सन्न त्वं धर्मं जानासि ज्ञानाभिमानं तु वहसीत्युपालब्धस्तत्र भल्लाक्षेत्युपालम्भस्वरूपं सूचयतीत्यर्थः ।

पृष्ठगामी हंसो निन्दापूर्वकमग्रगामिनं(णं) हंसं संबोध्य किमूचिवानित्यपेक्षायामाह –

जानश्रुतेरिति ।

मा प्रधाक्षीरिति पाठे कथं मा प्रधाक्षीदित्युच्यते तत्राऽऽह –

पुरुषव्यत्ययेनेति ।

मध्यमपुरुषं प्रथमपुरुषं कृत्वा व्याख्यानमित्यर्थः ॥२॥

एवं सन्तमेनं प्राणिमात्रं राजानमधिकृत्य सबहुमानमेतद्वचनमात्थेति कुत्सयतीति सम्बन्धः । तत्र वैधर्म्यदृष्टान्तमाह –

रैक्वमिवेति ।

युगं वहतीति युग्यो बलीवर्दोऽश्वो वाऽस्यामस्तीति युग्वा शकटी तया सह वर्तत इति सयुग्वा रैक्वः । वकारो मत्वर्थीयः त्वं रैक्वं ज्ञानमाहात्म्ययुक्तमधिकृत्य यथा प्रशंसावचनं तथा कर्मिणमेनं राजानमधिकृत्य कथमेवमात्थेत्यर्थः ।

उक्तं वाक्यार्थं संकलयति –

अननुरूपमिति ।

अस्मिन्वराके राजनि धर्ममात्रनिष्ठेनेदमनुरूपं वचनं रैक्वे पुनर्विज्ञानवति यथोक्तं वचो युक्तमेवेति । इतरः पृष्ठगामी हंसः । यः सयुग्वा रैक्वस्त्वयोच्यते स कथं नु स्यादित्यन्वयः ॥३॥

स रैक्वो येन प्रकारेण स्यात्तं प्रकारं शृण्विति प्रतिज्ञाय प्रकारप्रदिदर्शयिषया दृष्टान्तमाह –

यथेति ।

द्यूतस्य समयः संकेतस्तदनुष्ठानकालो (वा) येन द्यूतविद्यायामेजति सोऽक्षस्तस्य कश्चिद्भागोऽथशब्दवाच्यस्तत्र यश्चतुरङ्को भागश्चत्वारोऽङ्काश्चिह्नान्यस्मिन्निति व्युत्पत्तेः कृतनामव्यवहृतेन[तेन] यदा द्यूते प्रवृत्तानां मध्ये स कोऽपि जयति तदा तस्मै कृतनामवते विजितायाधरेऽयाः संयन्तीति सम्बन्धः ।

तदर्थं व्याचष्टे –

तदर्थमिति ।

अधरेयान् व्याकरोति –

अधरेया इति ।

तानेव विशिनष्टि –

त्रेतेति ।

अक्षस्य यस्मिन्भागे त्रयोऽङ्काः स त्रेता नामायो भवति । यत्र तु द्वावङ्कौ स द्वापरनामकः । यत्रैकोऽङ्कः स कलिसंज्ञ इति विभागः ।

तादर्थ्येनेतराङ्काना(णा)मन्तर्भावमुक्तं व्यक्तीकरोति –

चतुरङ्क इति ।

तदन्तर्भवन्ति तस्मिन्कृते त्रेतादयस्तेऽन्तर्भवन्तीति यावत् । महासंख्यायामवान्तरसंख्यान्तर्भावः प्रसिद्ध एवेत्यर्थः ।

दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –

यथेति ।

रैक्वमभिव्याप्य सर्वं समेतीत्यस्यार्थं संक्षिपति –

अन्तर्भवतीति ।

रैक्वे सर्वस्यान्तर्भावं प्रश्नपूर्वकं प्रकटयति –

किं तदित्यादिना ।

तद्धर्मस्य महत्त्वादन्येषां च धर्मजातस्याल्पत्वात्तस्येतरस्मिन्नन्तर्भावः संभवतीत्यर्थः ।

किं च सर्वेषां प्राणिनां धर्मफलमल्पीयस्त्वान्महत्तरे रैक्वस्य धर्मफलेऽन्तर्भवतीत्याह –

तस्य चेति ।

न केवलं रैक्वस्यैतन्माहात्म्यं किन्त्वन्यस्यापि ज्ञानवतोऽस्तीति जानश्रुतेरनुग्रहार्थमाह –

तथेति ॥४॥

प्रतिपन्नहंसवचनखेदित इतरो राजा रात्रिशेषमतिवाह्य शयनं जहदात्मनः समीपस्थं स्तुतिकर्तारं क्षत्तारमङ्गारे हेत्यादिवाक्यमुक्तवान् । तस्याभिप्रायमाह –

स एवेति ।

कथमिवशब्दो द्वितीये घटते । तत्राऽऽह –

तदेति ।

अवधारणस्यापि नोपयोगोऽस्तीति चेत्तत्राऽऽह –

अनर्थको वेति ।

प्रश्नवाक्यं व्याचष्टे –

राज्ञेति ।

यो नु कथमित्यादि पूर्ववद्व्याख्येयम् ॥५ – ६ ॥

तस्येति कर्मणि षष्ठी ॥७॥

मया हि गार्हस्थ्यं चिकीर्ष्यते तदर्थं च धनमर्थ्यते न चायं तादर्थ्येन किंचिदुपकर्तुमित्याशयेनानादरं विज्ञातवानस्मि यदुक्तलक्षणं रैक्वं तस्य च गार्हस्थ्याभिप्रायं धनार्थित्वं चेति शेषः ॥८॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाऽध्यायस्य प्रथमः खण्डः ॥

क्षत्तृवचने श्रुते सतीति सप्तम्यर्थः । धनार्थितां च बुद्ध्वेति पूर्वेण सम्बन्धः । उहशब्दस्य पूर्ववदत्राप्येवकारोऽर्थः ॥१॥

अत्रापि विनिग्रहार्थत्वसम्भवे किमित्यानर्थक्यमित्याशङ्क्य तवैवेत्येवकारादेव विनिग्रहसिद्धिरित्याह –

एवशब्दस्येति ।

गार्हस्थ्यार्थिनस्तव कर्मानुष्ठानार्थमिदं धनं तिष्ठतादिति चेन्नेत्याह –

न ममेति ।

शूद्रशब्देन जानश्रुतेः संबोधनमनुचितमिति चोदयति –

नन्विति ।

तस्याशूद्रत्वे हेत्वन्तरमाह –

विद्याग्रहणायेति ।

तस्य श्रुतिद्वारा विद्याधिकारो नास्तीत्यपशूद्राधिकरणे निर्धारितमित्याशयेनाऽऽह –

शूद्रस्य चेति ।

जानश्रुतेः सति क्षत्रियत्वे शूद्रसम्बोधनमयोग्यमित्युपसंहरति –

कथमिति ।

न जातिशूद्रो जानश्रुतिः किंतु क्षत्रियोऽस्मिन्गौणः शूद्रशब्द इत्येकीयमतोपन्यासेन परिहरति –

तत्रेति ।

तेन शुगाविष्टत्वेनासौ जानश्रुतिः शुचा हेतुना रैक्वमाद्रवतीति शूद्रः श्रुत्वा वा हंसवाक्यं रैक्वमाद्रवतीति नैमित्तिकं तत्र शूद्रपदमित्यर्थः ।

तथाऽपि किमिति शूद्रपदेन राजानमृषिः संबोधयतीत्याशङ्क्याऽऽह –

ऋषिरिति ।

उक्तप्रकारद्वयसमाप्तावितिशब्दः ।

प्रकारान्तरेण जानश्रुतेः शूद्रत्वं गौणं व्युत्पादयति –

शूद्रवद्वेति ।

न च शुश्रूषया तेन शूद्र इति शेषः ।

मुख्यं शूद्रत्वं क्षत्तृसंबन्धेन व्यावर्तयति –

न त्विति ।

क्षत्रिये जानश्रुतौ शूद्रशब्दप्रवृत्तौ निमित्तान्तरमाह –

अपरे पुनरिति ।

तत्र गमकं दर्शयति –

लिङ्गञ्चेति ।

यदृषेर्मतमधिकधनार्थित्वमिति यावत् । अधिकं षट्शतेभ्यः सकाशादिति शेषः ॥३॥

विद्यादाने तस्या द्वारत्वं तद्दातुश्च वरज्ञानदानतीर्थतां जानन्नुवाचेति सम्बन्धः । धनदातुर्विद्यादानतीर्थत्वे प्रमाणमाह –

ब्रह्मचारीति ।

तस्या द्वारतां विद्यादाने तद्दातुस्तीर्थतां च जानन्नुवाचेत्युक्तमनुवदति –

एवं जानन्निति ।

किमुक्तमित्यपेक्षायामाह –

आजहारेति ।

तत्र वैधर्म्यदृष्टान्तमाह –

पूर्ववदिति ।

अल्पधनहरणानिच्छायां कारणापेक्षायां शूद्रेति सम्बोधनवदित्यर्थः ।

रैक्वेण ग्रामादिकं गृहीत्वा विद्या जानश्रुतये दत्तेत्यस्मान्प्रति श्रुतिर्ज्ञापयति –

ते हैत इति ।

महावृषेषु महापुण्येष्विति यावत् ॥४ -५॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य द्वितीयः खण्डः ॥

कथं विद्यामुक्तवानित्याशङ्क्याधिदैवतं तदुक्तिप्रकारं दर्शयति –

वायुरित्यादिना ।

प्राणो वाव संवर्ग इति वक्ष्यमाणेनापुनरुक्ततायै वायुं व्याचष्टे –

वायुर्बाह्य इति ।

संवर्जनादित्यस्य व्याख्या संग्रहणादिति ।

संग्रहणपक्षं समर्थयते –

वक्ष्यमाणा इति ।

किमिति संवर्गत्वं वायोरुपदिश्यते तत्र दृष्टान्तश्रुतिं प्रमाणयति –

कृतायेति ।

संग्रसनाद्वेत्युक्तं पक्षमाकाङ्क्षापूर्वकं व्युत्पादयति –

कथमित्यादिना ।

सूर्याचन्द्रमसोर्वायावपिगमनमाक्षिपति –

नन्विति ।

आप्रलयात्तयोरधिकारपदे स्थित्यङ्गीकारात्स्वरूपावस्थितत्वं द्रष्टव्यम् ।

सूर्यादेः स्वरूपावस्थानेऽपि वायावप्ययः सम्भवतीति समाधत्ते –

नैष दोष इति ।

अस्तमने सति सूर्यादेरदर्शनप्राप्तेर्वाय्वधीनत्वं व्युत्पादयति –

वायुना हीति ।

सूर्यग्रहणं चन्द्रमसोऽप्युपलक्षणम् ।

गौणस्तर्हि वायावप्ययः सूर्यादेरित्याशङ्क्य पक्षान्तरमाह –

अथवेति ।

सङ्गतिसमये हि संहरति वेत्यर्थः ॥१ – २॥

कथं प्राणस्य संवर्गत्वमित्याशङ्क्याऽऽह –

स पुरुष इति ।

तस्मात्संवर्ग इत्यध्यात्ममिति शेषः ॥३॥

वायुप्राणावधिदैवताध्यात्मभेदेन संवर्गगुणावुक्तावुपसंहरति –

ताविति ॥४॥

अथ हेत्याद्यनन्तरवाक्यं व्याचष्टे –

अथैतयोरिति ।

ब्रह्मविच्छौण्डो ब्रह्मविदां मध्ये शूरमात्मानं मन्यमान इति यावत् । बुद्ध्वा लिङ्गविशेषेणेति शेषः ।

जिज्ञासमानावित्युक्तमेव व्यनक्ति –

किमयमिति ॥५॥

चतुर इति द्वितीयाबहुवचनदर्शनान्महात्मन इति तादृगेवेत्याह –

द्वितीयेति ।

यद्वा महात्मन इत्यस्य पञ्चम्यादौ चतुर इत्यस्य च समीचीने प्रयोगदर्शनादिह तथा मा भूदिति मत्वाऽऽह –

महात्मन इति ।

अतो हि जगारेति सम्बन्धः ।

कः शब्दः प्रजापतिविषयो व्याख्यातः । सम्प्रति पक्षान्तरमाह –

कः स इति ।

यस्ताञ्जगार स कः स्यादिति प्रश्नमेके वदन्तीत्यर्थः ।

अत्तारं प्राणमात्मानं चैकत्वेन पश्यन्ब्रह्मचारी मह्यं भिक्षां यन्न ददतुर्भवन्तौ तत्तस्मै देवायैव न ददतुरित्यज्ञत्वमेव तयोर्दर्शयन्नाह –

यस्मा इति ॥६॥

दर्शनमेव प्रश्नद्वारा विशदयति –

कथमित्यादिना ।

अधिदैवतमग्न्यादीनां वायुरूपेण जनितेति सम्बन्धः ।

तस्य प्राथमिकं [कत्वं] कृत्वा दर्शयति –

आत्मनीति ।

अग्न्यादीन्प्रलयकाले देवः स्वात्मनि वायुरूपेण ग्रसित्वा पुनरुत्पत्त्यवस्थायामुत्पादयितेति योजना ।

अध्यात्मं वागादीनपि स्वापावस्थायां स्वात्मनि प्राणरूपे संहृत्य पुनः प्रबोधावस्थायां तेषामुत्पादयिता देवः प्राणरूपेणेत्याह –

अध्यात्मं चेति ।

देवानामग्न्यादीनां प्रजानां वागादीनां च जनितेत्युक्तं सम्प्रति व्याख्यान्तरमाह –

अथ वेति ।

अभग्नदंष्ट्रः सर्वसंहर्तुरपि च काचन ग्लानिर्भवतीत्यर्थः ।

प्रजापतेर्महिम्नोऽतिप्रमाणत्वं प्रकटयति –

यस्मादिति ।

इतिशब्दात्परस्ताद्यच्छब्दस्य सम्बन्धः तदर्थश्च यस्मादित्युक्तस्तस्मात्प्रजापतेर्महिमानमतिप्रमाणमाहुरिति पूर्वेण सम्बन्धः ।

वै वयमित्यादिभागं पदच्छेदपूर्वकमादाय व्याचष्टे –

वयमित्यादिना ।

क्रियापदेन वयमित्यस्य सम्बन्धमुक्तमुपपादयति –

वयमिति ।

ब्रह्मचारिन्निदं वयमा समन्तादुपास्महे ब्रह्मेत्युक्त्वा प्रकारान्तरेण पदच्छेदपूर्वकं व्याख्यानान्तरमाह –

अन्ये नेति ।

शौनकस्याभिप्रतारिणश्च ज्ञानातिशयं दर्शयित्वा यतिश्च ब्रह्मचारी चेत्यादिस्मृतिमनुसृत्याऽऽह –

दत्तेति ॥७॥

आख्यायिकाद्वारा प्रकृतायां संवर्गविद्यायामात्मा देवनामित्यादिगुणजातमुपदिश्य गुणान्तरमुपदेष्टुमनन्तरवाक्यमवतारयति –

ते वा इति ।

तद्व्याचष्टे –

ये ग्रस्यन्त इति ।

त एते वागादिभ्यः सकाशादन्ये पञ्चेति सम्बन्धः ।

अधिदैवतमग्न्यादीन्वायुसहितान्पञ्चोक्त्वा तेनैव प्रकारेणाध्यात्ममपि तेभ्यः सकाशादन्ये प्राणसहिता वागादयः पञ्च सन्तीत्याह –

तथेति ।

अवान्तरसंख्याविनिवेशमुक्त्वा तत्रैव महासंख्यानिवेशं दर्शयति –

ते सर्व इति ।

दशसंख्यासम्बन्धात्तेषां संख्ययेति ।

कृतायोपलक्षितं द्यूतं कृतमित्युच्यते । तत्र दशसंख्यावत्त्वस्य वक्तव्यत्वादिति द्रष्टव्यम् । यदुक्तमग्न्यादयो वागादयश्च दश सन्तस्तत्कृतं भवतीति तदुपपादयति –

चतुरङ्क इत्यादिना ।

एकस्तावदयो द्यूते चतुरङ्को दृश्यते तद्वदग्न्यादयो वागादयश्च ग्रस्यमानाश्चत्वारो भवन्ति । यथा च द्यूते त्रेतानामकोऽयस्त्र्यङ्को गृह्यते तथाऽग्न्यादयो वागादयश्चैकैकन्यूनास्त्रयः । तथा च द्वापरनामायो द्व्यङ्को जायते तद्वद्वागादिष्वग्न्यादिषु च द्वौ द्वौ वर्जयित्वा द्वौ द्वौ भवतः । तथा च तत्र कलिसंज्ञायो भवत्येकाङ्कः योऽग्न्यादीनां ग्रसिता वायुर्वागादीनां ग्रसिता प्राणश्चैकस्तेभ्यो ग्रस्यमानेभ्योऽन्य इत्येवं ग्रसितृत्वेन ग्रस्यमानत्वेन च दश सन्तस्ते पूर्वोक्तं कृतं भवतीत्यर्थः ।

द्यूतस्य सर्वान्नात्तृत्वप्रसिद्ध्या दशसंख्यावतां देवानां कृतत्वसम्पादनेनात्तृत्वं सम्पादितम् । इदानीं दशसंख्यावत्त्वेनैव विराट्त्वसम्पादनेन तेषामन्नत्वं सम्पादयति –

यत इति ।

अग्न्यादिषु वागादिषु च मिलितेषु दशसंख्यावत्त्वेऽपि कथमनेन तद्वत्त्वं तथा च कथं संख्यासामान्यं तेषामन्नसंख्यासामान्यसम्पादनमित्याशङ्क्याऽऽह –

दशाक्षरेति ।

विराड्दशसंख्यावती प्रसिद्धा सा चान्नमिति श्रूयते, तथा च यथोक्तेष्वग्न्यादिषु वागादिषु च समुदितेषु संख्यासामान्याद्विराट्त्वं सम्पाद्यान्नत्वसम्पादनं सुशकमित्याह –

अत इति ।

तेषु कृतत्वेनान्न(त्तृ?)त्वं सम्पादितमुपसंहरति –

तत एवेति ।

द्यूतस्यायचतुष्टयविशिष्टत्वेन कृतोपलक्षितेन तत्र दशसंख्यायाः सत्त्वात्तत एव संख्यासामान्यादग्न्यादयश्च कृतं भवति ततश्च तेषामत्तृत्वमित्युक्तमित्यर्थः ।

सम्प्रति प्रकृतेष्वग्न्यादिषु विराट्त्वमन्नत्वमिति त्रयमुपसंहरति –

सैषेति ।

विराजो विधेयत्वात्तस्याश्च स्त्रीलिङ्गतया सैषेति विधेयलिङ्गभजनम् । त एते प्रकृता देवा विराडित्यवगन्तव्याः । सा च दशदेवतात्मिका दशसंख्यावती भवत्यन्नमिति देवतानामन्नत्वसिद्धिः । अन्नादीत्यस्य विराजा सम्बन्धादन्नादिनीति व्याख्यानम् । ततश्च देवतात्मिका विराट्कृतत्वेनान्नादिनीति तदात्मकानामग्न्यादीनामप्यत्तृत्वसिद्धिरित्यर्थः ।

विराट्त्वेनान्नत्वं कृतत्वेनात्तृत्वं चेति सम्पत्तिद्वयमग्न्यादौ दर्शितमुपसंहरति –

कृते हीति ।

कृतोपलक्षिते द्यूते दशसंख्याऽन्तर्भूता प्रसिद्धा । सा चाग्न्यादौ दर्शिता । तथा च संख्यासामान्याद्द्यूतगतमत्तृत्वमग्न्यादिषु सम्पाद्यते तेनेदं दशकमन्नादीत्युच्यते विराड् वेदे दशसंख्यावतीत्युक्तम् । सा चान्नं , विराडन्नमित्युक्तत्वात् । ततश्च विराट्सम्पत्त्या भवति प्रकृतं दशकमन्नमित्यर्थः ।

सगुणं संवर्गदर्शनमुक्त्वा तत्फलं वक्तुं विद्वत्स्वरूपं सङ्गिरते –

तथेति ।

यथाऽग्न्यादीनां विराट्त्वेनान्नत्वं कृतत्वेन चान्नादत्वं तथा वायुमग्न्याद्यात्मकं प्राणं च वागाद्यात्मकमेकीकृत्याऽऽत्मत्वेन विद्वान्दशदेवतास्वरूपभूतः सन्दशसंख्याया विराट्त्वेनान्नं कृतशब्दितयुगं तद्गतदशसंख्यावच्छिन्नतया कृतत्वेनान्नादी भवतीत्यर्थः ।

फलोक्त्युपयोगित्वेनार्थान्तरमाह –

तयेति ।

कृतोपलक्षितद्यूतस्थसंख्यावच्छिन्नत्वेनावस्थितयाऽऽन्नत्वेनान्नादित्वेन व्यवस्थितया सर्वमिदं जगद्दशसु दिक्षु संस्थितं दृष्टमुपलब्धं भवति । न हि देवतादशकं हित्वा जगन्नाम किञ्चिदस्ति । तथा च दृष्टे देवतादशके दृष्टमेव सर्वं जगद्भवेदित्यर्थः ।

भूमिकामेवं कृत्वा फलं दर्शयति –

एवंविद इति ।

वायुं प्राणमत्तारमात्मत्वेन पश्यतः कृतसंख्यावच्छिन्नतया स्थितस्य दशदेवताभूतस्य सर्वं जगद्दृष्टं भवति । दृष्टदेवतातिरिक्तस्य जगतोऽभावादित्यर्थः । यो यथोक्तदर्शी प्राणो भूत्वा सर्वत्रान्नादश्च भवतीति फलान्तरम् ॥८॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य तृतीयः खण्डः ॥

पूर्वेण सम्बन्धं दर्शयितुमुत्तरस्य तात्पर्यमाह –

सर्वमिति ।

एकीकृत्य कारणरूपेणैक्यमादायेत्यर्थः ।

तर्हि तस्मिन्ब्रह्मदृष्टिरेव विधीयतां किमित्याख्यायिका प्रणीयते तत्राऽऽह –

श्रद्धातपसोरिति ।

ब्रह्मचर्यवासस्योद्देश्यं फलं दर्शयति –

स्वाध्यायेति ।

आचार्यो हि माणवकमुपनयते विज्ञातकुलगोत्रमेवेति मन्वानः पृच्छति –

किङ्गोत्रोऽहमिति ॥१॥

अतिथ्यभ्यागताद्यधिकृत्य परिचर्याजातं बहु चरन्ती भर्तृगृहे यतोऽहं स्थिता तेन परिचरन्ती सती परिचरणचित्ततया गोत्रादीन्नापृच्छम् । तथा च तत्स्मरणे मनो मम नाऽऽसीदिति । गोत्रादिप्रश्नाभावे हेत्वन्तरमाह –

यौवन इति ।

यद्यपि तस्यामवस्थायां लज्जया गोत्रादि नाप्राक्षीस्तथाऽपि कालान्तरे किमिति पितरं न पृष्टवतीत्याशङ्क्याऽऽह –

तदैवेति ।

तथाऽपि किमित्यन्यमभिज्ञं नाप्राक्षीरित्याशङ्क्याऽऽह –

अत इति ।

प्रथमं लज्जया पितरं प्रति न प्रश्नः पुनश्च तस्योपरतत्वात्पश्चान्न दुःखबाहुल्यादन्यं प्रति प्रश्न इति स्थिते प्रश्नाभाव फलमाह –

साऽहमिति ।

किं तर्हि तव ज्ञानमस्ति तदाह –

जबाला त्विति ।

एवं स्थिते किमाचार्यं प्रति मया वक्तव्यमित्याशङ्क्याऽऽह –

स त्वमिति ।

नापृष्टः कस्यचिद्ब्रूयादिति न्यायं सूचयति –

यदीति ॥२॥

मातृवचनश्रवणानन्तरं किं कृतवानित्यपेक्षायामाह –

स हेति ।

आचार्यसमीपे ब्रह्मचर्यवासः शिष्यभावादृते न सिद्ध्यतीत्यभिमन्वानायोक्तम् –

अत इति ।

किमनया काकदन्तपरीक्षया भवता त्वहमुपनेतव्योऽस्मीत्याशङ्क्याऽऽह –

विज्ञातेति ।

मातरं पृष्ट्वा विज्ञायाऽऽगम्यतामित्याशङ्क्याऽऽह –

किं त्वित्यादिना ॥३ – ४॥

ब्राह्मणस्य वाऽनृतं विना कथमार्जसंयुक्तवचनमित्याशङ्क्याऽऽह –

ऋजवो हीति ।

क्षत्रियादीनामपि केषाञ्चिदार्जवमस्तीत्याशङ्क्याऽऽह –

नेतर इति ।

ऋजुवचनत्वेन ब्राह्मणत्वं प्रतिजानीते –

यस्मादिति ।

उपनीयाध्याप्य चेति शेषः ।

तस्यानुग्रहार्थं शुश्रूषामादिष्टवानित्याह –

कृशानामिति ।

आचार्यनियोगश्च शिष्येण सफलीकर्तव्य इत्याशयेनाऽऽह –

इत्युक्त इति ।

सम्पन्ना बभूवुस्तदैनमृषभोऽभ्युक्तवानिति सम्बन्धः ॥५॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य चतुर्थः खण्डः ॥

कथमृषभः सत्यकामं प्रति वक्तुमलं न हि लोके बलीवर्दस्य मनुष्यं प्रति वचनं दृष्टमत आह –

तमेतमिति ।

सत्यकामं श्रद्धादिसम्पन्नमेनमथ तस्यामवस्थायामृषभोऽनुग्रहायाभ्युवादेति सम्बन्धः ।

ऋषभस्य स्वरूपमाह –

वायुदेवतेति ।

अरण्ये तत्र तत्र गाश्चारयतः श्रद्धापूर्वकं तपश्चरतो वायुदेवता कथं तुष्टेत्याशङ्क्याऽऽह –

दिक्सम्बन्धिनीति ॥१॥

वाक्यान्तरं च मदीयं श्रूयतामित्याह –

किञ्चेति ।

वायुदेवता दिक्सम्बन्धिनीत्युक्तत्वाद्दिग्गोचरमेव दर्शनमुवाचेत्याह –

प्राचीति ।

ब्रह्मणः पादस्येति व्यधिकरणे षष्ठ्यौ । एकपादेव ब्रह्मेति विभ्रमं व्युदस्यति –

तथेति ॥२॥

प्रथमपादोपासकस्य दृष्टमदृष्टं च फलमाह –

स य इत्यादिना ।

कस्येदं फलमित्युक्ते पूर्वोक्तमेवोपासकमनुवदति –

य एतमिति ॥३॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य पञ्चमः खण्डः ॥

अवशिष्टं पादत्रयं कथं द्रष्टव्यमिति बुभुत्समानं सत्यकामं प्रत्याह –

सोऽग्निरिति ।

अविदुषो विद्याभिमाननिमित्तकर्मत्यागो न युक्त इति मत्वाऽऽह –

सत्यकाम इति ।

अभि सायं बभूवुः सायंकालं प्राप्ता इति यावत् ।

तस्य ब्रह्मचर्यमव्यावृत्तमिति सूचयति –

तत्रेति ।

उपोपविवेश तत्रोपशब्दाभ्यां गवामग्नेश्च सामीप्ये निवेशनमस्योच्यते ।

अर्थिने विद्या वक्तव्येति सूचयति –

ऋषभेति ॥१॥

आत्मगोचरमग्नेश्चास्य विद्यमानमित्यर्थः । यद्वा पृथिव्यादिरूपेणाग्नेरवस्थानादग्निविषयमित्यर्थः । यथोक्तपादे गुणविशेषं निर्दिशति –

एष वा इति ॥३॥

द्वितीयपादोपासकस्य द्विविधं फलं दर्शयति –

स य इति ।

यथोक्तं चतुष्कलमिति यावत् । तथैवोपास्यगुणानुरोधेनेत्यर्थः । तद्गुणस्तेन गुणेन गुणवाननन्तवानविच्छिन्नसन्तानो भवतीत्यर्थः । अनन्तवतो लोकानक्षयानित्येतत् ॥४॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य षष्ठः खण्डः ॥

अवशिष्टपादद्वयं कथं ज्ञातव्यमिति जिज्ञासमानं प्रत्याह –

सोऽग्निरिति ।

पक्षिविशेषविषयत्वं हंसशब्दस्य व्यावर्तयति –

आदित्य इति ।

कथं तत्र हंसशब्दस्य प्रवृत्तिरित्याशङ्क्याऽऽह –

शौक्ल्यादिति ॥१ – २॥

आदित्योऽपि स्वविषयमेव दर्शनमुक्तवानित्याह –

अग्निरिति ।

तृतीये पादेऽपि गुणविशेषमुपदिशति –

एष वा इति ।

यतो हेतोर्ज्योतिर्विषयमेव दर्शनमुक्तवानत एव तस्याऽऽदित्यत्वं प्रतिभातीत्यादित्यत्वे हंसस्य गमकान्तरमाह –

ज्योतिर्विषयमेवेति ।

य एतमेवं विद्वानित्याद्युत्तरम् ॥३- ४॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य सप्तमः खण्डः ॥

अवशिष्टं पादान्तरं तर्हि कथं ज्ञायतामित्याशङ्क्याऽऽह –

हंसोऽपीति ।

मद्गुशब्दस्य वाच्यमर्थमन्वाचष्टे -

मद्गुरिति ।

तस्य कथं सत्यकामं प्रत्युपदेष्टृत्वमत आह –

स चेति ॥१॥

तं मद्गुरुपनिपत्येत्यत्र मद्गुशब्दार्थं पूर्वोक्तमेव स्मारयति –

मद्गुः प्राण इति ।

प्राणः कलेत्याद्यायतनवानित्येवमिति यथोक्तगुणं समर्थयते –

आयतनमित्यादिना ।

तद्यस्मिन्पादे वर्तते सोऽयमायतनवान्नाम पाद इति द्रष्टव्यमिति योजना ॥२-३॥

द्विविधं विद्याफलमभिधत्ते –

तं पादमिति ।

तथैवाऽऽयतनवत्त्वगुणाक्रान्तत्वेनैवेत्यर्थः ॥४॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्याष्टमः खण्डः ॥

ब्रह्मविदिव भासीत्युक्ते कीदृशी ब्रह्मविदित्यपेक्षायामाह –

प्रसन्नेन्द्रिय इति ।

सत्यकामस्यापि तल्लक्षणवत्त्वमतःशब्दार्थः ।

मां त्वदाचार्यमवज्ञाय मच्छिष्यं त्वां कोऽन्यो मनुष्यो मच्छापादभीतः शिष्यत्वेनाऽऽदायानुशासनं कृतवान्यदनुशासनात्ते ब्रह्मविद्या जातेति साक्षेपं पृच्छति –

कस्त्वामिति ।

मनुष्येभ्य सकाशादन्ये मामनुशिष्टवन्त इति सामान्यप्रतिज्ञां विभजते –

देवता इति ।

देवतानामेवोपदेष्टृत्वं व्यतिरेकद्वारा विशदयति –

कोऽन्य इति ।

प्रतिज्ञां निगमयति –

अत इति ।

मया तर्हीदानीं न किञ्चिदस्ति तव कर्तव्यमित्याशङ्कां वारयति –

भगवानिति ॥२॥

इतश्च भगवानेव ब्रवीतु मे विद्यामित्याह –

किञ्चेति ।

तदेव कारणं दर्शयति –

श्रुतमिति ।

अस्मिन्नर्थं आचार्यादेव विद्या श्रौतव्यैवेत्येवंलक्षणे ।

श्रुतमेव विशदयति –

आचार्यादिति ।

विदिता प्राप्तेति यावत् । आचार्याधीना धीरेव फलवतीत्यतःशब्दार्थः । विद्यान्तरमाचार्येणोक्तमिति शङ्कामेवकारेण वारयति ।

दैवतैराचार्येण च सत्यकामायोक्तां विद्यामस्मान्प्रति श्रुतिर्ज्ञापयति –

अत्रेति ।

न विगतं किन्तु पूर्वेण विद्या वाय्वादिभिराचार्येण चोपदिष्टेति शेषः । तत्रापि पादचतुष्टयानुध्यानसमुच्चितमेकमेव विज्ञानं तत्फलं च संहृत्यैकविज्ञानफलत्वेन परिणेयमेकैकपादोपासनस्य कृतार्थत्वाहेतुत्वादित्याचार्योपदेशस्यैव सार्थकत्वमिति द्रष्टव्यम् ॥३॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य नवमः खण्डः ॥

सप्रपञ्चब्रह्मोपासनमुक्त्वा कार्यब्रह्मोपासनमुच्चितं कारणब्रह्मोपासनं वक्तुं खण्डान्तरमवतारयति –

पुनरिति ।

न केवलं ब्रह्मविद्याशेषत्वादित्यर्थः ।

पूर्ववदिति ।

यथा पूर्वस्मिन्खण्डे श्रद्धातपसोर्ब्रह्मोपासनाङ्गत्वप्रदर्शनायाऽऽख्यायिकेत्युक्तं तद्वदित्यर्थः ॥१॥

तप्त इति ।

भवदपेक्षितां शुश्रूषां विदधानो बहुकायक्लेशं कृतवानित्यर्थः ।

विवक्षितशुश्रूषाकरणमेव विशदयति –

कुशलमिति ।

किमिति भवत्या मां ब्रूहीदमिदानीमुच्यते न हि मत्तोऽन्यत्र त्वदनुरागो युक्तिमानित्याशङ्क्य भगवति स्नेहादित्याह –

भगवानिति ।

अग्नीन्परिचरमाणब्रह्मचारिणोऽसमावर्तनमतःशब्दार्थः । गर्हापरिहारो द्वितीयेनातःशब्देन परामृश्यते ।

आचार्यशुश्रूषापरं शिष्यं देवतैवानुगृह्णातीति ज्ञापयितुमारभते –

तस्मा इति ॥२॥

आचार्यभिप्रायमजानतः शिष्यस्य दुःखप्राप्तिं दर्शयति –

स हेति ।

अतिगमनं वस्तुस्वरूपमतीत्य विषयेषु प्रवेश इति यावत् । नानात्यया इति कामानां विशेषणम् ।

कथं तेन व्याधयो विशेष्यन्ते तत्राऽऽह –

कर्तव्येति ।

कामा एव व्याधय इत्यर्थः ॥३॥

आचार्यप्रवासात्तज्जायाया ब्रह्मचारिण्यनुग्रहात्तस्य चानशनाध्यवसायादनन्तरमित्यथशब्दार्थः । हन्तेति यद्यर्थः, अस्मद्भक्तं ब्रह्मचारिणमुपेक्ष्य देशान्तरं गतस्तर्हीति यावत् । अथ पुनरेत्याऽऽचार्यो ब्रह्मविद्यामस्मै विवक्षितां च वक्ष्यति किं त्वरयेत्याशङ्क्याऽऽह –

दुःखितायेति ।

ब्रह्मविद्यासाधनसम्पत्तिमस्य दर्शयति –

तपस्विन इति ॥४॥

प्राणो ब्रह्मेति भवद्भिरुक्तं तदहं विजानामीति सम्बन्धः । तत्र हेतुमाह –

प्रसिद्धेति ।

प्राणपदस्य प्रसिद्धार्थत्वमेव समर्थयते –

यस्मिन्निति ।

एवंभूतः प्राणशब्द इति शेषः ।

प्राणशब्दस्य प्रसिद्धार्थत्वेऽपि कुतो ब्रह्मत्वं तस्मिन्प्रसिद्धमित्याशङ्क्याऽऽह –

अत इति ।

कार्यकरणसंघाते नष्टेऽग्रहणादित्यतःशब्दार्थः । स्वकीयज्ञानसमुच्चयार्थश्चकारः ।

विजानाम्यहमित्युक्तमुपसंहरति –

तेनेति ।

स्वेनाज्ञातं ब्रह्मचारी दर्शयति –

कं चेति ।

तस्याज्ञानमाक्षिपति –

नन्विति ।

प्राणशब्दस्य वायुविशेषविषयत्वेन प्रसिद्धार्थत्ववदित्यपेरर्थः ।

ब्रह्मचारिणोऽभिप्रायं दर्शयन्नुत्तरमाह –

नूनमिति ।

ननु विरुद्धार्थत्वादग्नीनां वाक्यं भवत्वप्रमाणमित्याशङ्क्याऽऽह –

कथं चेति ।

विरुद्धार्थत्वप्रतीतेराप्तवाक्यस्य चाप्रामाण्यायोगाद्युक्तं ब्रह्मचारिणोऽज्ञानमिति निगमयति –

अत इति ।

स्वस्य विशेषणत्वं कस्य च विशेष्यत्वमित्यङ्गीकारे फलं कथयति –

इत्येवमिति ।

कस्य विशेषणत्वं स्वस्य विशेष्यत्वमित्येवमपि विशेषणविशेष्यत्वमवगन्तव्यमित्याह –

यदेवेति ।

यथोक्तविशेषणविशेष्यभावे फलमाह –

एवं चेति ।

यद्वावेत्यादिवाक्यार्थमुक्तमेव प्रतिपत्तिसौकर्यार्थं संक्षिपति –

सुखमिति ।

इतरेतरविशेषणविशेष्यत्वमाक्षिपति –

नन्विति ।

अन्यतरदेवेत्यत्र यदेव खमित्येतदुच्यते यद्वाव कं तदेव खमित्यत्र यद्वाव कमितीतरद्विशेषणमतिरिक्तमधिकमकिंचित्करमिति योजना । यदि तु यदेव खं तदेव कमिति खेन कं विशेष्यते, तदा यदेव खमित्येतदेव विशेषणमस्तु ।

यद्वाव कमिति पूर्वविशेषणमकिंचित्करमित्याह –

यदेवेति ।

वाशब्दोऽतिरिक्तमित्येतदनुकर्षणार्थः ।

विशेषणयोरर्थवत्त्वं पूर्वोक्तं सिद्धान्ती स्मारयति –

नन्विति ।

तथा च सुखस्य लौकिकसुखाद्व्यावृत्त्यर्थं यदेव खमिति विशेषणमाकाशस्य च लौकिकाकाशाद्व्यावृत्त्यर्थं यद्वाव कमिति विशेषणमर्थवदिति शेषः ।

अन्यतरविशेषणवशादपि यथोक्तव्यावृत्तिसिद्धेरकिंचित्करं विशेषणद्वयमिति शङ्कते –

सुखेनेति ।

यदा सुखेनाऽऽकाशं विशेष्यते तदा भूताकाशादाकाशं व्यावर्तितं भवति सुखस्य तद्विशेषणत्वायोगात् । सुखमपि लौकिकसुखाद्व्यवच्छिद्यते । लौकिकसुखस्याऽऽकाशविशेषणत्वानुपपत्तेः । अतः सुखेनाऽऽकाशस्याऽऽकाशेन सुखस्य वा विशेषितत्वसामर्थ्यात्प्राप्तैव सुखाकाशयोर्लौकिकसुखाकाशाभ्यां व्यावृत्तिरित्यन्यतरदेव विशेषणमर्थवदित्यर्थः ।

किमन्यतरस्यैव विशेषणस्य व्यावर्तकत्वमित्यापाद्यते किं वा तस्यैवार्थवत्त्वमिति तत्राऽऽद्यमङ्गीकरोति –

सत्यमेवमिति ।

द्वितीयं दूषयति –

न त्वित्यादिना ।

विशिष्टस्यैव ध्येयत्वे विशेषणस्यापि ध्येयत्वं सिद्ध्यतीति चेन्नैवं दण्डी प्रैषानन्वाहेतिवद्विशेषणस्यान्यथासिद्धत्वादित्याह –

विशेषणेति ।

द्वयोरपि विशेषणयोरर्थवत्त्वं निगमयति –

अत इति ।

विधान्तरेण ध्येयत्वासम्भवादित्यतःशब्दार्थः । खमिव सुखेनेत्यपेरर्थः ।

इतश्च सुखाकाशयोरितरेतरविशेषणविशेष्यत्वमेषितव्यमित्याह –

कुतश्चेति ।

कुतःशब्दोपात्तमितःशब्दार्थं स्फुटयति –

कंशब्दस्येति ।

खं ब्रह्मेति खंशब्दस्य ब्रह्मशब्दसम्बन्धवदित्यपेरर्थः ।

गुणगुणिनोरुभयोरपि ध्येयत्वसिद्ध्यर्थमितरेतरविशेषणविशेष्यत्वं कंशब्दस्य खंशब्दस्य च प्रत्येकं ब्रह्मशब्दसम्बन्धादपि स्वीकर्तव्यमित्युक्तं व्यतिरेकद्वारा साधयति –

यदि हीति ।

उक्तरीत्या द्वयोरपि ध्येयत्वमतःशब्दार्थः । ब्रह्मचारिणो मोहो नामान्योन्यविशेषणविशेष्यत्वाग्रहणादाकाशस्यैव गुणिनो ध्येयत्वं न तु सुखस्य गुणस्येति विभ्रमः ।

प्राणं चेत्यादि वाक्यं नाग्नीनां न ब्रह्मचारिणः । तथा च कथमुपाख्यायिकायामिदं निर्वहतीत्याशङ्क्याऽऽह –

तदेतदिति ।

आकाशस्य प्राणसम्बन्धित्वं कया विधयेत्यपेक्षायामाह –

आश्रयत्वेनेति ।

कार्यब्रह्मोपासनसमुच्चितं कारणब्रह्मोपासनमुपसंहर्तुमितिशब्दः ॥५॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य दशमः खण्डः ॥

प्रधानविद्यामुपदिश्याङ्गविद्याविधानायोपक्रमते –

संभूयेति ।

अनन्तरं प्रधानविद्योपदेशादिति शेषः । अग्निविद्यां वक्तुमारब्धानामग्नीनां मध्ये प्रथममिति श्रुतावथशब्दार्थः ।

पृथिव्यादिचतुष्टयमनूद्याग्न्यादित्ययोरवान्तरभेदं दर्शयति –

तत्रेति ।

एवमग्न्यादित्ययोस्तादात्म्यमितीतिशब्दार्थः ।

य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मीत्येतावतैव तयोस्तादात्म्यसिद्धेः स एवाहमस्मीति पुनरुक्तिरनर्थिकेत्याशङ्क्याऽऽह –

पुनरिति ।

भोज्यत्वं लक्षणं स्वभावो ययोस्तयोर्गार्हपत्येन यथा सम्बन्धस्तथा गार्हपत्यादित्ययोर्न सम्बन्धः किन्तु तादात्म्यलक्षण एवेत्यत्र हेतुमाह –

अत्तृत्वेति ।

पृथिव्यादावपि तादात्म्यं किं न स्यादित्याशङ्क्याऽऽह –

पृथिवीति ।

आभ्यामग्न्यादित्याभ्यामिति यावत् । स एवाहमस्मीति परावृत्त्या पुनर्वचनं यथोक्तार्थविशेषसिद्ध्यर्थमिति भावः ॥१॥

उक्ताया विद्याया गार्हपत्यविषयाया द्विविधं फलं दर्शयति –

स यः कश्चिदित्यादिना ।

कस्यैतत्फलमित्यपेक्षायामुक्तमेव संक्षिपति –

य एतमेवमिति ॥२॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्यैकादशः खण्डः ॥

गार्हपत्योपदेशानन्तर्यमथशब्दार्थः । अबादिचतुष्टयमनूद्य दक्षिणाग्नौ चन्द्रे च विशेषं दर्शयति –

तत्रेति ।

अन्वाहार्यपचनचन्द्रमसोस्तादात्म्येनाबन्नेन नक्षत्राणां च ताभ्यां भोज्यत्वेन सम्बन्ध इति वक्तुं पुनर्वचनमित्याह –

स एवेति ।

कथं पुनरन्वाहार्यपचनचन्द्रमसोस्तादात्म्यं तत्राऽऽह –

अन्नसम्बन्धादिति ।

प्रसिद्धं हि दर्शपूर्णमासयोरन्वाहार्यपचने हविः श्रवणम् । ते चन्द्रं प्राप्यान्नं भवन्तीत्यादौ चन्द्रमसि प्रसिद्धोऽन्नसम्बन्धः । तस्मात्तयोस्तादात्म्यमित्यर्थः ।

तयोरेकत्वे हेत्वन्तरमाह –

ज्योतिष्ट्वेति ।

तत्रैव हेत्वन्तरमाह –

दक्षिणेति ।

अन्वाहार्यपचनो हि दक्षिणाग्निरुच्यते । चन्द्रमाश्च दक्षिणेन पथा प्राप्यमाणो दक्षिणस्यां दिशि भवतीति गम्यते । उत्तरदिगधिष्ठातुरपि तस्य तत्सम्बन्धानिवारणात्तद्युक्तं तयोरैक्यमित्यर्थः ।

अपां नक्षत्राणां च चन्द्रवदन्वाहार्यपचनेन तादात्म्यमाशङ्क्याऽऽह –

अपामिति ।

पूर्ववत्पृथिव्यन्नयोस्तयोर्गार्हपत्यादित्याभ्यामन्नत्वेन सम्बन्धवदिति यावत् । सम्बन्धोऽन्वाहार्यपचनचन्द्रमोभ्यामिति शेषः ।

कथं नक्षत्राणामन्नत्वं तत्राऽऽह –

नक्षत्राणामिति ।

कथं पुनरपामन्नत्वं तदाह –

अपामिति ।

दक्षिणाग्नेर्दक्षिणाग्निं प्रतीति यावत् । पृथिव्या गार्हपत्याग्निं प्रत्यन्नत्ववदित्युदाहरणार्थः । स य एतमेवं विद्वानित्याद्यन्यदित्युक्तम् ॥१ -२॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य द्वादशः खण्डः ॥

गार्हपत्यस्य दक्षिणाग्नेश्चोपासनानन्तर्यमथशब्दार्थः । तत्रावान्तरभेदं दर्शयति –

य एष इति ।

सोऽहमस्मीत्याद्यन्यत्समानमिति सम्बन्धः ।

यथा पूर्वं ज्योतिष्ट्वाविशेषाद् गार्हपत्यादित्ययोरन्वाहार्यपचनचन्द्रमसोश्च साम्यमुक्तं तथा ज्योतिष्ट्वसामान्याद्विद्युदाहवनीययोस्तादात्म्यमेष्टव्यमित्याह –

पूर्ववदिति ।

कथं तर्हि ताभ्यां दिवाकाशयोः सम्बन्धस्तत्राऽऽह –

दिवा(द्व्या)काशयोस्त्विति ।

आहवनीयस्य फलत्वाद्दिवो विषयत्वं तत्र होमादिद्वारा निष्पन्नापूर्वस्य द्युलोकफलत्वाभ्युपगमद्विद्युतस्त्वाकाशाश्रयत्वं प्रसिद्धमतो विद्युदाहवनीययोर्भोग्यत्वेनैव दिवा(द्व्या)काशयोः सम्बन्ध इत्यर्थः । स य एतमेवमित्याद्यन्यदित्युक्तम् ॥१-२॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य त्रयोदशः खण्डः ॥

अग्नीनां मिथो विसंवादं व्यावर्तयति –

ते पुनरिति ।

तथाऽप्यात्मविद्या श्रोतव्येत्याशङ्क्याऽऽह –

आत्मविद्येति ।

कथमाचार्योपदेशमन्तरेण भगवदुपदेशवशादेव मे विद्या फलवत्याचार्याद्धैव विद्या विदिता साधिष्ठमित्यादि हि प्रागुक्तमत आह –

आचार्यस्त्विति ॥१॥

अपनिहनुत इवेत्यत्रेवशब्दतात्पर्यं दर्शयति –

न चेति ।

उक्तमभिप्रायमाकाङ्क्षापूर्वकं विवृणोति –

कथमित्यादिना ।

काक्वा स्वरभङ्गेन भीतः सन्नुक्तवानस्फुटमिति यावत् ।

भीतिं शिष्यस्यापनयन्नाचार्यो ब्रूते –

किं नु सोम्येति ।

आचार्यवाक्यस्थमितिशब्दमनूद्य व्याचष्टे –

इत्येवमिति ।

पृष्टः सन्निति पूर्वेण सम्बन्धः ।

यस्मादग्निभिरुक्तमाचार्याय प्रतीकद्वारा शिष्यो निवेदितवांस्तस्मादाचार्यः प्राप्तः सावकाशमित्याह –

यत इति ।

कं ब्रह्म खं ब्रह्मेत्यादिना ब्रह्मापि तैरुक्तमित्याशङ्क्याऽऽह –

न ब्रह्मेति ।

कथं तर्हि साकल्येन ब्रह्म ज्ञातव्यमित्यत आह –

अहं त्विति ।

ब्रह्मज्ञाने किं स्यादित्याशङ्क्याऽऽह –

शृण्विति ॥२ – ३॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य चतुर्दशः खण्डः ॥

कथमुपसन्नायाऽचार्यो ब्रह्मचारिणे ब्रह्मविद्यामुक्तवानित्यत आह –

य एष इति ।

अक्षिस्थाने तदुपलक्षितो द्रष्टा य एष पुरुषो दृश्यत इति सम्बन्धः ।

नासौ सर्वेषां छायात्मातिरिक्तो दृष्टिगोचरतामाचरतीत्याशङ्क्याधिकारिणो विशिनष्टि –

निवृत्तेति ।

निवृत्तानि विषयेभ्यो विमुखानि चक्षूंषि बाह्यानि करणानि येषां तैरिति यावत् ।

बाह्यकरणानां स्ववशत्वाधीनं विशेषणान्तरमाधत्ते –

ब्रह्मचर्यादीति ।

मनसो विषयपारवश्यराहित्ये विशेषणान्तरमाह –

शान्तैरिति ।

तेषां निवृत्तचक्षुष्ट्वं हेतुमाह –

विवेकिभिरिति ।

पुरुषोऽक्षिणि द्रष्टेत्यत्र बृहदारण्यकश्रुतिं प्रमाणयति –

चक्षुष इति ।

आचार्येणापूर्वविद्योपदेशादग्नीनामुक्तिर्मिथ्या प्राप्तेति शङ्कते –

नन्विति ।

अग्निवचनस्य गत्यन्तरमाह –

भविष्यदिति ।

नाग्नीनामुक्तिर्मृषा नापि तेषां भविष्यद्विषयाज्ञानमिति दूषयति –

नैष दोष इति ।

यत्सुखगुणकमाकाशमुपास्यमग्निभिरुपदिष्टं तस्यैव कारणब्रह्मणो द्रष्टृरूपस्याक्षिणि दृश्यत इत्यनुवादो गतिव्याख्यानायाऽऽचार्येण क्रियते तन्नास्ति दोषद्वयमित्यर्थः ।

अक्षिणि दृश्यत इति प्रयोगादाचार्येण च्छायात्मा विवक्षित इत्याशङ्क्याऽऽह –

एष इति ।

इतश्च नायं पुरुषश्छायात्मेत्यनन्तरवाक्यमवतार्य व्याकरोति –

एतदित्यादिना ।

इतिशब्दो यथोक्तगुणैरुपास्यः पुरुषो न च्छायात्मा भवितुमर्हतीत्यर्थः ।

असङ्गत्वाच्च नायं छायात्मेत्याह –

किञ्चेति ।

माहात्म्यं स्थानद्वारेणोच्यत इति शेषः ।

किमेतावता पुरुषस्याऽऽयातमित्याशङ्क्याऽऽह –

स्थानस्यापीति ॥१॥

तस्यैवोपास्यत्वार्थं गुणान्तरं दर्शयति –

एतमिति ।

पुरुषस्य संयद्वामत्वं ब्रह्मविदुक्त्या सिद्धमपि नावयवार्थमन्तरेण व्यक्तीभवतीति शङ्कते –

कस्मादिति ।

अवयवार्थोपन्यासेन परिहरति –

यस्मादिति ।

गुणोपास्तिफलमाह –

तथेति ।

उपास्यगुणानुसारेणेत्यर्थः एवंविदं संयद्वामगुणविशिष्टपुरुषोऽस्मीति वेदितारमित्येतत् ॥२॥

गुणान्तरमुपास्यत्वाय दर्शयति –

एष इति ।

तद्व्युत्पादयति –

एष इति ॥३॥

गुणान्तरं ध्यानायोक्त्वा व्युत्पादयति –

एष इत्यादिना ।

आदित्यादिरूपेणास्यैव दीप्यमानत्वे श्रुत्यन्तरमनुकूलयति –

तस्येति ।

गुणोपास्तिफलमाह –

य एवमिति ॥४॥

गतिं वक्तुं पूर्वोक्तब्रह्मविद्यायामधिकगुणानेवाऽऽचार्योऽन्ववादीदिदानीं तामेव गतिमवतारयति –

अथेति ।

तां वक्तुं पातनिकां करोति –

यद्यदीति ।

करणाकरणाभ्यां विदुषो न वृद्धिर्नापि हानिरित्यत्र श्रुत्यन्तरं प्रमाणयति –

न कर्मणेति ।

अथ यदु चैवेत्यादिवाक्यस्य तात्पर्यं दर्शयति –

शवकर्मणीति ।

तात्पर्यान्तरं दर्शयति –

न पुनरिति ।

यदि विदुषोऽपि शवकर्म कर्तव्यं कस्तर्हि तस्य विशेषस्तत्राऽऽह –

अक्रियमाणे हीति ।

अन्यत्रेत्यविद्यावानुच्यते –

इहेति ।

प्रस्तुतवाक्यस्य विद्यावतो वोक्तिरिति शवकर्मण्यनादरपूर्वकमिति शेषः । विद्यावतः शवकर्मभावाभावयोरप्रतिबन्धः फलं सिद्ध्यति । अविद्यावतस्तु शवकर्माकरणे कर्माणि न फलदानीति विद्यास्तुतिरिहाभिप्रेतेति भावः ।

तेऽर्चिषमेवेत्यत्र तच्छब्दार्थं व्याचष्टे –

ये सुखाकाशमिति ।

सत्यलोकस्थमितिदेशव्यवच्छेदेन किमिति व्याख्यायते मुख्यमेव ब्रह्मशब्दलम्बनं किं नोच्यते तत्राऽऽह –

गन्तृगन्तव्येति ।

एतेभ्यो हेतुभ्यः सत्यलोकस्थं ब्रह्म न मुख्यमिति सम्बन्धः ।

मुख्यब्रह्मप्राप्तावपि यथोक्तव्यपदेशा भविष्यन्तीत्याशङ्क्याऽऽह –

सन्मात्रेति ।

तदनुपपत्तर्न तादृग्ब्रह्म ब्रह्मशब्दमिति शेषः ।

अनुपपत्तिमेव स्फोरयति –

ब्रह्मैवेति ।

तत्रेति मुख्यप्राप्तिरुच्यते ।

कस्यचिदपि सन्मात्रब्रह्मप्राप्तिरत्र नास्तीत्याशङ्क्याऽऽह –

सर्वभेदेति ।

वक्ष्यति षष्ठेऽध्याये श्रुतिरिति शेषः ।

जीवस्य सन्मात्रं ब्रह्म पारमार्थिकं रूपं चेदुपासकस्यापि न गतिरुचिता तस्यापि ब्रह्मातिरिक्तस्वरूपाभावादित्याशङ्क्याऽऽह –

न चेति ।

एकत्वलक्षणो मार्गो न दृष्टश्चेदगमनाय नोपतिष्ठते । न हि ध्याननिष्ठस्यादृष्टमेकत्वं गमनं वारयितुं पारयत्यज्ञानप्रतिबन्धात् । तस्य गमनभ्रान्तिसम्भवादित्यर्थः । यद्वैकत्वलक्षणो मार्गो नावगतो न गमनाय मोक्षायोपस्थितो भवतीत्यर्थः ।

तत्र प्रमाणमाह -

स एनमिति ।

स परमात्मा प्रत्यक्त्वेनाज्ञातः सन्नेनमधिकारिणं मुक्तिप्रदानेन न पालयतीत्यर्थः ।

प्रकृतां गतिमुपसंहरति –

एष इति ।

गतिफलं निगमयति –

एतेनेति ।

इममितिविशेषणादनावृत्तिरस्मिन्कल्पे । कल्पान्तरे त्वावृत्तिरिति सूच्यते ।

आवर्तशब्दं व्याकरोति –

आवर्तन्त इति ।

सफलाया यथोक्तेन गतिपूर्वकेण फलेन सहिताया इति यावत् । कार्यब्रह्मोपासनमुच्चिता कारणब्रह्मोपासना यथोक्ता न विद्यासहिताऽविद्याऽत्र विवक्षिता तस्या इत्यर्थः ॥५॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य पञ्चदशः खण्डः ॥

पूर्वोत्तरग्रन्थयोरसङ्गतिमाशङ्क्य प्रासङ्गिकीं सङ्गतिमाह –

रहस्यप्रकरण इति ।

रहस्यमुपासनं तत्प्रकरणे विदुषां फलप्राप्तये मार्गोपदेशप्रसङ्गेन यज्ञस्य समाप्तिगमनायानन्तरग्रन्थेन मार्गोपदेशादस्ति सङ्गतिरित्यर्थः ।

किञ्च पूर्वोत्तरग्रन्थयोरारण्यकत्वेन समानत्वादपि सङ्गतिरस्तीत्याह –

आरण्यकत्वेति ।

किञ्चाग्निविषया विद्या प्रकृता यज्ञे च सिद्धेऽग्निसम्बन्धे यदि किमपि क्षतमुत्पद्यते तदा प्रायश्चित्तार्था व्याहृतयो विधातव्या इत्यनन्तरग्रन्थप्रवृत्तिरिति सङ्गत्यन्तरमाह –

यज्ञ इति ।

प्रकृतायामुपासनायां मौनमङ्गीक्रियते वाग्व्यापारे विक्षिप्तचित्ततया ध्यानानुष्ठानासिद्धेः ।

ऋत्विग्विशेषस्य च प्रायश्चित्ताभिज्ञस्य मौनमत्र विधीयते तेनास्ति मिथः सङ्गतिरित्याह –

तदभिज्ञस्येति ।

यज्ञस्य देवतोद्देशेन द्रव्यत्यागात्मकत्वात्क्रियायाश्च क्षणभङ्गिन्या गतिमत्त्वायोगान्मार्गोपदेशासम्भवात्कथमाद्या सङ्गतिरित्याशङ्क्य गतिमत्त्वं सम्पादयितुं यज्ञस्य वायुरूपत्वमाह –

एष इत्यादिना ।

यज्ञो वाय्वात्मक इति श्रौती प्रसिद्धिस्तामेव प्रकटयति –

वायुप्रतिष्ठ इति ।

श्रुतीरुदाहरति –

स्वाहेति ।

स्वाहाकारमुच्चार्य वाते वायौ धीयते क्षिप्यत इति वातेधा यज्ञः ।

श्रुत्यन्तरमाह –

अयमिति ।

आदिशब्देन “वाताद्यज्ञः प्रयुज्यताम्” (तै.ब्रा. ३ । ७ । ४ । २४) इति श्रुतिर्गृह्यते ।

आदर्शितश्रुतीनामर्थं संगृह्णाति –

वात इति ।

यो यज्ञः क्रियासमवायी तत्समुदायात्मकः स वायुरेव । द्वयोश्चलनात्मकत्वाविशेषात् । तस्माद्वायुप्रतिष्ठस्तदात्मको यज्ञ इत्यर्थः ।

वायुप्रतिष्ठो यज्ञ इत्यत्र श्रुत्यन्तरमाह –

वात एवेति ।

पवनत्वश्रुत्याऽपि वायुयज्ञयोरेकत्वमाह –

एष ह यन्निति ।

विनाऽपि वायुं शुद्धिः सिद्ध्यतीत्याशङ्क्याऽऽह –

न हीति ।

अचलतो विहितक्रियामननुतिष्ठत इति यावत् । शुद्धिर्नाम दोषनिरासः । स च निषिद्धं परित्यक्तुं यतमानस्य सिद्ध्यति । न तु निषिद्धक्रियात्यागोदासीनस्य दोषनिरासात्मिका शुद्धिः सम्भवति ।

चलनं च वायुः । तस्माद्वायुरेव चलनद्वारा सर्वं जगत्पुनातीत्याह –

दोषेति ।

वायोरस्तु पावनत्वं प्रकृते किमायातमित्याशङ्क्याऽऽह –

यद्यस्मादिति ।

वाय्वात्मना गतिविशिष्टस्य यज्ञस्य मार्गद्वयमुपदिशति –

तस्येति ।

एवं विशिष्टस्य पावनस्य वायुरूपस्येति यावत् ।

यज्ञस्योक्तमार्गद्वयवैशिष्ट्ये सोपस्कारमैतरेयवाक्यमुदाहरति –

प्राणेति ।

प्राणापानाभ्यामुच्छ्वासनिश्वासाभ्यां परिचलनं विद्यते यस्यास्तस्या वाचश्चित्तस्य च पूर्वापरभावक्रमेण यज्ञः सम्पाद्यते । मनसा हि ध्यायन्वाचमभिव्याहरन्पूर्वापरीभावेन यज्ञं सम्पदयतीत्यर्थः ।

यज्ञस्य मार्गद्वयविशिष्टत्वमुपसंहरति –

अत इति ॥१॥

तयोरन्योन्यमुपकार्योपकारकभावं दर्शयति –

तयोरिति ।

वाचा सम्यक्प्रयुक्तयेति शेषः ।

संस्कृतायां च वाग्वर्तन्यां तयैव यज्ञो निष्पन्नो भवतीत्याह –

वाचैवेति ।

किं तर्हि मनोवर्तन्या संस्क्रियत इत्याशङ्क्याऽऽह –

तत्रेति ।

यज्ञस्य द्वाभ्यां मार्गाभ्यां नीयमानत्वे पूर्वोक्तरीत्या स्थिते सतीति यावत् ।

मनोवर्तन्याः संस्काराभावे प्रत्यवायं दर्शयति –

अथेत्यादिना ।

मनोवर्तनी ब्रह्मणा वाग्वर्तनी च होतृप्रभृतिभिः संस्कार्येति व्यवस्थान्तरमित्यर्थः ।

स ब्रह्मेत्यन्वयं सूचयति –

ब्रह्मेति ।

पुनरुक्तिस्तस्य क्रियापदेन सम्बन्धद्योतनार्था । एतस्मिन्नन्तरे काले प्रातरनुवाकशस्त्रमारभ्य तत्परिसमाप्तेरन्तरावस्थायामित्यर्थः ।

वाचो होत्रादिभिः संस्कार्यत्वमस्तु, मनसश्च ब्रह्मसंस्कार्यत्वं मा भूदेतावता यज्ञस्य किमायातमित्याशङ्क्याऽऽह –

स यज्ञ इति ।

यज्ञभ्रंशमेवाऽऽकाङ्क्षाद्वारा व्युत्पादयति –

कथमित्यादिना ।

नाशेऽपि यज्ञस्य यजमानस्य किमायातमित्याशङ्क्याऽऽह –

यज्ञप्राणो हीति ।

वाग्वर्तनीसंस्काराभावेऽपि तुल्यो दोषः ॥२ -३॥

मौनगुणं दर्शयति –

अथ पुनरिति ।

तथैव सम्यगनुष्ठातार इति यावत् ।

तथा ब्रह्मा चान्ये चर्त्विजो द्वे वर्तन्यौ संस्कुर्वन्त्येवेत्याह –

नेति ।

वर्तनीद्वयसंस्कारे किं स्यादित्यपेक्षायामाह –

एवमिति ॥४ -५॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य षोडशः खण्डः ॥

नित्यानुष्ठानमुक्त्वा नैमित्तिकप्रायश्चित्तविधानार्थमुपक्रमते –

अत्रेति ।

तद्वेषे ब्रह्मणो मौनभ्रंशे सतीति यावत् ।

रसान्विशेषतो ज्ञातुं पृच्छति –

कानिति ॥१॥

एवं यथा लोकानभ्यतपत्तथेति यावत् । जग्राहेति सम्बन्धः ॥२॥

तदेव विवृणोति –

भूरिति व्याहृतिमित्यादिना ।

प्रथमोऽतःशब्दो यत इत्यस्मिन्नर्थे ।

यद्दृक्त इति ।

ऋक्शब्दस्तस्मिन् ।

उक्तप्रायश्चित्तमेवाऽऽकाङ्क्षापूर्वकं विवृणोति –

कथमित्यादिना ।

क्रियाविशेषणमिति ।

यज्ञस्य क्षतं सन्दधातीति यत्तदृचामेव रसने सन्दधातीत्यर्थः । ओजसा सन्दधातीति सम्बन्धः ॥३ -४॥

तथा च यथोक्ते साधने सतीत्यर्थः । यथा पूर्वस्मिन्प्रायश्चित्ते यज्ञस्य क्षतमिव रसने होता सन्दधाति तथा द्वितीयतृतीयप्रायश्चित्तयोरपि यजुषां साम्नां च रसेनाध्वर्युरुद्गाता च तत्क्षतं संधत्त इत्याह –

पूर्ववदिति ।

होत्राद्यपराधाधीनयज्ञभ्रंशे प्रायश्चित्तमुक्त्वा ब्रह्मापराधकृते यज्ञनशे किं प्रायश्चित्तमित्याशङ्क्याऽऽह –

ब्रह्मेति ।

यथा यथोक्तप्रायश्चित्ते लिङ्गं दर्शयति –

त्रय्या हीति ।

ब्रह्मणस्त्रयीसारत्वे प्रमाणमाह –

अथ केनेति ।

साधारणकार्यस्य साधारणसामग्रीजन्यत्वनियमाद्वेदत्रयसाधारणे ब्रह्मत्वे वेदत्रयसाधारणमेव प्रायश्चित्तं वाच्यमित्येको न्यायो दर्शितः ।

संप्रत्यस्यैव वेदैकत्वप्रसिद्धेर्ब्रह्मणः सर्ववेदार्थाभिज्ञस्य ज्ञानमाहात्म्येनैव दोषनिरासान्नान्यत्प्रायश्चित्तं विधेयमिति न्यायान्तरमाह –

न्यायान्तरं वेति ॥५ -६॥

वस्तुस्वभाववैचित्र्यादुत्पन्नस्यापि क्षतस्य केनचित्सन्धानं भवतीत्यत्र दृष्टान्तानाह –

तद्यथेत्यादिना ।

किं तत्र साधनमिति तद्दर्शयति –

क्षारेणेति ।

खरे सुवर्णे वह्निसंयुक्ते द्रवीभूते क्षारप्रक्षेपेण ट्ङ्कणादिना मृदुकरणं मिथोऽवयवसंयोजनं सन्धानं प्रसिद्धमित्यर्थः ।

रजतं सुवर्णेन स्वरसतस्तावदशक्यसन्धानं तथाऽपि वह्निसंयोगपूर्वक पूर्ववदेव तत्रापि प्रसिद्धं सन्धानमित्याह –

सुवर्णेनेति ।

रजतेनेत्यादावपि यथोक्तं द्रष्टव्यम् । सन्दधाति ब्रह्मेति शेषः । भेषजेनेव कृतः संस्कृत इति यावत् ।

तदेव स्फुटयति –

रोगार्त इति ।

भवति संस्कृत इति शेषः ॥७ -८॥

इतश्चैवंविदा ब्रह्मणा भवितव्यमित्याह –

किञ्चेति ।

गाथाशब्दो गायत्र्यादिच्छन्दोव्यतिरिक्तच्छन्दोविषयः ।

यतो यतः प्रदेशात्कर्माऽऽवर्तत इत्युक्तं विवृणोति –

ऋत्विजामिति ।

यत्र यत्र प्रदेशे यज्ञस्य क्षतिरध्वर्युप्रभृतीनामभवत्तत्र तत्र यज्ञस्य क्षतरूपं प्रायश्चित्तेन प्रतिसन्दधानो ब्रह्मा कर्तॄन्परिपालयतीति सम्बन्धः ॥९॥

ऋत्विजि ब्रह्मणि मानवशब्दप्रवृत्तौ निमित्तमाह –

मौनेति ।

ज्ञानातिशयस्तच्छब्दार्थः । कर्तॄनभिरक्षतीति सम्बन्धः ।

उक्तमर्थं दृष्टान्तेन प्रकटयति –

योद्धॄनित्यादिना ।

प्रकरणार्थमुपसंहरति –

एवमिति ॥१०॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य सप्तदशः खण्डः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतयां च्छान्दोग्योपनिषद्भाष्यटीकायां चतुर्थोऽध्यायः ॥

वृत्तमनूद्य वर्तिष्यमाणाध्यायस्य सङ्गतिं सङ्गिरते –

सगुणेति ।

विद्यान्तरं पञ्चाग्निविद्यातिरिक्ता सगुणविद्या । तच्छीलिनां तन्निष्ठानामिति यावत् । तामेव गतिमर्चिरादिलक्षणामित्यर्थः । ततो गतिद्वयात्तृतीया च विद्याकर्मरहितानामिति शेषः ।

अथ क्रमेण मुक्तिसम्भवादुत्तरा गतिरुच्यतां किमिति दक्षिणा तृतीया च संसाररूपा गतिरतिनिकृष्टा व्यपदिश्यते तत्राऽऽह –

कष्टतरेति ।

सगुणब्रह्मविद्यावतामर्चिराद्यां गतिमुक्त्वा समुच्चितानामसमुच्चितानां कर्मणां संसारगतिप्रभेदरूपं फलं वक्तुमयमारम्भ इत्यर्थः ।

कर्मविधिश्च धनसम्पत्तौ सत्यां भवति । तत्सम्पत्तिश्च ब्राह्मणस्य श्रैष्ठ्ये सत्येव सम्भवतीति श्रैष्ठ्यसिद्धये प्राणोपासनं पूर्वत्रानुक्तं वक्तव्यमित्यन्तरग्रन्थसङ्गतिं वदन्प्रसङ्गं करोति –

प्राणः श्रेष्ठ इत्यादिना ।

प्राणो ब्रह्मेत्यादिवाक्यमादिशब्दार्थः । उदाहृतानुदाहृतश्रुत्यन्तरसमुच्चयार्थश्चकारः ।

प्राणस्य वागादिभ्यः श्रैष्ठ्यमुक्तमाक्षिपति –

स कथमिति ।

सर्वैर्वागादिभिः संहत्य प्राणस्य कार्यकरत्वे सम्प्रतिपन्ने स एव कथं श्रेष्ठो निर्धार्यते तेषामन्यतमस्यैव श्रैष्ठ्यं किं न स्यादित्यर्थः ।

तस्यैवोपास्यतया श्रैष्ठ्यमाशङ्क्य वागादीनामन्यतमस्योपास्यत्वमपास्य प्राणस्यैव नोपास्यत्वं हेत्वभावादित्याक्षेपान्तरमाह –

कथं चेति ।

प्राणस्य श्रेष्ठत्वं ज्येष्ठत्वमित्यादिगुणविधानार्थमेव तावत्प्रथममारभ्यते –

यो ह वै ज्येष्ठं चेति ।

आद्यं चोद्यं परिहरति –

प्रथममिति ।

प्राणस्यैवोपासनं न वागादीनामित्येतदनन्तरमारभ्यतेऽथ ह प्राण उच्चिक्रमिषन्नित्यादिनेति द्वितीयं चोद्यमुद्धरति –

इदमनन्तरमिति ।

कोऽसौ ज्येष्ठत्वश्रेष्ठत्वगुणो वेदितव्य इत्यत आह –

फलेनेति ।

कुतो वागादिभ्यो ज्यैष्ठ्यं प्राणस्य प्रतीतं सर्वे हि वागादयः सप्राणाः सहैव गर्भस्थे स्वतो वृत्तिभागिनो भवन्ति तत्राऽऽह –

गर्भस्थे हीति ।

तत्र गर्भविवृद्धिदर्शनं प्रमाणयति –

ययेते ।

कदा तर्हि वागादीनां वृत्तिलाभस्तत्राऽऽह –

चक्षुरादीति ।

प्राणस्य ज्यैष्ठ्यं प्रतिपादितं निगमयति –

इति प्राण इति ।

गुणद्वयमुपास्यत्वाय दर्शितं निगमयति –

अत इति ॥१॥

तदर्थत्वेनैव गुणान्तरं दर्शयति –

यो ह वा इति ।

वसुमत्तमं धनवत्त्वादन्येषां निवासकारणमित्यर्थः । तथैवेत्युपासनानुसारेणेति यावत् । वसिष्ठो ह भवतीति वासयिता वेत्यर्थः ।

वाचो वसिष्ठत्वं समर्थयते –

वाग्मिनो हीति ।

वसुमत्तमाश्च तेनान्यान्निवासयन्तीति शेषः ॥२॥

गुणान्तरमाध्यानायोपदिशति –

यो हेति ।

प्रतिष्ठात्वं चक्षुषो विशदयति –

चक्षुषा हीति ॥३॥

गुणान्तरमाह –

यो ह वा इति ।

दैवाः कामाः स्वर्गादयो (वा) मानुषाः पश्वादयः ।

श्रोत्रस्य सम्पत्त्वं साधयति –

यस्मादिति ।

इत्येवं यस्मात्तस्मादिति योजना ॥४॥

संप्रति गुणान्तरमाह –

यो हीति ।

कथं पुनरायतनत्वं मनसः सिद्धमित्यत आह –

इन्द्रियोपहृतानामिति ॥५॥

यथोक्ता गुणा मुख्यप्राणगामिनो न प्रत्येकं वागादिषु भवन्तीति वक्तुमाख्यायिकां प्रमाणयति –

अथेति ॥६॥

कञ्चिद्विराजं कश्यपादीनामन्यतमं वेत्यर्थः । शरीरस्य पापिष्ठत्वं पापकार्यप्रधानत्वम् । इवशब्दोऽवधारणार्थः । उक्तमेवार्थं संक्षिप्याऽऽह –

कुणपमिति ।

त्यक्तप्राणं शवरूपमिति यावत् ।

ननु प्रजापतिः सर्वज्ञो मुख्यमेव प्राणं किमिति श्रेष्ठं नाभिवदति तत्राऽऽह –

काक्वेति ।

अयं श्रेष्ठ इत्युक्ते यत्तेषां वागादीनां दुःखं तत्परिहर्तुमिच्चन्प्रजापतिः स्वरभङ्गोपायविशेषेण श्रेष्ठमुक्तवान्न स्फुटमित्यर्थः ॥७॥

अन्यदित्यस्य विषयमाह –

चक्षुरिति ।

बालानामपि बहिरन्तरिन्द्रियवत्वाविशेषात्कथममनस इति विशेषणमत आह –

अप्ररूढेति ॥८-९-१०-११॥

परीक्षितेषु श्रेष्ठतारहितेषु निरूप्य निश्चितेष्वित्येतत् । पदनसीलाः पादास्तेषां संहतिः पड्विस्तस्या ईशा नियामकाः शङ्कवोवर्णविकारश्छान्दसः । तान्यथोक्तानश्वो युगपदुत्पाटयेद्यथेति दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह – एवमिति ॥१२॥

मयि श्रेष्ठत्वधीर्युष्माकमस्तीति कथं ज्ञातुं शक्यमित्याशङ्क्याऽऽह –

अथेति ।

वचनं प्रश्नपूर्वकं प्रकटयति –

कथमित्यादिना ।

क्रियाविशेषणत्वमेव विशदयति –

यद्वसिष्ठत्वेति ।

वसिष्ठत्वेन गुणेनाहं गुणवानस्मीति यत्तत्त्वमेवेति योजना ।

अनन्तरं वाक्यमादाय व्याचष्टे –

त्वमित्यादिना ।

तद्वसिष्ठ इति समस्तपदमिति गृहीत्वा व्याख्याय पक्षान्तरमाह –

अथ वेति ।

यच्छब्दवदित्यपेरर्थः ।

अहं वसिष्ठत्त्वगुणोऽस्मीति यत्तत्त्वमेव वसिष्ठत्वगुणोऽसीति कथमिदानीमुच्यते । अन्यथा हि पूर्वमभिधानं तवाऽऽसीदित्याशङ्क्याऽऽह –

त्वत्कृत इति ।

वाचि दर्शितं न्यायं चक्षुरादावतिदिशति –

तथेति ॥१३-१४॥

वागादिवचनादुत्थाय प्राणाधीनतां वागादेः श्रुतिरेव कथयतीत्युत्तरस्य “न वै वाच” (छा.उ. ५ । १ । १५) इत्यादेस्तात्पर्यमाह –

श्रुतेरिति ।

तदेव च सोपस्कारं व्याकरोति –

युक्तमित्यादिना ।

यदि सर्वाण्येव करणानि वाक्तन्त्राणि स्युस्तर्हि वाच इत्येव तानि ब्रूयुः । यदि चक्षुस्तन्त्राणि स्युस्तदा सर्वाण्येव चक्षूंषीति वदेयुः । न चैवं वदन्ति, प्राणा इति तु तानि कथयन्ति । तस्मात्प्राणपारतन्त्र्यं करणानां सिद्धमित्यर्थः । वागादिभिरुक्तं त्वं तद्वसिष्ठोऽसीत्यादि प्राणस्यैव यथोक्तगुणवतो ध्येयत्वं प्रकरणार्थः । साक्षादुपसंहारादर्शनादुपसञ्जिहीर्षतीत्युक्तम् ।

आख्यायिकाया यथाश्रुतमर्थमाक्षिपति –

नन्विति ।

यथा पुरुषाश्चेतनावन्तो विवदमानाः स्पर्धन्ते तथा वागादयोऽचेतनाः स्वकीयश्रेष्ठत्वसिद्ध्यर्थं विप्रतिपन्ना मिथः स्पर्धेरन्निति नैव युक्तमचेतनेषु स्पर्धादेरदर्शनादित्यर्थः ।

किं च वाग्व्यतिरिक्तानामन्योन्यं वचनमेवनुचितं वचनस्य वाग्व्यापारत्वादित्याह –

न हीति ।

किञ्च वागादीनां देहादपसर्पणाद्ययुक्तमचेतनत्वादित्याह –

तथेति ।

वाशब्दो न हीत्यस्यानुकर्षणार्थः ।

अग्न्यादयश्चेतनावत्यो देवतास्ताभिरधिष्ठितत्वात्तादात्म्याभिप्रायेण वागादीनां चेतनावत्त्वसम्भवाद्वदनादि व्यवहारः सम्भवतीत्यग्निर्वाग्भूत्वा मुखं प्राविशदित्यादिश्रुतिमनुसृत्योत्तरमाह –

तत्रेति ।

एकस्मिन्देहेऽनेकचेतनावतां प्रसह्य विरुद्धानेकाभिप्रायानुविधायित्वेन देहस्योन्मथनप्रसङ्गादक्रियत्वप्रसङ्गाद्वा नानेकचेतनाधिष्ठितत्वमेकस्य देहस्य सम्भवतीति शङ्कते –

तार्किकेति ।

किमेकशरीरमनेकचेतनाधिष्ठितं न भवति किं वा तैर्निर्णीतकर्तृ भोक्त्रधिष्ठितमिति विकल्प्याऽद्यं दूषयति –

नेति ।

अस्ति हि परमते शरीरस्य जीवाधिष्ठितस्यैवेश्वराधिष्ठितत्वं तथाचकशरीरमनेकचेतनाधिष्ठितं न भवतीति नास्ति सेश्वरवादिनां शङ्केत्यर्थः ।

संग्रहवाक्यं विवृणोति –

ये तावदिति ।

अचेतनानां चेतनाधिष्ठितानामेव प्रवृत्तिरित्यत्र दृष्टान्तमाह –

रथादिवदिति ।

द्वितीयं प्रत्याह –

न चेति ।

[यदि] कार्यकरणानामधिष्ठातृदेवता तर्हि तत्कार्यकरणानां किमधिष्ठातृदेवतान्तरमिति पृच्छति –

किं तर्हीति ।

देवताकार्यकरणानामधिष्ठातृदेवतान्तरमिष्टं चेदनवस्था स्यादिति मन्वानं प्रत्याह –

कार्यकरणवतीनामिति ।

शाकल्यब्राह्मणमनुसृत्याऽऽह –

प्राणेति ।

ननु भूयस्यो देवताः कथं तासां प्राणलक्षणैकदेवताप्रभेदत्वमत आह –

अध्यात्मेति ।

अध्यात्माधिभूताधिदैवानां भेदकोटिर्विकल्पो यासामिति विग्रहः ।

नियन्तृत्वप्रयुक्तव्यापारवत्त्वं वारयितुं विशिनष्टि –

अध्यक्षतामात्रेणेति ।

अथेश्वरस्यापि नियन्तृत्वात्कार्यकरणवत्त्वं देवतानामिव स्यादिति चेन्नेत्याह –

स हीति ।

अकरणत्वमकार्यत्वस्योपलक्षणम् ।

तत्र श्रुतिं प्रमाणयति –

अपाणीति ।

आदिपदेन च “न तस्य कार्यं करणं च विद्यत” (श्वे.उ. ६ । ८) इत्यादिम्नत्रवर्णो गृहीतः ।

सूत्रात्मा हिरण्यगर्भः सा चैका समष्टिरूपा देवता तदवस्थाभेदानां देवतानामीश्वरो नियन्तेत्युक्तं तत्र प्रमाणमाह –

हिरण्यगर्भमिति ।

आदिपदेन “हिरण्यगर्भः समवर्तत” इत्यादि गृह्यते ।

देवानामीश्वरस्य चास्मिन्देहे भोक्तृत्वाभावे कस्य भोक्तृत्वमित्यत आह –

भोक्तेति ।

तद्विलक्षणो देवतेश्वराभ्यां व्यावृत्त इति यावत् ।

वागादिशब्दवाच्याश्चेतनावत्यो देवता इति स्वीकृत्याऽऽख्यायिकायाः स्वार्थनिर्वृत्त्यर्थमुक्तमिदानीं तस्यास्तात्पर्यमाह –

वागादीनां चेति ।

कल्पनाप्रयोजनमाह –

विदुष इति ।

यथोक्तां कल्पनां दृष्टान्तेन स्पष्टयति –

यथेत्यादि ।

तेनोक्ता इत्युक्तमेव व्यनक्ति –

एकैकश्येनेति ।

विदुष इत्यादिनोक्तं प्रयोजनं प्रकटयति –

कथं नामेति ।

विद्वान्प्राणश्रेष्ठतां कथं नाम प्रतिपद्येतेति सम्बन्धः ।

प्रतिपत्तिप्रकारं संक्षिपति –

वागादीनामिति ।

फलवती कल्पनेति शेषः ।

दृष्टेऽप्यर्थे श्रुतिमनुग्राहकत्वेन दर्शयति –

तथा चेति ॥१५॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य प्रथमः खण्डः ॥

वागादीनां स्वामी श्रैष्ठ्यादिगुणः प्राणोऽस्मीति विद्यादिति प्रधानविद्यामुपदिश्य तद्दर्शनाङ्गभूतान्नवासोदृष्टिविधानार्थे प्रक्रमे प्रथममन्नदृष्टिं विधातुं प्रसङ्गं प्रकुरुते –

स होवाचेति ।

मुख्यस्य प्राणस्य प्रष्टृत्वं वागादीनां प्रतिवक्तृत्वं च काल्पनिकमित्याह –

मुख्यमिति ।

यदिदमित्युक्तमेव च यत्पदं वाक्यार्थकल्पनार्थं यदन्नमित्यत्रानूद्यते ।

तद्वा एतदित्याद्युत्तरवाक्यस्य पूर्ववाक्यादर्थभेदाभावमाशङ्क्याऽऽह –

प्राणस्येति ।

प्राणशब्दं विहायानशब्दप्रयोगे तात्पर्यमाह –

सर्वप्रकारेति ।

अन चेष्टायामितिधातुजस्यानशब्दस्योपादानं सर्वप्रकारचेष्टया प्राणस्य व्याप्तिगुणप्रदर्शनार्थम् । तथा च यः कोऽपि दहति शोषयति प्लावयति वा स सर्वोऽपि प्राण एवेति युक्तं प्राणस्यान इति नामेत्यर्थः । प्रत्यक्षं पूर्वोक्तधातुजन्म नामेति यावत् ।

उक्तमेवार्थं समर्थयते –

प्रादीति ।

अनशब्दस्येति शेषः । न प्राणस्य सर्वचेष्टाप्तिरित्येवकारार्थः । तथा च प्राणादिशब्दोपादाने विशेषव्याप्तिरेवेति स्थिते सतीत्यर्थः । अन इति प्रत्यक्षमिदं नाम सर्वान्नानामत्तुर्नामग्रहणमिति सम्बन्धः ।

तदेव व्याचष्टे –

सर्वान्नानामिति ।

ततश्च प्राणशब्दस्य प्राणविदः सर्वमन्नं चेत्तद्विदुषो भक्ष्याभक्ष्यविभागासिद्धौ तद्विषयं शास्त्रं विरुध्येतेत्याशङ्क्याऽऽध्यात्मिकं रूपं हित्वाऽऽधिदैविकेन रूपेण तस्य सर्वान्नत्वे विभागशास्त्रमाध्यात्मिकपरिच्छेदविषयत्वेनाविरुद्धमित्याह –

प्राणभूतत्वादिति ।

प्राणभूतो विद्वानित्यत्र श्रुत्यन्तरं संवादयति –

प्राणादिति ॥१॥

प्राणविद्याङ्गत्वेनान्नदृष्टिरुपदिष्टा । संप्रति तदङ्गत्वेन वासोदृष्टिं प्रस्तौति –

स होवाचेति ।

अत्रापि प्राणस्य प्रष्टृत्वं वागादीनां प्रतिवक्तृत्वं च कल्पितमेवेत्याह –

पूर्ववदिति ।

अपां प्राणं प्रति वासोरूपत्वे गमकमाह –

यस्मादिति ।

वासोदृष्टिफलमाचष्टे –

लम्भुक इति ।

अनग्नो ह भवतीत्यस्य पौनरुक्त्यमाशङ्क्यार्थविशेषमाह –

वासस इति ।

आचमनान्तरं प्राणविदो विधीयत एवंविदशिष्यन्नाचामेदिति श्रुतेरित्याशङ्क्याऽऽह –

भोक्ष्यमाणस्येति ।

आदिपदेन प्रतिवचने गृह्येते ।

सर्वप्राणिभोग्येऽन्ने तस्यान्नमितिदृष्टिवदाचमनीयास्वप्सु तस्य विधीयते वासोदृष्टिरित्युक्तं व्यतिरेकद्वारा विवृणोति –

यदीति ।

तादर्थ्येनानग्नतार्थत्वेनेति यावत् ।

अथ पूर्वमन्नदृष्टिरेव विधीयते सर्वान्नभक्षणस्य प्रमाणविरुद्धत्वादिह त्वपूर्वमाचमनमविरोधाद्विधीयतामित्याशङ्क्याऽऽह –

तुल्ययोरिति ।

एकस्याऽऽचमनस्य शुद्ध्यर्थत्वमनग्नतार्थत्वं च वक्तुमशक्यं विरोधादित्याशङ्क्याऽऽह –

यत्त्विति ।

विरोधो यथा स्यात्तथेति यावत् ।

तर्हि कीदृगाचमनं विवक्षितमित्याह –

किं तर्हीति ।

प्रयतस्य भावः प्रायत्यं तदर्था याऽऽचमनक्रिया तत्साधनभूतास्वप्सु वासःसङ्कल्पनं क्रियान्तरमत्र विधित्सितमित्याह –

प्रायत्येति ।

क्रियाभेदे फलितमाह –

तत्रेति ।

अन्यार्थास्वप्स्वन्यार्थत्वचिन्तने प्रमाणविरोधाद्विधियोगेन वासोर्थमाचमनान्तरमेव विधेयं तत्र चानग्नतार्थत्वचिन्तनमुचितमिति शङ्कार्थः ।

वासोर्थापूर्वाचमनविधाने तत्रानग्नतार्थत्वदृष्टिविधाने च वाक्यभेदप्रसङ्गात्प्रसिद्धाचमनसाधनभूतास्वप्सु वासोदृष्टिपरमेव च वाक्यमित्युत्तरमाह –

नेत्यादिना ।

वासोर्थत्वमन्यार्थत्वं दृष्ट्यर्थत्वमित्युक्ते प्रमाणस्यैकस्य वाक्यस्याप्रमाणत्वप्रसङ्गादिति यावत् ॥२॥

तद्धैतदित्यादिवाक्यं न विधानार्थं नापि फलवचनं तथा च व्यर्थमित्याशङ्क्याऽऽह –

तदेतदिति ।

स्तुतिमेव प्रश्नपूर्वकं विवृणोति –

कथमिति ।

जीवते पुरुषाय प्राणविद्याविदे तद्दर्शनं ब्रूयात्तदाऽस्मिन्महाफलं भवतीति किमु वक्तव्यमिति योजना ॥३॥

गोदोहनवदधिकृताधिकारमिदं कर्म प्राणविदोऽस्मिन्नधिकारोऽस्तीत्याह –

यथोक्तेति ।

अनन्तरं प्राणविद्यानिष्पत्तेरिति शेषः ।

वाक्यशेषं पूरयति –

तस्येति ।

महत्त्वद्वारा विषयोपभोगकामुकस्य कर्मविधायि शास्त्रं श्येनादिशास्त्रवदनर्थफलमेवेत्याशङ्क्याऽऽह –

महत्त्वे हीति ।

तस्येति प्रकृतमन्थाख्यकर्मोक्तिः । कालादीत्यादिशब्दो द्रव्यादिसंग्रहार्थः । दैक्षं दीक्षायां भवं मौञ्ज्यभ्यञ्जनादि न सर्वमेवायमनुतिष्ठति । प्रकृतिधर्मा हि विकृतावनुवर्तन्ते । प्रकृतिवद्विकृतिः कर्तव्येति न्यायात् । न चेदं कर्म कस्यचिद्विकृतिरतो यथोक्तधर्मवत्त्वमेवात्र विवक्षितमित्यर्थः ।

दीक्षित्वेत्यनेन विवक्षितं धर्मान्तरमाह –

उपसदिति ।

उपसदो नामेष्टयः प्रवर्ग्याहस्सु प्रसिद्धाः । तासु व्रतं पयोमात्रभक्षणं तदुपेतो भूत्वा मन्थं सम्पाद्य जुहोतीति वाजसनेयके समानप्रकरणे श्रवणादिति यावत् । पिष्टं कृत्वा तदाममपक्वमेव दधिमधुनोः सम्बन्धिपात्रे प्रक्षिप्येति सम्बन्धः । औदुम्बरत्वे नियमः । पात्रस्याऽऽकारे तु विकल्पः ।

कथमश्रुतं पात्रमत्र कल्प्यते तत्राऽऽह –

श्रुत्यन्तरादिति ।

औदुम्बरे केशाकारे कंसे चमसे वेति वाजसनेये श्रवणात्सर्वशाखाप्रत्ययन्यायेनापेक्षितं पात्रमत्र गृहीतमित्यर्थः । आवसथसम्बन्धी लौकिकोऽग्निरावसथ्यो विविक्षितो यस्मिनौपासनाख्यं कर्म क्रियते । आज्यस्य हुत्वेति सम्बन्धः । आवापस्थानमाहुतिप्रक्षेपप्रदेशो गृह्योक्तः ॥४॥

वसिष्ठाय स्वाहेत्यादिवाक्यं पूर्ववाक्येन तुल्यार्थमित्याह –

समानमिति ।

तुल्यत्वमेव स्पष्टयति –

वसिष्ठायेति ।

स्वाहेति मन्त्रं समुच्चार्य हुत्वेति सम्बन्धः । तथैव प्रथमहोमानन्तरमित्यर्थः ॥५॥

आहुत्यानन्तर्यमथशब्दार्थः । भवतु प्राणस्येदं नाम मन्थस्य तु कथं मन्त्रार्थत्वमित्याशङ्क्याऽऽह –

अन्नेन हीति ।

प्रतिज्ञातेऽर्थे प्रश्नपूर्वकं हेतुमाह –

कुत इति ।

अतश्चामो नामासीति पूर्वेण सम्बन्धः ।

हेतुं व्याचष्टे –

यस्मादिति ॥६॥

अनन्तरं जपकर्मणः सकाशादिति शेषः । तदेव स्पष्टयति –

मन्त्रस्येति ।

मन्त्रस्यैकैकेन पादेन मन्थस्यैकैकं ग्रासं भक्षयतीति योजना । भोजनं मन्थरूपमिति सम्बन्धः ।

तत्कथं सवितुः स्यात्प्राणस्य हि मन्थद्रव्यमन्नमित्युक्तं तत्राऽऽह –

प्राणमिति ।

उच्यते सवितुर्भोजनमिति शेषः ।

प्राणादित्ययोरेकत्वे फलितं वाक्यार्थमाह –

आदित्यस्येति ।

मन्थरूपं तद्भोजनमिति पूर्वेण सम्बन्धः ।

प्रार्थनाविषयं भोजनमेव विशिनष्टि –

येनेति ।

तस्यैव विशेषणान्तरं श्रेष्ठमित्यादि ।

स्थितिकारणत्वमुक्त्वा जनकत्वं पक्षान्तरमाह –

अतिशयेनेति ।

जगद्व्याप्तौ फलदाने ध्यातुः शैघ्र्यम् ।

किमिति भोजने कथ्यमाने ध्यानमुच्यते तत्राऽऽह –

विशिष्टेति ।

शुद्धधीत्वं ध्यानकारणमुक्त्वा प्रकृतकर्मवत्प्रेप्सितमहत्त्वे हेतुत्वादपि ध्यानमनुष्ठेयमित्याह –

अथवेति ।

सावित्रं रूपमुक्तम् । नियमेनौदुम्बरं वैकल्पिकाकारे विशेषः । पात्रं प्रक्षाल्य पिबतीति सम्बन्धः ।

मन्थलेपं पात्रं प्रक्षाल्य पीत्वाऽऽचमनपूर्वकमग्नेः पश्चिमभागे कृष्णाजिनव्यवहितायां केवलायां वा भूमौ प्राक्शिरा भूत्वा शयीतेत्याह –

पीत्वेति ।

शयानस्य कर्तव्यं दर्शयति –

वाचंयम इति ।

तस्य स्वप्ने कथञ्चिदुत्तमस्त्रीदर्शने शुभागमः सूच्यत इत्याह –

स एवंभूत इति ॥७-८॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य द्वितीयः खण्डः ॥

प्राणविद्या तदङ्गकर्म चेत्युभयमुक्तमिदानीमग्निविद्यामाख्यातुकामस्तावदाख्यायिकातात्पर्यमाह –

ब्रह्मादीति ।

तासां च वक्तव्यत्वे हेतुमाह –

वैराग्यहेतोरिति ।

राजा कुमारेति सम्बोधयन्नभिमानं श्वेतकेतोरपनिनीषति ॥१॥

यथेत्यस्यार्थमाह –

येनेति ।

विद्वदविदुषोस्तुल्यमार्गयोः सतोर्द्वा मार्गौ तयोर्मध्ये देवयानस्येत्यादि योज्यम् ।

उक्तं वाक्यार्थं संक्षिपति –

इतरेतरेति ।

विदुषां च कर्मिणां च मार्गद्वयमधिकृत्य सह प्रस्थितानां यत्र मिथो वियोगो भवति तत्किं वेत्थेत्यर्थः ॥२॥

पितृलोकसम्बन्धिनं लोकमेव व्याकरोति –

यं प्राप्येति ।

आहुतिनिर्वृत्ता इत्यस्य व्याख्यानमाहुतिसाधनाश्चेति । अपूर्वरूपाणामपां भूतान्तरसमुच्चयार्थश्चकारः । अथवा पयोघृतादिरूपेणाऽऽहुतिं साधयन्तीति चाऽऽहुत्या पुनरपूर्वात्मना निष्पन्ना इत्यर्थः ।

क्रमेणेति ।

श्रद्धासोमवृष्ट्यन्नरेतसां हवनद्वारेणेति यावत् । षष्ठाहुतिभूतानामन्त्येष्टिविधानेन शरीराहुतिद्वारा सूक्ष्मतां गतानामित्यर्थः ॥३॥

त्वत्पृष्टार्थजातातिरिक्तविषयमनुशासनं ममास्तीत्यनुशिष्टोऽस्मीत्युक्तमित्याशङ्क्याऽऽह –

यो हीति ॥४॥

अननुशिष्य त्वामन्वशिषमिति कथमुक्तवानस्मीत्याशङ्क्याऽऽह –

यत इति ।

नैकञ्चनेत्युक्तमेव नञ्पदं नाशकमिति सम्बन्धं दर्शयितुं पुनरुपात्तम् । अतो मां प्रति तव मिथ्यावादिता सिद्धेति शेषः ।

पिता स्वकीयमिथ्यावादित्वशङ्कां परिहरति –

स होवाचेति ।

यथा मा त्वमित्यादिवाक्यं पूरयित्वा व्याख्यायानन्तरवाक्यमाकाङ्क्षापूर्वकमुत्थापयति –

कथमित्यादिना ।

तद्व्याचष्टे -

यथेति ।

अज्ञानाविशेषोऽतःशब्दार्थः । अन्यथाभावो ज्ञातेऽपि विषये तावनुक्तिरिति यावत् ।

त्वदीयमज्ञानं कुतो हेतोर्मया ज्ञातव्यमित्याशङ्कामुद्भाव्यानन्तरवाक्येनोत्तरमाह –

कुत इत्यादिना ।

अतस्तव पात्रभूतस्यानुपदेशान्मदीयमज्ञानं ज्ञातव्यमिति शेषः । अर्हणां योग्यां पूजामित्यर्थः । सभागपदं सप्तम्यन्तं राजविषयं प्रथमान्तं गौतमविषयमिति भेदः ।

गौतममागतं योगक्षेमार्थिनं बुद्ध्वा राजा प्रसन्नः सन्नुक्तवानित्याह –

तं होवाचेति ।

तर्हि कृतकृत्यस्य तव किमित्यागमनमित्याशङ्क्याऽऽह –

यामेवेति ।

कृच्छ्रीभावमभिनयति –

कथमिति ॥५ -६॥

गौतमस्य वचनं[यदि]राज्ञो दुःखीभावकारणं तर्हि प्रत्याख्यायतामित्याशङ्क्याऽऽह –

स हेति ।

किमिति तर्हि चिरं वसेत्युक्तवानित्यत आह –

न्यायेनेति ।

संवत्सरं वसेति यावत् । वक्तव्या विद्येति शेषः ।

कथं राज्ञो ब्राह्मणं प्रत्याज्ञां कुर्वतो न प्रत्यवायः स्यादित्याशङ्क्याऽऽह –

यत्पूर्वमिति ।

प्रत्याख्यानादिविषयं हेतुवचनम् । न केवलं विद्यावशादेव श्रैष्ठ्यं किन्तु जातितोऽपीत्यपेरर्थः ।

तर्हि ब्रूहि तां वाचमित्याशङ्क्याऽऽह –

तत्रेति ।

विद्याप्रवचने प्रस्तुते सतीति यावत् ।

यथेत्यस्यापेक्षितं पूरयति –

तथेति ।

प्रसिद्धमेव स्फोरयति –

तस्मादिति ।

ब्राह्मणानामनया विद्यया प्रशास्तृत्वस्य प्रागभावादिति यावत् ।

इतिशब्दोपात्तमर्थं कथयति –

क्षत्त्रियेति ।

उक्तप्रत्याख्यानादिकारणमतःशब्दार्थः ॥७॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य तृतीयः खण्डः ॥

ननु यथाप्रश्नमेव प्रतिवचनमुचितं पञ्चमं तु प्रश्नं प्राथम्येन प्रतिवदता क्रमो निराकृतस्तत्र किं कारणमत आह –

पञ्चम्यामिति ।

अर्थक्रममनुसृत्य पाठक्रमोऽभिधातव्य इत्यर्थः ।

ननु वाजसनेयकेऽग्निहोत्रप्रकरणेऽग्निहोत्राहुत्यपूर्वपरिणामं जगदित्युक्तं तदेवेहापि विवक्ष्यत इति चेत्किमनेन पिष्टपेषणन्यायेनेत्याशङ्क्यार्थभेदं वक्तुमग्निहोत्रप्रकरणस्थितमर्थमनुवदति –

अग्निहोत्राहुत्योरिति ।

उक्तप्रकारमेव प्रदर्शयन्प्रथमं याज्ञवल्क्यस्य जनकं प्रति पट्प्रश्नानुत्थापयति –

तं प्रतीति ।

कार्यारम्भस्तच्छब्दार्थः । अग्निहोत्राहुत्यन्नापूर्वपरिणामो जगदिष्यते । तत्राग्निहोत्रे सायं प्रातश्च हुतयोराहुत्योरस्माल्लोकादुत्क्रान्तिः । उत्क्रान्तयोः परलोकं प्रति गतिः । गतयोस्तत्र प्रतिष्ठा । प्रतिष्ठितयोः स्वाश्रये सम्पाद्यमाना तृप्तिः । तृप्तिमापाद्यावस्थितयोः पुनरिमं लोकं प्रत्यावृत्तिः । आवृत्तयोराश्रयः पुमान्कथममुं लोकं प्रत्युत्थानशीलो भवतीति कार्यारम्भमधिकृत्य पट्प्रश्नाः प्रवृत्ता इत्यर्थः ।

तत्रैव वाजसनेयके याज्ञवल्क्यं प्रति जनकस्य प्रतिवचनं दर्शयति –

तेषां चेति ।

अपूर्वरूपे खल्वाहुती यजमानमुत्क्रामन्तं परिवेष्ट्योत्क्रामतः । ते च धूमादिना यजमानेऽन्तरिक्षमाविशति तदाश्रितत्वात्तदाविशतः । ते पुनरन्तरिक्षस्थयजमानानुकूलतया स्थिते स्वयमन्तरिक्षाधिकरणे तदाहवनीयमिव कुर्वाते । आहुत्यधिकरणस्याऽऽहवनीयत्वात् तत्र वायुं समिधमिव कुरुतः । वायुनाऽऽन्तरिक्षस्य समिध्यमानत्वात् । शुक्लां शुद्धामाहुतिमिव मरीचीरेवाऽऽदधाते । मरीचीनामन्तरिक्षे व्याप्तत्वात् । ते चान्तरिक्षस्थे तन्निष्ठं यजमानं फलोन्मुखमादधाते । ते पुनरन्तरिक्षादुत्क्रामति यजमाने सहोत्क्रामतः । यजमाने च द्युलोकमाविशति सहाऽऽविशतः । तमाविश्य तमेवाऽऽहवनीयं कुर्वाते आदित्यं समिधमित्याद्यन्तरिक्षवदेवोक्तम् । यथा वाऽऽहुती पूर्वमन्तरिक्षं तर्पयत इत्युक्तं तथैव द्युलोकस्थयजमानं फलदानेन सुखिनमातन्वाते । ते चाऽऽरब्धक्षये ततो द्युलोकाद्यजमाने पृथिवीगाविशत्यब्भूते सहाऽऽवर्तेते । पृथिवीं चाऽऽविश्य व्रीह्यादिना स्वाश्रयं श्लेपयित्वा रेतःसिघ्मं पुरुषमाश्रयद्वारेणाऽऽविशतः । पुरुषाच्च रेतोद्वारा द्वितीयां प्रकृतिमाविश्य गर्भीभूतं कर्मानुष्ठानयोग्यं देहभागिनमापादयतः । ततोऽसौ पारलौकिकं कर्मानुष्ठायान्ते लोकं प्रत्युत्थानशीलो भवति । इति सर्वं जनकेनोक्तमित्यर्थः ।

तथाऽपि कथमर्थभेदसिद्धिरित्याशङ्क्योक्तमेव संक्षिप्याऽऽह –

तत्रेति ।

वाजसनेयकं सप्तम्यर्थः ।

प्रकृतश्रुतेरर्थविशेषं दर्शयति –

इह त्विति ।

पञ्चधा द्युपर्जन्यपृथिवीपुरुषयोषित्प्रकारैरिति यावत् ।

पञ्चाग्निसम्बन्धमवतार्य प्रथमपर्यायस्य तात्पर्यमाह –

इहेति ।

अयं लोको भूलोकस्तस्मिन्नित्यर्थः ।

आहुत्योरप्समवायित्वसिद्ध्यर्थं विशिनष्टि –

पय आदीति ।

तयोः श्रद्धात्वसिद्ध्यर्थं श्रद्धापुरःसरे इत्युक्तम् । तयोरधिकरणोऽग्निरित्यादिकल्पनोपयोगित्वेन विशेषणान्तरमादत्ते –

आहवनीयेति ।

तयोः स्वातन्त्र्यं परिहरति –

कर्त्रादीति ।

अधिकरणशब्दो भावप्रधानो धर्मिपरः । काल्पनिको द्युलोकाख्योऽग्निस्तत्सम्बन्धमिति तच्छब्दोऽग्निविषयः ।

अन्यच्चेत्युक्तं स्पष्टयति –

समिदादीति ।

आदिशब्दो धूमार्चिरङ्गारादिविषयः ।

पर्यायतात्पर्यमुक्त्वाऽऽक्षराणि व्याकरोति –

असावित्यादिना ।

इहेत्येतल्लोकनिर्देशः पूर्वेण सम्बध्यते । तदुत्थानादित्यत्र तच्छब्देनाऽऽदित्यो गृहीतः ॥१॥

अध्यात्माधिदैवविभागेन देवान्विशदयति –

यजमानेति ।

प्रत्ययविशेषत्वेन श्रद्धाया होम्यत्वानुपपत्तिरित्याशङ्क्य श्रद्धां व्याकरोति –

अग्निहोत्रेति ।

किञ्च प्रश्नप्रतिवचनयोरेकार्थत्वात्प्रश्ने चापां होम्यतया श्रुतत्वात्प्रतिवचनेऽपि ताः श्रद्धाशब्दिता होम्यतया विवक्षिता इत्याह –

पञ्चम्यामिति ।

अप्सु श्रद्धाशब्दस्य वृद्धव्यवहारप्रयोगाभावान्नैवमित्याशङ्क्याऽऽह –

श्रद्धेति ।

कथमापः श्रद्धाशब्देन प्रसिद्धवदुच्यन्ते तत्राऽऽह –

श्रद्धामिति ।

श्रद्धापूर्वकहोममुद्दिश्य पयःसोमाज्यादिसाधनं संपाद्य जुहोतीति तैत्तिरीयकाः पठन्ति । तथा चाप्सु श्रद्धाशब्दः सम्भवतीत्यर्थः ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति –

यथेत्यादिना ।

उक्तं मधुविद्यायामिति शेषः । चान्द्रं कार्यं चन्द्रसमीपस्थं तत्सदृशं शरीरमित्यर्थः ।

तथाऽपि यजमानानां कथं फलवत्वमत आह –

यजमानाश्चेति ।

आहुती तच्छब्दवाच्ये प्राधान्यं मयडर्थः ।

तदेव स्पष्टयति –

आहुतिभावनाभाविता इति ।

तत्संस्तुतास्तदनुसारिणस्तदाश्रया इत्यर्थः ।

तद्भावितत्वफलमाह –

आहुतिरूपेणेति ।

तेनाऽऽकृष्टत्वं वशीकृतत्वम् ।

आहुतिभाविता इत्युक्तं स्पष्टयति –

श्रद्धेति ।

तत्पूर्वकं पयःसोमादिसाध्यं यत्कर्म तदाश्रया इत्यर्थः । सोमभूतास्तत्समीपस्थं शरीरं प्राप्य तत्स्वरूपा इत्यर्थः ।

कथं सोमसारूप्यं कर्मिणां फलमित्याशङ्क्याऽऽह –

तदर्थमिति ।

यजमानानां सोमभावो गतिमन्तरेण न सिध्यति । तथा च वक्तव्या गतिरित्याशङ्क्याऽऽह –

अत्रेति ।

आहवनीयोऽग्निः सप्तम्यर्थः ।

सा तर्हि कुत्रोच्यते न हि तदुक्तिमन्तरेण यथोक्तं फलं सिध्यत्यत आह –

तां त्विति ॥२॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य चतुर्थः खण्डः ॥

द्वितीयहोमसम्बन्धी द्वितीयः पर्यायस्तस्यार्थं निर्ज्ञातुं तमेव पर्यायमादत्ते श्रुतिरित्यर्थः । पुरोवातादीत्यादिशब्देन वर्षहेतुर्वायुभेदो गृह्यते । उक्तं चाभ्राणां धूमकार्यत्वं पौराणिकैः –
“यज्ञधूमोद्भवं त्वभ्रं द्विजानां च हितं सदा । दावाग्निधूमसम्भूतमभ्रं वनहितं स्मृतम् ॥
मृतधूमोद्भवं त्वभ्रमशुभाय भविष्यति । अभिचाराग्निधूमोत्थं भूतनाशाय वै द्विजाः ॥”
इति ॥१॥

अध्यात्मं यजमानस्य प्राणा, इन्द्रादयस्त्वधिदैवतं देवा इत्याह –

पूर्ववदिति ।

सोमं राजानमित्यादि व्याचष्टे –

श्रद्धाख्या इति ॥२॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य पञ्चमषष्ठसप्तमखण्डाः ॥

तस्या आहुतेर्गर्भः सम्भवतीत्युक्तं व्यक्तीकरोति –

एवमिति ।

यथोक्तया रीत्या श्रद्धादीनां रेतोन्तानां यानि द्युलोकादिषु योषिदन्तेष्वग्निषु हवनानि तेषामेकैकस्मिन्पर्याये यः क्रमो व्याख्यातस्तेनेति यावत् ।

कथं पुनरापो गर्भीभवन्ति भूतान्तराणामपि तुल्यो गर्भीभावस्तस्य पाञ्चभौतिकत्वादत आह –

तत्रेति ।

भूतानां मध्ये ।

किमित्यपां प्राधान्यविवक्षयैष निर्देशस्तासामेव केवलानां कार्यारम्भकत्वविवक्षा किं न स्यात्तत्राऽऽह –

न त्विति ।

भूतान्तरासहकृतानां केवलानामपामारम्भकत्वे यदारब्धं कार्य न तद्भोगायतनं तस्य जलबुद्बुदवदत्यन्तचञ्चलत्वादित्यर्थः ।

केवलानामप्त्वमुपेत्योक्तमिदानीं तदेव नास्तीत्याह –

न चेति ।

इतिशब्दस्तासां त्रिवृतं त्रिवृतमेकैकामकरोदिति श्रुतेरिति हेत्वर्थः ।

सर्वस्य त्रिवृत्कृतत्वे कथं दृष्टो विशेषव्यपदेशो युज्येतेत्याशङ्क्याऽऽह –

त्रिवृत्कृतत्वेऽपीति ।

अपां प्राधान्यविवक्षया प्रश्नप्रतिवचनयोरप्शब्द इत्युक्तमुपसंहरति –

तस्मादिति ।

केवलानामपामसत्त्वादिति यावत् ।

कथमारम्भकेषु भूतेष्वपां बाहुल्यमवगतमित्याशङ्क्य कार्यद्वारा तदधिगतिरित्याह –

दृश्यते चेति ।

सोमादीनामब्बाहुल्येऽपि कथं पार्थिवशरीरस्य तद्बाहुल्यमित्याशङ्क्याऽऽह –

बहुद्रवं चेति ।

पञ्चमप्रश्ननिर्णयमुपसंहर्तुं पातनिकां करोति –

तत्रेति ।

योषाग्नाविति यावत् । गर्भीभूताः पुरुषवचसो भवन्तीति सम्बन्धः ॥१ -२॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्याष्टमः खण्डः ॥

उक्तार्थे वाक्यं योजयति –

इति त्विति ।

अपां गर्भीभावोक्तिमात्रेण पुरुषवचस्त्वस्य निर्णीतत्वादलमुत्तरग्रन्थेनेत्याशङ्क्य तस्य तात्पर्यमाह –

यत्त्विति ।

आहुत्योः सम्बन्धीति शेषः । प्रासङ्गिकं गर्भीभावोक्तिप्रसङ्गादागतमिति यावत् । इहेति प्रकृतश्रुत्युक्तिः ।

प्रासङ्गिकीं सङ्गतिं त्यक्त्वा साक्षादेव पूर्वोत्तरग्रन्थयोरस्ति सङ्गतिरिति तात्पर्यान्तरमाह –

इह चेति ।

प्रजानामूर्ध्वगमनमुत्तरत्र निरूपयिष्यते । तादर्थ्येन तासामुत्पत्तिरादावुच्यत इत्यर्थः ।

द्विधा सङ्गतिमुक्त्वा वाक्याक्षराणि योजयति –

स गर्भ इति ।

सोमवृष्ठ्यन्नरेतांस्यपेक्ष्य पञ्चमत्वं गर्भाख्यस्य परिणामस्य द्रष्टव्यम् । अपां प्रकृतत्वद्योतनार्थमाहुतीत्यादिविशेषणद्वयम् । अथवा पूर्वोक्तात्कालान्न्यू[ने]नाधिकेन वा कालेन यावता जन्तुः समग्राङ्गो जायते तावता कालेन कुक्षौ शयित्वेति सम्बन्धः । अनन्तरं योनितो निर्गमनकारणीभूतकर्माभिव्यक्तेरिति शेषः ।

उल्बावृतत्वं कुक्षौ चिरं शयनं योनितो निःसरणमित्येतदशेषमतिप्रसिद्धं किमिति श्रुत्या व्यपदिश्यते तत्राऽऽह –

उल्बावृत इत्यादीति ।

वैराग्यार्थत्वमस्य स्पुटयति –

कष्ट हीति ।

श्लेष्मादीत्यादिशब्देनासृक्पूयस्नायुमज्जादीनि गृह्यन्ते । तदनुलिप्तस्येति तच्छब्दो मूत्रपुरीषादिविषयः । शक्तिर्बुद्धिसामर्थ्यम् । बलं देहसामर्थ्यम् । वीर्यमिन्द्रियसामर्थ्यम् । तेजः शरीरगता कान्तिः । प्रज्ञा चेतना जीवधर्मः । चेष्टा प्राणधर्मः । ता निरुद्धा यस्य तस्येति विग्रहः ।

मातुरुदरे शयानस्य कष्टत्वेऽपि तदुदराद्योनिद्वारा निःसरणं सुखकरमिति चेन्नेत्याह –

तत इति ।

तद्ग्राहकत्वप्रकारमेवाभिनयति –

मुहूर्तमपीति ।

यन्मातुरन्तःशयनं मुहूर्तमपि दुःसहं तत्कथं दीर्घकालं शयितुं शक्यम् । कथं च दश वा नव वा मासानन्तः शयित्वा पुनर्योनिद्वारा दुष्करं निःसरणं दुःसह्यं स्यादिति वैराग्यं ग्राहयति –

श्रुतिरित्यर्थः ॥१॥

जातस्य पुनरनर्थो नास्तीत्याशङ्क्याऽऽह –

स एवमिति ।

यावदायुषमित्येतद्व्याचष्टे –

पुनरिति ।

घटीयन्त्रवदूर्ध्वगमनार्थं वा निषिद्धं कर्म पौनःपुन्येनाऽऽचरन्यावत्कर्मणाऽर्जितमायुस्तावदस्मिन्देहे जीवति ततो म्रियते । तथा च जातस्य मृत्युध्रौव्यान्नास्ति सम्यग्ज्ञानं विना स्वस्तिप्राप्तिरित्यर्थः ।

अस्तु तर्हि मृतस्य कृतकृत्यतेत्याशङ्क्याऽऽह –

तमेतमिति ।

सर्वस्य तर्हि मृतस्य परलोकित्वं स्यादिति चेन्नेत्याह –

यदीति ।

तदा परलोकं प्रति कर्मणा निर्दिष्टमिति पूर्वेण सम्बन्धः युक्तं च तन्मृतस्याग्न्यर्थं नयनमित्याह –

यत इति ॥२॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य नवमः खण्डः ॥

स उल्बावृत इत्यादिनोक्तमनुवदति –

वेत्थेति ।

प्रत्युपस्थितः प्रजोत्पत्तिप्रदर्शनेन प्रसङ्गत इति यावत् ।

तद्य इत्थं विदुरित्येतद्व्याचष्टे –

तत्तत्रेत्यादिना ।

सप्तम्यर्थमेव स्फोरयति –

लोकमिति ।

निर्धारणार्था षष्ठी ।

वेदनप्रकारमनुवदति –

द्युलोकादीति ।

तेऽर्चिषमभिसम्भवन्तीत्युत्तरत्र सम्बन्धः ।

साधारणोक्तेर्विशेषे सङ्कोचो हेतुं विना न सिद्ध्यतीति शङ्कते –

कथमिति ।

पारिशेष्यं सङ्कोचमिति परिहरति –

गृहस्थानामिति ।

षष्ठी निर्धारणे । अतश्च केवलकर्मिणो गृहस्था न विदुरिति ग्रहणमर्हन्तीति शेषः ।

परिव्राजका वानप्रस्थाश्च गृह्यन्तामिति चेन्नेत्याह –

ये चेति ।

केषां तर्हीति ग्रहणमत आह –

पारिशेष्यादिति ।

गृहस्थ एव हेत्वन्तरमाह –

अग्निहोत्रेति ।

तदाहुत्यपूर्वपरिणामात्मकं जगदत्र पञ्चधा प्रविभज्याग्नित्वेन दर्शनमुत्तरमार्गप्राप्तिसाधनं चोद्यते । अतो विद्यायास्तत्सम्बन्धाद्गृहस्थानामपि तत्सम्बन्धस्य प्राप्तत्वात्तेषामेवेह ग्रहणमुचितमित्यर्थः ।

पारिशेष्यमाक्षिपति –

नन्विति ।

ग्रामः सपत्नीको वासः । न च ब्रह्मचारिणां पत्नीसम्बन्धः । तन्न ग्रामहुत्या ब्रह्मचारिणो गृहीताः । गुरुकुलवासित्वाच्च नारण्यश्रुत्योपलक्षिताः । ततस्तेषामिह ग्रहणसम्भवान्न पारिशेष्यमित्यर्थः ।

किं नैष्ठिकब्रह्मचारिणोऽत्रेत्थं विदुरिति गृह्येरन्किं वोपकुर्वाणा इति विकल्पाऽऽद्यं दूषयति –

नैष दोष इति ।

“अष्टाशीतिसहस्राणि यतीनामूर्ध्वरेतसाम् । स्मृतं स्थानं तु यत्तेषां तदेव गुरुवासिनाम् ॥” इत्यादिपुराणस्मृतेः श्रुतिमूलत्वेन प्रामाण्यान्नैष्ठिकब्रह्मचारिणामूर्ध्वरेतसामादित्यसम्बन्धेनोत्तरायणेनोपलक्षितो देवयानाख्यो मार्गो यावता प्रसिद्धस्तस्मात्तेषामरण्यवासिभिः सहाखण्डितब्रह्मचर्येणैवार्चिरादिगतिलाभान्न पञ्चाग्निवित्त्वेन प्रयोजनमिति पारिशेष्यसिद्धिरित्यर्थः ।

द्वितीयं प्रत्याह –

उपकुर्वाणकास्त्विति ।

ते हि स्वाध्यायग्रहणार्थास्तस्मिन्गृहीते स्वेच्छावशादाश्रमान्तरं गृह्णन्तस्तत्फलेनैव फलवन्तो भवन्तीति न गृहस्थादिभ्यो विभज्येत्थं विदुरिति निर्देशमर्हन्तीत्यर्थः । किं नैष्ठिकानां ब्रह्मचारिणामुत्तरमार्गप्राप्तिसम्भवादनर्थकमित्थंवित्त्वं प्राप्तमिति श्रुतिविरोधाद्द्वितीये तु पारिशेष्यासिद्धितादवस्थ्यमिति शङ्कार्थः ।

किमित्थंवित्त्वं नैष्ठिकान्प्रत्यनर्थकमित्युच्यते किं वा सर्वानेव प्रतीति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीयं दूषयति –

न गृहस्थानिति ।

तान्प्रत्यर्थवत्त्वमेवेत्थंवित्त्वस्य विभज्य समर्थयते –

ये गृहस्था इति ।

स्वभावतस्तदनुष्ठितेष्टापूर्तबलादित्यर्थः । तेषामेव गृहस्थानां मध्ये ये केचिदुक्तेन प्रकारेणेत्थं पञ्चाग्निदर्शनं विदुरग्निभ्योऽन्यद्वा सगुणं ब्रह्म विदुस्ते देवयानेनोत्तरेण पथा गच्छन्तीति सम्बन्धः ।

न केवलं गृहस्थानां पञ्चाग्निवित्त्वमेव किन्तु सगुणब्रह्मवित्त्वमपि तेषामस्तीति प्रमाणमाह –

अथेति ।

अन्त्येष्टिकरणाकरणयोरविशेषेण ब्रह्मविदामर्चिरादिगतिश्रवणादस्ति गृहस्थानामपि ब्रह्मवित्त्वमिति गम्यते । परिव्राजकादिष्वन्त्येष्ट्यसम्भवेन विद्यास्तुतेरपि दुर्वचनत्वादित्यर्थः ।

विहितत्वाविशेषादाश्रमाणां तुल्यत्वमाश्रित्य शङ्कते –

नन्विति ।

साम्यमुक्त्वा गृहस्थेषु विशेषं दर्शयति –

अग्निहोत्रादीति ।

वैदिकानि कर्माणि भूयांसि सन्ति । तेषां च बाहुल्ये सत्यविदुषामूर्ध्वरेतसामेव देवयानेन पथा गमनं न गृहस्थानामित्ययुक्तं साधनभूयस्त्वे फलभूयस्त्वन्यायविरोधादित्यर्थः ।

आश्रमित्वाविशेषेऽपि धर्मविशेषाद्विशुद्धितारतम्यसम्भवान्नैकरूप्यमिति परिहरति –

नैष दोष इति ।

कथं गृहस्थानामग्निहोत्रादिभूयोधर्मवतां विद्याहीनानामप्यपूतत्वं तत्राऽऽह –

शतृमित्रेति ।

अब्रह्मचर्यादीत्यादिपदेन परिग्रहित्वादि गृह्यते | अशुद्धिबाहुल्यकारणमतःशब्दार्थः ।

तुल्यमूर्ध्वरेतसामप्यशुद्धिहेतुबाहुल्यादपूतत्वमित्याशङ्क्याऽऽह –

हिंसेति ।

ऊर्ध्वरेतसां पूतत्वे सिद्धे फलितमाह –

तेषामिति ।

ऊर्ध्वरेतसां देवयाने पथ्यनुप्रवेशे प्रमाणमाह –

तथाचेति ।

पौराणिका आहुरिति सम्बन्धः ।

आश्रमधर्ममात्रमार्गद्वारेणामृतत्वमूर्ध्वरेतसामुक्तमाक्षिपति –

इत्थंविदामिति ।

तेषां विद्यानर्थक्यमिष्टमेवेत्याशङ्क्याऽह –

तथा चेति ।

स परमात्मा स्वयमज्ञातः सन्नेनमधिकारिणमपवर्गप्रदानेन न पालयतीति च वाक्यं विद्यामन्तरेणामृतत्वं ब्रुवतो विरुद्धमित्यर्थः ।

ऊर्ध्वरेतसाममृतत्वस्याऽऽपेक्षिकत्वात्तत्र विद्यानर्थक्यमेवेति परिहरति –

नाऽऽभूतेति ।

आपेक्षिकममृतत्वमित्यत्र प्रमाणमाह –

तत्रैवेति ।

यत्र प्रजाः कामयमाना मुक्तिभाजो न भवन्तीत्युक्तं तत्रैव तत्सन्निधाविति यावत् ।

कथं तर्हि यथोक्तश्रुतिविरोधसमाधिरित्याशङ्क्याऽऽह –

यच्चेति ।

आदिशब्दस्तमेवं विद्वानमृत इह भवतीत्यादिश्रुतिसंग्रहार्थः ।

आपेक्षिकामृतत्वे श्रुतिविरोधो न शक्यते परिहर्तुमिति शङ्कते –

न चेति ।

आदिशब्दस्तेषामिह न पुनरावृत्तिरित्यादिवाक्यसंग्रहार्थः ।

इममिहेति विशेषणावष्टम्भेन निराचष्टे –

नेत्यादिना ।

तदेव व्यतिरेकमुखेन विशदयति –

यदीति ।

सर्वकल्पेषु श्रुतेरेतादृशत्वादिममिहेतिपदद्वयसामान्येन सर्वकल्पविषये विशेषणानर्थक्यं दुर्वारमित्युत्तरमाह –

नानावृत्तीति ।

विधान्तरेण विशेषणार्थसम्भवे फलितमाह –

अत इति ।

यस्मिन्कल्पे ब्रह्मलोकप्राप्तिस्तस्मात्कल्पान्तरमन्यत्रेत्युक्तम् ।

ऊर्ध्वरेतसामाश्रमधर्ममात्रनिष्ठानाममृतत्वमापेक्षिकमुपक्षिप्तम् । संप्रति तेषामेव साक्षात्कृतब्रह्मतत्त्वानामात्यन्तिकममृतत्वं गतिनिरपेक्षं सिद्ध्यतीत्याह –

न चेति ।

तेषां गत्यादिनिरपेक्षमात्यन्तिकममृतत्वं भवतीत्यत्र प्रमाणमाह –

ब्रह्मैवेति ।

न तस्मात्प्राणा उत्क्रामन्तीति माध्यन्दिनश्रुतिमनुसृत्य न तस्येत्यादिकाण्वश्रुतिरपि नेतव्येति शङ्कते –

ननु तस्मादिति ।

वाक्यशेषविरोधान्नैवमिति दूषयति –

नात्रेति ।

श्रुत्यन्तरालोचनायामपि न स्वयूथ्यकल्पनेत्याह –

सर्वे प्राणा इति ।

प्राणैः सह जीवस्येति शेषः ।

संसारदशायां प्राणैः सह विज्ञानात्मनो गमनेऽपि मोक्षे नास्ति प्राणानां जीवेन सह गमनमित्याशङ्कायां न तस्मादित्यादिवाक्यमित्याशङ्क्याऽऽह –

यदाऽपीति ।

भवतु प्राणानामत्रैव समवलयस्तथाऽपि जीवस्य गमनायत्तममृतत्वमित्याशङ्क्याऽऽह –

न चेति ।

“कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि । कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति । स प्राणमसृजत” (प्र.उ. ६ । ३) इति श्रुतेरिति शेषः ।

किञ्च प्राणैर्वियुक्तस्य चिदात्मनो जीवत्वं नोपपद्यते प्राणोपाधिकस्यैव तस्य जीवशब्दवाच्यत्वादित्याह –

जीवत्वं चेति ।

उक्तमर्थं समर्थयते –

सर्वगतत्वादिति ।

चिदात्मा हि कल्पनायामधिष्ठाने सति यतो निर्भागं सर्वस्याऽऽत्मा तस्मादग्नेर्विस्फुलिङ्गवज्जीवत्वाख्यभेदसम्पादनं तस्य प्राणसम्बन्धमात्रमेवेति वैदिकानां प्रसिद्धम् । तथा च प्राणवियोगे चिदात्मनो जीवत्वं गतिर्वा न शक्यते कल्पयितुम् । तस्मात्पूर्णत्वादिप्रतिपादकश्रुतीनां प्रमाणत्वादित्यर्थः ।

सदात्मनः सर्वगतस्य जीवाख्यभेदकरणं न प्राणोपाधिकृतं किं तु स्वत एव तस्यांशो जीवस्तथा चाग्निविस्फुलिङ्गवत्तस्य गत्युपपत्तिरित्याशङ्क्याऽऽह –

न चेति ।

“निष्कलं निष्क्रियं शान्तम्” (श्वे.उ. ६ । १९) इत्यादिश्रुतेरिति शेषः ।

प्रकरणार्थमुपसंहरति –

तस्मादिति ।

निर्गुणब्रह्मविदामात्यन्तिकामृतत्वस्य गमनादिनिरपेक्षत्वादिति यावत् ।

सगुणब्रह्मोपासकस्य सापेक्षममृतत्वमित्यत्र विशेषणश्रुतिमनुकूलयति –

तदपराजितेति ।

आदिपदेन तदश्वत्थः सोमसवन इत्यादि गृह्यते । तेषामेव ब्रह्मविदामेष पूर्वोक्तविशेषगुणो ब्रह्मणः सत्याख्यस्य लोको नान्येषामकृतात्मनामिति विशेषदर्शनादमृतत्वं तेषां तल्लोकनिवासिभिः समं सापेक्षमेवेति निर्धारितमित्यर्थः ।

ऊर्ध्वरेतसामाश्रममात्रनिष्ठानामपि ब्रह्मलोको लभ्यते गृहस्थानां पुनर्विदुषामेवेत्युपपाद्य प्रकृतश्रुतिव्याख्यानमनुवर्तयति –

अत इति ।

पूर्वोक्तपारिशेष्यादिवशादिति यावत् । परिव्राजकाश्चेत्यमुख्यसंन्यासिनस्त्रिदण्डिनो गृह्यन्ते मुख्यसंन्यासिनां ब्रह्मसंस्थोऽमृतत्वमेतीति पृथक्कृतत्वात् । श्रद्धां सत्यमित्युपासत इति श्रुत्यन्तरम् । पञ्चाग्निविदो गृहस्थाः स्वाश्रममात्रप्रवणा ऊर्ध्वरेतसः सत्यब्रह्मोपासकाश्चोभये सर्वशब्देनोच्यन्ते ।

चतुर्थे यदुपकोसलविद्यायां गतिव्याख्यानमतिवृत्तं तेन समानमर्चिषोऽहरित्यादिवाक्यव्याख्यानं तथा च तन्न पृथक्कर्तव्यमित्याह –

समानमिति ।

उत्तरमार्गव्याख्यानमुपसंहरति –

एष इति ।

देवयानेन पथा बहिरण्डाद्वयवस्थितं ब्रह्म गन्तव्यमित्येके तान्प्रत्याह –

नाण्डादिति ।

तत्र हेतुमाह –

यदन्तरेति ।

पितरं द्युलोकं मातरं च पृथिवीं मध्ये ये द्वे सृती अशृणवं ताभ्यामिदं विश्वं कर्मज्ञानाधिकृतं गच्छति न चाण्डाद्बहिरस्ति गतिद्वयमित्यर्थः ॥१-२॥

वेत्थ यदितोऽधि प्रजाः प्रयन्तीत्यस्य प्रश्नस्य प्रतिवचनं देवयानोपदेशेन व्याख्यातं संप्रति पितृयाणोपदेशेनापि ग्रामनिवासित्वाविशेषादित्याशङ्क्याऽऽह –

ग्राम इतीति ।

सपत्नीको हि वासो ग्राम इत्युच्यते । न च सपत्नीकत्वमूर्ध्वरेतसां युक्तं तथा च गृहस्थानामेव ग्रामविशेषणमसाधारणं; न च तदनर्थकमूर्ध्वरेतोभ्यस्तेषां व्यावृत्त्यर्थत्वादित्यर्थः ।

तदेव दृष्टान्तेन स्फुटयति –

यथेति ।

वेद्यन्तर्भावव्यासेधाद्बहिर्वेदीति विशेषणमादौ दत्तमिति प्रतीकोपादानं पुनर्व्याख्यातस्यानुवाद इत्यपुनरुक्तिः ।

इतिशब्दार्थमाह –

इत्येवंविधमिति ।

परिचरणं गुर्वादिशुश्रूषा । परित्राणं रक्षणम् । आदिपदं नित्यस्वाध्यायादिसंग्रहार्थम् । उपासते तात्पर्येणानुतिष्ठन्तीति यावत् ।

कथमितिशब्दस्य यथोक्तार्थत्वमिति ह स्मोपाध्यायः कथयतीतिवत्प्रकृतमात्रगामित्वादित्याशङ्क्याऽऽह –

इतिशब्दस्येति ।

देवयानाधिकृतेभ्यः सकाशात्पितृयाणाधिकृतेषु विशेषान्तरमाह –

नैत इति ।

अप्राप्तप्रतिषेधोऽयमिति शङ्कते –

कुत इति ।

प्राप्तिं दर्शयन्नुत्तरमाह –

अस्ति हीति ।

पूर्ववत्, यथा पूर्वं देवयानेन पथाऽवयवेभ्योऽवयविनः संवत्सरस्य प्राप्तिस्तथेति यावत् ॥३॥

अन्नशब्दस्य यथाश्रुतमर्थं गृहीत्वा चोदयति –

नन्विति ।

औपचारिकमर्थं गृहीत्वा परिहरति –

नैष दोष इति ।

वृद्धप्रयोगमन्तरेण कथमुपकरणविषयोऽन्नशब्दो व्याख्यायते तत्राऽऽह –

दृष्टश्चेति ।

भवतु कर्मिणां देवान्प्रत्युपकरणत्वं तथाऽपि स्वयमुपभोगाभावादनर्थकमिष्टादिकरणमित्याशङ्क्याऽऽह –

न चेति ।

अन्योपभोग्यानामपि स्वयं भोगसत्त्वं तस्मादित्युच्यते । तथाऽपि तेषां मृतानामशरीरिणां कथं मुख्योपभोगः सम्भवतीत्याशङ्क्याऽऽह –

शरीरं चेति ।

कथमपां चन्द्रलोके तद्देहारम्भकत्वं तदाह –

यदुक्तमिति ।

अथापां सोमत्वमेवात्र प्रतीयते नतु कर्मिदेहारम्भकत्वमित्याशङ्क्याऽऽह –

ता आप इति ।

कर्मसमवायिनीनामपां कर्मापूर्वद्वारा यजमानदेहप्रतिष्ठानां कथं द्युलोकप्रवेशादि सम्भवतीत्याशङ्क्याऽऽह –

अन्त्यायां चेति ।

अद्भिरारब्धस्य शरीरस्य भोगायतनत्वं दर्शयति –

तदारब्धेनेति ॥४॥

तद्देवानामन्नमित्यादि व्याख्याय तस्मिन्नित्यादि व्याचष्टे –

यावदिति ।

चन्द्रलोकस्तच्छब्दार्थः ।

यावत्संपातमुषित्वेति श्रूयते कथमन्यथा व्याख्यायते तत्राऽऽह –

सम्पतन्तीति ।

पुनःशब्दप्रयोगस्य तात्पर्यमाह –

पुनरिति ।

अथेत्यादिवाक्यार्थमुपसंहरति –

तस्मादिति ।

तच्छब्दपरामृष्टं हेतुं स्पष्टयति –

स्थितीति ।

यथा दीपस्य स्नेहक्षये स्थितिनिमित्ताभावादस्थितिस्तथा चन्द्रलोके स्थितिनिमित्तस्येष्टादेर्भोगेन क्षयात्तत्र स्थित्यसम्भवादावृत्तिरेवेत्यर्थः ।

तस्मिन्यावत्सम्पातमुषित्वेत्यत्र विचारयति –

तत्रेति ।

तस्य चन्द्रमण्डलप्रापकस्यातिरिक्तस्य च सर्वस्य कर्मणः क्षये सतीति यावत् । सावशेषो भुक्तात्कर्मणः सकाशादतिरिक्तेन केनचित्कर्मणा सहितः सन्नित्यर्थः ।

पक्षद्वयेऽपि फलं पृच्छति –

किं तत इति ।

तत्राऽऽद्यं पक्षं पूर्वपक्षमुखेन प्रतिचिक्षिप्सुस्तत्फलमाह –

यदीति ।

तत्रैव दूषणान्तरमाह –

तिष्ठत्विति ।

चन्द्रमण्डलं सप्तम्यर्थः । ततश्चन्द्रमण्डलादित्येतत् । इहेत्येतल्लोकोक्तिः । आदिपदं शुभाशुभकर्मानुसारिसर्वव्यापारसंग्रहार्थम् ।

न केवलं सर्वकर्मक्षयपक्षे मुक्तिरेव विरुध्यते किन्तु स्मृतिश्चेत्याह –

तत इति ।

चन्द्रलोके भोक्तव्यस्य कर्मणो भोगेन क्षयादूर्ध्वं शेषेणानुपभुक्तेन कर्मणा जन्म प्रतिपद्यन्त इत्याद्या स्मृतिः सर्वकर्मक्षयपक्षे विरुध्यत इत्यर्थः ।

सर्वकर्मक्षयपक्षे पूर्वपक्षिणाऽन्यथावादिना प्रतिक्षिप्ते सावशेषपक्षमुत्तरवादी प्रतिपद्यते –

नन्विति ।

तान्यपि चन्द्रमण्डले भुक्तान्येवेति नावशेषोऽस्तीत्याशङ्क्याऽऽह –

न चेति ।

न हि सर्वकर्मवशाच्चन्द्रमण्डलप्राप्तिरिति भावः ।

तर्हि चन्द्रमण्डले कर्मफलोपभोगाभावादलं तदारोहेणेत्याशङ्क्याऽऽह –

यन्निमित्तमिति ।

अविरोधश्चन्द्रमण्डले भोगस्य शेषकर्मसद्भावस्य चेति शेषः ।

यत्तु ततः शेषेणेत्यादिस्मृतिविरोध इति तत्राऽऽह –

शेषशब्दश्चेति ।

निःशेषेष्वपि भुक्तेषु कर्मस्वभुक्तकर्मसु शेषशब्दो न विरुध्यतेऽभुक्तानां कर्मणां कर्मत्वस्य तुल्यत्वान्नात्र सावशेषपक्षे स्मृतिविरोधोऽस्तीत्यर्थः ।

यच्चन्द्रमण्डस्थलस्यैव मोक्षः स्यादिति तत्राऽऽह –

अत एवेति ।

शेषकर्मसद्भावादेवेति यावत् ।

इतश्च कर्मशेषसिद्धिरित्याह –

विरुद्धेति ।

आरम्भकत्वसम्भवादेकजात्युपभोग्यकर्मक्षयेऽपि कर्मशेषः सम्भवतीति शेषः ।

अथैकस्मिञ्जन्मनि सर्वाणि क्षीयन्ते कर्माशयस्यैकभविकत्वादित्याशङ्क्याऽऽह –

न चेति ।

ऐकभविकन्यायस्योपरिष्टान्निराकरिष्यमाणत्वादित्यर्थः ।

इतश्च शेषकर्मसिद्धिरित्याह –

ब्रह्महत्यादेश्चेति ।

“श्वसूकरखरोष्ट्राणाम्” इत्यादिस्मरणम् ।

घृतभाण्दस्नेहशेषवद्भुक्तस्यैव कर्मणः शेषात्पुनरावृत्तिर्भविष्यतीत्यत आह –

स्थावरादीति ।

शेषकर्मसिद्धौ हेत्वन्तरमाह –

गर्भभूतानामिति ।

कर्मशेषसद्भावमुपसंहरति –

तस्मादिति ।

एकस्यापि कर्मणोऽनेकजन्महेतुत्वं तच्छब्दार्थः ।

मतान्तरमुत्थापयति –

यत्त्विति ।

यावत्प्रवृत्तफलं कर्म न क्षीयते तावत्प्रवृत्तिप्रतिबन्धादन्यानि कर्माणि स्वफलं नाऽऽरभन्ते । मरणकाले तु प्रतिबन्धकाभावात्सर्वकर्माश्रयसङ्गातोपमर्देन तेषामुत्तरशरीरारम्भकत्वमविरुद्धमित्यर्थः ।

तथाऽपि कथं शेषकर्मसद्भावासिद्धिरित्यत आह –

तत्रेति ।

अनारब्धकर्मणां सर्वेषामुत्तरशरीरारम्भकत्वे सतीति यावत् ।

प्रायणकाले यानि कर्माण्यभिव्यक्तानि तान्येवोत्तरशरीरारम्भकाणीतरेषां तु न शरीरारम्भकत्वमिति दूषयति –

तदसदिति ।

मधुब्राह्मणोक्तेन न्यायेन सर्वस्य सर्वात्मकत्वाङ्गीकाराद्देहस्यापि तथात्वान्न सर्वात्मनोपमर्दोपपत्तिरित्यर्थः ।

उक्तमर्थमुपपादयितुं सामान्यन्यायमाह –

न हीति ।

सर्वं सर्वस्य कारणं कार्यं चेति न्यायेन सर्वस्य सर्वात्मकत्वे स्थिते सति कस्यचित्क्वचित्सर्वात्मनोपमर्दस्तथाऽभिव्यक्तिर्वा नोपपद्यते । प्रतीयमानोपमर्दादेर्देशविशेषादिकृतत्वादित्यर्थः ।

उक्तन्यायं प्रकृते योजयति –

तथेति ।

इतश्च कर्मशेषः सम्भवतीति क्रमवत्तायां दृष्टान्तमाह –

यथा चेति ।

पूर्वं क्रमेणानुभूतानि यानि मनुष्यादिजन्मानि तैरभिसंस्कृताः सम्पादिता विरुद्धा या भूयस्यो वासनास्तज्जातिविशेषप्रापकेन कर्मणा तस्मिन्नारभ्यमाणे न निरुध्यन्त इत्यर्थः ।

दार्ष्टान्तिकमाह –

तथेति ।

दृष्टान्तं विवृणोति –

यदि हीति ।

व्यवहितवासनोच्छेदेऽपि नाव्यवहितवासनोच्छिद्यते तथा चानन्तरजन्मोत्थवासनासामर्थ्यात् मर्कटशिशोर्यथोक्तकौशलमविरुद्धमित्याशङ्क्याऽऽह –

न चेति ।

किञ्च पूर्वप्रज्ञा चेत्यविशेषेण पूर्वजन्मार्जितवासना जीवमनुगच्छतीति श्रवणादव्यवहितपूर्वजन्मवासनैव तमन्वेतीति न शक्यं विशेषतो वक्तुमित्याह –

तं विद्येति ।

दृष्टान्तमुपपाद्य दार्ष्टान्तिकं निगमयति –

तस्मादिति ।

शेषकर्मसद्भावे फलितमाह –

यत इति ।

उपभुक्तात्कर्मणः शेषेणेति सम्बन्धः –

कश्चिदिति ।

श्रौतौ वा स्मार्तो वा यौक्तिको वा लौकिको वेत्यर्थः ।

एतमेवाध्वानमिति प्रकृतमध्वानं प्रश्नपूर्वकं विशदयति –

कोऽसावित्यादिना ।

यथेतमित्युक्तमाक्षिपति –

नन्विति ।

किं यथेतमित्येतदेव न सम्भवति किं वा यथेतमेवेति नियमो नोपपद्यते तत्राऽऽद्यं दूषयति –

नैष दोष इति ।

द्वितीयं प्रत्याह –

न चेति ।

अत्रेति निवृत्तिरुक्ता ।

अनेवंविधमपीति ।

यथा गतिक्रमो दर्शितो न तथा निवृत्तिर्नियता किं तु विधान्तरेणापि सम्भवतीत्यर्थः ।

निवृत्तेः क्रमनियमाभावे कीदृशो नियमो विवक्षित इत्याशङ्क्याऽऽह –

पुनरिति ।

केनाभिप्रायेण तर्हि यथेतमित्युक्तमत आह –

अत इति ।

गतिक्रमवन्निवृत्तिक्रमे नियमाभावोऽतःशब्दार्थः । उक्तं च “यथेतमनेवं च” इति ।

निवृत्तिनियमे फलितमाह –

अत इति ।

परमात्मानं व्यावर्तयितुं भौतिकमित्युक्तम् ।

कथं पूर्वसिद्धाकाशतादात्म्यापत्तिरवरोहतां सिध्यतीत्याशङ्क्य तत्साम्यगमनमेव तद्भावापत्तिरित्युपचर्यते स्वाभाव्यापत्तिरिति न्यायादित्याह –

यास्तेषामिति ।

घृतस्य संस्थानं काठिन्यम् । तास्वाकाशभूतासु तत्परिवेष्टिताः कर्मिणोऽध्यवरोहन्तस्तद्भूता इव भवन्तीत्यर्थः ।

आकाशाद्वायुमित्यस्यार्थं साधयति –

ता अन्तरिक्षादिति ॥५॥

उन्नतेषु समुद्रादिव्यतिरिक्तेषु प्रदेशेष्विति यावत् । त इत्यनुशयिनो निर्दिश्यन्ते । इहेति पृथिवी कथ्यते । कथमस्मिन्वाक्ये बहुवचनेनानुशयिनां बहूक्त्या निर्देशः कृतस्तत्राऽऽह –

क्षीणकर्मणामिति ।

कथं तर्हि मेघो भूत्वा प्रवर्षतीत्यादावेकवचननिर्देशस्तत्राऽऽह –

मेघादिष्विति ।

ये पूर्वे मेघादयो नभोन्तास्तेषु प्रत्येकमभिमानिदेवतानामेकरूपत्वात्तदुपश्लिष्टानामनुशयिनामप्येकवचनेन निर्देशो युक्त इत्यर्थः ।

अतो वै खल्वित्यादिवाक्यं व्याचष्टे –

यस्मादिति ।

अनुशयिनां दुःशकं निःसरणमित्युक्तं प्रपञ्चयति –

यत इत्यादिना ।

मकरादिभिर्भक्षितानामनुशयिनां तेभ्यस्तत्समानजातीयत्वेन समुद्भवो भविष्यतीति चेन्नेत्याह –

तेऽपीति ।

मकरादयोऽपि जलचारिभिरन्यैर्भक्ष्यन्ते तथा च समुद्रे पतितानामनुशयिनां तत्रैव लयः स्यादित्यर्थः ।

नन्वेवमनुशयिनः समुद्रे लीना न ततः पुनरुद्धर्तुं शक्यन्ते तथा च कृतविनाशः स्यादित्याशङ्क्याऽऽह –

जलधरैरिति ।

समुद्राम्भोभिरिति तृतीया सहार्थे ।

तर्हि सर्पव्याघ्रोपभुक्तानामनुशयिनां तत्समानजातीयदेहभोगः स्यादिति चेन्नेत्याह –

भक्षिताश्चेति ।

यैस्तर्हि सर्पादयो भक्ष्यन्ते तेभ्यस्तत्समानजातीयत्वेनानुशयिनामुद्भवः स्यादिति चेन्नेत्याह –

तेऽपीति ।

तथाऽपि यथोक्तरीत्या परिवर्तनात्ते रेतःसिग्योगमपि यदा कदाचित्प्रपद्येरन्निति चेन्नेत्याह –

कदाचिदिति ।

तथाऽपि भक्ष्येषु जातानां रेतःसिग्योग सुलभः स्यादिति चेन्नेत्याह –

भक्ष्येष्वपीति ।

इतिशब्दो यच्छब्देन पूर्वेण सम्बध्यते ।

पूर्वमतःशब्दो हेतुपरतया व्याख्यातः संप्रति व्रीह्याद्यवधिवाचकत्वेन तं व्याचष्टे –

अथवेति ।

दुर्निष्प्रपततरमिति तकारसहिते पाठे सति विवक्षितमर्थमाह –

व्रीहियवादीति ।

तत्र हेतुमाह –

यस्मादिति ।

तर्हि तेषामन्तराले विशीर्णानां देहभागित्वाभावादनुशयवैयर्थ्यमित्याशङ्क्याऽऽह –

कदाचिदिति ।

काकतालीयया वृत्त्या यादृच्छिकन्यायेनेति यावत् ।

अनुशयाख्यस्य कर्मणो भाविदेहारम्भार्थत्वान्मुख्यं प्रश्नपूर्वकं विवृणोति –

कथमित्यादिना ।

अनुशयिनो रेतःसिगाकारभाक्त्वे हेतुमाह –

रेतस इति ।

तस्य रेतःसिगाकृत्या तदंशेन भावितत्वात्संस्कृतत्वात्तदङ्गसम्भूतत्वात्तद्रूपेण गर्भाशयमनुप्रविष्टोऽनुशयी रेतःसिगाकृतिर्भवतीत्यर्थः ।

रेतसो रेतःसिगङ्गसमुत्थत्वे प्रमाणमैतरेयकश्रुतिरित्याह –

सर्वेभ्य इति ।

रेतोरूपेण गर्भाशयं प्रविष्टस्य रेतःसिगाकारत्वमुक्तं निगमयति –

अत इति ।

अनुशयिनो रेतःसिगाकारत्वे लौकिकानुभवमनुकूलयति –

तथा हीति ।

चन्द्रस्थलस्खलितानामवरोहतां व्रीह्यादिदेहसंश्लिष्टानां द्राघीयसा कालेन देहान्तरलाभश्चेत्तर्हि व्रीह्यादिदेहाभिमानिनामपि दुःशकं निष्क्रमणं व्रीह्यादिदेहसम्बन्धाविशेषादित्यत आह –

ये त्विति ।

व्रीह्यादिदेहसम्बन्धाविशेषे कुतस्तद्देहभाजां ततो निःसरणमशक्यं न भवतीत्याशङ्क्य विशेषमाह –

कस्मादित्यादिना ।

“शरीरजैः कर्मदोषैर्याति स्थावरतां नरः” (म.स्मृ. १२ । ९) इत्यादिश्रुतिस्मृत्योर्येषां कर्मनिमित्तं स्थावरं जन्म तेषां कर्मक्षयः एवावधिः । अवरोहतां तु कर्मासङ्कीर्तनाद्वैषम्यमित्यर्थः ।

यथा जलूका तृणात्तृणान्तरं दीर्घभूता संक्रमते न तथाऽनुशयिनो व्रीह्यादिदेहभाजोऽपि तत्त्यागेन देहान्तरं गच्छन्ति । तद्विषयविज्ञानवन्त एव गच्छन्तीत्यत्र बृहदारण्यकश्रुतिं प्रमाणयति –

सविज्ञान इति ।

अथोपसंहृतकरणानां विज्ञाने कारणासम्भवात्कथं सविज्ञानत्वं तत्राऽऽह –

यद्यपीति ।

दृष्टकारणभावेऽप्यदृष्टमेवैकं वासनात्मकं ज्ञानोत्पत्तौ निमित्तमिति तेन सविज्ञाना एव गच्छन्ति देहान्तरमित्यत्र हेतुमाह –

श्रुतिप्रामाण्यादिति ।

श्रुतिरत्र बृहदारण्यकश्रुतिः । यथा सविज्ञानानामेव व्रीह्यादिदेहान्तरगमनं तथा ज्ञानिनामर्चिरादिना कर्मिणां धूमादिना च गमनं स्वप्नवदुद्भूतवासनात्मकविज्ञानेन सविज्ञानानामेवेत्याह तथेति ।

तेषां सविज्ञानत्वे हेतुमाह –

लब्धवृत्तीति ।

अनुशयिनामपि तर्हि व्रीह्यादिषु संश्लिष्टानां रेतःसिगादिदेहसम्बन्धः सविज्ञानानामेवेति चेन्नेत्याह –

न तथेति ।

अनुपपत्तौ हेतुमाह –

न हीति ।

व्रीह्यादिसंश्लिष्टानामनुशयिनां सविज्ञानत्वे तल्लवनादौ तज्जीववत्तेषामपि प्रवासप्रसङ्गान्न रेतःसिग्देहसम्बन्धः सिद्ध्येदित्यर्थः ।

व्रीह्यादिषु देहान्तरं गच्छत्सु सविज्ञानत्वोपलम्भादनुशयिष्वपि देहान्तरप्राप्तेरविशेषाद्युक्तं सविज्ञानत्वमिति शङ्कते –

नन्विति ।

तृणात्तृणान्तरं प्रति जलूकागमनवदवरोहतामपि देहाद्देहान्तरं प्रति गमनस्य तुल्यत्वाद्व्रीह्यादिवद्युक्ता सविज्ञानतेति योजना ।

अस्तु तेषां सविज्ञानत्वं का हानिरित्यत आह –

तथा सतीति ।

इष्टापूर्तादिकारिणामन्तराले नरकानुभवे ।

तथा च सति तदनुष्ठानस्यानर्थार्थं विहितत्वे श्रेयःसाधनविषयककर्मकाण्डं विरुध्येतेत्याह –

श्रुतेश्चेति ।

यथा बुद्धिपूर्वं वृक्षमारोहतां सविज्ञानत्वेऽपि तस्मादबुद्धिपूर्वं पततां न सविज्ञानत्वं विज्ञायते तथा चन्द्रमण्डलमारोहतां सविज्ञानत्वेऽपि ततोऽवरोहतां नैव तदस्ति उद्भूतकर्माभावात् इत्यारोहावरोहयोर्ज्ञाने विशेषसम्भवान्मैवमिति परिहरति –

न वृक्षेति ।

संग्रहवाक्यं विवृणोति –

देहादित्यादिना ।

चकाराद्गच्छतां सविज्ञानत्वं भवेदिति सम्बन्धः ।

अवरोहतां जीवानां सर्वथा विज्ञानशून्यत्वमयुक्तं चैतन्यस्वाभाव्याद्वृक्षात्पततामपि विज्ञानमात्रमस्त्येवेत्याशङ्क्योदाहरणान्तरमाह –

यथा चेति ।

तेन मुद्गरादिना योऽभिघातस्तेन हेतुना यद्वेदनाख्यं निमित्तं तेन संमूर्छितानि संहृतानि प्रतिबद्धानि वा करणानि येषां तेषामिति यावत् । मृदितो विनष्टो देहोऽम्मयः स्थूलो देहो येषां तेषां तत एव प्रतिबद्धकरणानां विज्ञानशून्यतेति सम्बन्धः ।

यथोक्तदृष्टान्तवशाच्चन्द्रमण्डलादवरोहन्तो विज्ञानशून्याः सिद्ध्यन्तीति निगमयति –

अत इति ।

तथाऽपि मूर्छितानां स्थूलदहसद्भावाद्देशान्तरगमनं युक्तम् । अवरोहतां तु तदभावे कथं व्रीह्यादिभावः सम्भवतीत्यत आह –

अपरित्यक्तेति ।

न परित्यक्तं देहभावस्य बीजं कर्मापूर्वं याभिस्ताभिरद्भिरुपहिता जीवा मूर्छितवद्विज्ञानशून्या गमनादिक्रमेण पृथिवीं प्राप्य कर्मफलभूतजातिस्थावरशरीरैः संश्लिष्यन्त इति सम्बन्धः ।

स्थावरदेहसम्बन्धित्वात्तद्गतजीववत्तदा सविज्ञानत्वं सम्भवतीत्याशङ्क्याऽऽह –

प्रतिबद्धेति ।

व्रीह्यादिसंश्लेषावस्थायामनुशयिनां कर्मणोऽनुद्भूतवृत्तित्वात्करणानां तत्र वृत्तिलाभाभावादनुद्भूतविज्ञानत्वं युक्तमित्यर्थः ।

न केवलं व्रीह्यादिसंश्लेषकालेऽनुद्भूतविज्ञानत्वं किन्तु व्रीह्यादेर्लवनादिकालेऽपीत्याह –

तथेति ।

पाकः संस्कारः । रसादीत्यादिशब्देन शोणितमांसमेदोऽस्थिमज्जारेतांस्युच्यन्ते ।

तस्मिन्काले मूर्छितवदनुद्भूतविज्ञानत्वं देहाद्बर्हिर्निर्गतानां प्राग्देहान्तरप्राप्तेस्तदस्त्येवेति हेतुमाह –

देहेति ।

अलब्धवृत्तित्वादिति च्छेदः ।

कथं पुनरनुशयिनां विज्ञानशून्यत्वे “तद्यथा तृणजलायुक्ता तृणस्यान्तं गत्वाऽन्यमाक्रममाक्रम्याऽऽत्मानमुपसंहरति” इत्यादौ सचेतना जलूका दृष्टान्तत्वेनोपादीयते तत्राऽऽह –

देहबीजभूतेति ।

सर्वास्ववस्थासु तासु व्रीह्यादिसंश्लेषतल्लवनादिवशादिति यावत् । न चेतनावत्त्वं जलूकादृष्टान्ते विवक्षितं किन्तु सातत्यमात्रमिति भावः । जलूकावत्त्वं जलूकासादृश्यमनुशयिनामित्यर्थः ।

आरोहतां सविज्ञानत्वमवरोहतां विज्ञानराहित्यमित्युपपाद्याऽऽरोहतामपि यावत्स्वस्थानेभ्यः करणान्युपसंहृत्य हृदयेऽवस्थानं तावदेव सविज्ञानत्वं न देहाद्बहिर्निर्गतानां प्राग्देहान्तरप्राप्तेस्तदस्त्यनुशयिनां तु चन्द्रमण्डलादवरुरुक्षतामपि न भाविदेहपर्यन्ता वासना दीर्घा भवति प्रमाणाभावादित्याह –

अन्तराले त्विति ।

चन्द्रमण्दलादवरोहतां देहान्तरगमनस्य तुल्यत्वेऽपि विज्ञानशून्यत्वमदुष्टमित्युपसंहरति –

इतदोष इति ।

यत्तु हिंसानुग्रहात्मकत्वाद्वैदिककर्मणां स्थावरत्वमपि तत्फलमेव तथा च वैदिकानां कर्मणामनर्थानुबन्धित्वादप्रामाण्यं श्रुतेरिति तत्राऽऽह –

न चेति ।

उभयहेतुत्वमर्थानर्थहेतुत्वमिति यावत् ।

अहिंसन्नित्यादिश्रुतेः शास्त्रचोदितवैदिकेषु कर्मसु हिंसा नानर्थहेतुरित्याह –

अभ्युपगतेऽपीति ।

यद्यपि स्वरूपेण हिंसाऽनर्थहेतुरभ्युपगम्यते तथाऽपि तद्युक्तानां वैदिककर्मणां नानर्थारम्भकत्वं यथा स्वरूपेण विषद्ध्यादेर्मरणज्वरादिहेतुत्वेऽपि मन्त्रशर्करादिभिः सहोपयुक्तं सन्न तत्कार्यारम्भकम् तथा हिंसायाः स्वतोऽधर्महेतुत्वेऽपि वैदिककर्मनिष्ठाया न तद्धेतुत्वं वैदिकैरेव कर्मभिस्तत्कृतदोषापनयनसिद्धेरित्यर्थः ।

पूर्वोक्तमेव दृष्टान्तं स्पष्टयति –

मन्त्रणेति ।

तेन सहोपभुक्तस्य विषस्यानर्था हेतुत्वेन पुष्टिहेतुत्ववद्वैककर्मानुप्रविष्टाया हिंसायाः पुरुषार्थत्वमेव । अशुद्धामिति चेन्न शब्दादिति न्यायादित्यर्थः ॥६॥

तद्भूय एव भवतीत्येतत्प्रसङ्गागतं परिसमाप्य प्रकृतश्रुतिव्याख्यानमनुवर्तयति –

तत्तत्रेति ।

अन्याधिष्ठिते पूर्ववदभिलापादिति न्यायेन तेषु व्रीह्यादिषु संष्टिला येऽनुशयिनस्तेषां मध्ये ये केचिदस्मिन्ल्लोके चन्द्रमण्दलप्राप्तेः प्रागवस्थायामनुष्ठिताभुक्तरमणीयचरणास्ते रमणीयां योनिमापद्येरन्निति सम्बन्धः ।

उक्तमेव स्पष्टयति –

शोभन इति ।

कथं रमणीयचरणानुरोधेन शोभनोऽनुशयो लक्ष्यते तत्राऽऽह –

क्रौर्येति ।

ते खल्वनुशयिनो रेतःसिग्योगानन्तरं तेन कर्मणा रमणीयां योनिमापद्येरन्निति यत्तत् क्षिप्रमेवेति योजना ।

तत्रापि हेतुमाह –

स्वकर्मेति ।

अथेति प्रतीकं गृहीत्वा व्याचष्टे –

पुनरिति ।

तद्विपरीतास्तेभ्यो विलक्षणा इति यावत् । ते कपूयां योनिमशुभानुशयवशाद्रेतःसिग्योगानन्तरमापद्येरन्निति यत्तदपि क्षिप्रमेवेति योजना ।

तत्रापि विकल्पे कारणमाह –

स्वकर्मेति ।

योनिविकल्पे तृतीयं पन्थानमवतारयितुं पूर्वोक्तौ पन्थानौ संक्षिप्यानुवदति –

ये त्विति ।

शुभानुशयवशाद्ये केचित् ब्राह्मणादियोनिमापन्नास्ते स्ववर्णाश्रमविहितकर्मनिष्ठास्सन्तो यदीष्टादिकर्म कृतवन्तस्तदा दक्षिणेन पथा चन्द्र गच्छन्ति । तत्र च भोक्तव्ये भोगेन क्षीणे पुनरवशिष्टेन कर्मणा पृथिवीमागच्छन्ति । एवं घटीयन्त्रवत्पुनः पुनरारोहन्तोऽवरोहन्तश्च केवलकर्मिणो दुश्यन्ते चेद्द्विजातयः स्वकर्मस्थाः सन्तो ध्यानं लभेरन्नुत्तरेण यानेनेतो ब्रह्मलोकं गच्छन्तीत्यर्थः ॥७॥

इदानीं तृतीयस्थानमुपदिशति –

यदा त्विति ।

पौनःपुन्ये लोण्मध्मैकवचनात्तयोः सर्वाख्यातेषु विधानात्पुनः पुनर्जायन्ते म्रियन्ते चेत्यस्मिन्नर्थे जायस्व म्रियस्वेति प्रयोग इत्याह –

तेषामिति ।

यद्वा सर्वेश्वरो मार्गद्वयभ्रष्टं दृष्ट्वा तं जायस्व म्रियस्वेति प्रेरयत्येतदिहोच्यत इति द्रष्टव्यम् ।

तेनासावित्यादिवाक्यं व्याचष्टे –

येनैवमिति ।

उक्तया रीत्या निर्णीतान्प्रश्नान्विविच्य प्रतिपत्तिसौकर्यार्थं कथयति –

पञ्चमस्त्विति ।

व्यावर्तनाऽपि व्याख्यातेत्युत्तरत्र सम्बन्धः । मृतानामविदुषां विदुषां चेत्यर्थः । अन्त्येष्ट्यनन्तरं विदुषां कर्मिणां च संवत्सरमिति ज्ञानिनो गृह्यन्ते । अन्ये पितृलोकमिति केवलकर्मिण इति विभागः । क्षीणानुशयानां चन्द्रलोके भोक्तव्यं कर्म भोगेन क्षपितवतामिति यावत् ।

स्वशब्दमेवानुवदति –

तेनेति ।

किमर्थमेषां महायासवती तीव्रा संसारगतिरुक्तेत्याशङ्क्याऽऽह –

यस्मादिति ।

तृतीयस्थानस्य कष्टत्वं स्पष्टयति –

यस्माच्चेति ।

जन्मादिना जनिता या वेदना तदनुभवे कृतः क्षणोऽवसरो नान्यत्र येषां तथा । अप्लव इति च्छेदः ।

तृतीयस्थानवदितरयोरावृत्तिमत्त्वात्तुल्या कष्टतेत्यभिप्रेत्याऽऽह –

तस्माच्चेति ।

संसारगत्युपवर्णनस्य तात्पर्यमुक्त्वा पञ्चाग्निविद्यायामनुष्ठानसिद्ध्यर्थं तस्याः स्तावकं श्लोकमुदाहृत्य व्याचष्टे –

तदेतस्मिन्नित्यादिता ।

पञ्चाग्निविद्यामाहात्म्यं सप्तम्यर्थः ॥८-९ ॥

पञ्च महापातकिनः श्लोके निर्दिश्यन्ते न तु पञ्चाग्निविद्यास्तुतिरिह भातीत्याशङ्क्याऽऽह –

अथेति ।

शुद्धत्वे हेतुमाह –

तेनेति ।

कस्येदं फलमित्यपेक्षायां पूर्वोक्तविद्यावन्तमनुवदति –

य एवमिति ॥१०॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य दशमः खण्डः ॥

पूर्वोत्तरसंदर्भयोः सम्बन्धं दर्शयन्नुत्तरसन्दर्भमवतारयति –

दक्षिणेनेत्यादिना ।

उत्तरग्रन्थस्य वैश्वानराख्यात्तृभावप्रतिपत्त्यर्थत्वे गमकमाह –

अत्सीति ।

विद्यायाः सम्प्रदानं शिष्यस्तस्य न्यायो विनयादिसंपत्तिस्तत्प्रदर्शनार्था चाऽऽख्यायिका ।

दृश्यते चात्र प्राचीनशालप्रभृतीनां तत्संपत्तिरित्याह –

विद्येति ।

कथमात्मब्रह्मशब्दयोरितरेतरविशेषणविशेष्यत्वं व्यावर्त्याभावादित्याशङ्क्याऽऽह –

ब्रह्मेतीति ।

उक्तरीत्या मिथो विशेषणविशेष्यत्वे फलितमाह –

अभेदेनेति ।

इतश्चोपास्यस्य सर्वात्मत्वं गम्यते परिच्छिन्नोपासनस्य निन्दितत्वाद्भूम्नः क्रतुवज्जायस्त्वमिति न्यायादित्याह –

मूर्धेति ॥१॥

भगवन्तः सन्तः सम्पादयांचक्रुरिति पूर्वेण संबन्धः ॥२-३॥

अश्वपतिरित्यादौ भगवन्त इति प्राचीनशालप्रभृतयः सम्बोध्यन्ते ॥४॥

स हेत्यादि सोपस्कार व्याचष्टे –

स हान्येद्युरित्यादिना ।

यथोक्तं शास्त्रप्रसिद्धमिति यावत् ।

किं तर्हि भगवदागमनस्य प्रयोजनं तदाह –

वयं चेति ।

तन्ममापि नास्तीति शङ्कां निरस्यति –

आत्मानमिति ।

शिष्यभावेनोपसन्नेभ्यो विद्या दातव्या न यथाकथञ्चिदिति राज्ञोऽभिप्रायः ।

ते हेत्यादिवाक्यस्य तात्पर्यं दर्शयति –

यतइति ।

योगक्षेमार्थं राजानं प्रत्युपगमनमिष्टमेवेति मन्वानो विशिनष्टि –

विद्यार्थिन इति ।

तथेत्यत्रातःशब्दो द्रष्टव्यः । उपनयनं पादयोर्निपातनम् । वक्ष्यमाणं वैश्वानरविज्ञानं तेनैतदित्यस्य संबन्ध इति यावत् ।

आख्यायिकातात्पर्यमुपसंहरति –

यथेति ॥५-६-७॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्यैकादशः खण्डः ॥

शिष्यो हि प्रष्टाऽऽचार्यस्तु प्रतिवक्तेति न्यायेन शङ्कते –

नन्विति ।

वाक्यशेषावष्टम्भेन दूषयति –

नैष दोष इति ।

बृहदारण्यकश्रुत्यालोचनायामपि नैतदन्याय्यमित्याह –

अन्यत्रापीति ।

आचार्यस्याजातशत्रोरिति सम्बन्धः ।

तस्याऽऽत्मत्वे हेतुमाह –

आत्मन इति ।

एकाहादिरूपोज्योतिष्टोमादिरहर्गणस्तत्र सुतं सोमरूपं लताद्रव्यमहीने प्रस्तुतं सत्रे त्वासुतमिति भेदः । तवेति पुनर्वचनमन्वयदर्शनार्थम् ॥१॥

न केवलं प्राचीनशालनिष्ठमिदं फलं किन्त्वन्यस्यापि भवतीत्याह –

अन्योऽपीति ।

तर्हि यथोक्तवैश्वानरज्ञानादेव कृतकृत्यतेत्याशङ्क्याऽऽह –

मूर्धा त्विति ।

अक्षरार्थमुक्त्वा विवक्षितार्थमाह –

साध्विति ॥२॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य द्वादशः खण्डः ॥

अथ प्राचीनशाले तूष्णींभूते जिज्ञासमाने सत्यनन्तरमित्यर्थः । आदित्यस्य शुक्लत्वादिरूपत्वमष्टमे स्पष्टीभविष्यति । तस्य सर्वरूपत्वेन विश्वरूपत्वमुक्तमुपपादयति –

सर्वाणीति ॥१॥

अस्त्यन्नमित्यादि चक्षुष्ट्वेतदित्यतः प्राक्तनमिति शेषः । चक्षुष्ट्वेतदित्यादिवाक्यं व्याचष्टे –

चक्षुरित्यादिना ।

तत्रापि तात्पर्यं यथापूर्वं द्रष्टव्यमित्याह –

पूर्ववादिति ॥२॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य त्रयोदशः खण्डः ॥

सत्ययज्ञोपरमानन्तरमित्यथशब्दार्थः । पृथगित्यतः प्राक्तनमादिपदेन गृहीतम् । पृथग्वर्त्मेति प्रतीकमादाय व्याचष्टे –

नानेति ।

आभिमुख्येनाऽऽगच्छन्नावहः । ऊर्ध्वेन वहतीत्युद्वहः ।

तस्मात्त्वमित्यादि व्याचष्टे –

तस्मादिति ।

नानादिक्का नानाविधासु दिक्षुभवा इत्येतत् ॥१॥

अस्त्यन्नमित्यादि समानमित्यत्राऽऽदिपदमुपास्त इत्यन्तवाक्यसंग्रहार्थम् । उत्तरवाक्येऽप्यभिप्रायसाम्यं मत्वाऽऽह –

प्राणस्त्विति ॥२॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य चतुर्दशः खण्डः ॥

इन्द्रद्युम्नोपरमानन्तर्यमथशब्दार्थः । अत्राऽऽदिपदमेष इत्यस्मात्प्राक्तनवाक्यसंग्रहार्थम् । कथमाकाशस्य बहुलत्वमत आह –

बहुलत्वमिति ॥१॥

कथं शरीरस्य मध्यमे भागे संशयवाची सन्देहशब्दो वर्तते तत्राह –

दिहेरिति ।

आकाशस्य सर्वगतत्वेन बहुलत्वाद्देहस्य च परिच्छिन्नत्वेन तदभावात्कथमाकाशं वैश्वानरस्य शरीरं स्यादित्याशङ्क्याऽऽह –

मांसेति ।

तच्छरीरमिति सम्बन्धः ॥२॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य पञ्चदशः खण्डः ॥

जनस्योपरमानन्तर्यमथशब्दार्थः । कथमबात्मको वैश्वानरो रयिरिति धनेन निर्दिश्यते तत्राऽऽह –

अद्भ्य इति ।

आयुर्वै घृतमितिवत्कार्यवाचकेन कारणं लक्ष्यत इत्यर्थः । तस्माद्यथोक्तवैश्वानरोपासनादित्येतत् ।

धनरूपवैश्वानरोपासनाद्धनवानित्येव वक्तव्ये कथं पुष्टिमानित्यधिकावापस्तत्राऽऽह –

पुष्टेश्चेति ॥१॥

मूत्राशयो धनुर्वक्रो बस्तिरित्यभिधीयत इत्याशयेनाऽऽह –

बस्तिरिति ॥२॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य षोडशः खण्डः ॥

प्राचीनशालप्रभृतिषु पञ्चसु मौनमातिष्ठमानेष्वनन्तरमित्यथशब्दार्थः ॥१-२॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य सप्तदशः खण्डः ॥

उद्दालकान्तेषु विद्यार्थिषूपसन्नेषु सामस्त्येन वैश्वानरविद्यां वक्तुकामस्तेषां मिथ्याज्ञानमनुवदति –

तानित्यादिना ।

अनर्थकाविवानर्थकौ निपातौ न त्वनर्थकावेव । तेषां मिथ्याज्ञानित्वप्रसिद्धिस्मारकत्वात् । यूयमित्यन्वयार्थं प्रागुक्तमपि पाठक्रमेण पुनरनूद्य पृथगिव विद्वांस इति सम्बन्धः । ये जात्यन्धा हस्तिदर्शने भिन्नदृष्टयो भवन्ति तथा यूयं वैश्वानरमात्मानमेकमपि सर्वात्मकं सन्तं भिन्नमिव विद्वांसः परिच्छिन्नात्तृरूपेणाऽऽत्मानं बुद्धवन्तः । तथा च मिथ्यादर्शिनो यूयं प्रागेव प्रत्यवायान्मामागतवन्तः साधु कृतवन्त इत्यर्थः ।

प्रधानविद्यां वक्तुं पातनिकां कृत्वा तामिदानीमुपदिशति –

यस्त्वित्यादिना ।

एतमेवंभूतं यस्तूपास्ते स सर्वेष्वन्नमत्तीति सम्बन्धः ।

एवंशब्दार्थमाह –

यथोक्तेति ।

एकं समस्तं त्रैलोक्यात्मकमिति यावत् ।

प्रादेशमात्रमित्येतद्विभजते –

प्रादेशैरिति ।

यथोक्तैराधिदैविकैरवयवैरध्यात्मं प्रत्यगात्मन्येवायं मीयत इति व्युत्पत्त्या प्रादेशमात्रस्तमिति यावत् ।

प्रकारान्तरेण व्याचष्टे –

मुखादिषु वेति ।

तेषु हि प्रदेशेष्वयमत्तृत्वेन साक्षितया मीयत इति व्युत्पत्त्या तथोच्यत इत्यर्थः ।

विधान्तरेण व्याचष्टे -

द्युलोकादीति ।

अर्थान्तरमाह –

प्रकर्षेणेति ।

आमनन्ति चैनमस्मिन्निति न्यायेन पक्षान्तरमाह शाखान्तरेत्विति  ।

अस्तु तर्हि जाबालश्रुत्यनुसारेण मूर्धानामारभ्याधारफलकपर्यन्ते देहावयवे सम्पादितो वैश्वानरःप्रादेशमात्रव्याचष्टे –

प्रत्यगात्मतयेति ।

सर्वेश्वरत्वं सर्वात्मत्वं सर्वप्रत्यक्षत्वं वा हेतूकृत्य वैश्वानरशब्दमनेकधा व्याकरोति –

विश्वानित्यादिना ।

ईश्वरो वैश्वानर इत्यत्र वैश्वानरपदमुभयत्र संबध्यते । स वैश्वानरविदन्नमदन्सर्वेषु लोकादिषु स्थित्वाऽऽन्नमत्तीति सम्बन्धः ।

कथमात्मशब्देन शरीरादयो गृह्यन्ते तत्राऽऽह –

तेषु हीति ।

सर्वेषु लोकेष्वित्यादिवाक्यस्य तात्पर्यार्थं दर्शयति –

वैश्वानरविदिति ॥१॥

वैश्वानरोपासकः सर्वात्मा सन्नन्नमत्तीत्येवं कस्माद्धेतोर्निश्चितमित्याशङ्कामनूद्य हेतुप्रदर्शनपरत्वेनोत्तरत्वेनोत्तरं वाक्यमुपादत्ते –

कस्मादित्यादिना ।

वैश्वानरस्य सर्वात्मत्वात्तदुपासकस्यापि तदात्मतया सर्वात्मत्वादसौ सर्वात्मा भूत्वा सर्वत्रान्नमत्तीति युक्तमित्यर्थः ।

तस्येत्यादिवाक्यस्य तात्पर्यान्तरमाह –

अथ वेति ।

प्रधानविद्यामुक्त्वा तदङ्गप्राणाग्निहोत्रं दर्शयितुकामो भूमिकां करोति –

अथेति ।

संपादयितुमिच्छन्नादौ तदङ्गान्यश्वपतिराहेत्यर्थः । वेदिरिति स्थण्डिलमात्रं गृह्यते । अग्निहोत्रे तावन्मात्रस्योपयुक्तत्वादितरस्य दर्शपूर्णमासाद्यङ्गत्वात् । वेद्यामास्तीर्यन्ते ये दर्भा[स्ते] बर्हिःशब्देनोच्यन्ते । हृदयस्य गार्हपत्यत्वं मनःप्रणयनहेतुत्वात्, प्रणीतमुत्पन्नमिवेत्यर्थः ।

आहवनीयसादृश्यं च मुखस्य दर्शयति –

आहवनीय इति ॥२॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्याष्टादशः खण्डः ॥

एवं सतीत्युक्तन्यायेनाग्निहोत्रे संपादिते सतीत्यर्थः । संपादितस्याग्निहोत्रत्वस्य सामान्यादग्न्युद्धरणादीनि तदङ्गान्यत्र भवेयुरित्याशङ्क्य तद्बुद्धिमात्रस्य विवक्षितत्वान्मैवमित्याह –

अग्निहोत्रेति ।

इहेति वैश्वानरविदो भोजनमुच्यते ।

प्रकृतहोमगतावान्तरविभागमाह –

स भोक्तेति ।

कथमिति मन्त्रो वा द्रव्यपरिमाणं वा फलं वा पृच्छ्यते तत्र प्रथमं प्रत्याह –

प्राणायेति ।

यदि द्वितीयस्तत्राऽऽह –

आहुतीति ।

अवदानस्य प्रमाणं परिमाणं कर्मिणां प्रसिद्धं तेन परिमितमिति यावत् ।

तृतीयश्चेत्तत्राऽऽह –

तेनेति ॥१॥

भुञ्जानस्य तृप्तौ प्रत्यक्षं प्रमाणं प्राणादेस्तृप्तौ शास्त्रमिति विभागमभिप्रेत्याऽऽह –

प्रत्यक्षमिति ।

प्रजादिभिश्च भोक्ता तृप्यतीति संबन्धः ॥२॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्यकोनविंशः खण्डः ॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य विंशः खण्डः ॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्यैकविंशः खण्डः ॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य द्वाविंशः खण्डः ॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य त्रयोविंशः खण्डः ॥

प्रसिद्धाग्निहोत्रनिन्दाद्वारेण वैश्वानरविदो यथोक्तमग्निहोत्रमवश्यकर्तव्यतायै स्तौति –

स यः कश्चिदित्यादिना ॥१॥

प्राणाग्निहोत्रस्य वैशिष्ट्ये हेत्वन्तरमतःशब्दोपात्तं प्रश्नपूर्वकं प्रकटयति –

कथमित्यादिना ।

नैयमिकाग्निहोत्रनिन्दाद्वारा प्राणाग्निहोत्रस्तुत्यनन्तरं विधान्तरेण तस्यैव निरवद्यता कीर्त्यत इत्यथशब्दार्थः ।

एतदिति वैश्वानरदर्शनमुक्तम् –

एवमिति ।

वैश्वानरस्योक्तसर्वात्मत्वादिप्रकारेणेत्यर्थः । अग्निहोत्रमिति साम्पादिकमग्निहोत्रं गृह्यते ।

कथमिदमुक्तार्थं सर्वेषु लोकादिष्वन्नमत्तीति वाक्यं व्याख्यातं तस्य सर्वेषु लोकादिषु हुतं भवतीत्यन्यादृशमिदं वाक्यं तत्राऽऽह –

हृतमिति ॥२॥

इतश्च वैश्वानरविद्यावतोऽग्निहोत्रं विशिष्टमिति वक्तुं वैश्वानरविद्यां स्तौति –

किं चेति ।

तत्र वैश्वानरविद्यामाहात्म्ये दृष्टान्त इति यावत् । इषीकाया मुञ्जामध्यवर्तितृणस्येत्येतत् ।

सर्वशब्दात्प्रारब्धकर्मणोऽपि दाहमाशङ्क्याऽऽह –

वर्तमानेति ।

वैश्वानरविद्याया महाफलत्वे सिद्धे तद्वतोऽग्निहोत्रं विशिष्टमिति तत्कर्तुः सर्वदोषास्पर्शित्वमित्याशयेनाऽऽह –

य एतदिति ॥३॥

विद्यामेव विद्यास्तुतिद्वाराऽग्निहोत्रमिति यावत् । स्तुत्यर्थेऽग्निहोत्रस्य स्तुतिरूपो योऽर्थस्तस्मिन्नित्येतत् ॥४॥

मन्त्रस्य तात्पर्यार्थं दर्शयति –

जगदिति ।

विदुषो वैश्वानरात्मनः सर्वात्मत्वादित्यर्थः ॥५॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य चतुर्विंशः खण्डः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां च्छान्दोग्योपनिषद्भाष्यटीकायां पञ्चमोऽध्यायः समाप्तः ॥

वर्तिष्यमाणाध्यायस्यातीतेन सन्दर्भेण सम्बन्धं वक्तुं प्रतीकं गृहीत्वा तं प्रतिजानीते –

श्वेतकेतुरिति ।

तमेव प्रकटयन्प्रथमं तृतीयेनाध्यायेनास्य सम्बन्धं कथयति –

सर्वमिति ।

एतद्वक्तव्यं तदर्थोऽयं षष्ठोऽध्याय आरभ्यत इति सम्बन्धः ।

व्यवहितं सम्बन्धमुक्त्वाऽव्यवहितं तमादर्शयति –

अनन्तरं चेति ।

अध्यायतात्पर्यमुक्त्वाऽऽख्यायिकातात्पर्यमाह –

पितेति ।

पिता प्रतिवक्ता पुत्रश्च प्रष्टेत्येवंविधेयमाख्यायिका । सा च विद्यायाः सारिष्ठत्वद्योतनार्था । पिता हि पुत्राय सारतममेवोपदिशतीत्यर्थः । कुलस्यानुरूपमित्यादिवचनान्न कुलाधमस्य गुरुत्वमिति गम्यते । ब्रह्मचर्यमध्ययनार्थमिति शेषः । गत्वेत्यादिवचनान्माणवकाधीनमध्ययनमिति सूचितम् ।

मा भूदुपनयनमध्ययनं चेत्याशङ्क्याऽऽह –

न चैतद्युक्तमिति ॥१॥

किमिति पिता स्वयमेवोपनीय पुत्रं नाध्यापयति तत्राऽऽह –

तस्येति ।

अतःशब्दः स्वगृहविषयः ।

अनुमानं कल्पनं तत्र कल्पकमाह –

येनेति ।

अनूचानोऽनुवचनसमर्थः । कर्मव्युत्पत्त्या करणव्युत्पत्त्या चाऽऽदेशशब्दो व्याख्यातः ॥२॥

किमित्यधीतसर्ववेदमधिगततदर्थं च पुत्रमात्मविद्यामधिकृत्य पिता पृच्छति तस्य सर्ववेदाध्ययनादिनैव कृतार्थत्वादित्याशङ्क्याऽऽह –

सर्वानपीति ।

तदेतदद्भुतं श्रुत्वाऽऽहेत्युक्तं विवृणोति –

कथं न्विति ॥३॥

मृन्मयमित्यस्य व्याख्या मृद्विकारजातमिति । तद्यथा मृत्पिण्डेन विज्ञातेन विज्ञातं स्यात्तथाऽन्यदपि सर्वं कारणेन विज्ञातेन तद्विकारजातं विज्ञातं भवतीति योजना । अन्यविज्ञानादन्यविज्ञानमदृष्टत्वादश्लिष्टमिति शङ्कते –

कथमिति ।

कार्यकारणयोरन्यत्वासिद्धेर्मैवमिति परिहरति –

नैष दोष इति ।

तदेव स्फुटयति –

यन्मन्यस इत्यादिना ।

अन्यत्वाभावे लोकप्रसिद्धिविरोधं शङ्कते –

कथं तर्हीति ।

वाचाऽऽरम्भणमित्यत्र वाचेति तृतीया षष्ठ्यर्थे द्रष्टव्या ।

नामधेयमित्यस्यार्थं कथयति –

नामैवेति ।

विकारस्य मिथ्यात्वे किं परमार्थतोऽस्तीत्याशङ्क्याऽऽह –

मृत्तिकेत्येवेति ॥४॥

एकेनैव दृष्टान्तेन विवक्षितार्थसिद्धौ किमनेकदृष्टान्तोपादानेनेत्याशङ्क्याऽऽह –

अनेकेति ।

न वा इत्यादिप्रतीकमादाय व्याचष्टे –

भगवन्त इति ।

तेषामज्ञाने हेतुमाह –

यदित्यादिना ।

ननु श्वेतकेतुर्गुरूणामज्ञानमाचक्षाणो गुरुद्रोही प्रत्यवायी स्यादित्याशङ्क्याऽऽह –

अवाच्यमपीति ।

गुरुणामज्ञानमतःशब्दार्थः ॥६-७॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य प्रथमः खण्डः ॥

यद्विज्ञानेन सर्वविज्ञानं लभ्यते तद्विज्ञानं प्रतिज्ञातं प्रकटीकर्तुं प्रथमं सर्वस्य सन्मात्रत्वं प्रतिजानीते –

सदेवेति ।

सच्छब्दस्य सामान्यविषयत्वं व्युदस्यति –

सदितीति ।

तस्य पृथिव्यादिभ्यो विशेषं दर्शयति –

सूक्ष्ममिति ।

आकाशादिभ्यो विशेषमाह –

निर्विशेषमिति ।

अन्त्यविशेषव्यावृत्त्यर्थं विशेषमाह –

सर्वगतमिति ।

तस्य ताटस्थ्यं व्यावर्तयति –

एकमिति ।

प्रत्यगभिन्नस्य तस्य संसारित्वं वारयति –

निरञ्जनमिति ।

निष्क्रियत्वेन तत्कूटस्थत्वमाह –

निरवयवमिति ।

यथोक्ते वस्तुनि प्रमाणमाह –

यदवगम्यत इति ।

विशेषणानुसारेण शङ्कते –

किं नेदानीमिति ।

वर्तमानदशायामसत्त्वं जगतो नास्तीत्याह –

नेति ।

सदा सत्त्वाविशेषे विशेषणं न निर्वहतीति शङ्कते –

कथमिति ।

किं विशेषणसामर्थ्यादिदानीमसत्त्वं जगतश्चोद्यते किं वा विशेषणस्यार्थवत्त्वं पृच्छ्यते तत्राऽऽद्यं दूषयति –

इदानीमपीति ।

प्रत्यक्षविरोधान्न वर्तमानावस्थायां जगदसत्त्वसिद्धिरित्यर्थः ।

द्वितीयं प्रत्याह –

किंत्विति ।

यच्चेदं वर्तमानं जगन्नामरूपविशेषणवदालक्ष्यते तदिदंशब्दस्य तद्बुद्धेश्च विषयभावेन स्थितं भवतीति कृत्वेदमिदानीमित्यपि व्यवह्रियते तदेव त्वग्रे प्रागुत्पत्तेः सच्छब्दस्तद्बुद्धिश्चेत्येतावन्मात्रगम्यमेव न त्विदंशब्दस्य तद्बुद्धेश्च विषयो भवतीत्यग्रे सदेवेदमासीदित्यवधार्यते तस्माद्विशेषणमिदंशब्दबुद्धिव्यावृत्त्यपेक्षं प्राक्कालीने जगत्यविरुद्धमित्यर्थः ।

अथावर्तमानावस्थायामपि जगतः सत्त्वे किमिति तत्रेदंशब्दबुद्धी न क्रमेते अत आह –

न हीति ।

यथा सुषुप्ते काले सदपि वस्तु नेदंशब्दबुद्ध्योर्गोचरं तथा प्रागुत्पत्तेः सदपि जगन्नामवत्त्वेन रूपवत्त्वेन चेदमिति न व्यवहर्तुं शक्यं करणोपसंहारस्योभयत्र तुल्यत्वादित्यर्थः ।

सुषुप्तेऽपि वस्तुनो न सत्त्वं मानाभावादित्याशङ्क्याऽऽह –

यथेति ।

न हि तत्र वस्तुनोऽसत्त्वमुत्थितस्य परामर्शादनुभूतस्यानुभवितुश्चाभावे तदयोगात् । न च तत्र विभक्तं वस्तु दृश्यते सुषुप्त्यभावप्रसङ्गादतस्तत्र केवलसन्मात्रं वस्त्विति यथाऽवगमस्तथा प्रागुत्पत्तेरपि सर्वं सन्मात्रमुक्तमेवेत्यर्थः ।

उक्तमेवार्थं संप्रतिपन्नेनोदाहरणान्तरेण समर्थयते –

यथेत्यादिना ।

किमिदं सदित्यपेक्षायां तल्लक्षणमाह –

एकमिति ।

अवतारिते लक्षणवाक्ये प्रथमं विशेषणयोरर्थमाह –

स्वकार्येति ।

सजातीयस्वगतभेदहीनमित्यर्थः ।

विशेषणान्तरमादाय व्याकरोति –

अद्वितीयमितीति ।

विजातीयभेदशून्यमित्यर्थः ।

यदुक्तं सत्सामानाधिकरण्यात्सदेव सर्वमिति तत्राऽऽरम्भवादी शङ्कते –

नन्विति ।

किं कार्यस्य सत्सामानाधिकरण्यं वर्तमानदशायां परपक्षेऽपि संभवतीत्युच्यते किं वा प्रागवस्थायामपीति विकल्प्याऽऽद्यमङ्गीकरोति –

सत्यमिति ।

द्वितीयं दूषयति –

प्रागुत्पत्तेस्त्विति ।

लक्षणवाक्यं च परपक्षे दुर्योज्यमित्याह –

न चेति ।

वाक्यद्वयपर्यालोचनया परपक्षासंभवमुपसंहरति –

तस्मादिति ।

दृष्टान्तदार्ष्टान्तिकयोरैकरूप्याद्दृष्टान्तानां कार्यकारणभेदनिष्ठत्वाच्च वैशेषिकपक्षासिद्धिरित्याह –

मृदादीति ।

वैशेषिकपक्षासंभवेऽपि वैनाशिकपक्षो भविष्यतीति शङ्कते –

तत्तत्रेति ।

असच्छब्दस्य तुच्छव्यावृत्तविषयत्वं वारयति –

अभावमात्रमिति ।

सतोऽन्यदसदिति स्थितेरसद्वादिनाऽपि प्रतियोगिभूतं सदास्थितमित्याशङ्क्याऽऽह –

सदभावमात्रमिति ।

तदेव वैधर्म्यदृष्टान्तेन स्फुटयति –

यथेति ।

सदिति यथाभूतमसदिति च ततो विपरीतं गृह्यमाणं सच्चासच्चेति द्विविधं तत्त्वं भवतीति यथा नैयायिका वदन्ति द्वे तत्त्वे सदसती भावाभावाविति तैरप्यभ्युपगमान्न तथा बौद्धैर्द्विविधं तत्त्वमिष्टं सदत्यन्ताभावोऽसदित्यभ्युपगमादप्रतीतप्रतियोगिकाभावस्यात्यन्ताभावतया शशविषाणं नास्तीत्यादौ प्रसिद्धत्वादित्यर्थः ।

तमिमं वैनाशिकपक्षं शिष्यमुखेन दूषयति –

नन्वित्यादिना ।

शिष्योक्तमङ्गीकरोति –

बाढमिति ।

भावस्य योऽभावस्तन्मात्रमसदित्यभ्युपगच्छतां तेषां पक्षे न युक्तं कालसंबन्धाद्यसत इति युक्तमेव त्वयोक्तमित्यर्थः ।

किं च तन्मते यस्य कस्यचिदसत्त्वमिष्टं सर्वस्य वेति विकल्प्याऽऽद्यमुपेत्य द्वितीयं दूषयति –

असत्त्वेति ।

किमभ्युपगन्ता यदा कदाचिदभ्युपगन्तव्यः किं वा प्रागवस्थायामपीति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीयं दूषयन्नाशङ्कते –

इदानीमिति ।

स किं तदानीमसत्त्वान्नाभ्युपगम्यते किं वा तदभ्युपगन्तुरभावान् ? नाऽऽद्य इत्याह –

न प्रागुत्पत्तेरिति ।

न द्वितीयः यथा प्रागुत्पत्तेर्जगदसदित्यस्याभ्युपगन्ता संप्रत्यभ्युपगम्यते तथा प्रागवस्थायामभ्युपगन्ता सन्नित्यस्याप्यभ्युपगन्तुरिदानीमभ्युपगमसम्भवात् । न हि प्रागुत्पत्तेस्तत्सत्त्वे मानाभावः ।

विमतः कालो ज्ञातृसत्तावान्कालत्वात्संमतवदित्यनुमानादित्याह –

प्रागुत्पत्तेरिति ।

परपक्षं दूषयित्वा वाक्यतात्पर्यं दर्शयितुं चोदयति –

नन्विति ।

अन्यापोहस्य शब्दार्थत्वे सत्यपोह्यवस्तुनस्तदर्थत्वे वा कथमसदिति शब्दस्यार्थसिद्धिराकृतेश्च मीमांसकप्रक्रियया शब्दार्थत्वे सत्येकमद्वितीयमितिपदयोराकृतिवाचकत्वायोगादर्थानुपपत्तिस्तदभावे च पदार्थसंसर्गाद्यात्मनो वाक्यार्थस्यानुपपत्तिर्वाक्यार्थस्यानुपपत्तौ च निर्विषयमिदं वाक्यमप्रमाणं स्यादित्यर्थः ।

सदभिनिवेशनिवृत्त्यर्थमिदं वाक्यं न तु शून्यमेव साक्षादभिधत्ते तन्न वाक्याप्रामाण्यमिति परिहरति –

नैष दोष इति ।

तथाऽपि कथमसदादिशब्दानामगृहीतशक्तित्वे वाक्यार्थोपपत्तिरित्याशङ्क्याऽऽह –

सदित्ययमिति ।

एकमद्वितीयमिति शब्दद्वयवदिदमासीदिति च शब्दौ सच्छब्देन समानाधिकरणावेवेत्याह –

तथेति ।

सदेवेत्यादिवाक्यस्योक्तविधयाऽर्थवत्त्वेऽपि कथमसदेवेत्यादिवाक्यमर्थवदित्याशङ्क्याऽऽह –

तत्रेति ।

इवशब्दो यद्वदित्यस्मिन्नर्थे तद्वदिति पृथक्प्रयोगात् ।

किमिति वाक्यस्य सदभिनिवेशनिवृत्तिपरत्वं सदभावपरत्वमेव किं न स्यादित्याशङ्क्याऽऽह –

न त्विति ।

सदभावस्यात्यन्ताभावलक्षणस्य तुच्चत्वाच्छब्दशक्तिगोचरत्वासम्भवादित्यर्थः ।

अन्यपरत्वासम्भवे सदभिनिवेशनिवृत्तिपरत्वं वाक्यस्य सिद्धमित्युपसंहरति –

अत इति ।

प्राक्काले पुरुषस्य सदभिनिवेशनिवृत्तिरत्र विवक्षिता चेत्तर्हि नञ्पदमेव प्रयोक्तव्यं किमित्यसदेवेदमग्र आसीदिति प्रयुक्तमित्याशङ्क्याऽऽह –

दर्शयित्वा हीति ।

अथवा सदेवेत्यादिना स्वपक्षमुक्त्वा तद्दृढीकरणार्थत्वेनासदेवेत्यादिनाऽनुवादोऽयमिति तात्पर्यान्तरमाह –

दर्शयित्वा हीति ।

प्रथमे पक्षे तस्मादित्यादिवाक्यस्यार्थाभावाद्द्वितीयः पक्षो गृहीतस्तत्र कारणस्यासत्त्वमुक्तमिदानीं कार्यस्यापि तद्दर्शयति –

तस्मादिति ।

अजायतेति वक्तव्ये कथं श्रुत्या जायतेति प्रयुक्तमित्याशङ्क्याऽऽह –

अडभाव इति ॥१॥

कुतस्तु खल्वित्यादिवाक्यालोचनायामपि द्वितीयः पक्षो ग्राह्य इत्यभिप्रेत्याऽऽह –

तदेतदिति ।

विमतमभावपुरःसरं कार्यत्वादङ्कुरवदिति प्रमाणं शङ्कते –

यदपीति ।

अप्रसिद्धविशेषणत्वं मत्वा परिहरति –

तदपीति ।

बीजोपमर्देनाङ्कुरोत्पत्तेरिष्टत्वात्कथमप्रसिद्धविशेषणतेति शङ्कते –

कथमिति ।

किमङ्कुरोत्पत्तौ बीजावयवा उपमृद्यन्ते किं वा बीजाकारसंस्थानमिति विकल्प्याऽऽद्यं प्रत्याह –

ये तावदिति ।

द्वितीयं दूषयति –

यत्पुनरिति ।

तत्किं परमार्थवस्तु किं वा संवृतिसिद्धं ? नाऽऽद्योऽभ्युपगमविरोधादित्युक्तं द्वितीयमुत्थापयति –

अथ संवृत्येति ।

संवृतिं विकल्पयति –

केयमिति ।

आद्ये भावस्याभावादुत्पत्तौ दृष्टान्ताभावः संवृतेरवस्तुत्वेन च बीजसंस्थानसत्त्वासाधकत्वादित्याह –

यदीति ।

द्वितीयमनूद्य दूषयति –

अथेति ।

तत्त्वं यया संव्रियत आच्छाद्यते सा संवृतिर्लौकिकी बुद्धिः सा चेद्भावरूपेष्टा तर्हि तया बीजावयवानामङ्कुराकारपरिणामसिद्धेर्दृष्टान्तासिद्धिरित्यर्थः ।

लौकिकबुद्धिमनाश्रित्य परमतमेवाऽऽदाय शङ्कते –

अवयवा इति ।

असत्यवयविन्युपमर्दायोगवदवयवेष्वपि तदयोगस्य तुल्यत्वान्नेदं चोद्यमित्युत्तरमाह –

न तदवयवेष्विति ।

तदेव स्फुटयति –

यथेति ।

नन्वस्मत्पक्षे परमावयवी नास्त्यवयवास्तु सन्त्येवेति चेत्तत्राऽह –

बीजावयवानामपीति ।

तर्हि तेषामङ्कुरजन्मन्युपमर्दः स्यादिति चेत्तत्राऽऽह –

तदवयवानामपीति ।

न चाङ्कुरजन्मन्यवयवपरम्पराविश्रान्तिभूमिरुपपद्यते तस्याः शून्यत्वे तदुपमर्दे सत्कारणवादापातात् । अशून्यत्वेऽपि कार्यत्वे कादाचित्कद्रव्यस्य सावयवत्वेनोक्तदोषतादवस्थ्यादकार्यत्वे भावश्चेदुपमर्दासिद्धिरभावश्चेत्तदुपमर्दे सत्कारणवादापत्तिरेवेति भावः ।

असद्वादस्याप्रामाणिकत्वमुक्त्वा सद्वादस्य प्रामाणिकत्वमाह –

सद्बुद्धीति ।

परमते दृष्टान्ताभावमुक्तमनूद्य स्वमते तत्सत्त्वं च समुच्चिनोति –

न त्विति ।

घटस्याप्यभावादेवोत्पत्तेरिष्टत्वाद्दृष्टान्तासंप्रतिपत्तिरित्याशङ्क्याऽऽह –

यदीति ।

किं च यद्यस्योपादानं दृष्टं तच्छब्दप्रत्ययौ तत्रानुवर्तेते यथा तथाऽभावश्चेघटादेरुपादानं तच्छब्दधियौ तत्रानुवृत्ते स्यातां न चानुवर्तेते तस्मादसतः सदुत्पत्तिरयुक्तेत्याह –

अभावेति ।

भावस्य सतो मृत्पिण्डस्य घटादिकारणत्वमन्वयव्यतिरेकाभ्यामुक्तं तत्रान्वयव्यतिरेकयोरन्यथासिद्धिमुद्भावयति –

यदपीति ।

तस्मिन्नपि पक्षे न मत्पक्षक्षतिरित्युत्तरमाह –

तदपीति ।

यदुक्तं सद्रूपाया बुद्धेः सद्रूपां बुद्धिं प्रति कारणत्वमिति तदसिद्धमिति शङ्कते –

मृद्घटबुद्ध्योरिति ।

सत्त्वसिद्धौ हि पूर्वभावित्वं कारणत्वं कार्यत्वं चोत्तरभावित्वं युक्तं बुद्धीनां चासत्त्वादानन्तर्यमात्रेण व्यवह्रियते निमित्तनैमित्तिकत्वमित्यर्थः ।

असतीनामपि बुद्धीनामानन्तर्येण निमित्तनैमित्तिकत्वमित्येतन्न शक्यं सम्भावयितुं दृष्टान्ताभावादित्युत्तरमाह –

न बुद्धीनामिति ।

कुतस्तु खल्वित्यादिवाक्यं व्याख्यातमुपसंहरति –

अत इति ।

पूर्वमसतः सदुत्पत्तौ दृष्टान्ताभाव उक्त इदानीमन्यदुपसंहृतमि शङ्कां वारयति –

असत इति ।

स्वपक्षसिद्धिमुपसंहरतीति सम्बन्धः ।

सिद्धान्तेऽपि दृष्टान्तासिद्धिस्तुल्येति शङ्कते –

नन्विति ।

यद्यपि मृदो घटोत्पत्तिर्दृष्टा तथाऽपि न मृदो मृदन्तरं घटाद्घटान्तरमुत्पद्यमानमुपलभ्यते तस्मान्न सतः सदन्तरोत्पत्तिरित्यर्थः ।

किं सदन्तरस्य सतः सकाशादुत्पत्तिरेव वार्यते किं वा कारणत्वं सतो निराक्रियते तत्राऽऽद्यमङ्गीकरोति –

सत्यमिति ।

द्वितीयं निराकरोति –

किं तर्हीति ।

तत्रापि दृष्टान्ताभावमाशङ्क्याऽऽह –

यथेति ।

कुण्डलीभावे कार्यत्वप्रसिद्धिर्नास्तीत्याशङ्क्योदाहरणान्तरमाह –

यथा चेति ।

प्रभेदैरवतिष्ठत इति सम्बन्धः ।

सत एव सर्वप्रकारेणावस्थाने प्राक्कालिकं कार्यस्य सत्त्ववचनमयुक्तं तस्य सर्वदा सत्त्वाविशेषादिति शङ्कते –

यद्येवमिति ।

प्रागवस्थं हि कारणं सन्मात्रत्वं च कार्यस्यावधार्यते तथा च कारणस्यैव सतस्तेन तेनाऽऽकारेणावस्थानमित्यङ्गीकारेऽपि कार्यस्य प्राक्कालिकं सत्त्वावधारणमविरुद्धमित्युत्तरमाह –

नन्विति ।

कार्यस्य कारणमात्रत्वं चेदवधृतं तर्हि कारणमेवाऽऽसीन्न कार्यं तदसदेवेदानीं जातमित्यसत्कार्यवादिमतमायातमिति शङ्कते –

प्राप्तमिति ।

कारणस्यैव कार्यरूपेणावस्थानान्नासत्कार्यवादापत्तिरिति दृष्टान्तेन परिहरति –

नेत्यादिना ।

विमतमुपादानाद्भिद्यते तद्विलक्षणबुद्धिविषयत्वाद्यथाऽश्वबुद्धिविलक्षणबुद्धिविषयो महिषस्ततो भिद्यते । तथाच कथं सत एवेदंधीविषयानिर्वाच्यावस्थाङ्गीकारेणासत्कार्यवादापत्तिसमाधिरिति चोदयति –

नन्विति ।

विलक्षणबुद्धिविषयत्वस्य भेदमात्रसाधकत्वे सिद्धसाधनं तात्त्विकभेदसाधकत्वे दृष्टान्तासिद्धिरित्यभिप्रेत्याऽऽह –

नेति ।

किं च कार्यस्य व्यभिचारित्वेन रज्जुसर्पादिवन्मिथ्यात्वानुमानादनिर्वाच्यसंस्थानादेव कार्यबुयालम्बनत्वं सतोऽङ्गीकर्तव्यमित्याह –

पिण्डेति ।

तदेव स्फुटयति –

यद्यपीति ।

मृत्त्वमन्तरेण पिण्डघटयोः स्वरूपाभावादिति तच्छब्दार्थः । अव्यभिचारे मृत्त्वमित्यादिदृष्टान्तः ।

अव्यभिचारफलमाह –

तस्मादिति ।

दृष्टान्तगतमर्थं दार्ष्टान्तिके समर्थयति –

एवमिति ।

पृथगेव प्रथमानस्य कार्यस्य कथं सन्मात्रत्वमित्याशङ्क्याऽऽह –

वाचारम्भणेति ।

कार्यमिथ्यात्वं स्फुटीकर्तुं चोदयति –

नन्विति ।

यथा खल्वज्ञातेभ्यो रज्ज्वाद्यवयवेभ्यः सर्पादिसंस्थानमनिर्वाच्यमिष्टं तथा श्रुतिजनितजगत्कारणत्वबुद्ध्यनुपपत्त्या कल्पितेभ्यः सतो मायोपाधिकस्यावयवेभ्यो विकारसंस्थानमुपपद्यते तस्मादयं द्वैतप्रपञ्चो ब्रह्मविवर्तः सम्भवतीति परिहरति –

नैष दोष इति ।

ब्रह्मविवर्तो जगदित्यत्र श्रुतिमनुकूलयति –

वाचाऽऽरम्भणमिति ।

प्रपञ्चमिथ्यात्वे फलितमुपसंहरति –

एकमेवेति ॥२॥

अद्वितीयत्वसमर्थनार्थमुत्तरवाक्यमुत्थाप्य व्याचष्टे –

तत्सदिति ।

सच्छब्दवाच्यं जगत्कारणं प्रधानमिति केचित्तदप्येतेन निरस्तमित्याह –

अतश्चेति ।

ईक्षापूर्वकारित्वादिति यावत् । अचेतनत्वाभ्युपगमान्न तस्येक्षापूर्वकं स्रष्टृत्वमिति शेषः । परिणामविवर्तवादावाश्रित्योदाहरणद्वयम् ।

बहु स्यामित्यादिश्रुतितात्पर्यं वक्तुं निरस्तमेव चोद्यमुद्भावयति –

असदेवेति ।

बहु स्यां प्रजायेयेत्यनेनेक्षितुरेव कार्याकारापत्तिवचनेन वैशेषिकादिमतमेतन्निरस्तमिति श्रुतितात्पर्यं दर्शयन्नुतरमाह –

नेत्यादिना ।

तदेव प्रपञ्चयति –

यथेत्यादिना ।

प्रतिज्ञातमर्थं मतद्वयानुसारेण दृष्टान्ताभ्यां स्पष्टयति –

यथा रज्जुरिति ।

अज्ञानान्वयव्यतिरेकाभ्यां रज्जुसर्पादेरज्ञानमयत्वे च द्वैताभिनिवेशस्य सन्मात्राविवेके सत्येवोत्पत्तेर्विचारेण तद्विवेके चानुत्पत्तेर्द्वैतमप्यज्ञानमयमेव तस्य तु तत्त्वं सन्मात्रमधिष्ठानं वाङ्मनसातीतमित्यर्थः ।

तस्य वाङ्मनसातीतत्वे प्रमाणमाह –

यत इति ।

अन्यदेव तद्विदितादित्यादिवाक्यमादिपदार्थः ।

तैत्तिरीयकश्रुतिविरोधमाशङ्कते –

नन्विति ।

तथाऽपि कथं विरोधधीरित्याशङ्क्याह –

इति विरुद्धमिति ।

अस्यां श्रुतौ सतः सकाशादेव प्राथम्येन तेजः सृज्यमानमुच्यते श्रुत्यन्तरे तु तस्मादेव सतः सकाशादाकशं प्राथम्येन सृष्टमित्युपदिष्टं तथा च कथमिदं मिथो विरुद्धं सिद्ध्यतीत्यर्थः ।

तैत्तिरीयकश्रुत्यनुसारेण च्छान्दोग्यश्रुतेर्व्याख्यानसम्भवान्न विरोधोऽस्तीति परिहरति –

नैष दोष इति ।

सृष्टिक्रमस्य विवक्षितत्वमङ्गीकृत्योक्तं तदेव नास्त्यद्वितीयत्वं तु सतो विवक्षितमिति पक्षान्तरमाश्रित्याऽऽह –

अथ वेति ।

तत्र गमकं दर्शयति –

मृदादीति ।

मृदादिकार्यं घटादितद्व्यतिरेकेण नास्ति मृदाद्येव तु सत्यमितिदृष्टान्ते अपादानाद्ब्रह्मणः सतस्तेजोबन्नादिकार्यं तदतिरेकेण नास्ति सन्मात्रमेव सत्यमिति दार्ष्टान्तिकेऽपि विवक्षितं प्रतिभातीत्यर्थः ।

तत्तेजोऽसृजतेत्यादिश्रुतेस्तात्पर्यान्तरमाह –

अथवा त्रिवृत्करणस्येति ।

तासां त्रिवृतं त्रिवृतमेकैकां करवाणीत्यादौ त्रिवृत्करणस्येष्टत्वात् त्रयाणामेव भूतानामिह सृष्टिरुच्यते । न चैवं पञ्चीकरणमविवक्षितमिति वाच्यम्, भूतत्रयसृष्टिश्रुतौ श्रुत्यन्तरसिद्धाकाशादिसृष्टेरुपलक्षणवत् त्रिवृत्करणश्रुत्या पञ्चीकरणोपलक्षणात् । तथा च श्रुत्यन्तरसिद्धयोराकाशवाय्वोस्तेजःप्रभृतिष्वन्तर्भावमभिप्रेत्य लघूपायेन सर्वस्य सन्मात्रत्वं मन्तव्यमिति मन्वाना श्रुतिस्त्रिवृत्करणमेवाऽऽचक्षाणा तदनुरोधेन त्रयाणामेव सृष्टिमाहेत्यर्थः ।

तेजसोऽचेतनस्य कथमीक्षितृत्वमित्याशङ्क्य वाक्यार्थमाह –

तेजोरूपेति ।

अपां तेजःकार्यत्वे लोकानुभवमनुकूलयति –

यस्मादिति ॥३॥

पृथिव्यामन्नशब्दप्रयोगे हेतुमाह –

पार्थिवं हीति ।

अपां कार्यमन्नमित्यत्रापि लोकप्रसिद्धिं दर्शयति –

यस्मादिति ।

ता अन्नमसृजन्तेत्यत्राद्भ्योऽन्नसृष्टिरुपदिष्टा दृष्टान्तेऽपि ताभ्यस्तत्सृष्टिरुपदिश्यते तथा च पौनरुक्त्यमित्याशङ्क्यार्थविशेषं दर्शयति –

अन्नमिति ।

तत्तेज ऐक्षतेत्यादौ यथाश्रुतमर्थं गृहीत्वा चोदयति –

नन्विति ।

प्राणिषु हिंसाप्रतिषेधवदनुग्रहविधानवच्च तेजःप्रभृतिषु तदभावात्तेष्वीक्षणकार्यदृष्टिवदेतेषु तद्दृष्ट्यभावाच्च नैतेष्वीक्षणं प्रामाणिकं तथा च प्रकृतं प्रमत्तगीतमित्यर्थः ।

तेषां गौणमीक्षितृत्वमुपेत्य परिहरति –

नैष दोष इति ।

सतोऽपि गौणमीक्षणमुपचारप्राये पाठादिति शङ्कते –

नन्विति ।

सन्निधेः शब्दस्य बलीयस्त्वमुपेत्य परिहरति –

न सदीक्षणस्येति ।

तुल्यं तेजःप्रभृतिष्वपि शब्दगम्यत्वमीक्षणस्येति चेन्नेत्याह –

तेजःप्रभृतीनां त्विति ।

विमतमीक्षितृ न भवत्यचेतनत्वात्कुम्भवदित्यनुमानात्तेजोमुखे जगतीक्षणासम्भवात्तत्र श्रुतं तदौपचारिकमुचितमित्यर्थः ।

साङ्ख्योऽनुमानावष्टम्भेन शङ्कते –

नन्विति ।

अचेतनस्य कथमीक्षणमित्याशङ्क्याऽऽह –

अत इति ।

अनुमातुं कल्पयितुमिति यावत् ।

कथमचेतने चेतनवदुपचारस्तत्राऽऽह –

दृष्टश्चेति ।

आत्मशब्दावष्टम्भेन परिहरति –

नेत्यादिना ।

आत्मोपदेशोऽपि प्रधाने ग्राणी भविष्यतीति शङ्कते –

आत्मोपदेशोऽपीति ।

तामेव शङ्कां दृष्टान्तद्वारा विवृणोति –

यथेति ।

इदं परिहरन्नस्मिन्नात्मोपदेशो गौणो न भवति तन्निष्टस्य मोक्षोपदेशादित्युत्तरमाह –

नेत्यादिना ।

मोक्षोपदेशोऽप्युपचरितो भविष्यतीति शङ्कते –

सोऽपीति ।

शङ्कामेव विवृणोति –

प्रधानात्मेति ।

एकविज्ञानेन सर्वविज्ञानोपदेशमाश्रित्य परिहरति –

न येनेति ।

उक्तमेव विवृणोति –

सत्येकस्मिन्निति ।

सतोऽन्यस्य ज्ञातव्यस्याप्रामाणिकत्वाच्च सतो ज्ञाने सर्वज्ञानोपदेशो युक्तिमानित्याह –

न चेति ।

सम्प्रति [साङ्ख्यै]हि प्रधानज्ञाने तद्विकारस्य तदभिन्नस्य ज्ञानं तस्य च पुरुषार्थत्वात्तज्ज्ञाने पुरुषाणामपि ज्ञानमुपचर्यते । तस्मादेकविज्ञानेन सर्वविज्ञानोपदेशान्न मोक्षोपदेशमुख्यत्वसिद्धिरित्याशङ्क्याऽऽह –

सर्वस्य चेति ।

कथमुपनिषदारम्भो वृथेत्युच्यते पुमर्थसाधनज्ञानार्थत्वादित्याशङ्क्याऽऽह –

पुरुषार्थेति ।

तस्यानुमानवादिनः साङ्ख्यस्य मते मुक्तिहेतोर्ज्ञानस्य जडाजडयोरैक्यानुपपत्तिरित्यादिना तर्केणैव सिद्धत्वादुपनिषदारम्भो वृथैवेत्यर्थः ।

श्रुतेर्मुख्यार्थत्वे बाधकाभावात्तत्परित्यागायोगादीक्षत्यधिकरणन्यायेन प्रधानवादासिद्धिरिति परमतनिरसनमुपसंहरति –

तस्मादिति ।

प्रधानवादासम्भवे परिशेषायातं स्वमतं निगमयति –

अत इति ॥४॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य द्वितीयः खण्डः ॥

महाभूतानामचेतनानां ब्रह्मकार्यतोक्ता सम्प्रति जीवाविष्टानां भौतिकानामपि परम्परया ब्रह्मकार्यतैवेति वक्तुं तान्यनुवदति –

तेषामिति ।

पूर्वाध्याये येषां गत्यागती दर्शिते तृतीयं च स्थानमुक्तं तानि तच्छब्देन परामृश्यन्ते । तेषां प्रसिद्धत्वद्योतनार्थं खल्वित्युक्तम् । भूतानां त्रीण्येव बीजानि भवन्तीत्युत्तरत्र सम्बन्धः ।

भूतशब्दस्य तेजःप्रभृतिषु रूढत्वात्तेषामिह ग्रहणं किं न स्यादित्याशङ्क्याऽऽह –

एषामितीति ।

भूतानां प्रत्यक्षत्वमेषामिति निर्दिश्यते । सम्भवति च पक्ष्यादीनां प्रत्यक्षतेति तान्येवात्र भूतानि विवक्षितानि न तु तेजःप्रभृतीनि तेषां प्रत्यक्षत्वायोगादित्यर्थः ।

तेजःप्रभृतीनां प्रत्यक्षत्वायोगादेषामिति निर्देशानुपपत्तिं समर्थयते –

तेषामिति ।

तेषां प्रत्यक्षतया निर्देशासम्भवे हेत्वन्तरमाह –

देवताशब्देति ।

देवतानां परोक्षत्वप्रसिद्धेरेतेषु च देवतापदप्रयोगान्नैतेषां प्रत्यक्षत्वोपपत्तिरित्यर्थः । तस्मान्महाभूतानामत्र भूतशब्देनोपादानायोगादित्यर्थः ।

आण्डजं पक्ष्यादीत्येतत्प्रत्यक्षेणोपपादयति –

पक्षिसर्पादिभ्यो हीति ।

अन्यदपीति गोधाद्युच्यते ।

अण्डाज्जातमितिव्युत्पत्त्यनुसारेणाण्डमेव बीजं न त्वण्डजमिति शङ्कते –

नन्विति ।

पौरुषेयी व्युत्पत्तिः श्रुत्या बाध्येति परिहरति –

सत्यमित्यादिना ।

न केवलं श्रुतेरेषा व्यवस्था किन्तूपपत्तेश्चेत्याह –

दृश्यते चेति ।

सत्येवाण्डजादौ तज्जातीयमण्डजादि सन्तत्या जायते तदभावे तदभाव इत्यन्वयव्यतिरेकाभ्यामण्डजाद्यवाण्डजजातिकारणम् । यद्यप्वण्डाद्यभावे नाण्डजादि जायते तथाऽप्यण्डादिभावेऽण्डजाद्यभावेऽपि तद्भवतीति नान्वयः । तस्मादण्डजादीनामण्डजान्येव बीजानि नाण्डादीनीत्यर्थः । धानाशब्दो बीजविषयः ।

ननु स्वेदजं संशोकजमिति बीजद्वयमवशिष्यते तत्किमिति न व्युत्पाद्यते तत्राऽऽह –

स्वेदजेति ।

स्वेदमुद्भिद्य जायमानं दंशमशकादि तदुद्भिज्जेऽन्तर्भवति । संशोकादौष्ण्याज्जायमानं यूकादि तदण्डजेऽन्तर्भवति । यद्वा स्वेदजं यूकादि तदण्डजेऽन्तर्भूतं संशोकादौष्ण्याद्भूमिमुद्भिद्य जातं मशकादि तस्योद्भिज्जेऽन्तर्भावः । तथा च न तयोरस्ति पृथग्व्युत्पादनापेक्षेत्यर्थः ।

स्वेदजादेरण्डजादावन्तर्भावस्य प्रापकमाह –

एवमिति ॥१॥

जीवाविष्टानां भूतानां सत्कार्यत्वं प्रकरणप्रामाण्यादुक्तमिदानीं जीवानां विशिष्टरूपेण ब्रह्मकार्यत्वेऽपि न स्वरूपेण तत्कार्यत्वं ब्रह्मैवोपाधिप्रविष्टं जीवव्यवहारास्पदमित्यङ्गीकारात्तथा च ब्रह्मणि विज्ञाते जीवविज्ञानं सेत्स्यति जीवानां च भोगायतनानि भौतिकानि कार्याणि तेषां नामरूपनिर्माणं वक्तव्यमित्यभिप्रेत्योत्तरग्रन्थमादाय व्याकरोति –

सेयमित्यादिना ।

यथा बहु स्यामिति पूर्वमीक्षितवती तथा किमिति पुनरैक्षत प्रयोजनाभावादित्याशङ्क्याऽऽह –

ह्रदेवेति ।

इदानीं महाभूतसृष्टेरनन्तरमिति यावत् । ब्रह्मणो मायोपाधिकस्य कारणत्वान्मायोपाधिवशात्पूर्वसृष्टावनुभूतत्वं तत्संस्कारस्य बुद्धिस्थत्वं स्मरणं चेत्यादि न विरुद्धमिति द्रष्टव्यम् ।

आत्मनेतिविशेषणस्य तात्पर्यमाह –

प्राणेति ।

निर्विकल्पकचिन्मात्ररूपा देवता मायावशान्महाभूतानि सृष्ट्वा तेषु यदा प्रविष्टा तदा तदारब्धेषु सूत्रविराट्प्रभृतिषु समष्टिव्यष्ट्यात्मसु देहेषु प्रविश्य तत्तद्देहाभिमानवती देवदत्तादिनाम्ना रूपेण च शौक्ल्यादिना संबोज्य पिण्डं व्याकरोतीत्याह –

अनुप्रविश्येति ।

देवतायाः सर्वज्ञत्वादसंसारित्वात्स्वातन्त्र्याच्च सङ्कल्पप्रवेशावयुक्ताविति शङ्कते –

नन्विति ।

किं साक्षादनुप्रवेशादि विरुध्यते किं वा जीवद्वाराऽपीति विकल्प्याऽऽद्यमङ्गीकरोति –

सत्यमिति ।

साक्षादनुप्रवेशादि नास्ति चेत्तर्हि कथं तदित्याकाङ्क्षापूर्वकं द्वितीयं दूषयति –

कथमिति ।

देवताया जीवद्वारेणानुप्रवेशाद्यविरुद्धमिति शेषः ।

अविरोधमेव साधयितुं जीवस्वरूपमाह –

जीवो हीति ।

आभिमुख्येनाहमित्यापरोक्ष्येण भासत इत्याभासः स्वतोऽपरोक्षश्चित्प्रतिबिम्बस्तन्मात्रं जीवो नामेत्यर्थः ।

तस्य स्वरूपेणानादित्वेऽपि विशिष्टरूपेण सादित्वं दर्शयति –

बुद्ध्यादीति ।

बुद्ध्यादिभिर्भूतमात्रादिभिश्च चिदात्मनः संसर्गस्तेन जनितस्तत्तन्त्र इति यावत् ।

ननु चिदात्मा कूटस्थोऽसङ्गोऽद्वितीयश्चेष्यते स कथं बुद्ध्यादिभिर्भूतमात्रादिभिश्च चिदात्मनः संसृज्यते तत्राऽऽह –

अचिन्त्येति ।

सत्त्वादिप्रकारैरशक्यचिन्तनीयाऽनादिरनिर्वाच्या सम्यग्ज्ञानमन्तरेण नाशशून्या दण्डायमाना या मायाशक्तिस्तस्या विषयत्वेनाऽऽनाश्रयत्वेन च परा देवताऽवतिष्ठते । तस्याश्च स्वनिष्ठमायाशक्तिवशाद्बुद्ध्यादिभिरात्मनः सम्बन्धः सिद्ध्यतीत्यर्थः ।

बुद्ध्यादिसम्बन्धफलमाह –

चैतन्येति ।

तदाभासो जीवशब्दवाच्यः सिद्ध्यतीति शेषः ।

बुद्ध्यादिभिरात्मनः सम्बन्धे मायाशक्तिरुपादानमित्युक्तं तत्रैव निमित्तकारणमाह –

देवतेति ।

आवरणविक्षेपशक्तिसम्पन्ना हि मायाशक्तिस्ततोऽविद्योत्थदेशकालाद्यनवच्छिन्नदेवतास्वरूपोऽहमितिविशेषाग्रहणमावरणं निमित्तं कृत्वा बुद्ध्याद्यध्यासः सिद्ध्यतीत्यर्थः ।

बुद्ध्याद्यध्यासस्य कर्यान्तरं दर्शयति –

सुखेति ।

परैव तर्हि देवता संसारिणी स्यादिति चेत्सत्यमज्ञानद्वारा बुद्ध्यादिसम्बन्धमनुभूय जीवत्वं प्राप्य सैव संसरतीत्याह –

छायामात्रेणेति ।

परस्या देवतायाः स्वतःसंसाराभावं दृष्टान्तेन स्पष्टयति –

यथेत्यादिना ।

तस्याः स्वतो दुःखाद्यसम्बन्धे श्रुतिं प्रमाणयति –

सूर्य इति ।

उपाधिद्वारा तस्याः संसारित्वे च श्रुतिरस्तीत्याह –

ध्यायतीति ।

प्रतिबिम्बे छायाशब्दप्रयोगान्मिथ्यात्वमिष्टमिति मन्वानः शङ्कते –

नन्विति ।

तन्मृषात्वमिष्टमेवेत्याशङ्क्याऽऽह –

तथेति ।

जीवस्य मृषात्वे स्वीकृते सति तस्येहलोकपरलोकौ तद्धेतुर्मोक्षस्तद्धेतुश्चेति सर्वं मृषा स्यादित्यर्थः ।

विशिष्टरूपेण मिथ्यात्वेऽपि स्वरूपेण सत्यत्वाज्जीवस्य ब्रह्मास्मीतिज्ञानान्मुक्तिः सम्भवतीति समाधत्ते –

नैष दोष इति ।

यत्तु परलोकेहलोकादि मृषा स्यादिति तत्राऽऽह –

सर्वं चेति ।

कथं तर्हि तस्य मिथ्यात्वोक्तिरित्याशङ्क्याऽऽह –

स्वत इति ।

यथा प्रपञ्चो ब्रह्मात्मना सत्योऽपि स्वरूपेण मिथ्येत्युक्तं तथा जीवशब्दवाच्योऽपि ब्रह्मात्मना सत्यः स्वरूपेण मिथ्येति स्वीकर्तव्यमित्याह –

तथेति ।

अथ भोक्ता स्वरूपेणापि सत्योऽस्तु भोग्यप्रपञ्चस्यैव मिथ्यात्वमिष्यतामित्याशङ्क्याऽऽह –

यक्षानुरूपो हीति ।

लौकिकन्यायानुसारेण भोग्यप्रपञ्चस्य मिथ्यात्वे भोक्तुरपि विभक्तस्वरूपेण तत्वसिद्धिरतो जीवशब्दवाच्यस्य मिथ्यात्वेऽपि तल्लक्ष्यस्य सन्मात्रस्य सत्यत्वमिति व्यवस्थेत्यर्थः ।

यच्च तार्किकैरुच्यते प्रपञ्चस्य मिथ्यात्वे सौगतमतानुमतिः सत्यत्वे चाद्वैतव्याहतिरित्युक्तं तदप्युक्तन्यायेन निरस्तमित्याह –

अत इति ।

अद्वैतवादे दोषाभावं वैधर्म्यदृष्टान्तेन स्पष्टयति –

यथेति ॥२॥

व्याकरवाणीत्येतदन्तं वाक्यं व्याख्याय तदनूद्य तासामित्यादि व्याचष्टे –

सैवमित्यादिना ।

व्याकरवाणीत्यैक्षतेति सम्बन्धः ।

कथं पुनरिदं त्रिवृत्करणमित्याशङ्क्य प्रथममेकैकां देवतां द्विधा द्विधा विभज्य पुनरेकैकभागं द्विधा द्विधा कृत्वा तदितरभागयोर्निक्षिप्य त्रिवृत्करणं विवक्षितमित्याह –

एकैकस्या इति ।

गुणप्रधानभावानङ्गीकारे समानपरिमाणसूत्रत्रयनिर्मितरज्जुवत्त्रिवृत्करणमेकमेव स्यादित्याह –

अन्यथेति ।

एवकारार्थं दर्शयति –

न त्विति ।

गुणप्रधानभावेन त्रिवृत्करणमुपसंहर्तुमितिशब्दः ।

इतश्च गुणप्रधानभावेन त्रिवृत्करणमेष्टव्यमित्याह –

एवं हीति ।

पृथङ्नामप्रत्ययलाभेनापि किं स्यादित्याशङ्क्याऽऽह –

पृथगिति ।

सेयमित्यादि व्याचष्टे –

एवमित्यादिना ॥३॥

संक्षेपेण त्रिवृत्करणं प्रतिज्ञायोदाहरणतः स्फुटीकर्तुमारभमाणो देहे त्रिवृत्करणस्याग्रे स्फुटीकर्तव्यत्वाद्देहातिरिक्तेषु प्रथमं तदुदाहर्तुमुपक्रमते –

तिष्ठतु तावदिति ॥४॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य तृतीयः खण्डः ॥

कथमुदाहरणतोऽवधारणमित्याशङ्क्यानन्तरवाक्यमवतारयति –

यत्तदिति ।

उदाहरणशब्दं व्युत्पादयति –

उदाहरणं नामेति ।

तत्रैव श्रुतिमवतार्य व्याचष्टे –

तदेतदित्यादिना ।

अत्रिवृत्कृतानां रूपमिति विद्धीति सम्बन्धः । तत्राग्नौ रूपत्रये पूर्वोक्तरीत्या पृथक्कृते सतीति यावत् । इदानीं विवेकदशायामित्यर्थः ।

अक्षरार्थमुक्त्वा वाक्यतात्पर्यार्थमाह –

प्रागिति ।

रूपत्रयविवेकात्प्रागवस्थायामग्निशब्दबुद्धी तद्विवेकादूर्ध्वं तन्निवृत्तिरित्येतमर्थं दृष्टान्तेन समर्थयते –

यथेत्यादिना ।

अग्निविषये श्रुतं हित्वाऽधिककल्पनायां नास्ति निबन्धनमिति शङ्कते –

नन्विति ।

रोहितादिरूपत्रयविवेके सत्यग्नेरग्नित्वमपगच्छतीत्यत्र दृष्टान्तमाह –

यथेति ।

शब्दबुद्धिप्रक्षेपेऽपि न श्रुतत्यागोऽस्तीति परिहरति –

नैवमिति ।

तत्र प्रमाणत्वेनानन्तरवाक्यमादाय व्याचष्टे –

यत इति ।

अग्नेर्नाममात्रत्वमतःशब्दार्थः ॥१॥

प्रक्रमपर्यालोचनायामुदाहरणे न्यूनत्वमस्तीति शङ्कते –

नन्विति ।

यद्वापीकूपादे रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्येत्युदाहरणसम्भवान्न न्यूनतेति परिहरति –

नैष दोष इति ।

तर्हि तेजोविषयमप्युदाहरणमूहनीयं किमित्युदाहृतमित्याशङ्क्याऽऽह –

तेजस इति ।

यदि क्वचिदपि नोदाहरणमुच्यते नोपलक्षणमेव सिध्येदग्नेस्त्रयाणां रूपत्त्वेन यथोक्तरूपविभागस्य तेषु स्फुटत्वसम्भवात्तेजसो दृष्टान्तप्रदर्शनमन्नादिविषयोदाहरणोपलक्षणार्थं, तेन नोपेक्षितमित्यर्थः ।

अबन्नयोरपि त्रिवृत्करणमुपलक्षितं चेत्तर्हि तत्र रसगन्धयोरसाधारण्यात्तयोस्त्रिवृत्करणमुदाहर्तव्यमित्याशङ्क्याऽऽह –

गन्धरसयोरिति ।

यथा यदबन्नयोर्भास्वरं लोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्येति शक्यते रूपं विवेक्तुं न तथाऽमुको रसो गन्धो वा तेजसोऽपामग्नेश्चास्तीति ज्ञातुं शक्यमित्यनुदाहरणं तयोरित्यर्थः ।

ननु त्रिवृत्करणे त्रिष्वपि रूपवद्गन्धरसौ सम्भावितौ तत्कथं तयोस्रयाणामसम्भवोक्तिस्तत्राऽऽह –

न हीति ।

सम्भावितावपि तौ त्रिषु विवेक्तुमशक्यावित्यनुदाहरणीयावित्यर्थः ।

तर्हि सर्वेषु भूतेषु सम्भावितयोः स्पर्शशब्दयोरुदाहरणं किं न स्यादित्याशङ्क्याऽऽह –

स्पर्शशब्दयोरिति ।

यथा लोहितादिरूपत्रयं त्रयाणां विभागेन दर्शयितुं शक्यं न तथा शब्दत्रयं स्पर्शत्रयं च त्रयाणां विभागेन दर्शयितुं शक्यं, नो खल्वेकत्रोष्णशीतानुष्णाशीतस्पर्शत्रयं दृश्यते नापि खरमधुरमध्यमशब्दत्रयमेकत्रोपलब्धमित्यर्थः ।

सर्वस्य त्रिवृत्कृतत्वे फलितमाह –

यदीति ।

यथाऽग्न्यादि त्रिवृत्कृतं तथा सर्वमेव जगद्यदि त्रिवृत्कृतमित्यङ्गीकृतं तदाऽग्नेरग्नित्ववज्जगतो जगत्त्वमपगतं त्रीणि रूपाणीत्येव सत्यमिति योजना ।

तथाऽपि कथं सन्मात्रपरिशेषः स्यादित्याशङ्क्याऽऽह –

तथेति ।

रूपत्रयव्यतिरेकेण जगतोऽभाववत्कृष्णस्यापि रूपस्य पृथिवीशब्दितस्य शुक्लरूपमात्रजलकार्यत्वात्तदतिरेकेणासत्त्वं पृथिवीवदपामपि शुक्लरूपमात्राणां लोहितरूपमात्रतेजोविकारत्वात्तद्व्यतिरेकेणाभावस्तस्यापि सत्कार्यत्वात्ततो भेदेनासत्त्वं सन्मात्रमेव परिशिष्टमित्येतत्त्रिवृत्करणप्रकरणे विवक्षितमित्यर्थः ।

त्रिवृत्करणपक्षे नैकविज्ञानेन सर्वविज्ञानं सिद्ध्यति परिशिष्टविज्ञेयसद्भावादिति शङ्कते –

नन्विति ।

इतिपदं कथमित्यादिना सम्बध्यते ।

गन्धादयश्च शब्दान्ता गुणा गुणिश्वनन्तर्भूताः सन्तीति न सद्विज्ञानेन तद्विज्ञानोपपत्तिरित्याह –

गन्धेति ।

तद्विज्ञाने = सद्विज्ञानेन वाय्वादिविज्ञाने, तत्र प्रकारान्तरं तत्कार्यत्वादतिरिक्तमिति यावत् ।

आकाशादेस्त्रिष्वेवान्तर्भावसम्भवान्न परिशिष्टविज्ञेयमस्तीति परिहरति –

नैष दोष इति ।

कथं तेजोबन्नेषु सर्वस्य आकाशादेर्दर्शनमित्याह –

कथमिति ।

तत्र शब्दस्पर्शयोराकाशवाय्वोश्च भूतत्रये प्रत्यक्षानुमानाभ्यामुपलब्धिं दर्शयति –

तेजसीति ।

तेजोग्रहणमबन्नयोरुपलक्षणं तत्रापि स्पर्शाद्युपलब्धेरविशेषाद्यत्तु गन्धादि ज्ञेयान्तरमिति तत्राऽऽह –

तथेति ।

भूतत्रये स्पर्शाद्यन्तर्भाववदिति यावत् ।

त्रिष्वेवान्तर्भावे फलितमाह –

रूपवतामिति ।

भूतत्रये रूपवत्याकाशादेरन्तर्भावं व्यतिरेकद्वारा समर्थयते –

न हीति ।

अन्तर्भावोक्तिप्रयासं परिहर्तुं पक्षान्तामाह –

अथवेति ।

प्रदर्शनार्थं पञ्चीकरणस्येति शेषः ।

कथं पञ्चीकरणे सन्मात्रपरिशेषः सिद्ध्यतीत्याशङ्क्याऽऽह –

यथेति ।

यदा पञ्चापि भूतानि प्रत्येकं द्वेधा विभज्य पुनरेकैकं भागं चतुर्धा कृत्वा स्वभागातिरिक्तेषु पूर्वेषु भागेष्वेकैकशो निक्षिप्यते तदा पञ्चीकरणं श्रुत्युपलक्षितं लभ्यते तत्रापि पञ्चानां भागानां पृथक्करणे पञ्चैव तन्मात्राण्यवशिष्यन्ते तान्यपि पृथिव्यादीन्यबादिकार्यत्वात्तत्तत्कारणव्यतिरेकेण न सिद्ध्यन्तीति त्रिवृत्करणवत्पञ्चीकरणेऽपि न्यायसाम्यात्सर्वस्य सद्विकारत्वात्तद्व्यतिरेकेणाभावात्तेन विज्ञातेन तदपि विज्ञातमेव स्यात्सन्मात्रं तु परमार्थसत्यं परिशिष्टं भवतीत्यर्थः ।

उक्तन्यायेनैकविज्ञानेन सर्वविज्ञानश्रुतिरविरुद्धेत्युपसंहरति –

तदेकस्मिन्निति ॥२-३-४॥

त्रिवृत्करणपक्षेऽप्येकविज्ञानेन सर्वविज्ञानश्रुतिविरुद्धेत्युपपाद्य त्रिवृत्करणमुदाहरणान्तरेण दर्शयितुमारभते –

एतदिति ।

त्रिवृत्करणमिति यावत् । ते पुनरिति त्रिवृत्करणविज्ञानवन्तो निर्दिश्यन्ते ॥५॥

वेदनप्रकारमेवाऽऽकाङ्क्षापूर्वकं प्रकटयति –

कथमित्यादिना ।

अन्यदग्न्यादिभ्यः सकाशादिति शेषः ।

यदनेकरूपत्वात्कपोतादिरूपेण सन्दिह्यमानमेतद्दृश्यते तस्मिन्कपोतादिस्वरूपे यत्किञ्चिद्रोहितमिव रूपं गृह्यमाणं पूर्वेषामासीत्तत्तेजसो रूपमिति ते विदितवन्त इति योजना । अत्यन्तदुर्लक्ष्यं नामरूपाभ्यां दुर्ज्ञानं द्वीपान्तरागतं पक्ष्यादीत्यर्थः ।

अगृह्यमाणमिति च्छेदः यथा नु खल्वित्यादिवाक्यं वृत्तानुवादपूर्वकमवतारयति –

एवं तावदिति ।

यथा खल्वेकैका देवता पुरुषं प्राप्य त्रिवृत्त्रिवृद्भवति तथेदानीं तदाध्यात्मिकं त्रिवृत्करणमेवमेवेति जानीहीति सम्बन्धः । आध्यात्मिकं त्रिवृत्करणमिति शेषः ॥६-७॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य चतुर्थः खण्डः ॥

कथं त्रिधा विभज्यमानत्वं कथं वा तस्य विनियोग इति प्रश्नपूर्वकं विवृणोति –

कथमित्यादिना ।

रसादीत्यादिशब्देन रुधिरादि गृह्यते । तस्य कर्मफलस्य नाडीचरो भोक्तेति हिताख्या नाड्यस्तास्विति यावत् ।

कथमन्नोपयोगात्प्रागेव मनसः सिद्धत्वात्तन्मनो भवतीत्युच्यते तत्राऽऽह –

मनोरूपेणेति ।

मनसोऽन्नोपचितत्ववचनाद्वैशेषिकपरिभावाऽपि दूषिता वेदितव्येत्याह –

ततश्चेति ।

मनसो दैवत्वविशेषणान्नित्यत्वसिद्धिरित्याशङ्क्याऽऽह –

यदपीति ।

केनाभिप्रायेण तर्हि विशेषणमित्याशङ्क्याऽऽह –

किं तर्हीति ।

तर्हि चक्षुरादिभ्यो वैलक्षण्यादस्ति तदपेक्षया नित्यत्वमित्याशङ्क्याऽऽह –

यच्चेति ।

यद्वा चक्षुरादिष्वसत्स्वपि मनसः सत्त्वोपलम्भात्तदपेक्षया तस्य नित्यत्वमेष्टव्यमित्याशङ्क्याऽऽह –

यच्चेति ।

आत्मवन्मनसो नित्यत्वं किं न स्यादित्याशङ्क्याऽऽह –

सदिति ॥१॥

भुक्तस्यान्नस्य त्रैविध्यमुक्त्वा पीतानामपामपि त्रैविध्यमाह –

तथेति ॥२॥

कथं तेजसोऽग्न्यादित्यादेरशनमित्याशङ्क्य विशिनष्टि –

तैलेति ।

मज्जाशब्दार्थमाज –

अस्थीति ।

योऽणिष्ठः सा वागित्युक्तं व्यक्तीकरोति –

तैलघृतादीति ॥३॥

भुक्तस्यान्नस्य पीतानामप्यपामशितस्य तैलादेश्च येऽणिष्ठा धातवस्ते मनोवाक्प्राणा इत्येवं यतः सिद्धमतस्तेषामन्नादिमयत्वं युक्तिमित्याह –

यत इति ।

तेषामन्नादिमयत्वं व्यतिरेकासिद्धिमाश्रित्याऽऽक्षिपति –

नन्विति ।

आखुप्रमुखानां स्फुटोदपादानाद्यनुपलम्भेऽपि यत्तेषां भक्ष्यं तत्रैवोदकान्तर्भावसम्भवात्प्राणादेरम्मयत्वाद्युपपन्नमित्युत्तरमाह –

नैष दोष इति ।

सर्वस्यान्नादेस्त्रिवृत्कृतत्वस्योक्तत्वात्तस्य सर्वस्यैव भक्ष्यस्य भूतत्रयात्मत्वसम्भवादेकैकं भक्षयतोऽपि सर्वभक्षकत्वोपपत्तेर्मन आदेरन्नादिमयत्वमविरुद्धमित्यर्थः ।

उक्तमेव व्यक्तीकरोति –

न हीत्यादिना ।

उक्तरीत्या मनाअदेरन्नादिमयत्वप्रत्यायनद्वारा प्रनाड्या सन्मात्रपरिशेषे प्रत्यायिते सति श्वेतकेतुश्चोदयतीत्याह –

इत्येवमिति ।

सर्वेषां सन्निधानाविशेषेऽन्नस्य सूक्ष्मांशो मन एवोपचिनोति न प्राणमिति निश्चयासिद्धिरित्याह –

नाद्यापीति ।

पार्थिवमेवोपचिनोतीति विशेषमाशङ्क्याऽऽह –

यस्मादिति ।

एकस्मिन्नुदरे प्रविष्टानामन्नादीनां मिश्रीभूतत्वान्मनसश्च सर्वभूतगुणव्यञ्जकत्वेन सर्वभूतारब्धत्वात्पार्थिवत्वासिद्धेर्नोक्तो विशेषः सम्भवतीत्यर्थः । यस्मादेवमभिप्रायः श्वेतकेतोरत इति योजना ।

मन आदेरन्नादिमयत्वमुपपादयितुमुत्तरग्रन्थमवतारयति –

तमेवमिति ।

यत्त्वं मन आदेरन्नादिमयत्वं कथमिति पृच्छसि तदिदं यथोपपद्यते तथाऽत्रान्नादिमयत्वे तस्य दृष्टान्तमुच्यमानं शृण्विति योजना ॥४॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य पञ्चमः खण्डः ॥

मिश्रीभावेऽपि सूक्ष्मभागस्य पृथगेव कार्यकारणत्वे दृष्टान्तमाह –

दध्न इति ॥१॥

दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –

यथेति ।

खजो मन्थास्तेन मध्यमानस्य दध्नो यथाऽणिमा तथा यथोक्तस्यान्नस्य योऽणिमेति योज्यम् ।

कथं तन्मनो भवतीत्युच्यते प्रागपि मनसः सिद्धत्वादित्याशङ्क्याऽऽह –

मनोऽऽवयवैरिति ॥२-४॥

मन आदेरन्नादिमयत्वमुपसंहरति –

अन्नमयं हीति ।

अतो भवदभिप्रायादिति यावत् । एतत्सर्वमिति प्राणस्याम्मयत्वं वाचस्तेजोमयत्वं चोच्यते ।

हृदयप्रदेशे प्राणादिसंनिधानाविशेषे कथं मनस एवान्नरसेनोपचय इत्येतन्नाद्यापि समाहितमिति मत्वाऽऽह –

मनस्त्विति ।

मनसो विशेषतोऽन्नमयत्वमुपपादयितुमुत्तरग्रन्थमुत्थापयति –

तथेति ॥५॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य षष्ठः खण्डः ॥

अन्वयव्यतिरेकाभ्यां मनसोऽन्नरसोपचितत्वं दर्शयितुमन्नरसजनितां शक्तिं कलात्वेन कल्पयति –

अन्नस्येत्यादिना ।

षोडशदिनावच्छेदेन षोडशधा कल्पनं द्रष्टव्यम् ।

तथाऽपि पुरुषस्य कथं षोडशकलत्वमत आह –

तयेति ।

तामेव प्रकृतामन्नरसकृतां शक्तिं विशिनष्टि –

यस्यामिति ।

तया संयुक्तः पुरुषः षोडशकल इति पूर्वेण सम्बन्धः ।

अन्नरसजनितं मानसशक्तिप्रयुक्तं संघातस्य सामर्थ्यमित्यत्र वाक्यं प्रमाणयति –

वक्ष्यति चेति ।

आयो लाभोऽस्यास्तीत्यायी यावदन्नं प्राप्यात्ता भवति तावदेवास्य द्रष्टेत्यादिव्यवहारः सम्भवतीत्यर्थः ।

उक्तेऽर्थे लोकानुभवमनुकूलयति –

सर्वस्येति ।

तदेव स्पष्टयति –

मानसेनेति ।

किंच केचिन्मानसेनैव बलेन ध्यानाहारा दृश्यन्ते तच्च ध्यानमन्नपरम्परापरिनिष्पन्नमन्नस्यैव देहादिरूपेण परिणतत्वादित्याह –

ध्यानेति ।

एवं पातनिकां कृत्वा षोडशकलशब्दार्थमाह –

अत इति ।

यतोऽन्नकृतं मानसं वीर्यमतस्तदेव षोडशधा विभज्य कला यस्येति योजना । एतच्छब्देनान्नकृतं मानसं वीर्यं परामृश्यते । विच्छेत्स्यते विच्छेदमापत्स्यते यस्मात्तस्मादपः पिबेति पूर्वेण सम्बन्धः ।

अपां पानपरित्यागे प्राणविच्छेदे कारणमाह –

यस्मादिति ।

प्राणस्याम्मय्यत्वेऽपि किमित्यपां परित्यागे तस्योच्छेदस्तत्राऽऽह –

न हीति ॥१-३॥

ऋगाद्यप्रतिभानं तत्रेत्युच्यते । ईषदपि न देहात्कुतो बहु दहेदिति योजना ॥३-५॥

व्यावृत्तिर्व्यतिरेकोऽन्नोपयोगाभावे मनसः सामर्थ्याभावः । अनुवृत्तिरन्वयोऽन्नोपयोगे मनसः सामर्थ्यमिति भेदः । मनसोऽन्नमयत्वमुपपादयितुमुपक्रान्तमापोमयः प्राण इत्यादि कथमिहोच्यते तत्राऽऽह –

यथैतदिति ।

विद्यासमाप्तिमन्तरेण कथं द्विर्वचनमित्याशङ्क्याऽऽह –

द्विरभ्यास इति ॥६॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य सप्तमः खण्डः ॥

त्रिवृत्करणनिर्णयविषयमवान्तरप्रकरणं परिसमाप्य महाप्रकरणं सद्विषयमेवानुवर्तयन्मनसो लये सुषुप्तौ जीवस्य सत्संपत्तिं वक्तुं मन उपाधिकत्वमुक्तमनुवदति –

यस्मिन्निति ।

उपाधेः स्वरूपमुक्तं संचारयति –

तन्मन इति ।

उपाध्युपहिते कार्यकरत्वं दर्शयति –

यन्मय इति ।

मनसो भावे जाग्रत्स्वप्नव्यवहारसिद्धिरित्युक्त्वा तदभावे सुषुप्तिमवतारयति –

तदुपरमे चेति ।

आत्मनि मनोवशादेव दर्शनादिव्यवहारो न स्वारस्येनेत्यत्र बृहदारण्यकश्रुतिं प्रमाणयति –

तदुक्तमिति ।

द्वितीये वाक्ये सधीरित्येतदुपयुज्यते । तृतीये तु विज्ञानमयो मनोमय इति च पदद्वयमुपजीव्यते ।

एवं भूमिकां कृत्वा समनन्तरवाक्यमादत्ते –

तस्येति ।

तत्पुत्रायेत्यत्र तस्यां देवतायां तदवस्थानमिति तच्छब्दार्थः । तत्रेति द्वितीयपक्षोक्तः ।

अर्थादिति ।

स्वप्नस्य हि कार्यस्य सतत्त्वं कारणं तच्च सुषुप्तमेव । “सुषुप्ताख्यं तमोऽज्ञानं बीजं स्वप्नप्रबोधयोः” (नै.सि. ४ । ४३) इत्युभयापगमनात् । द्वितीयव्याख्याने सुषुप्तमेवार्थवशात्फलतीत्यर्थः ।

इतश्च स्वप्नान्तशब्देन साक्षादर्थाद्वा सुषुप्तमेवोक्तमित्याह –

स्वमिति ।

नन्ववस्थान्तरेऽपि स्वमपीतो भवतीतिवचनमविरुद्धमिति चेन्नेत्याह –

नहीति ।

तत्रापि कथं स्वापः स्यादित्याशङ्क्याऽऽह –

तत्रेति ।

स्वपितिनामनिर्वचनसामर्थ्यसिद्धमर्थं निगमयति –

अत इति ।

ननु स्वप्नान्तशब्दो बुद्धान्तशब्दवद्यदा स्वप्नमेवान्वचष्टे तदाऽपि स्वमपीतो भवतीत्यविरुद्धं सर्वदा जीवस्य सद्रूपब्रह्मप्राप्तेस्तुल्यत्वादत आह –

यत्र त्विति ।

स्वप्नदर्शनस्य पुण्यापुण्यकार्यत्वं प्रकटयति –

पुण्यापुण्ययोर्हीति ।

न केवलं पुण्यापुण्याभ्यामेव स्वप्ने संयुज्यते किन्त्वविद्यादिभिश्चेति न तत्र स्वाप्ययः सम्भवतीत्याह –

पुण्यापुण्ययोश्चेति ।

तर्हि स्वप्नवन्न सुषुप्तेऽपि स्वाप्ययः स्यात्तत्रापि कामकर्मादिसबन्धसम्भवादित्याशङ्क्याऽऽह –

अनन्वागतमिति ।

सति जीवरूपे कथं देवताभावः सम्भवतीत्याशङ्क्याऽऽह –

मनसीति ।

तस्मादित्यस्यातःशब्दो व्याख्यानं तेन परामृष्टं हेतुमेव स्पष्टयति –

स्वमात्मानमिति ।

स्वपितिनामनिर्वचनफलं दर्शयति –

गुणेति ।

सुषुप्ते स्वरूपावस्थानस्य मुख्यस्यासंभवान्मुक्तत्वेनानुत्थानप्रसङ्गात्स्वरूपावस्थानप्रसिद्धेर्निमित्तं वक्तव्यमिति पृच्छति –

कथं पुनरिति ।

ज्वरादिरोगग्रस्तस्य स्वभावस्थितौ प्रसिद्धः श्रमाभावः सुषुप्तं च श्रमापनोदावस्थानं तथा च तत्र स्वरूपस्थितिप्रसिद्धिरविरुद्धेत्याह –

जाग्रदिति ।

संगृहीतं समाधानं विवृणोति –

जागरिते हीति ।

करणानामनेकव्यापारनिमित्ता ग्लानिर्भवतीत्यत्र मानमाह –

श्रुतेश्चेति ।

अनुभवसमुच्चयार्थश्चकारः सुषुप्त्यवस्थायां करणानामुपरतौ प्रमाणमाह –

तथा चेति ।

सुषुप्तौ प्राणस्यापि वागादिवदुपसंहृतत्वमाशङ्क्याऽऽह –

करणानीति ।

अन्यथा मृतिभ्रान्तिः स्यादिति भावः जीवस्यापि बहिर्व्यापारः स्यादिति चेन्नैवं करणाभावादित्याह –

तदेति ।

ननु सुषुप्ते श्रमापनोदार्थं न स्वरूपावस्थानं तत्कुतो लौकिकी प्रसिद्धिरित्याशङ्क्याऽऽह –

नान्यत्रेति ।

उक्तमर्थं लौकिकदृष्टान्तेन स्पष्टयति –

दृश्यते हीति ।

बृहदारण्यकश्रुत्यालोचनायामपि सुषुप्त्यवस्थायामवस्थाद्वयजनितश्रमापोहार्थं ब्रह्मनीडप्राप्तिर्गम्यत इत्याह –

तद्यथेति ॥१॥

तत्रेति सुषुप्त्यवस्थोच्यते । यथोक्तोऽर्थो हि जीवस्य ब्रह्मण्यवस्थानं तस्मिन्निति यावत् । सशब्दो दृष्टान्तविषयः शकुनिविषयो वा । अप्राप्येति च्छेदः । यथा मञ्चाक्रोशनेन मञ्चस्थो देवदत्तो लक्ष्यते तथा तन्मन इति मनसि स्थितो जीवो लक्ष्यो भवतीत्याह –

मञ्चाक्रोशनवदिति ।

न केवलं प्रकरणात्प्राणशब्देन परा देवतालक्ष्यतेऽन्यत्र प्रयोगदर्शनाच्चेत्याह –

प्राणस्येति ।

प्राणशब्देन परदेवतालक्षणायां फलितमाह –

अत इति ।

प्राणमेवोपश्रयते विज्ञानात्मेत्यत्र हेतुमाह –

प्राणबन्धनमिति ॥२॥

वृत्तमनूद्यानन्तरवाक्यमुत्थापयति –

एवमिति ।

आहाशनापिपासे सोम्येत्यादीति शेषः ।

किमभिप्रायः सन्पिता पुत्रं प्रत्येवमाहेत्याकाङ्क्षायामाह –

अन्नादीति ।

अन्नादीनि कार्याणि कारणान्यबादीनि तेषां या परम्परा तयाऽपि जगतो यत्सल्लक्षणं मूलं तद्दर्शयितुमिच्छन्पिता पुत्रं प्रत्यशनेत्यादिकं वाक्यमाहेत्यर्थः ।

अशनेत्यस्य सन्नन्तत्वाभावेऽपि कथं तदर्थो व्याख्यायते तत्राऽऽह –

अशनेति ।

यकारस्य लोपेनास्मिन्प्रयोगे सन्प्रत्ययः प्रयुक्तस्तथाच तदर्थोक्तिरविरुद्धेत्यर्थः ।

तत्राशनायापिपासयोः सतत्त्वं विज्ञापयति –

यत्रेति ।

सामान्येनोक्त नाम विशेषतो ज्ञातुं पृच्छति –

किं तदिति ।

यत्कठिनमन्नं पुरुषेणाशितं तत्पीता आपो नयन्त इति सम्बन्धः । तदेति परिणामावस्थोक्तिः । अथेत्यन्नस्य भुक्तस्य जीर्णत्वानन्तर्यमुच्यते ।

कथं तदा नाम्नो गौणत्वं तदाह –

जीर्णे हीति ।

तद्यथेत्यत्र तच्छब्दार्थमाह –

तत्तत्रेति ।

एतस्मिन्नर्थे दृष्टान्त उच्यत इति शेषः ।

अशनायेति कथमपामाख्यानमशनाया इति हि वक्तव्यं तत्राऽऽह –

विसर्जनीयेति ।

तत्रेत्यस्य व्याख्यानमेवं सतीत्यपामशितनेतृत्वे सतीत्यर्थः । अद्भिः पीताभिरिति शेषः । तत्रेति शरीरनिर्देशः ॥३॥

अन्नस्य देहमूलत्वमाकाङ्क्षापूर्वकं व्युत्पादयति –

कथमित्यादिना ।

तथा पुरुषभुक्तान्नवदिति यावत् ।

तथाऽपि कथं सतो मूलस्य सिद्धिरत आह –

यत्त्विति ।

सतो मूलस्य वास्तवं रूपं दर्शयति –

एकमिति ।

तस्य सर्वकल्पनाधिष्ठानत्वेन परिणामवादं व्युदस्यति –

यस्मिन्निति ।

अध्यासे मूलकारणमाह –

अविद्ययेति ।

प्रजाः सर्वाः सन्मूलाः सदायतनाश्चेत्युक्तमर्थं दृष्टान्तेन समर्थयते –

न हीति ।

सत्प्रतिष्ठाः सदायतनाश्चेत्यनयोरर्थभेदाभावमाशङ्क्याऽऽह –

अन्ते चेति ।

प्रतिष्ठाशब्दस्य लयवाचित्वादायतनशब्दस्य चाऽऽश्रयविषयत्वान्न पौनरुक्त्यमित्यर्थः ।

लयशब्दस्य सुषुप्त्यादिविषयत्वं वारयति –

समाप्तिरिति ।

सम्यगाप्तिः समाप्तिरिति प्राप्तिरत्र विवक्षितेति शङ्कां वारयति –

अवसानमिति ।

तस्याभावत्वेन तुच्छरूपत्वं निरस्यति –

परिशेष इति ॥४॥

अन्नाख्यशुङ्गद्वारा सतो मूलस्याधिगतेरनन्तरमित्यथशब्दार्थः । पिपासतीत्येतन्नाम पुरुषो यस्मिन्काले भवतीति योजना । कथं पिपासतीत्येतन्नाम पुरुषस्य गौणमित्याशङ्क्याऽऽह –

द्रवीकृतस्येति ।

भवत्वपां तेजसा शोष्यमाणत्वं किं तावतेत्याशङ्क्याऽऽह –

नितरां चेति ।

तदा पानेच्छावस्थायामित्यर्थः ।

तेजसो यदुदकनेतृत्वमुक्तं तत्र श्रुतिमवतार्य व्याचष्टे –

तदेतदाहेति ।

उदन्यमिति वक्तव्ये कथमुदन्येत्युक्तं तत्राऽऽह –

उदन्येतीति ।

तत्रापि तेजस्यपीत्येतत् ।

यथाऽशनायेति च्छान्दसं तथा तेजस्युदन्येत्यपि च्छान्दसमेवेत्याह –

पूर्ववदिति ।

अन्नद्वारा सतो मूलस्याधिगमवदम्बुद्वाराऽपि तस्याधिगतिरस्तीत्याह –

अपामपीति ॥५॥

तेजःशुङ्गद्वाराऽपि सतो मूलस्य प्रतिपत्तिरस्तीत्याह –

सामर्थ्यादिति ।

त्रिवृत्करणवशादिति यावत् । शरीरस्य भूतत्रयकार्यत्वमतःशब्दार्थः ।

यथा पूर्वमन्नशुङ्गेन देहेनान्नाख्यं मूलं गम्यत इत्यादि व्याख्यातं तथा तेजःशुङ्गेन देहेन तेजो मूलं गम्यत इत्यादि व्याख्येयमित्याह –

पूर्ववदिति ।

वृत्तानुवादपूर्वकं यथेत्यादिवाक्यमादत्ते –

एवं हीति ।

उक्तया रीत्या नामद्वयप्रसिद्धिद्वारेण यथोक्तदेहाख्यशुङ्गस्यान्नादिकारणपरम्परया सदाख्यं मूलमुक्तविशेषणं सन्मूलमन्विच्छेत्युपदेशेन श्वेतकेतुं ज्ञापयित्वा व्यवस्थया शरीरमेकैकभूतारब्धमित्याक्षेपे प्राप्ते यदस्मिन्प्रकरणे तेजःप्रभृतीनामुपयुज्यमानानां स्वस्वभावानुसारेण संघातस्योपचयकरत्वं वक्तव्यं प्राप्तं तदिह सर्वशरीरेषु सर्वभूतकार्योपलम्भाद्व्यवस्थायां प्रमाणाभावाद्दृश्यमाने संघाते कस्य भूतस्य कियत्कार्यमित्यपेक्षायामन्नमशितमित्यादावुक्तमेव द्रष्टव्यमिति पूर्वोक्तं व्यपदिशतीति योजना ।

सतो मूलस्य व्यवहारसत्यत्वं वारयति –

परमार्थेति ।

वस्तुतो नाविद्यासंबन्धस्तस्यास्तीत्याह –

अभयमिति ।

अविद्याकार्यसंबन्धोऽपि परमार्थतो न तस्यास्तीत्याह –

असंत्रासमिति ।

उभयसम्बन्धाभावे समुत्खातनिखिलदुःखत्वेन परमानन्दत्व तस्य सिद्ध्यतीत्याह –

निरायासमिति ।

पूर्वोक्तमेव व्यक्तीकरोति –

तत्रैवेति ।

किं तदन्नमशितमित्यादाभुक्तं तत्राऽऽह –

अन्नादीनामिति ।

साप्तधातुकं त्वगसृङ्मांसमेदोमज्जास्थिशुक्राख्याः सप्त धातवस्तेषां संहतिरूपमित्यर्थः ।

तेजोबन्नकार्यभूतदेहशुङ्गद्वारा सत्तत्वं निरूपितमिदानीं मरणद्वारेणापि तन्निरूपयितुमारभते –

सोऽयमिति ।

तदाहेत्यत्र क्रमवद्गमनं तदित्युक्तम् ।

वाग्व्यापारस्य मनसि लये हेतुमाह –

मनःपूर्वको हीति ।

प्राणसंपत्तिर्मनसस्तदधीनत्वम् । मनोव्यापारनिवृत्त्यवस्था तदेत्युच्यते । प्राणश्च तदेत्यविज्ञानावस्था कथ्यते ।

कथं प्राणस्य स्वात्मन्युपसंहृतबाह्यकरणत्वं तदाह –

संवर्गविद्यायामिति ।

तत्र हि प्राणः संवृङ्क्ते वागादीनिति । दृष्टमतो युक्तं तस्य स्वात्मन्युपसंहृतकरणत्वमित्यर्थः । तेजसीति भौतिकमाध्यात्मिकं तेजो गृह्यते । जीवतीत्याहुरिति सम्बन्धः ।

सकरणस्य सप्राणस्य च भूतवर्गस्य परस्यां देवतायामुक्तक्रमेणोपसंहारेऽपि जीवस्य किमायातमित्याशङ्क्याऽऽह –

तदेवमिति ।

तस्यां परस्यां देवतायामुक्तेन क्रमेण तेजस्युपसंहृते सतीति यावत् । स्वमूलं मनसो मूलं भूतपञ्चकम् । निमित्तोपसंहारादित्यत्र निमित्तं मनो विवक्षितम् ।

सत्सम्पन्नस्य सत्याभिसंधेर्न पुनरुत्थानमित्येतद्दृष्टान्तेन स्पष्टयति –

यथेति ।

अभयं देशं प्राप्तो न पुनः सभयं देशं गन्तुमिच्छतीति शेषः ।

यस्त्वनृताभिसंधो यथोक्तया रीत्या न तत्संपन्नस्तं प्रत्याह –

इतरस्त्विति ॥६॥

अस्येति षष्ठ्या सर्वं जगदुक्तम् । असंसारी संसारी वेति च्छेदः । मूलादेर्विशेषं दर्शयति –

परमार्थेति ।

कल्पितस्य जगतः स्वरूपं प्रत्यग्भूतमतात्त्विकमिति शङ्कां वारयति –

सतत्त्वमिति ।

तत्त्वेन सहितमपि सतत्त्वमित्याशङ्क्याऽऽह –

याथात्म्यमिति ।

कथमेवमर्थत्वमात्मशब्दस्य लभ्यते तत्राऽह –

आत्मशब्दस्येति ।

सतो भवत्वात्मत्वं मम तु किं स्यादित्याशङ्क्याऽऽह –

अत इति ।

सन्देहास्पदमेव विशिनष्टि –

अहन्यहनीति ।

सन्देहे हेतुमाह –

येनेति ।

तेन सन्दिग्धमेतदिति पूर्वेण सम्बन्धः ।

सन्देहव्यावृत्तिस्तर्हि कथमित्यत आह –

अत इति ।

पुत्रस्य प्राप्तसन्देहापोहार्थमुत्तरग्रन्थमुत्थापयति –

एवमिति ॥७॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्याष्टमः खण्डः ॥

यथेत्यादिदृष्टान्तमवतारयति –

यत्पृच्छसीति ।

प्रत्यहं सुषुप्ते सर्वाः प्रजाः सत्सम्पद्य सत्सम्पन्नाः स्मो वयमिति यन्न विदुस्तदज्ञानं कस्मात्कारणादिति यन्मां पृच्छसि तत्र सुषुप्तादावज्ञाने कारणभूतं दृष्टान्तमुच्यमानं श्रुणु त्वमिति योजना ।

यथा स दृष्टान्तः स्पष्टो भवति तथोच्यत इत्याह –

यथेति ।

पुनर्मधुपदं क्रियापदेन सम्बन्धप्रदर्शनार्थम् ।

मधुकृतां मधुनिष्पादकत्वमाकाङ्क्षापूर्वकं दर्शयति –

कथमित्यादिना ।

नानागतीनां नानाफलानामित्येतत् ।

बहूनां रसानां कथमेकतेत्याशङ्क्याऽऽह –

मधुत्वेनेति ।

तदेव स्पष्टयति –

मधुत्वमिति ॥१॥

ते यथेत्यादि व्याचष्टे –

ते रसा इति ।

उक्तमर्थं वैधर्म्यदृष्टान्तेन स्पष्टयति –

यथा हीत्यादिना ।

इहेति प्रकृतदृष्टान्तोक्तिः ।

दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –

यथेति ॥२॥

रसानामचेतनत्वेन विवेकानर्हत्वात्कथं चेतनावतामेवं दृष्टान्तः स्यादित्याशङ्क्याऽऽह –

यस्माच्चेति ।

चेतनानामपि सुषुप्त्यादौ जाड्यास्कन्दिततया रसतुल्यत्वात्तेषां विवेकानर्हावस्थापत्तिमात्रे प्रकृतमुदाहरणमविरुद्धमिति भावः । एवं यथोक्तरसदृष्टान्तवशेनेति यावत् ।

सता सम्पन्नानामपि तत्स्यादित्याशङ्क्याऽऽह –

संसारिण इति ॥३॥

स य एषोऽणिमेत्याद्यवतारयति –

ताः प्रजा इति ।

इतः सद्विज्ञानरहितेभ्यः सकाशादिति यावत् । यमणुभावमिति यच्छब्दोऽध्याहर्तव्यः ।

प्रश्नान्तरं दृष्टान्तबलादुत्थापयति –

यथेति ।

सतोऽहमागतोऽस्मीत्युत्थितस्य ज्ञानाभावं दृष्टान्तेनोपपादयितुमुत्तरग्रन्थमुत्थापयति –

इत्युक्त इति ॥४॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य नवमः खण्डः ॥

आगमनावध्यपरिज्ञानं तत्रेत्युक्तम् ॥१॥

प्रश्नान्तरं व्याचष्टे –

दृष्टमिति ।

विनष्टा इति लोके दृष्टमिति सम्बन्धः । जीवास्तु प्रत्यहं सुषुप्त्यवस्थायां मरणप्रलययोश्च कारणभावं गच्छन्तोऽपि न विनश्यन्तीति यदेतत्तदिति योजना ।

जीवविनाशं शङ्कमानस्य प्रतिबोधनार्थमुत्तरं वाक्यमुत्थापयति –

तथेति ॥२-३॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य दशमः खण्डः ॥

जीवस्य नाशाभावं वक्तुमादौ दृष्टान्तमाह –

श्रुण्विति ॥१॥

ननु रोगग्रस्तायां वातोपहतायां वा शाखायां प्राणोपसंहारेऽपि कुतो जीवोपसंहारः सम्भवति तत्राऽऽह –

वागिति ।

ननु वृक्षे जीवस्य सद्भावे तत्रोपसंहारानुपसंहारौ वक्तव्यौ तत्र तस्य सत्त्वं तु कुतस्त्यमत आह –

जीवेन चेति ।

रसरूपेण वर्धयदिति सम्बन्धः ।

वृक्षशरीरे जीवस्य सत्त्वेऽपि किमित्यसौ कदाचित्तदीयामेकां शाखां जहातीत्याशङ्क्याऽऽह –

अशितेति ।

जीवोपसंहारेऽपि किमिति शाखा शुष्यति तत्राऽह –

जीवस्थितीति ।

जीवस्य स्थितिर्निमित्तं यस्येति विग्रहः । तथा शाखायामुक्तप्रकारेणेति यावत् ।

यत्तु वैशेषिकवैनाशिकाभ्यां स्थावराणां निर्जीवत्वेनाचेतनत्वमुक्तं तदेतन्निरस्तमित्याह –

वृक्षस्येति ।

आदिशब्दो वृद्धिमोदादिसंग्रहार्थः । स एष वृक्षो जीवेनाऽऽत्मनाऽनुप्रभूत इति दृष्टान्तश्रुतिः ॥२॥

श्रुतिदृष्टान्ते विवक्षितमंशमनूद्य दार्ष्टान्तिकमाह –

यथेत्यादिना ।

जीवस्य सुषुप्ते नाशाभावे हेत्वन्तरमाह –

कार्यशेषे चेति ।

तस्मिन्सति सुषुप्तो भूत्वा पुनरुत्थितस्य कार्यस्य शेषोऽस्ति यस्मिन्कर्मणि तदिदं ममासमाप्तमिति स्मृत्वा तस्य समापनदर्शनान्न स्वापे जीवो नश्यतीत्यर्थः ।

मरणकाले तन्नाशाभावे हेत्वन्तरमाह –

जातमात्राणामिति ।

आद्यश्चकारः समुच्चये द्वितीयोऽवधारणे ।

जीवस्य प्रलयादावविनाशे कारणान्तरमाह –

अग्निहोत्रादीनामिति ।

इतिशब्दो जीवस्य नित्यत्वोपसंहारार्थः ।

यदुक्तं सन्मूलाः सोम्येत्यादि तत्र चोदयति –

कथं पुनरिति ।

विलक्षणयोर्न कार्यकारणत्वमिति शङ्कमानं प्रतिबोधयितुमुत्तरं वाक्यमुपादत्ते –

तथेति ॥३॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्यैकादशः खण्डः ॥

स्थूलस्य कार्यस्य सूक्ष्ममुख्यकारणत्वमेतदित्युच्यते । अस्य सोम्य महतो वृक्षस्येति प्रकृतं वृक्षं परामृशति –

अत इति ॥१॥

यमेतमणिमानं न पश्यस्येतस्याणिम्नो बीजस्येति सम्बन्धः । तथाऽपीत्यत्यन्ताणुत्वाददर्शनेऽपीत्यर्थः । अत्यन्तसूक्ष्माद्बीजादत्यन्तस्थूलस्य वृक्षस्योत्पत्त्युपलम्भोऽतःशब्दार्थः । सन्मूलाः सोम्येत्यादिश्रुत्या दृश्यते त्विति न्यायेन च जगतः सत्कार्यत्वे सिद्धे श्रद्धामन्तरेणापि तन्निर्णयसम्भवात्किमिति श्वेतकेतुः श्रद्धत्स्त्वेति पित्रा नियुज्यते तत्राऽऽह –

यद्यपीति ।

सत्यामपि श्रद्धायां कथं बाह्यविषयासक्तमनसोऽत्यन्तसूक्ष्मेष्वर्थेष्ववगमः स्यादित्याशङ्क्याऽऽह –

श्रद्धायां त्विति ।

मनःसमाधानवशाद्बुभुत्सितस्यार्थस्यावगतिरित्यत्र बृहदारण्यकश्रुतिं सम्वादयति –

अन्यत्रेति ॥२॥

प्रत्यक्षतोऽनुपलभ्यमानत्वान्नास्तीति मन्वानः शङ्कते –

यदीति ।

अनुपलभ्यमानस्यापि सत्त्वमाशङ्क्याऽऽह –

इत्येतदिति ।

अप्रत्यक्षस्यापि जगन्मूलस्यास्तित्वं प्रतिपादयितुमुत्तरग्रन्थमवतारयति –

तथेति ॥३॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य द्वादशः खण्डः ॥

नोपलभ्यते स्वेन प्रकारेणेति शेषः । इतीममर्थं प्रत्यक्षीकर्तुं यदीच्छसि तर्हि दृष्टान्तमत्र शृण्विति योजना । रात्रेरत्ययानन्तर्यमथशब्दार्थः । जगन्मूलं स्वतोऽप्रत्यक्षमपि प्रत्यक्षमुपायान्तरेणेति पित्रोक्तोऽर्थस्तं प्रत्यक्षीचिकीर्षुर्घटादावुदके पिण्डरूपं लवणं रात्रौ प्रक्षिप्य तदत्ययानन्तरं प्रातःकाले पितृसमीपं श्वेतकेतुर्गतवानित्याह –

स हेति ।

यथा तत्पिण्डरूपं लवणं प्रक्षेपात्प्रागभूत्तथा न विज्ञातवानिति सम्बन्धः ।

उदके प्रक्षिप्तं लवणं विमृश्यापि न विज्ञायते चेदसदेव तर्हि तदित्याशङ्क्याऽऽह –

विद्यमानमेवेति ।

किमिति तर्हि चक्षुषा स्पर्शेन वा नोपलभ्यते तत्राऽऽह –

अप्स्विति ॥१॥

कथं तर्हि तस्य विद्यमानत्वमवगतं तत्राऽऽह –

यथेति ।

यद्यपि पिण्डरूपं लवणमुदके क्षिप्तमवमृश्यापि चक्षुस्स्पर्शनाभ्यां न त्वं वेत्थ तथाऽपि तत्तत्र विद्यत एव यतस्ताभ्यामगृह्यमाणमपि तत्रोपायान्तरेणोपभ्यत इत्येतमर्थं प्रत्याययितुमुत्तरं वाक्यमित्यर्थः । यथाशब्दो यद्यपीत्यर्थे ।

तद्धेत्यादि व्याचष्टे –

लवणमिति ।

संवर्तत इतीदं वचनं ब्रुवन्नाजगामेति सम्बन्धः ।

दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –

इत्येवमुक्तवन्तमित्यादिना ।

सतो जगन्मूलस्यास्मिन्देहे सत्त्वं त्वया कथमवगतमत आह –

वावेति ।

अत्र वावेत्यादिनाऽत्रैव किलेत्यस्य पौनरुक्त्यमाशङ्क्यार्थविशेषं दर्शयति –

यथाऽत्रेत्यादिना ॥२॥

उपायान्तरजिज्ञासया पृच्छति –

यद्येवमिति ।

तर्हि तदेत्यध्याहृतस्य तस्येत्यादिना सम्बन्धः ।

सतो मूलस्योपलम्भेऽनुपलम्भे वा किं स्यादित्याशङ्क्याऽऽह –

यदुपलम्भादिति ।

बुभुत्सितमुपायमुपदर्शयितुमुत्तरग्रन्थमुपादत्ते –

तथेति ॥३॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य त्रयोदशः खण्डः ॥

यथाऽयमुपायः शक्यो ज्ञातुं तथा लोके प्रदृश्यते दृष्टान्त इत्याह –

यथेति ।

तमेव दृष्टान्तं व्याचष्टे –

हे सोम्येति ।

यथा दिग्भ्रमोपेतो यत्किञ्चिद्दिगभिमुखो विक्रोशति तथा स तत्र विजने देशे शब्दं कुर्यादिति सम्बन्धः ।

प्राङित्यस्यार्थमाह –

प्रागञ्चन इति ।

तस्यैव विवक्षितमर्थं कथयति –

प्राङ्मुख इति ।

वक्ष्यमाणप्रकारैर्विकल्पार्थो वाशब्दः ॥१॥

यथाबन्धनं बन्धनमनुसृत्येति यावत् । पण्डितो मेधावीतिविशेषणद्वयस्य व्यवच्छेद्यं दर्शयति –

नेतर इति ।

व्याख्यातं दृष्टान्तं सोपस्करमनुवदति –

यथेत्यादिना ।

दार्ष्टान्तिकं व्याचष्टे –

एवमिति ।

आदिशब्देन वाव्याकाशौ गृह्येते । मयड्विकारार्थः ।

देहारण्यस्यानेकानर्थसङ्कटत्वं कथयति –

वातेति ।

शीतौष्णादीत्यादिपदेन रागद्वेषादिद्वन्द्वं गृहीतं तेनानेकेन द्वन्द्वेन जातं सुखं दुःखं च तदुपेतमिदं देहारण्यमित्येतत् । बन्ध्वादीत्यादिशब्दो मित्रक्षेत्रादिविषयः । पुण्यापुण्यादीत्यादिपदमविद्याकामवासनासंग्रहार्थम् ।

देहारण्यं प्रविष्टस्य जन्तोर्विक्रोशनप्रकारं सकारणं सूचयति –

अहमित्यादिना ।

तस्य सदा दुःखित्वशङ्कां वारयति –

कथञ्चिदेवेति ।

आपाततो ब्रह्मवित्त्वमात्रेण मुक्तबन्धनत्वासिद्धेर्विशिनष्टि –

ब्रह्मिष्ठमिति ।

यदाऽऽसादयति तदा सुखी स्यादित्युत्तरत्र सम्बन्धः । संसारविषयं दोषदर्शनं तस्य क्षयिष्णुत्वादिज्ञानं तस्य मार्गो विवेकः स यस्याऽऽचार्येण दर्शितो विद्यातः स दर्शितसंसारविषयदोषदर्शनमार्गः ।

आचार्येण साधनचतुष्टयसम्पन्नस्याधिकारिणः संसारान्मोक्षितत्वप्रकारं दर्शयति –

नासीति ।

यद्यपि वाक्यार्थज्ञाने वाक्यमेवोपायस्तथाऽप्याचार्योपदेशजनितातिशयदर्शनात्तदुपदेशोऽवगत्यन्तवाक्यार्थज्ञाने प्रथमो हेतुरुपदेशमात्राद्यस्य नावगत्यन्तवाक्यार्थधीस्तस्य प्रमाणाद्यसम्भवनानिरसनसमर्थो विचारो मेधाविशब्देन विहितस्तस्य प्रज्ञातिशयवति प्रयोगादिति भावः ।

पुरुषव्यत्यये हेतुमाह –

सामर्थ्यादिति ।

अस्मद्युपपदेऽसत्युत्तमपुरुषप्रयोगानुपपत्तेर्देहादिस्थित्यनुपपत्तेर्वेत्यर्थः ।

यावदित्यादिवाक्यार्थं स्पष्टयति –

येनेति ।

पूर्ववदिति सामर्थ्यात्पुरुषव्यत्ययं लक्षयति ।

अथशब्दस्य सत्सम्पत्तेर्देहमोक्षादानन्तर्यमर्थो भविष्यतीत्याशङ्क्याऽऽह –

न हीति ।

अथ सम्पत्स्य इति विदेहमुक्तिमुक्तामाक्षिपति –

नन्विति ।

अप्रवृत्तफलानीति च्छेदः । उत्पन्ने चेति चकारोऽप्यर्थः । विमतानि कर्माणि ब्रह्मज्ञानेन न क्षीयन्ते कर्मत्वात्प्रवृत्तफलकर्मवदित्यर्थः ।

क्षीयन्ते चास्य कर्माणि, ज्ञानाग्निः सर्वकर्माणीत्यादिश्रुतिस्मृतिविरोधात्कालात्ययापदिष्टतेति शङ्कते –

अथेति ।

अतिप्रसङ्गान्न श्रुतिस्मृत्योर्यथाश्रुतार्थतेति परिहरति –

तदेति ।

ज्ञानस्याऽऽनर्थक्यमुक्त्वा पक्षान्तरमाह –

देशान्तरेति ।

यथा ग्रामप्राप्त्युपायोपायोऽश्वोरथो वेति ज्ञाने सत्यसत्यन्तराये कस्यचिदेव ग्रामप्राप्तिर्भवति न त्वन्तरायवतस्तज्ज्ञानेऽपि तत्प्राप्तिर्यथा तथा समुत्पन्नज्ञानस्यापि कस्यचिदेव भोगेन क्षीणकर्माशयस्य मोक्षो न ज्ञानमात्रादित्यनियतफलत्वमित्यर्थः ।

कर्मत्वहेतोरप्रयोजकत्वं वदन्नुत्तरमाह –

न कर्मणामिति ।

संग्रहवाक्यमेव प्रपञ्चयन्नादौ नञर्थं स्फुटयति –

यदुक्तमिति ।

तत्र हेतुमाह –

विदुष इति ।

प्रामाण्याद्देहान्तरारम्भे तद्विरोधप्रसङ्गादिति शेषः ।

श्रुत्यन्तरमाश्रित्य शङ्कते –

नन्विति ।

तथा चानारब्धकर्मवशाद्विदुषोऽपि देहान्तरमारब्धव्यमिति शेषः ।

तत्प्रामाण्यमङ्गीकरोति –

सत्यमेवमिति ।

तर्हि विदुषोऽपि देहान्तरमनारब्धकर्मवशादारब्धव्यं नेत्याह –

तथाऽपीति ।

विशेषमेवाऽऽकाङ्क्षाद्वारा विशदयति –

कथमित्यादिना ।

प्रवृत्तफलत्वमेव स्फुटयति –

यैरिति ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति –

यथेति ।

लक्ष्यस्य वेधो भेदनं तत्समकालमेवेष्वादेरूर्ध्वं गतिप्रयोजनं नास्तीति न स्थितिर्लक्ष्यमुद्दिश्य मुक्तस्य तस्याऽऽरब्धवेगस्याप्रतिबन्धेन तदासादितस्य वेगक्षयादेव स्थितिदृष्टान्तवद्विद्यार्थे देहे विद्यालाभानन्तरं फलं नास्तीति न कर्माणि निवर्तन्ते किन्तु भोगक्षयादेव तस्य लब्धवृत्तित्वादित्यर्थः ।

प्रवृत्तफलेभ्योऽप्रवृत्तफलानां कर्मणां विशेषमाह –

अन्यानि त्विति ।

न चाप्रवृत्तफलानां कर्मणां क्षयोऽप्रसिद्धस्तथाविधस्यैव पापस्य प्रायश्चित्तेन प्रक्षयोपगमादित्याह –

प्रायश्चित्तेनेवेति ।

आरब्धफलातिरिक्तानां कर्मणां ज्ञानान्निवृत्तौ श्रुतिस्मृती दर्शयति –

ज्ञानाग्निरित्यादिना ।

प्रवृत्ताप्रवृत्तफलेषु कर्मसु सिद्धे विशेषे फलितमाह –

अत इति ।

जीवनादीत्यादिशब्देन पुत्रकलत्रादि गृह्यते । मुक्तस्याप्रतिबद्धेष्वादेयविद्वेगक्षयं गतिध्रौव्यव्यवहारवदारब्धकर्मणां फलभोगोऽवश्यमेव स्यादिति सम्बन्धः ।

यतश्चाऽऽरब्धकर्मणां भोगादेव क्षयस्ततस्तस्येत्यादिना यच्चिरत्वं सत्सम्पत्तेरुक्तं तद्युक्तमेवेति कृत्वा यथोक्तस्य दोषस्य सद्यःशरीरपातादिलक्षणस्याऽऽशङ्कानुपपत्तिरित्युपसंहरति –

इतीति ।

आद्यस्येतिशब्दस्य तस्येत्यनेन सम्बन्धः ।

यत्तूत्पन्नेऽपि ज्ञाने यावज्जीवं विहितानि करोत्येवेति तत्राऽऽह –

ज्ञानोत्पत्तेरिति ॥२॥

ज्ञानस्य नाऽऽनर्थक्यमविद्यातत्कार्यनिवर्तनेन सत्सम्पत्तिहेतुत्वान्नाप्यनैकान्तिकफलत्वमन्तरायाभावादित्युक्तमिदानीमर्चिरादिमार्गप्राप्त्या वाऽत्रैवाविद्यानिवृत्तिमात्रेण वा सत्सम्पत्तिरिति सन्दिहानः शङ्कते –

आचार्यवानिति ।

संशयानस्य सम्बोधनार्थमुत्तरं वाक्यमवतारयति –

तथेति ॥३॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य चतुर्दशः खण्डः ॥

नन्वेष संसारिणो मरणक्रमो नतु विदुषः सत्सम्पत्तिक्रमस्तयोर्विशेषस्य वक्तव्यत्वादत आह –

संसारिण इति ।

करणोपरमे तेजःसहचरितभूतसूक्ष्मोपसंहारे च विशेषविज्ञानाभावः समान एव विद्वदविदुषोरित्यर्थः ।

कस्तर्हि तयोर्विशेषस्तत्राऽऽह –

अविद्वानिति ।

सतस्तस्मादज्ञातात्सदात्मनः सकाशादिति यावत् ।

एकदेशिमतमुत्थाप्य प्रत्याचष्टे –

अन्ये त्विति ।

भवतु विदुषोऽपि तदभिसन्धिपूर्वकं गमनमित्याशङ्क्याऽऽह –

न हीति ।

आदिशब्देन गत्यागती गृह्येते ।

सद्विज्ञानवतो गमनयोगे हेत्वन्तरमाह –

अविद्येति ।

विदुषोऽविद्याकामकर्मणामभावे प्रमाणमाह –

पर्याप्तकामस्येति ।

ननु कामप्रविलय एवात्र श्रूयते नाविद्याकामकर्मनिर्मोकस्तत्राऽऽह –

नदीति ।

यथा नद्यो गङ्गाद्या नामरूपे विहाय समुद्रं प्रविशन्ति तथा विद्वान्नामरुपे हित्वा परं पुरुषमुपैतीतिदृष्टान्तपूर्विकायाः श्रुतेर्नामरूपबीजावस्थाविद्याया लयो गम्यते न चाविद्याकामयोरभावे कर्मोपपत्तिस्तस्मान्न विदुषो गतिपुर्विका सत्सम्पत्तिरित्यर्थः ॥२॥

विमतः सत्सम्पन्नः पुनरावृत्तिमर्हति सत्सम्पन्नत्वान्मरणकाले सत्सम्पन्नवद्विमतो वा विशेषविज्ञानाभावो नाऽऽत्यन्तिको विशेषविज्ञानाभावत्वान्मरणकालीनविशेषविज्ञानाभाववदित्यनुमानाद्विद्वदविदुषोरविशेषं मन्वानः शङ्कते –

यदीति ।

तत्रानृताभिसन्धत्वं तादृगभिसन्धिमन्निष्ठत्वं वोपाधिरित्यनुमानद्वयं दूषयितुमुत्तरं ग्रन्थमुत्थापयति –

तथेति ॥३॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य पञ्चदशः खण्डः ॥

परीक्षणाय परीक्षाद्वारेण रक्षणार्थमिति यावत् । परस्वग्रहणमात्रेण बन्धेन प्रतिग्रहीतुरपि बन्धप्रसङ्गान्न तन्मात्रं बन्धनकारणमित्याह –

अन्यथेति ।

तत एवानृताभिसन्धत्वादेवेत्यर्थः ॥१॥

तत एवेति ।

स्तैन्यस्य कर्मणोऽकर्तृत्वादेवेत्यर्थः ।

दृष्टान्ते विवक्षितमंशमनुवदति –

तप्तेति ॥२॥

तदनुवादपूर्वकं दार्ष्टान्तिकमाह –

स यथेति ।

स य एषोऽणिमेत्यादि व्याचष्टे –

यदात्मेति ।

त्वं तदसीति त्वमर्थोद्देशेन तदर्थभावो विधीयते तत्रोद्देश्यस्य शरीरद्वयविशिष्टस्य विरोधादशरीरब्रह्मात्मत्वं विधातुमशक्यमिति मन्वानश्चोदयति –

कः पुनरिति ।

त्वंपदेन वाच्यस्य लक्ष्यस्य वा ब्रह्मत्वायोगस्त्वयोच्यते ? नाऽऽद्योऽङ्गीकारान्न द्वितीयःशरीरद्वयवैशिष्ट्योपलक्षितस्य श्रोतृत्वाद्यध्यासास्पदस्य त्वंपदलक्ष्यस्य ब्रह्मत्वविधाने विरोधास्फुरणादिति परिहरति –

योऽहमिति ।

विज्ञाय च वेदेति पूर्वेण सह सम्बन्धः ।

तस्य सतः सकाशादौपाधिको भेदो वस्तुतस्त्वैक्यमिति मत्वाऽऽह –

तेजोबन्नमयमिति ।

त्वंपदार्थं श्वेतकेतुं निर्धार्य तद्धास्येत्यादि व्याचष्टे –

आत्मानमिति ।

अज्ञातार्थप्रकाशनं मानफलं तस्य स्वप्रकाशे ब्रह्मणि नोपपत्तिरिति मन्वानश्चोदयति –

किं पुनरिति ।

अत्राऽऽत्मनीति सम्बन्धः ।

स्वप्रकाशे प्रकाशातिशयस्य मानफलस्यासम्भवेऽप्यध्यस्तव्यावृत्तिस्तत्फलं भविष्यतीत्युत्तरमाह –

कर्तृत्वेति ।

अश्रुतस्य श्रवणायामतस्य मननायाविज्ञातस्य विज्ञानफलसिद्धये चाधिकृतं यमर्थं त्वंपदवाच्यमवोचाम तस्य स्वात्मनि क्रियाकर्तृत्वे फलभोक्तृत्वे च यन्मिथ्यैवाधिकृतत्वविज्ञानं तन्निवृत्तिर्मानफलमिति योजना ।

यथोक्तं मानफलमेव प्रपञ्चयति –

प्राक्चेति ।

अहमेवात्राधिकृतश्चेति चकारस्य सम्बन्धः । तस्येत्यज्ञस्येत्यर्थः ।

विरोधमेव स्फोरयति –

न हीति ।

प्रमाणफलमुपसंहरति –

तस्मादिति ।

तत्त्वमसीति वाक्यं मुख्यैकत्वपरमिति स्वपक्षमुक्त्वा परपक्षं शङ्कते –

नन्विति ।

आध्यासिकमेकत्वं सामानाधिकरण्यालम्बनमिति स्वपक्षं दृष्टान्तेनोक्त्वा सिद्धान्तं दूषयति –

नत्विति ।

श्वेतकेतोः सन्मात्रत्वे तदज्ञानायोगादसकृदुपदेशासिद्धिरित्यर्थः ।

किमध्यासवाक्यसामान्यादाध्यासिकमेकत्वं सामानाधिकरण्यालम्बनं किं वा मुख्यैकत्वे बाधकसद्भावादिति विकल्प्याऽऽद्यं दूषयति –

नेत्यादिना ।

यथा लोके शुक्तिकां रजतमिति प्रत्येतीत्यादावितिशब्दपरं सामानाधिकरण्यं न वस्तुनिष्ठं दृष्टं तथाऽध्यासवाक्यानामप्यादित्यो ब्रह्मेत्यादेश इत्यादीनामितिशब्दपरसामानाधिकरण्यवशादवस्तुनिष्ठत्वं गम्यते न तथा तत्त्वमसिवाक्यस्यावस्तुनिष्ठत्वमितिशब्दपरत्वाभावेन सामानाधिकरण्यस्य स्वरूपपर्यवसायित्वनिश्चयादित्यर्थः । इह त्विति प्रकरणोक्तिः । इह प्रवेशं दर्शयित्वेत्यत्र तेजोबन्नमयं सङ्घातमिहेति व्यपदिशति ।

जीवब्रह्मणोर्भेदग्राहिप्रमाणविरोधान्न मुख्यमेकत्वं किं तु चैतन्यगुणयोगाद्गौणमिति द्वितीयं शङ्कते –

नन्विति ।

यथा मृदादि कारणमेव घटादि कार्यं न पृथगस्ति तथा सर्वमिदमाकाशादिकार्यं सन्मात्रं तत्र सर्वप्रकारभेदरहितमेकरसमबाधितमित्युपदेशदर्शनान्न गौणमेकत्वमित्युत्तरमाह –

नेत्यादिना ।

इतश्च नोपचरितमेकत्वमित्याह –

न चेति ।

औपचारिकविज्ञानस्य मृषात्वे दृष्टान्तमाह –

त्वमिति ।

किञ्च गौणमेकत्वं वदता स्तुत्यर्थत्वं विधिपरत्वं वा वाक्यस्य वक्तव्यं ? आद्येऽपि श्वेतकेतोः सतो वा वस्तुनः स्तुतिरिति विकल्प्याऽऽद्यं दूषयति –

नापीति ।

उपास्यत्वात्सतः स्तुतिरिति द्वितीयमाशङ्क्य दूषयति –

नापि सदिति ।

इतश्च श्वेतकेतुत्वोपदेशेन सतो न स्तुतिरित्याह –

नापि सत इति ।

श्वेतकेतोरनुपास्यत्वेन स्तुत्यसम्भवेऽपि कर्तृत्वात्कर्मसु तत्स्तावकत्वं वाक्यस्य युक्तमित्याशङ्क्य कर्मविध्यसन्निधानात्सदात्मत्वमात्रप्रतीतेश्च नैवमित्याह –

न चेति ।

विकल्पान्तरमुद्भावयति –

ननु सदस्मीतीति ।

एकविज्ञानेन सर्वविज्ञानवचनविरोधान्न दृष्टिविधिपरत्वमित्युत्तरमाह –

नन्विति ।

गौणपक्षेऽपि तुल्याऽनुपपत्तिरित्यपेरर्थः ।

एकविज्ञानेन सर्वविज्ञानश्रुतेर्न विरोधोऽस्तीति पूर्ववाद्याह –

नेति ।

नेदमेकविज्ञानेन सर्वविज्ञानं दृष्टिविधिस्तुतिः कार्यकारणानन्यत्वादियुक्तिभिरुपपादितत्वाद्विधिपक्षे चासम्भावनादिनिराससमर्थाचार्यवत्त्वोपदेशानर्थक्यादौपदेशिकज्ञानमात्रेण विध्यनुष्ठानसिद्धेर्विध्यपेक्षितस्य च तेनैवाऽऽक्षेपादित्युत्तरमाह –

नाऽऽचार्यवानिति ।

तदेव विवृणोति –

यदि हीति ।

आचार्यवत्त्वमिति नोपदिश्यत इति शेषः ।

इतश्च नेदं वाक्यं दृष्टिविधिपरमेष्टव्यमित्याह –

तस्येति ।

सदात्मत्वसाक्षात्कारादृतेऽपि सकृदनुष्ठितपरोक्षबुद्धिमात्रान्मोक्षसम्भवाद्विलम्बाभिधानमनर्थकमापद्येत यथा सकृदनुष्ठितादपि यागाद्भवति स्वर्गस्तद्वदिह च चिरमिति क्षेपकरणं मोक्षस्येति तस्मान्नेदं दृष्टिविधिपरमित्यर्थः ।

किञ्च विधिवादिना प्रतीयमानेऽर्थे वाक्यस्याप्रामाण्यं विपर्यासलक्षणमनुत्पत्तिलक्षणं वा वाच्यं तदुभयं दुर्वचमित्याह –

न चेति ।

तत्त्वमसीत्यधिकारिणं प्रत्युक्ते सति प्रमाणभूतेन तेन वाक्येन जनिता सद्ब्रह्माहमिति या तस्य बुद्धिस्तां निवर्तयितुं नाहं सदिति बलवती बुद्धिरुत्पन्नेति न शक्यते वक्तुं विवेकवतः श्रुतवाक्यस्य तथाविधबुद्ध्यनुत्पादात् । न चाधिकारिणः श्रुतवाक्यस्य सद्ब्रह्माहमिति बुद्धिर्नोत्पन्नेति वक्तुं शक्यमधिकारिणः प्रमितिजनको वेद इति न्यायात् । न च भेदप्रत्ययो यथोक्ताया बुद्धेर्बाधकस्तस्य स्वाप्नभेदप्रत्ययवन्मिथ्यात्वानुमानादित्यर्थः ।

इतश्च तत्त्वमसिवाक्यं वस्तुपरमेवेत्याह –

सर्वोपनिषदिति ।

तत्त्वमसिवाक्यान्नायथार्था बुद्धिर्नापि न भवेत्येव बुद्धिरित्येतमर्थं दृष्टान्तेनाऽऽह –

यथेति ।

जीवे भासमानेऽप्यनवभासमानत्वान्न स्वभावो ब्रह्मेत्युक्तमनूद्य दूषयति –

यत्तूक्तमिति ।

लोकायतातिरिक्तानां देहादतिरेको जीवस्य स्वाभाविकोऽपि नावभासते तथा ब्रह्मभावोऽपि तस्यानाद्यनिर्वाच्याज्ञानसामर्थ्यादेव नावभासिष्यते ।

तथा च तस्मिन्भासमानेऽप्यनवभासमानत्वान्न स्वभावो ब्रह्मेत्ययुक्तं व्याप्त्यभावादित्याह –

कार्येति ।

ननु देहव्यतिरिक्तात्मवादिनामात्मनि भाति देहव्यतिरिक्तोऽपि भात्येवेति व्याप्तिसिद्धिरित्याशङ्क्याऽऽह –

कथमिति ।

देहादिसङ्गातादतिरिक्तोऽहमित्येवं व्यतिरिक्तविज्ञाने सति कथं तेषां कर्तृत्वादिविज्ञानं सम्भवति । न हि सङ्गाताभिमानविगमे तद्युज्यते । न च तन्नास्त्येव दृश्यमानत्वादित्यर्थः ।

सिद्धे दृष्टान्ते दार्ष्टान्तिकमाह –

तद्वदिति ।

देहाद्व्यतिरिक्तस्य सतोऽप्यप्रतिभानवत्सदात्मकस्यापि श्वेतकेतोर्देहादिष्वात्माभिमानित्वात्सदात्मनि ब्रह्मणि विज्ञानं न स्यादतस्तत्स्वभावस्यापि ब्रह्मभावस्याप्रतिभानमज्ञानकृतमित्यर्थः ।

वाक्यस्यार्थान्तरपरत्वासम्भवे फलितमुपसंहरति –

तस्मादिति ।

महावाक्यस्योक्तया विधयाऽर्थान्तरपरत्वासम्भवाद्विकारेऽनृताभिसन्धिकृतोऽयं जीवात्मेत्येवंरूपं यन्मिथ्याज्ञानं तस्य सनिदानस्य निवर्तकमेवेदं तत्त्वमसिवाक्यं न त्वभूतप्रादुर्भावफलमित्येवं जीवब्रह्मणोरैक्यं सर्वोपनिषत्सारभूतं स्थितमित्यर्थः ॥३॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य षोडशः खण्डः ॥
इति श्रीपरमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां श्रीशङ्करभगवत्कृतच्छन्दोग्यभाष्यटीकायां षष्ठोऽध्यायः समाप्तः ॥

षष्ठसप्तमयोरध्याययोः सम्बन्धं वक्तुकामः षष्ठे वृत्तं कीर्तयति –

परमार्थेति ।

उत्तमाधिकारिणं प्रत्यबाधिततत्त्वबोधनं प्रधानं तत्परोऽतीतोऽध्यायः स सतो ब्रह्मणः प्रत्यङ्निश्चयपरत्वेनैव व्याख्यात इत्यर्थः ।

अध्यायान्तरभूमिकामारचयति –

न सत इति ।

मध्यममधिकारिणं प्रति परम्परया ब्रह्मात्मत्वमुपदेष्टुं सप्तमप्रपाठकप्रवृत्तिरित्यर्थः ।

नन्वत्रापि ब्रह्मात्मत्वमेवोपदेष्टुमिष्टं चेत्किमिति तर्हि नामादीनि तत्त्वानि निर्दिश्यन्ते तत्राऽह –

अनिर्दिष्टेष्विति ।

वाशब्दः शङ्कानिरासार्थः ।

यद्वा द्वयोरध्याययोरद्वितीयब्रह्मात्मविषयत्वाविशेषेऽपि साक्षात्पारम्पर्यारभ्यामपौनरुक्त्यमुक्तं संप्रति नामादीनामुत्तरोत्तरभूयस्त्वविशिष्टानां सन्मात्रविज्ञानेनाविज्ञानादेकविज्ञानेन सर्वविज्ञानमयुक्तमित्याशङ्क्य ब्रह्मविदः सर्वज्ञत्वं स्पष्टीकर्तुमुत्तरग्रन्थारम्भ इत्याह –

अनिर्दिष्टेष्विति ।

नामादिसंकीर्तनस्य तात्पर्यान्तरमाह –

अथवेति ।

अधमोऽधिकारी नामादीनि ब्रह्मत्वेनोपास्य तत्फलं च भुक्त्वा क्रमेण साक्षाद्ब्रह्मभावं प्राप्नोतीति प्रदर्शयितुमुत्तरो ग्रन्थ इत्यर्थः ।

शाखाचन्द्रनिदर्शनन्यायेन मध्यमस्याधिकारिणो ब्रह्मसिद्धिस्वीकारार्थं मध्यमस्याधिकारिणो ध्यानार्थं वा नामादिसंकीर्तनमित्युक्तम् । इदानीमुत्तममेवाधिकारिणमधिकृत्य भूमस्तुत्यर्थं नामादिवचनमिति मतान्तरमाह –

अथवा नामादीति ।

अध्यायसंबन्धमुक्त्वाऽऽख्यायिकासम्बन्धमाह –

आख्यायिका त्विति ।

स्तुत्यर्थत्वमेव प्रश्नपूर्वकं प्रकटयति –

कथमित्यादिना ।

तथा च परविद्यया कृतार्थत्वात्तस्याः स्तुतिरत्र विवक्षितेति शेषः ।

अतीताध्यायादिष्टसदात्मविज्ञानादन्यदेव देवतोपासनं मोक्षसाधनमित्याशङ्क्य तन्निषेधेन सदात्मविज्ञानस्यैव मोक्षसाधनत्वं दृढीकर्तुमाख्यायिका प्रवृत्तेति पक्षान्तरमाह –

अथवेति ।

द्वितीयमाख्यायिकातात्पर्यं प्रपञ्चयति –

येनेत्यादिना ।

सर्वस्यापि ज्ञेयस्य यद्विज्ञानं तस्य साधनमुत्पादनं तत्र शक्त्या संपन्नो वेदवेदाङ्गाभिज्ञत्वेन तस्यापीति यावत् । अस्ति हि नारदस्योत्तमाभिजने जन्म । ब्रह्मणो मानसपुत्रत्वादस्ति चोत्तमकर्म विद्याऽस्ति च वृत्तं सदाचरणमस्ति च श्रवणध्यानादि साधनशक्तीनां धर्माधर्मसाधनस्य वा शरीरस्य शक्तेः संपत्तिश्च जन्मादयो निमित्तमस्याभिमानस्य तं त्यक्त्वेति यावत् । इतिशब्दोऽध्यायाख्ययिकयोः संबन्धोक्तिसमाप्त्यर्थः । अध्ययनेन ज्ञानं लक्ष्यते । तथा चाधीष्व ज्ञापयेत्यर्थः । मन्त्रः उपसदनस्येति शेषः । न्यायतः समित्पाणिरित्यादिशास्त्रोक्तविधिवशादिति यावत् ॥१॥

अध्ययनवाचि पदं स्मरणपरतया कथं व्याख्यातमित्याशङ्क्याऽह –

यद्वेत्थेति ।

गन्धयुक्तिः कुङ्कुमादिसम्पादनम् ॥२॥

तर्हि सर्वज्ञः स्वतन्त्रस्त्वं कृतकृत्योऽसीत्याशङ्क्याऽऽह –

सोऽहमिति ।

कथं मन्त्रविदित्यस्य कर्मविदिति व्याख्यानमित्याशङ्क्याऽऽह –

मन्त्रेऽष्विति ।

मन्त्रविदेव नाऽऽत्मविदित्यत्र विरोधं चोदयति –

नन्विति ।

मन्त्रवित्त्वे तत्प्रकाश्यात्मवित्त्वमपि स्यात्तदभावे मन्त्रवित्त्वमपि न युक्तमित्यर्थः ।

अभिधानमभिधेयमित्येवं रूपस्य भेदस्य विकारत्वेन मिथ्यात्वादात्मनश्च विकारत्वानङ्गीकारान्मन्त्रप्रकाश्यत्वाभावान्न विरोध इति परिहरति –

नाभिधानेति ।

आत्मनो विकारत्वाभावेऽप्यभिधेयत्वमेष्टव्यमिति शङ्कते –

नन्विति ।

श्रुत्यन्तरावष्टम्भेन निराचष्टे –

नेत्यादिना ।

आत्मशब्देनाऽऽत्मनोऽभिधेयत्वाभावे वाक्यशेषादिविरोधः स्यादित्याशङ्कते –

कथं तर्हीति ।

आत्मशब्देनावाच्यस्याऽऽत्मनस्तेन लक्षणया प्रतिपत्तिसंभवान्नोपक्रमोपसंहारविरोधोऽस्तीत्युत्तरमाह –

नैष दोष इति ।

विशिष्टे गृहीतशब्दो विशेषणे प्रयुक्ते यत्सन्मात्रं परिशिष्टं तदवाच्यमपि लक्षणया बोधयतीत्यर्थः ।

केवलात्मविषयस्याऽऽत्मशब्दस्य तद्दर्शनमन्तरेण विशिष्टात्मदृष्टिमात्रेण कथं प्रयोगः कथं वा तत्प्रयोगेऽपि ततो विवक्षितात्मधीरित्याशङ्क्य दृष्टान्तेन परिहरति –

थेत्यादिना ।

आत्मनो मुख्यवृत्त्या मन्त्रप्रकाश्यत्वाभावे फलितमाह –

तस्मादिति ।

शब्दार्थज्ञानमात्रेणाऽऽत्मवित्त्वं न भवतीत्यनेनाऽऽचार्योपदेशजनितज्ञानवत एवाऽऽत्मवित्त्वमित्युक्तं तत्र प्रमाणमाह –

अत एवेति ।

औपदेशिकज्ञानविषयत्वं तर्हि स्वीकृतमित्याशङ्क्याऽऽह –

यत इति ।

मा तर्हि तवाऽऽत्मविद्या भूदित्याशङ्क्य शोकनिवृत्त्युपायत्वेन तदपेक्षां सूचयति –

श्रुतमिति ।

आत्मज्ञानोडुपेनाऽऽत्मज्ञानाख्येन प्लवेनेति यावत् ।

कथं मदीयमर्थज्ञानं सर्वं नाममात्रमित्याशङ्क्याऽऽह –

वाचाऽऽरम्भणमिति ॥३॥

उक्तमुपपादयति –

नाम वा इति ।

तदुपसंहरति –

नामैवेति ।

केन रूपेणेदं नामाऽऽदर्तव्यमित्याशङ्क्याऽऽह –

नामेति ।

उपास्तिप्रकारं दृष्टान्तेन स्फुटयति –

यथेति ॥४॥

नाम्नि ब्रह्मदृष्ट्योपास्यमाने किं स्यादित्याह –

स यस्त्विति ।

यो नामेत्यादिवाक्यस्य पौनरुक्त्यमित्याशङ्क्याऽऽह –

यो नामेति ॥५॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य प्रथमः खण्डः ॥

वाग्वाव नाम्नो भूयसीत्युक्तं वाङ्नाम्नोरेकत्वाद्व्याप्यव्यापकत्वानुपपत्तिरित्याशङ्क्य व्याचष्टे –

वागितीन्द्रियमिति ।

जिह्वामूलादिष्वित्यादिशब्देनोरःकण्ठथशिरोदन्तौष्ठनासिकातालूनि गृह्यन्ते ।

वागिन्द्रियस्य वर्णेभ्योऽभिव्यङ्ग्येभ्यो भूयस्त्वेऽपि नाम्नस्तु भूयस्त्वं कुतस्त्यमित्याशङ्क्याऽऽह –

वर्णाश्चेति ।

तयोर्व्यङ्ग्यव्यञ्जकभावेऽपि कथं व्याप्यव्यापकत्वमित्याशङ्क्याऽऽह –

कार्याद्धीति ।

वाचो नाम्नो भूयस्त्वं प्रश्नपूर्वकं प्रपञ्चयति –

कथं चेत्यादिना ।

इतश्च वाचो भूयस्त्वमेष्टव्यमित्याह –

यद्यदीति ।

अन्वयव्यतिरेकाभ्यां तस्या भूयस्त्वे सिद्धे फलितमाह –

तस्मादिति ॥१॥

स यो वाचमित्याद्यन्यदित्युच्यते ॥२॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य द्वितीयः खण्डः ॥

मनःशब्दस्य वृत्तिमात्रविषयत्वं व्यावर्तयति –

मन इति ।

कथं तस्य वाचो भूयस्त्वं तदाह –

तद्धीति ।

वाचो मनस्यन्तर्भावेऽपि कुतो मनसस्तस्या भूयस्त्वं तत्राऽऽह –

यच्चेति ।

मनसो वागादेर्व्याप्तिं दृष्टान्तेन स्पष्टयति –

यथेत्यादिना ।

इतश्च मनसोऽस्ति भूयस्त्वमित्याह –

यदेति ।

विवक्षाबुद्धिस्तां करोतीति शेषः । इच्छेयेतीच्छां कृत्वेति शेषः ।

तस्याऽऽत्मत्वमुपपादयति –

आत्मन इति ।

तस्य लोकत्वं साधयति –

सत्येवेति ॥१॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य तृतीयः खण्डः ॥

संकल्पशब्दार्थमाह –

संकल्पोऽपीति ।

का साऽन्तःकरणवृत्तिर्या संकल्पशब्दितेत्याशङ्क्याऽऽह –

कर्तव्येति ।

द्विविधे विषये विभागेन समर्थितेऽपि कथं यथोक्तस्य संकल्पस्य मनसो भूयस्त्वमित्याशङ्क्याऽऽह –

विभागेन हीति ।

संकल्पस्य कारणत्वान्मनसश्च कार्यत्वादतो भूयस्त्वमित्यर्थः ।

कार्यकारणभावं तयोराकाङ्क्षापूर्वकं व्यक्तीकरोति –

कथमित्यादिना ।

मनसः सकाशाद्वाचोऽनन्तरभावित्वे विशेषं दर्शयति –

तां चेति ।

नाम्नि मन्त्राणामन्तर्भावं समर्थयति –

सामान्ये हीति ।

कथं मन्त्रेष्वनुपलब्धकर्मणामन्तर्भावस्तत्राऽऽह –

मन्त्रेति ।

कथं कर्म नामन्त्रकमस्तीत्युच्यते ब्राह्मणविहितस्यापि कर्मणो दर्शनादित्याशङ्क्याऽऽह –

यद्धीति ।

ब्राह्मणस्य मन्त्रव्याख्यानरूपत्वादतिस्पष्टमन्त्रानुपलम्भेऽपि कल्प्यते मन्त्रोक्तत्वमित्यर्थः ।

एतदेव प्रपञ्चयति –

याऽपीत्यादिना ।

एकस्यां शाखायां यत्कर्म मन्त्रेष्वनुपलब्धं तच्छाखान्तरीयमन्त्रप्रकाशितं भविष्यतीत्यत्र हेत्वन्तरमाह –

त्रयीति ।

तथाऽपि कथं मन्त्रप्रकाशितत्वं तत्राऽऽह –

त्रयीशब्दश्चेति ।

मन्त्रेषु कर्माण्यन्तर्भवन्तीत्यत्र श्रुत्यन्तरानुमतिं कथयति -

मन्त्रेष्विति ॥१॥

तथाऽपि कथं संकल्पस्य भूयस्त्वमित्याशङ्क्याऽऽह –

तानीति ।

अयनपर्यायत्वेनोक्तगमनस्य क्रियात्वं व्यावर्तयति –

प्रलय इति ।

इतश्च संकल्पस्याप्यस्ति महत्त्वमित्याह –

समक्लृप्तामिति ।

यतो द्यावापृथिव्यादिषु महत्स्वपि संकल्पानुवृत्तिर्दृश्यतेऽतोऽपि तस्य महत्वं गम्यते न केवलं कारणत्वादेवेत्यर्थः ।

इतश्च तस्य महत्त्वमेष्टव्यमित्याह –

तेषामिति ।

वृष्टेर्द्युलोकादिकार्यत्वात्तदीयसंकल्पस्य तन्निमित्तत्वोपचारात्तस्य भूयस्त्वसिद्धिरित्यर्थः ।

सृष्टिवशादन्नं समर्थीभवतीत्यत्र प्रसिद्धिं प्रमाणयति –

वृष्टेर्हीति ।

अन्नाधीनं प्राणसामर्थ्यमित्यत्र हेतुमाह –

अन्नमया हीति ।

आपोमयः प्राण इत्युक्तत्वात्कथमन्नमयत्वमित्याशङ्क्याऽऽह –

अन्नोपष्टम्भका इति ।

तत्र वाजसनेयकश्रुतिं प्रमाणयति –

अन्नमिति ।

प्राणानां मन्त्राध्ययनकारणत्वं व्युत्पादयति –

प्राणवानिति ।

ततो मन्त्रप्रकाशितकर्मवशादिति यावत् ।

कर्मफलवशाज्जगतः सर्वस्यावैकल्येऽपि कथं संकल्पस्य महत्त्वमित्याशङ्क्याऽऽह –

एतद्धीति ।

तन्महत्त्वे फलितमाह –

अत इति ॥२॥

आत्मातिरिक्तानां लोकानां कथं नित्यत्वमत आह –

अत्यन्तेति ।

लोकानामेवं ध्रुवत्वमुच्यतां किमिति लोकिनस्तदुच्यते तत्राऽऽह –

लोकिनो हीति ।

कथमुपकरणसंपन्नेषु प्रतिष्ठितशब्दो भवतीत्याशङ्क्याऽऽह –

पशुपुत्रादिभिरिति ।

यावत्संकल्पस्येत्यादिश्रुतेर्विषयसंकोचं दर्शयति –

आत्मन इति ।

संकल्पस्य यावद्गोचरस्तत्रास्य कामचारो भवतीति सम्बन्धः ।

निरङ्कुशे संकल्पशब्दे का हानिरित्याशङ्क्याऽऽह –

उत्तरेति ।

यदि संकल्पमात्रस्य गोचरे संकल्पोपासकस्य कामचारो भवति तर्हि सर्वसंकल्पस्य विचित्रतया सर्वगोचरत्वसंभवाद्यावच्चित्तस्य गतमित्यादिना वक्ष्यमाणफलं विरुध्येत न हि संकल्पोपासनादेव सर्वस्मिन्फले सिद्धे चित्ताद्युपासनं तत्फलं वा पृथक्कथयितुमुचितमतो यावत्संकल्पस्येत्यादिश्रुतेरुक्तः संकोचो युक्त इत्यर्थः ॥३॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य चतुर्थः खण्डः ॥

चित्तशब्दस्य मनःशब्देन पुनरुक्तिं परिहरति –

चित्तं चेतयितृत्वमिति ।

तस्याऽऽत्मत्वं व्यावर्तयति –

प्राप्तेति ।

इदं वस्त्वेवं प्राप्तमिति प्राप्तकालवस्तुनो वस्त्वनुरोधी चेतनाख्यो वृत्तिविशेषस्तद्वत्त्वं चित्तत्त्वमित्यर्थः ।

अतीतं भोजनं तृप्तिसाधनं दृष्टं भोजनत्वादागामिनोऽपि तस्य तदेव प्रयोजनमितिनिरूपणसामर्थ्यं चित्तमिति प्रसिद्धमित्याह –

अतीतेति ।

यथोक्तस्य चित्तस्य संकल्पाद्भूयस्त्वं प्राप्तमपूर्वत्वं व्युत्पादयति –

कथमित्यादिना ।

संकल्पप्रकरणं परामृशति –

पूर्ववदिति ॥१॥

यथा संकल्पस्य निमित्तत्वे सति स्तुत्यर्थमधिकरणत्वं युक्तं तथा चित्तस्य विभक्तस्य संकल्पादिषु निमित्तत्वेऽपि स्तुत्यर्थमेव तदधिकरणत्वमाह –

तानीति ।

इतश्च चित्तस्यास्ति वैशिष्ट्यमाह –

किंचेति ।

यद्यपि बहुशास्त्रार्थपरिज्ञानवान्संस्तथाऽपि यद्यचित्तो भवतीति योजना ।

अचित्तस्यासत्समत्वं श्रुतवैयर्थ्यं चेत्युक्तं प्रश्नद्वारा विवृणोति –

कस्मादित्यादिना ।

श्रुतमपीत्यपिशब्देन सत्त्वं गृह्यते ।

चित्ताभावे श्रुतादेर्वैयर्थ्योक्त्या तद्वैशिष्ट्यमादिष्टमिदानीं तद्वैशिष्ट्ये हेत्वन्तरमाह –

अथेति ।

चित्तवतोक्तार्थग्रहणार्थं श्रोतुमिच्छा लोकस्य भवतीत्यत्र हेतुमाह –

तस्मादिति ॥२॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य पञ्चमः खण्डः ॥

क तद्ध्यानमित्यपेक्षायामाह –

ध्यानं नामेति ।

अचलत्वं साधयति –

भिन्नजातीयैरिति ।

कथं तस्य चित्ताद्भयस्त्वमित्याशङ्क्यानेकाग्रतादोषोपहतस्यातीतादिफलनिरूपणेन सामर्थ्यादर्शनादेकाग्रतारूपो ध्यानपदार्थश्चेतयितृत्वात्तस्य कारणत्वात्ततो भयानेवेत्यभिप्रेत्याऽऽह –

एकाग्रतेति ।

इतश्चास्ति तस्य भूयस्त्वमित्याह –

दृश्यते चेति ।

फलद्वारा तन्माहात्म्यं प्रश्नपूर्वकं दृष्टान्तेन स्पष्टयति –

कथमित्यादिना ।

गौरवपरिहारार्थं पक्षान्तरमाह –

मनुष्या एवेति ।

मनुष्याणामेव सतां कुतो देवत्वमित्याशङ्क्याऽऽह –

शमादीति ।

ध्यानफलं नैश्चल्यं तन्महत्सु पृथिव्यादिषु दृष्टं तथाच तद्वैशिष्ट्यमित्यर्थः ।

तत्रैव हेत्वन्तरमाह –

यस्मादिति ।

धनादिभिर्महत्त्वे हेतुमुत्कृष्टं कर्मेति यावत् । ध्यानस्याऽऽपादनमनुष्ठानं तेन तत्फललाभो लक्ष्यते तस्यांशो येषामस्ति ते तथा ।

ध्यानफललाभकलावत्त्वमेव स्फुटयति –

निश्चला इति ।

एवकारार्थमाह –

नेति ।

महत्सु पुरुषेषु ध्यानफलानुवृत्तिर्दृष्टैत्यन्वयमुक्त्वा व्यतिरेकमाह –

अथेति ।

व्यतिरेकं दर्शयित्वाऽन्वयमुपसंहरति –

अथ ये महत्त्वमिति ।

महत्सु नैश्चल्यदर्शनमतः शब्दार्थः ।

महत्त्वफलमाह –

अत इति ॥१-२॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य षष्ठः खण्डः ॥

विज्ञानस्योक्तभूयस्त्वं प्रश्नपूर्वकं दर्शयति –

कथमित्यादिना ।

यद्यपि प्रमाणतया तज्ज्ञानं शास्त्रार्थज्ञानपूर्वकं तथाऽपि कथं तस्य ततो भूयस्त्वं तत्राऽऽह –

यस्येति ।

इतश्च तस्य ध्यानाद्भूयस्त्वमित्याह –

किंचेति ।

भूयस्त्वफलमाह –

अत इति ॥१॥

ज्ञानविज्ञानशब्दयोरर्थभेदं कथयति –

विज्ञानमिति ।

तथाऽपि लोकानामचेतनानां कुतस्तदुभयाश्रयत्वमित्याशङ्क्याऽऽह –

तद्वद्भिरिति ॥२॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य सप्तमः खण्डः ॥

लोके बलशब्दार्थे श्वेतकेतुवाक्यं प्रमाणयति –

अनशनादिति ।

कथं तर्हि शरीरसामर्थ्ये बलशब्दप्रयोगस्तत्राऽऽह –

शरीरेऽपीति ।

तदेवेत्यन्नोपयोगजनितमेवेत्यर्थः ।

न केवलं कारणत्वादेव बलं विज्ञानाद्भूयः किन्तु प्रत्यक्षं च तस्य ततो भूयस्त्वमित्याह –

विज्ञानवतामिति ।

तस्माद्बलस्य विज्ञानाद्भूयस्त्वमिति शेषः । समुदितमपि कम्पयते तथाऽन्यत्रापि द्रष्टव्यमिति सम्बन्धः ।

यस्मादेवं बलस्य कारणत्वं विज्ञानस्य च कार्यत्वं तस्मात्ततस्तद्भूयस्त्वमित्येतस्मिन्नर्थे कार्यकारणभावमेतयोरुपपादयति –

यस्मादित्यादिना ।

इतश्च बलस्य भूयस्त्वमेष्टव्यमित्याह –

किंचेति ॥१-२॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्याष्टमः खण्डः ॥

अथवा यदि सोऽभुञ्जानोऽपि कथंचिज्जीवेत्तदा जीवन्नपि सम्बन्धः । कथमशनशून्यस्य जीवनमित्याशङ्क्याऽऽह –

दृश्यन्त इति ।

अन्नोपयोगाभावे बलहानिरिति व्यतिरेकमुक्त्वा तदुपयोगे बलं भवतीत्यन्वयं व्याचष्टे –

अथेति ।

अथान्नस्याऽऽय इत्यपि पाठोऽस्ति तत्रान्नस्याऽऽय इत्येतदेव पदमन्नप्राप्तिपरतया व्याख्येयमेकारमीकारत्वेन विपरिणमय्य वर्णव्यत्ययाङ्गीकारादित्याह –

आय इत्येतदिति ।

द्रष्टा श्रोतेत्याद्यन्नकार्यस्य श्रवणादपि पाठान्तरमन्नप्राप्तिपरतया व्याख्येयमित्याह –

द्रष्टेत्यादीति ।

कथं तदन्नकार्यमित्याशङ्क्यान्वयव्यतिरेकौ दर्शयति –

दृश्यते हीति ॥१-२॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य नवमः खण्डः ॥

अपां कारणत्वेनान्नाद्भूयस्त्वमन्वयव्यतिरेकाभ्यां साधयति –

यस्मादित्यादिना ।

अपां सर्वजगदात्मकत्वाच्चान्नाद्भूयस्त्वमुचितमित्याह –

अप्संभवत्वादिति ।

दधिपयःप्रभृत्याहुतिपरिणामत्वादन्तरिक्षादेरप्संभवत्वमवसेयम् ।

अपां सर्वमूर्तात्मकत्वमुपसंहरति –

इत्यादीति ॥१-२॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य दशमः खण्डः ॥

इति शब्दस्तदाहुतिरित्यनेन संबध्यते । वैशब्दार्थं दर्शयति –

प्रसिद्धमिति ।

अप्तेजसोरुक्तं कार्यकारणत्वमुपजीव्य फलितमाह –

तेज एवेति ।

अप्तेजसोर्विधान्तरेण कार्यकारणभावं दर्शयति –

किंचान्यदिति ।

तदेवोपपादयति –

ऊर्ध्वाभिरिति ।

तेजसोभूयस्त्वफलमाह –

तेज इति ॥१॥

तमःशब्दार्थमाह –

बाह्येति ।

बाह्यं तमः शार्वरं प्रसिद्धमाध्यात्मिकज्ञानरागादि तदुभयमपहततमस्कानित्यत्र तमःशब्दितमित्यर्थः ।

अपहतशब्दार्थमाह –

अपनीतेति ॥२॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्यैकादशः खण्डः ॥

वायोः सकाशादाकाशो भूयानिति वक्तव्ये कथं तेजसो भूयानित्युक्तमत आह –

वायुरिति ।

कारणत्वेऽपि कथमाकाशस्य वायुसहितात्तेजसो भूयस्त्वमित्याशङ्क्याऽऽह –

कारणं हीति ।

तेजसो वायुसहितादाकाशस्य भूयस्त्वं प्रश्नपूर्वकं प्रकारान्तरेण दर्शयति –

कथमित्यादिना ।

इतश्चाऽऽकाशस्यास्ति भूयस्त्वमित्याह –

किंचेति ।

तद्भूयस्त्वफलमाह –

अत इति ॥१॥

कथमाकाशोपासकस्य प्रकाशव्याप्तलोकप्राप्तिरित्याशङ्क्याऽऽह –

प्रकाशाकाशयोरिति ॥२॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य द्वादशः खण्डः ॥

नपुंसकलिङ्गं श्रुतं पुंलिङ्गत्वेन कथं व्याख्यातमित्याशङ्क्य पुंलिङ्गोपक्रममाश्रित्याऽऽह –

लिङ्गव्यत्ययेनेति ।

कथं पुनः स्मरणस्याऽऽकाशाद्भूयस्त्वमित्याशङ्क्याऽऽह –

स्मरणे हीति ।

अन्वयमुक्त्वा व्यतिरेकं दर्शयति –

असतीति ।

आकाशादेः स्मरणाभावेऽपि सत्त्वमङ्गीकृत्य भोग्यत्वाभावादानर्थक्यमुक्तं संप्रत्यस्मरणे सत्त्वमेव नास्तीत्याह –

नापीति ।

स्मरणस्य भूयस्त्वमनुभवानुसारेण साधयति –

दृश्यते हीति ।

हिशब्दार्थो यस्मादित्युक्तः ।

स्मरणाभावे श्रवणाद्यभावं व्यतिरेकमुक्त्वा तद्भावे तद्भावमन्वयमाह –

यदेति ।

इतश्चास्ति स्मरणस्य भूयस्त्वमित्याह –

तथेति ।

तद्भूयस्त्वे फलितमाह –

अत इति ॥१-२॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य त्रयोदशः खण्डः ॥

आशाया भूयस्त्वमाकाङ्क्षाद्वारा व्युत्पादयति –

कथमित्यादिना ॥१-२॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य चतुर्दशः खण्डः ॥

प्राणस्य सर्वास्पदत्वेन भूयस्त्वं कथयति –

नामोपक्रममिति ।

प्रकृतश्रुतिवशात्तदुपक्रमे यस्य जगतोऽस्ति तत्तथा पाठक्रममेवाऽऽश्रित्याऽऽशा चान्ते यस्यास्ति तज्जगत्तथेति विग्रहः । कार्यकारणत्वं क्वाचित्कमुपादानोपादेयत्वं निमित्तनैमित्तिकत्वमपि क्वाचित्कमेव । उत्तरोत्तरभूयस्तया पूर्वस्मात्पूर्वस्मान्नामादेरुत्तरोत्तरवागादिभूयस्त्वेनेति यावत् । स्मृतिनिमित्तः सद्भावो यस्य तत्तथा ।

आशाख्यै रशनापाशैः सर्वतो विपाशितमित्यत्र दृष्टान्तमाह –

बिसमिवेति ।

बिसशब्दो मृणालविषयः । यथोक्तं जगद्यस्मिन्नर्पितं स एष भूयानिति सम्बन्धः ।

सर्वस्य जगतस्तस्मिन्नर्पितत्वमेव दृष्टान्तद्वारा स्पष्टयति –

येन चेति ।

सर्वतो व्यापिनेत्यस्यैव स्फुटीकरणमन्तर्बहिर्गतेनेति ।

प्राणस्याऽऽशायाः सकाशाद्भूयस्त्वमाकाङ्क्षापूर्वकं समर्थयते –

कथमित्यादिना ।

लिङ्गानां व्यष्टीनां संघातः समुदायस्तद्रूपे समष्ट्यात्मनीति यावत् ।

उपाधितद्वतोरैक्यमभिप्रेत्य विशिनष्टि –

प्रज्ञात्मनीति ।

तस्यैवाध्यात्ममधिभूतमधिदैवं चावस्थानं सूचयति –

दैहिक इति ।

प्राणान्तरं व्यावर्तयति –

मुख्य इति ।

यथोक्तेऽस्मिन्प्राणे सर्वं समर्पितमित्युत्तरत्र सम्बन्धः ।

प्रज्ञात्मनीति परमात्मोपाधित्वं प्राणस्योक्तं तदुपपादयति –

यस्मिन्निति ।

तस्मिन्सर्वं समर्पितमिति पूर्ववत्सम्बन्धः ।

किमिति चक्षुरादिषु विद्यमानेषु मुख्यस्यैव प्राणस्य परमात्मोपाधित्वमुपगतमित्याशङ्क्याऽऽह –

यश्चेति ।

प्राणस्येश्वरं प्रति सर्वाधिकारित्वे श्रुत्यन्तरं प्रमाणयति –

कस्मिन्निति ।

ईश्वरं प्रति प्राणस्यैवोपाधिकत्वे हेत्वन्तरमाह –

यस्त्विति ।

अत्रापि पूर्ववदन्वयः ।

प्राणश्छायावदीश्वरमनुगच्छतीत्यत्र श्रुत्यन्तरं प्रमाणयति –

तद्यथेति ।

भूतमात्राः शब्दादयः पृथिव्यादयश्च विषयाः प्रज्ञामात्रासु शब्दादिबुद्धिषु तज्जनकेन्द्रियेषु वेत्यर्थः ।

भवतु तासां प्राणेऽर्पितत्वं तथाऽपि कथं प्राणस्य च्छायावदीश्वरं प्रत्यनुगतिस्तत्राऽऽह –

स एष इति ।

कौषीतकिनां श्रुतिरिति शेषः । प्राणस्य यथोक्तविशेषणवैशिष्ट्यमतःशब्दार्थः ।

व्याख्यातं भागमनूद्यावशिष्टमंशं व्याकरोति –

एवमिति ।

प्राणः प्राणेन यातीत्यस्यार्थमाह –

अत इति ।

सर्वास्पदत्वादिति यावत् ।

प्राणः प्राणेन यातीत्यादेः प्राणो ह्येवैतानि सर्वाणि भूतानीत्यन्तस्य तात्पर्यार्थं संक्षिप्य कथयति –

सर्वमिति ।

दातुर्देयस्य संप्रदानस्य च प्राणाभिन्नत्वं प्रकटयति –

प्राण इति ।

तदपीति दीयमानमुच्यते । स्वस्य संप्रदानस्य च प्राणाभिन्नत्वात्प्राणायैवेत्युक्तम् । प्राणस्य सर्वात्मत्वमतःशब्दार्थः ॥१॥

प्रसिद्धिरनतिक्रमणीयेति शङ्कते –

कथमिति ।

अन्वयव्यतिरेकाभ्यां पित्रादिशब्दानां प्राणविषयत्वान्न प्रसिद्धेरुल्लङ्घनमित्याह –

उच्यत इति ।

अन्वयव्यतिरेकावेव प्रश्नपूर्वकं प्रकटयति –

कथमित्यादिना ।

पित्रादिषु प्राणे सति पित्रादिशब्दानां प्रयुज्यमानत्वमन्यथा चाप्रयुज्यमानत्वं तदित्युच्यते । त्वंकारादियुक्तमित्यादिपदेन तिरस्कारप्रभेदो गृह्यते ।

पित्रादिष्वप्रियवादिनं प्रति विवेकिना धिक्कारवचने हेतुमाह –

पितृहेति ॥२॥

सति प्राणे पित्रादिषु पित्रादिशब्दानां प्रयुज्यमानत्वमित्यन्वयमुक्त्वा व्यतिरेकमाह –

अथैनानेवेति ।

समस्य पुञ्जीकृत्य व्यत्यस्यावयवान्विभज्येत्यर्थः । यद्यपीत्युपक्रमादेवमपीत्येतत्तथाऽपीत्यस्मिन्नर्थे द्रष्टव्यम् ।

तदेवातिक्रूरं कर्म विशिनष्टि –

समासेति ।

अवयवविभजनमादिशब्दार्थः । तद्देहसंबद्धमित्यत्र तच्छब्दः क्रूरपित्रादिविषयः । यद्यपि त्यक्तप्राणेष्वपि देहेषु पित्रादिशब्दो दृष्टस्तथाऽपि नासौ मुख्यः । तद्विषये क्रूरकर्मानुष्ठानेऽपि शिष्टगर्हादृष्टेरिति भावः ।

उक्तान्वयव्यतिरेकफलमुपसंहरति –

तस्मादिति ॥३॥

प्राणस्यैव पित्रादिसंज्ञकत्वे किं स्यादित्याशङ्क्याऽऽह –

तस्मात्प्राणो हीति ।

प्राणस्य भूयस्त्वमित्थं व्युत्पाद्य तद्विज्ञानफलमाह –

स वा इति ।

प्राणविदतिवादी भवतीति सम्बन्धः ।

कथं प्राणवित्त्वमित्यपेक्षायामाह –

एवमिति ।

सर्वात्मत्वं यथोक्तप्रकारः फलतोऽनुभवः स्वरूपत्वेन साक्षात्कारः ।

तदनुदर्शनेनैव प्राणवित्त्वे सिद्ध्यति सति किमिति मननविज्ञाने पृथगुपन्यस्येते तत्राऽऽह –

मननविज्ञानाभ्यां हीति ।

उक्तान्वयव्यतिरेकाख्योपपत्तिसहकृताद्वाक्याद्यत्प्राणविषयं ज्ञानं जायते तदत्र विज्ञानं विवक्ष्यते । तत्फलसाक्षात्करणं दर्शनमिति भेदः । मननविज्ञाने विना दर्शनासंभवोऽतःशब्दार्थः । एवं मननादिद्वारेणेति यावत् ।

अतिवादित्वं व्युत्पादयति –

नामादीति ।

नापह्नुवीतेत्युक्तं व्यक्तीकरोति –

कस्मादिति ।

यद्यस्मादयं विद्वानात्मत्वेन सर्वेश्वरं प्राणोऽस्मीत्युपगतवांस्तस्मादपह्नवे हेत्वभावादात्मनोऽतिवादित्वं नापह्नुवीतेति(त्यर्थः) ॥४॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य पञ्चदशः खण्डः ॥

अत्र प्राणान्तमुपदेशं श्रुत्वा नारदस्य तूष्णीभावे किं कारणमित्याशङ्कायामाह –

स एष इति ।

कथं तस्योपरतिरवगतेत्याशङ्क्याऽऽह –

न पूर्ववदिति ।

किमिति तर्हि प्राप्तायामुपेक्षायां स्वयमेवाऽऽचार्यो व्युत्पादयतीत्याशङ्क्याऽऽह –

तमेवमिति ।

“एतस्माज्जायते प्राण” (मु.उ. २ । १ । ३) इति श्रुत्यन्तरात्प्राणस्य विकारत्वेनानृतत्वं “वाचाऽऽरम्भणं विकारो नामधेयम्” (छा.उ. ६ । १ । ४) इत्युक्तम् । तस्मिन्ननृते प्राणे ब्रह्मणि विज्ञानं तेनेति यावत् ।

परितुश्ष्टत्वे कथमकृतार्थत्वमित्याशङ्क्य मिथ्याज्ञानशालित्वादित्याह –

परमार्थेति ।

न च तस्योपेक्षार्हत्वमित्याह –

योग्यमिति ।

मिथ्याग्रहविशेषो नास्ति प्राणात्परमित्यभिमानः ।

कथं तर्हि प्राणविदोऽतिवादित्वमुक्तं तत्राऽऽह –

नामादीति ।

कस्तर्हि परमार्थतोऽतिवादीत्याशङ्क्याऽऽह –

यस्त्विति ।

सोऽतिवादीति यतः सनत्कुमारस्याभिप्रायोऽत एवाऽऽहेति योजना ।

ननु नारदस्य नाद्यापि सत्यविज्ञानमुत्पन्नं कथं सत्येनातिवदानीति पृच्छति तत्राऽऽह –

तथेति ॥१॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य षोडशः खण्डः ॥

यदा वै विजानातीत्यादिवाक्यं व्याकुर्वन्नुत्तरमाह –

यदेति ।

यदि विश्वं सद्रूपादनुगताद्भिन्नमसदेव स्याद्यदि त्वभिन्नं सन्मात्रमेव परमार्थसत्यं सिद्ध्येदिति परमार्थतः सत्यं यदैव विजानातीत्यर्थः ।

विज्ञानप्रकारमभिनयति –

इदमिति ।

ततस्तदाऽनृतं विकारजातं हित्वा सदेव सत्यमिति कृत्वा यद्वदति तत्तदेव वदतीति योजना । सत्यविज्ञानस्य तद्वदनं प्रति हेतुत्वद्योतनार्थोऽथशब्दः ।

श्रत्यन्तरावष्टम्भेन भेदाभेदवादी शङ्कते –

नन्विति ।

किं बृहदारण्यकश्रुत्या विकारस्य सत्यत्वमुक्तमित्येतावन्मात्रमुच्यते किं वा परमार्थसत्यत्वमिति विकल्प्याऽऽद्यमंगीकरोति –

सत्यमिति ।

द्वितीयं दूषयति –

न त्विति ।

भेदाभेदयोर्विरोधादेकोपाधावयोगाद्विकारस्य च रज्जुसर्पवन्मिथ्यात्वानुमानादत्यन्ताबाध्यत्वाभिप्रायेण सत्यत्वं श्रुत्यन्तरेणैवोक्तमित्यर्थः ।

कथं तर्हि प्राणादिषु सत्यत्वमुक्तमित्याशङ्क्याङ्गीकारं स्फोरयति –

किं तर्हीति ।

इन्द्रियजनितसद्बुद्धिविषयत्वापेक्षं भूयत्रयं सदित्युच्यते । तदविषयत्वापेक्षं भूतद्वयं त्यदिति व्यवह्रियते । तथा च भूतपञ्चकं सच्च त्यच्चेति व्युत्पाद्य सत्यममिति यथोक्तं तथा तद्बीजभूतयोर्नामरूपयोस्तदात्मकत्वाच्च प्राणानां सत्यत्वं व्यावहारिकमिष्टमित्यर्थः ।

इतश्च प्राणादिषु मिथ्याभूतेष्वपि सत्यश्रुतिरविरुद्धेत्याह –

तद्द्वारेणेति ।

प्राणादीनां व्यावहारिकसत्यत्वानुवादद्वारेणाध्यारोपापवादन्यायेन परमार्थसत्यस्य ब्रह्मणोऽवगतिर्विवक्षितेति कृत्वा तेष्वपि सत्यत्वश्रुतिरविरुद्धेत्यर्थः ।

यथोक्तोऽर्थो विवक्षितो बृहदारण्यकश्रुतावित्यत्र गमकमाह –

प्राणा वा इति ।

ननु श्रुत्यन्तरे विकारस्यापि व्यावहारिकं सत्यत्वमिष्टं प्रकृते तु न तदिष्यते भूम्न एव सत्यत्वाङ्गीकारात्तथा च विरोधतादवस्थ्यमत आह –

इहापीति ।

यदि प्राणस्यापि व्यवहारतः सत्यत्वमुपगतं किं तर्हि सनत्कुमारस्य विवक्षितमित्याशङ्क्याऽऽह –

इह त्विति ।

यदा वै विजानात्यथ सत्यं वदतीति यद्व्याख्यातं तदन्वयव्यतिरेकाभ्यां स्फुटयन्नादौ व्यतिरेकमाह –

नाविजानन्निति ।

परमार्थसत्यमविजानन्नपि वदत्यग्न्यादीनित्याशङ्क्याऽऽह –

यस्त्विति ।

तर्हि कथं सदेव परमार्थसत्यमिति वदतोऽभीष्टसिद्धिरित्याशङ्क्याऽऽह –

न त्विति ।

तान्येव तर्हि रूपाणि पृथग्विद्यन्ते नेत्याह –

तथेति ।

अतोऽस्य नास्ति सत्यवादित्वं किंत्वसत्यवादित्वमेवेत्युपसंहरति –

इत्यत इति ।

व्यतिरेकं दर्शयित्वाऽन्वयमन्वाचष्टे –

विजानन्नेवेति ।

अस्तु तर्हि सत्यविज्ञानपूर्वकमतिवादित्वमित्याशङ्क्याऽऽह –

न चेति ।

यद्येवं जिज्ञासाद्वारा सत्यविज्ञानं ज्ञेयमित्येवमिष्टं चेदित्यर्थः ।

सत्यवदनं प्रति सत्यविज्ञानस्य यथा कारणत्वमुक्तं तथा पूर्वस्य पूर्वस्योत्तरमुत्तरं कारणत्वेन द्रष्टव्यमित्यतिदिशति –

एवमिति ॥१॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य सप्तदशः खण्डः ॥

विज्ञानकारणीभूतां मतिं व्याचष्टे –

मतिरिति ॥१॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्याष्टादशः खण्डः ॥

मननहेतुभूतां श्रद्धां व्याकरोति –

आस्तिक्येति ॥१॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्यैकोनविंशः खण्डः ॥

श्रद्धाहेतुं निष्ठां व्याचष्टे –

निष्ठेति ॥१॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य विंशः खण्डः ॥

निष्ठानिदानं कृतिं विभजते –

कृतिरिति ।

कथं पुनरेतेषामुत्तरमुत्तरं पूर्वस्य पूर्वस्य कारणीभवति तत्राऽऽह –

सत्यां हीति ॥१॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्यैकविंशः खण्डः ॥

कृतिस्तर्हि कुतो भवतीति तत्राऽऽह –

साऽपीति ।

यदा सुखं लभते तदा भवतीति सम्बन्धः ।

ननु सुखलाभस्येन्द्रियसंयमादिव्यतिरेकेणाभावात्कथं सुखलाभाधीना कृतिरित्याशङ्क्याऽऽह –

सुखमिति ।

वक्ष्यमाणसुखलब्धव्यत्वाभिमानादेव यथोक्ता कृतिः सिद्ध्यतीत्यर्थः ।

सुखं लब्ध्वा करोतीत्येतद्दृष्टान्तेन साधयति –

यथेति ।

दृष्टं फलं पुत्रपश्वादि तज्जन्यसुखोद्देशपूर्विका लोके कृतिर्दृष्टा तथाऽऽत्मन्यपि सुखं लब्ध्वैव करोति न तु विना तदुद्देशमित्यर्थः ।

नन्विन्द्रियाणां मनसश्च संयमपूर्वकं सुखं भवति तथा च कथं तल्लब्ध्वा करोतीत्युच्यते तत्राऽऽह –

भविष्यदपीति ।

उत्तरग्रन्थमाकाङ्क्षापूर्वकमुत्थापयति –

अथेत्यादिना ॥१॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य द्वाविंशः खण्डः ॥

भूम्नोऽर्वागपि वैषयिकं सुखमस्तीत्याशङ्क्याऽऽह –

ततोऽर्वागिति ।

कथमल्पत्वेऽपि सुखत्वं वार्यते तत्राऽऽह –

अल्पस्येति ।

दुःखरूपां तृष्णां प्रत्यल्पस्य सुखस्य हेतुत्वेऽपि कथं स्वयं सुखं न भवतीत्याशङ्क्याऽऽह –

न हीति ।

अल्पस्य सुखस्य दुःखान्तर्भावे सिद्धे फलितमाह –

अत इति ॥१॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य त्रयोविंशः खण्डः ॥

भूम्नः सविशेषत्वं निर्विशेषत्वं वेति प्रश्नपूर्वकं निर्विशेषत्वं निर्धारयति –

किमित्यादिना ।

नान्यच्छृणोति स भूमेति सम्बन्धः ।

किमिति स्पर्शनादिष्वपि सत्सु दर्शनश्रवणयोरेव निषेध्यत्वेनात्र ग्रहणमित्याशङ्क्याऽऽह –

नामेति ।

अनुक्तानां स्पर्शादीनामुपलक्षणार्थत्वेनात्र द्वयोर्ग्रहणं स्पर्शनाद्यविषयत्वस्यापि भूम्नि भावादित्याह –

अन्येषामिति ।

अत्रेति लक्षणवाक्योक्तिः ।

तत्र हेतुमाह –

प्रायश इति ।

यस्मिन्नधिकरणे तत्त्वविचारणायामन्योऽन्यं न पश्यति न श्रुणोति न मनुते न विजानाति स भूमेति द्रष्टृदृश्यादिविकल्पनिषेधेनाध्यासाधिकरणत्वोपलक्षितस्य विकल्पाविषयत्वमेव भूमलक्षणमित्युपसंहरति –

एवमिति ।

उक्तमेव लक्षणं स्फुटयितुं विमृशति –

किमत्रेति ।

लोकप्रसिद्धदर्शनादिविषयत्वाभावमात्रं भूम्नो लक्षणं तन्निषेधेन स्वज्ञेयत्वं वेति विमर्शार्थः ।

कस्मिन्पक्षे को लाभः को वा दोष इति शिष्यः पृच्छति –

किंचात इति ।

आद्यमनूद्य तत्र लाभं दर्शयति –

यदीति ।

अन्यस्य प्रसिद्धस्य दर्शनादेर्विषयत्वं भूम्नि नास्तीत्येतावन्मात्रं तस्य लक्षणमित्युच्यते चेत्सर्वविकल्पातीतः प्रत्यगात्मा भूमेत्यस्मत्पक्षसिद्धिरित्यर्थः ।

द्वितीयं पक्षमनूद्य तस्मिन्दोषं सूचयति –

अथेत्यादिना ।

तमेव दोषं प्रश्नपूर्वकं स्फुटयति –

यद्येवमित्यादिना ।

सति क्रियाकारकफलभेदे कथं संसारनिवृत्तिस्तत्राऽऽह –

क्रियेति ।

सति भेदे क्रियादेः संसारत्वं लोके दृष्टं तद्वैलक्षण्यादेकस्मिन्नेव क्रियाकारकभावस्य न संसारतेति चोदयति –

आत्मैकत्व इति ।

एकस्मिन्क्रियादिभेदस्यासंभवं दर्शयन्नुत्तरमाह –

नाऽऽत्मन इति ।

द्वितीयपक्षस्य दुष्टत्वे स्पष्टीकृते प्रथमपक्षस्यापि समानं दुष्टत्वमिति शिष्यः शङ्कते –

अन्येति ।

आद्यपक्षेऽपि न पश्यतीत्येतावतैव दर्शनाद्यभावलाभाद्यत्रेत्यन्यदिति च विशेषणे व्यर्थे स्यातामित्यर्थः ।

व्यर्थमेवेदृशं वचनमित्याशङ्क्य शिष्यः स्वयमेव ब्रूते –

दृश्यते हीति ।

लोके हि यत्र शून्ये गृहे नान्यत्पश्यति तद्देवदत्तीयमिति प्रयोगो दृश्यते न च तस्य नैरर्थक्यमिष्टं व्यवहाराङ्गत्वात् । यथा च तस्मिन्यथोक्ते धनधान्याद्यदर्शनेऽपि स्तम्भादीन्गृहं च न न पश्यतीति श्रुतस्य नैरर्थक्यं न गम्यते । किं तु तत्र स्तम्भादीनां तस्य च दर्शनमिष्टं तथा यत्र नान्यत्पश्यतीत्यत्रापि विशेषणवैयर्थ्ये समाधानं वक्तव्यमित्यर्थः ।

किं विशेषणार्थवत्त्वानुपपत्त्या भूम्न्यधिकरणाधिकर्तव्यभावः स्वात्मदर्शनं च वाच्यमित्युच्यते किं वा श्रुतस्य गतिर्वक्तव्येति पृच्छ्यते तत्राऽऽद्यं दूषयति –

नेत्यादिना ।

तथा तत्त्वमसीतिवदित्यर्थः । निर्धारितत्वादधिकरणाधिकर्तव्यभेदानुपपत्तिरिति शेषः ।

यच्चान्यत्र पश्यतीति विशेषणादात्मनः स्वदर्शनं वाच्यमिति तत्राऽऽह –

अदृश्य इति ।

द्वितीयमनूद्य गतिमाह –

यत्रेत्यादिना ।

परिहारभागं दृष्टान्तेन स्पष्टयति –

यथेति ।

एकस्मिन्नेव भूम्नि यत्रेति विशेषणमनर्हमपि प्रयुज्यते प्रसिद्धानुवादेनाधिकरणादिविकल्पाविषयत्वलक्षणस्य भूम्नो लक्षणस्य विवक्षितत्वादित्याह –

एवमिति ।

यदविद्यावस्थमन्यदर्शनादि तदनुवादेन नान्यत्पश्यतीति विशेषणं च भूम्नि विरुध्यते दर्शनाद्यविषयत्वलक्षणस्य भूम्नो लक्षणस्य विवक्षितत्वादित्याह –

अविद्येति ।

लक्षणवाक्यार्थमुपसंहरति –

तस्मादिति ।

दर्शनादिसकलसांसारिकव्यवहाराभावोपलक्षितं तत्त्वं भूमेत्यर्थः ।

अथ यत्रेत्यादिवाक्यं व्याकरोति –

अथेति ।

परिच्छिन्नस्याविद्याकालभावित्वं दृष्टान्तेन विवृणोति –

यथेति ।

तत एव परिच्छिन्नत्वादिति यावत् ।

कथं तदमृतमिति भूम्नि तच्छब्दप्रयोगस्तत्राऽऽह –

तच्छब्द इति ।

भूम्नः सुखत्ववचनात्तस्य चाऽऽश्रयं पृच्छति –

स तर्हीति ।

व्यवहारदृष्ट्या प्रश्नो वस्तुदृष्ट्या वेति विकल्प्याऽऽद्यं प्रत्याह –

इत्युक्तवन्तमिति ।

द्वितीयमनूद्य निराकरोति –

यदीति ॥१॥

पूर्वापरविरोधमाशङ्क्य परिहरति –

यदीत्यादिना ।

भूम्नः स्वतोऽन्यस्मिन्प्रतिष्ठितत्वाभावोऽत्रेत्युच्यते तत्रान्यो हीत्यादिवाक्यस्य हेतुत्वेन हेतुना तेन व्यवहितेन नाहमेवं ब्रवीमीत्यस्य सम्बन्ध इति योजना ।

कथं तर्हि ब्रवीति भवानित्याशङ्क्याऽऽह –

किंत्विति ॥२॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य चतुर्विंशः खण्डः ॥

अवतारितमेव वाक्यं प्रश्नपूर्वकमवतार्य व्याचष्टे –

कस्मादित्यादिना ।

उक्तमेवार्थं व्यतिरेकद्वारा विवृणोति –

सतीति ।

अहंकारात्मत्वोपदेशस्याभिप्रायमाह –

यत्रेति ।

कोऽसावहंकारेणाऽऽदिश्यत इत्याशङ्क्य प्रयोजनानुवादपूर्वकमाह –

द्रष्टुरिति ॥१॥

अहंकारादेशात्पृथगात्मादेशस्य तात्पर्यमाह –

अहंकारेणेति ।

उक्तात्मविज्ञानवतः कृतकृत्यतामाह –

आत्मैवेति ।

एकमिति सजातीयभेदराहित्यस्योक्तिः । अन्यशून्यमिति विजातीयभेदशून्यत्वमुच्यते ।

रतिक्रीडयोरवान्तरभेदं दर्शयति –

देहमात्रेति ।

क्रीडा बाह्यसाधनेत्यत्र लोकसंमतिमाह –

लोक इति ।

देहस्य जीविते च भोगत्यागयोश्च निमित्तं बाह्यवस्तु तत्र सर्वत्र निरपेक्षो यदृच्छालाभेष्वासङ्गवर्जितो विद्वानित्याह –

देहेति ।

जीवन्मुक्तिमुक्त्वा विदेहमुक्तिं दर्शयति –

स इति ।

स्वाराज्यं निमित्तीकृत्य फलान्तरमाह –

यत एवमिति ।

स्वाराज्यसर्वलोककामचारयोस्तात्पर्यमाह –

प्राणादिष्विति ।

यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवतीत्यादिना परिच्छिन्नं परतन्त्रं च पूर्वभूमिषु फलमुक्तमत्र तु परमानन्दप्राप्तौ तद्व्यावृत्तिरुच्यते न तु सोपाधिकं रूपमित्यर्थः ।

फलप्रदर्शनद्वारेण स्तुत्वा विद्यामविद्वन्निन्दाद्वाराऽपि तां स्तौति –

अथेत्यादिना ।

ते क्षय्यलोका भवन्तीति सम्बन्धः ।

भेददर्शिनां विनाशिफलत्वे हेतुमाह –

भेददर्शनस्येति ।

परिच्छिन्नस्य विनाशित्ववचनं तस्मादिति परामृशति ॥२॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य पञ्चविंशः खण्डः ॥

उक्तविद्यास्तुत्यर्थमेव विदुषः स्रष्टृत्वमाह –

तस्येति ।

तथा विदुषः स्रष्टृत्वव्यवहारवदित्यर्थः । क्रीडादिरन्यो व्यवहारः ॥१॥

न केवलं ब्राह्मणोक्तमिह विद्याफलं किं तु मन्त्रोक्तं चेत्याह –

किंचेति ।

तच्छब्दार्थः सप्तम्या निर्दिश्यते । स च विद्याफलरूपः ।

न पश्य इति मन्त्रमादाय व्याचष्टे –

पश्यतीत्यादिना ।

सर्वमाप्नोतीति पूर्णता परिच्छेदभ्रमव्यावर्तनेन विवक्षिता न तु क्रिमिकीटकादिभावोऽपुरुषार्थत्वप्रसङ्गादिति द्रष्टव्यम् ।

विद्यास्तुतिपौष्कल्यार्थं सगुणविद्याफलमपि निर्गुणब्रह्मविदाप्नोतीत्याह –

किंचेति ।

त्रिधा तेजोऽबन्नरूपेण । शब्दस्पर्शादिरादिशब्दार्थः ।

विद्यां तत्फलं तदपेक्षितां स्तुतिं चाभिधायाऽऽहारशुद्धावित्यादेस्तात्पर्यमाह –

अथेति ।

“रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्” (भ.गी. २ । ६४) इत्यादिस्मृतिमाश्रित्याऽऽहारशब्दं व्याकरोति –

आह्रियत इतीति ।

कथं तस्याऽऽह्रियमाणत्वं तत्राऽऽह –

भोक्तृरिति ।

कीदशी तस्य शुद्धिरित्याशङ्क्याऽऽह –

रागेति ।

आहारशुद्धिफलमाह –

तस्यामिति ।

अन्तःकरणशुद्धिफलं कथयति –

सत्त्वेति ।

स्मृतिलाभफलं दर्शयति –

तस्यां चेति ।

भवतीत्याहारशुद्धिरपेक्षितेति शेषः ।

प्रकृतवाक्यतात्पर्यमुपसंहरति –

यत इति ।

तस्मै मृदितकषायायेत्यादिवाक्यमवतार्य व्याचष्टे –

सर्वमिति ।

आगतिं गतिमायव्ययौ ।

तस्य वैशिष्ट्यान्तरमाह –

तमेवेति ॥२॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य षड्विंशः खण्डः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां श्रीशङ्करभगवत्कृतच्छन्दोग्योपनिषद्भाष्यटीकायां सप्तमोऽध्यायः समाप्तः ॥

पूर्वस्मिन्नध्यायद्वये निर्विशेषमात्मतत्त्वमनवच्छिन्नं सदानन्दैकतानमावेदितं तथा चोपनिषदारम्भे चरितार्थे किमवशिष्यते यदर्थमध्यायान्तरमित्याशङ्क्याऽऽह –

यद्यपीति ।

कर्तुमिति तदधिगमाय विशिष्टो देश उपदेष्टव्य इति सम्बन्धः । मन्दबुद्धीनां तर्हि परमार्थवस्तुनो ब्रह्मणोऽधिगतिरपेक्षितेत्यर्थः ।

न केवलं मन्दाधिकारिणां ब्रह्माधिगमशेषत्वेन हृदयदेशोपदेश एवात्र कर्तव्यः किं तु पूर्वत्रानुक्तगुणाद्यर्थान्तरोपदेशश्च कार्य इत्याह –

यद्यपीति ।

अवशिष्टमर्थान्तरमुपदेष्टव्यमन्वाचष्टे –

तथेति ।

मन्दधियां ब्रह्मधीशेषत्वेन देशविशेषवद्गुणविशेषवच्च ब्रह्मचर्यादिसाधनविशेषो विधातव्य इति सम्बन्धः ।

शब्दोत्थब्रह्मज्ञानवतां विधिं विनाऽपि विषयवैमुख्यसम्भवात्किं विधिनेत्याशङ्क्याऽऽह –

यद्यपि ब्रह्मविदामिति ।

यथा साधनविशेषो वक्तव्योऽवशिष्यते तथोपासकानां गतिश्च वक्तव्येत्यवशिष्टमर्थान्तरमाह –

तथेति ।

एकत्वदर्शिनां गन्त्रादिसर्वभेदप्रत्ययास्तमयादविद्याविशेषस्य देहस्थितिनिमित्तस्य क्षये सति निवृत्तिसम्भवात्कुतो गतिर्वक्तव्येत्याशङ्क्याऽऽह –

यद्यप्यात्मैकत्वविदामिति ।

अविद्यादिशेषस्थितिनिमित्तक्षये स्वात्मन्येव निवृत्तिरित्युत्तरेण सम्बन्धः ।

स्वात्मनिर्वाणेऽपि कृतकरूपत्यागेन स्वाभाविकस्वरूपावस्थानमित्यत्र दृष्टान्तानाह –

गगन इवेति ।

अनेकोदाहरणोपादानं बुद्धिसौकर्यार्थम् ।

उक्तमेवाध्यायतात्पर्यं संक्षिप्य दर्शयति –

दिग्देशेति ।

दिशादेशेन गुणैर्गत्या फलभेदेन च शून्यं तदनवच्छिन्नमिति यावत् ।

तस्य दिगाद्यनवच्छिन्नत्वे हेतुमाह –

अद्वयमिति ।

तर्हि तेषां भ्रमापोहार्थं परमार्थसदद्वयं ब्रह्म ग्राहयितव्यं किमित्यन्यथोपदिश्यते तत्राऽऽह –

सन्मार्गस्था इति ।

अध्यायतात्पर्यं संक्षेपविस्तराभ्यां दर्शयित्वा श्रुत्यक्षराणि व्याकरोति –

अथेत्यादिना ।

उत्तमबुद्धीन्प्रति निर्विशेष ब्रह्मोपदेशानन्तरं मन्दबुद्धीन्प्रति सविशेषमुपदिश्यते ब्रह्मेत्यर्थः ।

तत्र तावदुपास्यायतनं निर्दिशति –

यदिदमिति ।

हृदयपुण्डरीकस्य वेश्मसादृश्ये हेतुमाह –

द्वारपालादीति ।

तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषय इत्यादिश्रुतेरुक्तहेतुसिद्धिः ।

तस्याऽऽश्रयं दर्शयति –

अस्मिन्निति ।

शरीरस्य ब्रह्मपुरत्वं दृष्टान्तेन साधयति –

राज्ञ इति ।

तत्रोक्तं वेश्म दृष्टान्तेन स्पष्टयति –

पुरे चेति ।

कथं पुनः सर्वगतस्य निरवयवस्य ब्रह्मणो यथोक्तवेश्मनिष्ठत्वमित्याशङ्क्याऽऽह –

ब्रह्मण इति ।

ननु संसारिणो ब्रह्मातिरिक्तस्य स्वकर्मोपार्जितेन शरीरेण स्वामित्वसंबन्धो न ब्रह्मणस्तदसंबन्धिनः कथं तत्रोपलब्धिरत आह –

अस्मिन्हीति ।

ब्रह्मणो जीवात्मना सृष्टे कार्ये जलार्कवत्प्रवेशे हृदयपुण्डरीकस्य ब्रह्मोपलब्ध्यधिष्ठानत्वं पूर्वोक्तमविरुद्धमित्याह –

तस्मादिति ।

अन्तराकाशस्यात्यल्पतरत्वे हेतुमाह –

वेश्मन इति ।

आकाशशब्दस्य भूताकाशविषयत्वं व्यावर्तयति –

आकाशाख्यमिति ।

कथं वाक्यशेषेऽप्याकाशशब्दो ब्रह्मणि वर्तते तत्राऽऽह –

आकाश इवेति ।

तस्मिन्यदन्तस्तदाश्रयेण सहान्वेष्टव्यं तस्मिन्वा स्वे महिम्नि यदन्तस्तदाकाशाख्यं ब्रह्म तदन्वेष्टव्यं तस्मिन्वा हृदयपुण्डरीकावच्छिन्ने नभसि यदन्तराकाशाख्यं ब्रह्म तदन्वेष्टव्यमिति योजना ॥१॥

दहरोऽस्मिन्नित्यादिवाक्यस्य यथाश्रुतमर्थं गृहीत्वा चोद्यमुत्थापयति –

तं चेदिति ।

तदेव चोद्यमाकाङ्क्षाद्वारा विवृणोति –

कथमित्यादिना ।

भवतु परिच्छिन्ने शरीरे पुण्डरीकाकारस्य हृदयस्याल्पत्वं तदन्तर्वर्तिनश्चाऽऽकाशस्य ततोऽप्यल्पतरत्वं तथाऽपि प्रकृते किं स्यादित्याशङ्क्याऽऽह –

पुण्डरीक एवेति ।

किंशब्दस्य प्रश्नविषयत्वं व्यावर्तयति –

न किंचनेति ।

हृदयपुण्डरीकान्तर्वर्तिनमाकाशमुपेत्याऽऽद्यं दूषयति –

यदि नामेति ।

फलानुपलम्भोऽतःशब्दः । तत्रेत्यन्तर्वर्त्याकाशोक्तिः ।

शिष्याचार्यव्यतिरिक्तस्यात्राप्रस्तुतत्वात्कस्येदं नियोगवचनमित्याशङ्क्याऽऽह –

इति श्रुतेरिति ॥२॥

किमाचार्यो ब्रूयादित्यपेक्षायां वक्ष्यमाणेऽर्थे शिष्याणां मनःसमाधानमादौ प्रार्थयत इत्याह –

श्रुणुतेति ।

श्रोतव्यमेव दर्शयितुं शिष्यैरुक्तमनुवदति –

तत्रेति ।

किमाकाशस्य स्वाभाविकं दहरत्वमुपेत्य चाद्यते किं वा परोपाधिनिमित्तमिति विकल्प्याऽऽद्यं दूषयति –

तदसदिति ।

ततश्च तस्य स्वाभाविकं दहरत्वमाश्रित्य चोद्यं निरवकाशमिति शेषः ।

कथं तर्हि दहरत्वोक्तिराकाशस्येत्याशङ्क्याऽऽह –

किं तर्हीति ।

तस्मिन्विशुद्धे तावन्मात्रं ब्रह्म यथोक्तविशेषणं योगिनां विषयेभ्यो विमुखीकृतान्तःकरणानामुपलभ्यत इति सम्बन्धः ।

अन्तःकरणस्य शुद्धत्वे दृष्टान्तमाह –

स्वच्छ इवेति ।

ब्रह्मणस्तस्मिन्नुपलभ्यमानत्वे प्रतिबिम्बरूपमिवेत्युदाहरणम् । प्रतिपत्तिसौकर्यार्थमुदाहरणान्तरम् ।

ब्रह्मणो नैसर्गिकमागन्तुकं च व्यवधानं नास्तीत्युपलब्धिसिद्ध्यर्थं विशिनष्टि –

स्वच्छमिति ।

तादृगेव दहरत्वमादाय चोद्यते चेदनौपाधिकं महत्त्वमुपेत्य समाधिः सम्भवतीति कल्पान्तरं निरस्यति –

स्वतस्त्विति ।

यस्मिन्नन्वेष्टव्यमाश्रयेण सहेति शेषः ।

यावांस्तावानिति वचनादाकाशेन तुल्यपरिमाणत्वं ब्रह्मणोऽभिप्रेतं तथाच ज्यायानाकाशादित्यादि विरुद्धमित्याशङ्क्याऽऽह –

नापीति ।

केनाभिप्रायेण तर्हि तावानित्युक्तमत आह –

किं तर्हीति ।

“न तस्य प्रतिमाऽस्ति” (श्वे.उ. ४ । १९) इत्याकाशादि येन व्याप्तं लोकोऽनुभवति तस्मिन्नक्षरे सर्वमृगादि समाहितमित्यर्थः ।

कार्यकारणयोरतुल्यपरिमाणत्वप्रसिद्धेश्च नाऽऽकाशसमता ब्रह्मणोऽस्तीत्याह –

तस्मादिति ।

आधाराधेययोस्तुल्यपरिमाणत्वाच्चैवमित्याह –

एतस्मिन्निति ।

इतश्चाऽऽकाशस्य न स्वाभाविकं दहरत्वमित्याह –

किंचेति ।

कार्यं हि द्यावापृथिव्यादि कारणे समाहितं तच्च हृदये ध्येयमित्यभिप्रेत्य बुद्ध्युपाधिविशिष्ट इत्युक्तम् ।

आकाशे द्यावापृथिव्यादिः समाहितत्वे भूमविद्यासंवादं दर्शयति –

यथा वेति ।

न विद्यते सर्वं तदास्मिन्समाहितमिति सम्बन्धः ।

नास्तिशब्दस्यात्यन्तासद्विषयत्वं व्यावर्तयति –

नष्टमिति ॥३॥

आश्रयनाशादाश्रितनाशः स्यादिति न्यायमाश्रित्य शङ्कते –

तं चेदिति ।

यद्यस्मिन्सर्वं समाहितं ततो देहनाशे किमवशिष्यत इति सम्बन्धः ।

शिष्याणामधिकावापं दोषमाशङ्कते –

कथमिति ।

शङ्कितं दोषं परिहरति –

नैष दोष इति ।

सर्वं तदस्मिन्समाहितमित्यत्रोक्तेन सर्वशब्देनेति शेषः ।

शिष्याणामधिकावापं दोषं परिहृत्य प्रकृतं चोद्यं विवणोति –

यदेत्यादिना ।

आकाशस्य शिष्यमाणत्वमाशङ्क्याऽऽह –

घटेति ।

ततो यथोक्तान्नाशादिति सम्बन्धः ॥४॥

कया पुना रीत्या शून्यविषया शिष्यमतिरपनेतव्येति प्रश्नपूर्वकं विवृणोति –

कथमित्यादिना ।

देहादिविक्रियया ब्रह्मणो न विक्रियाऽस्तीत्येतत्कैमुतिकन्यायेन साधयति –

न चेति ।

देहादिषु तादात्म्येन स्थितं चेद्ब्रह्म दोषैरसंस्पृष्टमित्ययुक्तमित्याशङ्क्याऽऽह –

कथमिति ।

प्रकृता दहरोपासना तत्र व्यासङ्गो विक्षेपः ।

यदि देहादिदोषैरसंस्पृष्टत्वं ब्रह्मणो नोच्यते चेदेते न क्वचिदुपपद्यन्ते तर्हि तदविवक्षितमेव स्यादित्याशङ्क्याऽऽह –

इन्द्रेति ।

नास्येत्यादिनोऽक्तेऽर्थे हेतुमाह –

एतदिति ।

कथं यथोक्तं ब्रह्मणः पुरमवितथं स्यादित्याशङ्क्याऽऽह –

ब्रह्मैवेति ।

सत्यशब्दसामानाधिकरण्यादुक्तसमाससिद्धिरित्यर्थः ।

कथं तर्हि शरीरं ब्रह्मपुरमित्युक्तमत आह –

शरीराख्यं त्विति ।

तदेव स्फुटयितुं शरीरस्य मिथ्यात्वं सप्रमाणं दर्शयति –

तत्त्विति ।

अथ मिथ्याभूतस्य तस्य कथं ब्रह्मपुरत्वमत आह –

तद्विकार इति ।

किं च व्यावहारिकं सत्यमिदं शरीरं तद्युक्तं तस्यानृतस्यापि ब्रह्मोपलब्ध्यधिष्ठानस्य ब्रह्मपुरत्वमित्याह –

व्यावहारिकमिति ।

ब्रह्म तु परमार्थसत्यमतश्चैतदेव सत्यमित्युक्तं ब्रह्मपुरमित्याह –

सत्यं त्विति ।

ब्रह्मणः सत्यत्वेऽपि पुरत्वायोगात्कुतो ब्रह्मपुरत्वमित्याशङ्क्याऽऽह –

सर्वव्यवहारेति ।

दहराकाशस्याल्पत्वं विनाशित्वमित्याशङ्कितं दोषं परिहृत्योपास्यत्वसिद्ध्यर्थं पातनिकां करोति –

अत इति ।

अस्मिन्सर्वकामसमाधाने फलितमुपासनमुपदिशति –

अतस्तदिति ।

यथोक्ते दहराकाशे कीदृगुपासनं कर्तव्यमित्यपेक्षायामहंग्रहेणेत्याह –

एष इति ।

पुनरुक्तिं शङ्कते –

तदुक्तमिति ।

तां परिहरति –

यद्यपीति ।

अन्यथा देहसम्बन्धं विना स्वभावतोऽपीत्यर्थः । निवृत्त्यर्थं पुनरुच्यत इति पूर्वेण सम्बन्धः ।

प्रकारान्तरेण पुनरुक्तिं चोदयति –

नन्विति ।

शोकस्यान्ता किंचिद्व्यवधाय पिपासा येष्वस्ति ते शोकान्तास्तेषां जरादीनामपहतपाप्मत्वेन प्रतिषिद्धत्वे हेतुमाह –

कारणेति ।

कथं धर्माधर्मप्रतिषेधे जरादिविकारप्रतिषेधस्तत्राऽऽह –

धर्मेति ।

इति पृथक्प्रतिषेधोऽनर्थकः स्यादिति सम्बन्धः ।

जरादिप्रतिषेधस्यार्थवत्त्वमङ्गीकृत्य पाप्मप्रतिषेधस्य नैरर्थक्यमिति पक्षान्तरमाह –

जरादीति ।

धर्मादेर्जरादेर्वा निषेधादितरनिषेधः सिद्ध्यतीत्यङ्गीकरोति –

सत्यमेवमिति ।

तर्हि किमित्यपहतपाप्मेत्युक्त्वा विजरो विमृत्युरित्याद्युच्यते तत्राऽऽह –

तथाऽपीति ।

तथाऽपि दुःखे प्रतिषिद्धे किमिति जरादि प्रतिषिध्यते तत्राऽऽह –

जरादिति ।

यत्तु कार्याभावे सतोरपि धर्माधर्मयोरुत्खातदन्तोरगवदकिंचित्करत्वादपहतपाप्मेति न पृथग्वक्तव्यमिति तत्राऽऽह –

पापनिमित्तानामिति ।

ईश्वरस्य सत्यकामत्वं साधयति –

वितथा हीति ।

यथेश्वरस्यावितथाः कामास्तथा संकल्पाश्चेत्याह –

तथेति ।

अभावरूपाणां धर्माणामद्वैताव्याघातमकत्वेन सम्भावितत्वेऽपि कथं भावरूपा धर्माः सम्भवेयुरित्याशङ्क्याऽऽह –

संकल्पा इति ।

शुद्धसत्त्वं रजस्तमोभ्यामस्पृष्टं त्रिगुणाया मायाया अंशभूतं तदेवोपाधिस्तन्निमित्तं येषां ते तथा ।

अस्वाभाविकानां संकल्पादीनामीश्वरविशेषणत्वे दृष्टान्तमाह –

चित्रगुवदिति ।

यथा चित्रा गावोऽस्वाभाविकाश्चित्रगोर्देवदत्तस्य विशेषणं तथा ब्रह्मणोऽपि कामादय इत्यर्थः ।

किमिति कामादयो ब्रह्मणि स्वाभाविका न भवन्ति धर्मधर्मिणोरेवोपचारादद्वैतश्रुतेरुपपत्तेरित्याशङ्क्याऽऽह –

न स्वत इति ।

वाक्यान्तरमवतारयितुं पातनिकां करोति –

यथोक्तेति ।

ज्ञानप्रकारं निमित्ताधिकारिप्रदर्शनपूर्वकं दर्शयति –

गुरुभ्य इति ।

प्रश्नपूर्वकं यथा हीत्यादिवाक्यमाह –

न चेदिति ।

यथाकाशात्मापरिज्ञानमत्रेति परामृष्टम् ।

अक्षरोत्यमर्थं ह्येवेत्यनेन दृष्टान्तेन दर्शयित्वा वाक्यार्थं कथयति –

यथा ह्येवेति ।

अमुमर्थं प्रश्नपूर्वकमन्वाचष्टे –

किमित्यादिना ।

उक्तदृष्टान्तेन विवक्षितमंशमनूद्यदृष्टान्तान्तरस्य तात्पर्यमाह –

एष इति ॥५ ॥

केषामेष दोषो भवतीत्याकाङ्क्षायामाह –

उक्त इति ।

कर्मसाध्यस्य पारतन्त्र्यं क्षयिष्णुत्वं च ज्ञानहीनकर्मसाध्यविषयब्रह्मोपासकानामेष दोषो भवतीति दर्शयत्त्युत्तरं वाक्यमित्यर्थः ।

अविदुषामेवास्वातन्त्र्यदोषमुक्त्वा विदुषां स्वातन्त्र्यफलं कथयति –

अथेत्यादिना ॥६॥

॥ इति श्रीमदानन्दगिरिटीकायां अष्टमाधायस्य प्रथमः खण्डः ॥

उक्तमेवार्थमाकाङ्क्षापूर्वकमुपपादयति –

कथमित्यादिना ॥१॥

सुखहेतुभूता इति कुतो विशेषणमित्याशङ्क्याऽऽह –

सामर्थ्यादिति ।

तदेव स्फुटयति –

नहीति ॥२-९॥

तेन ज्ञानमाहात्म्येनेति यावत् ॥१०॥

॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य द्वितीयः खण्डः ॥

त इमे सत्याः कामा इत्यादेस्तात्पर्यमाह –

यथोक्तेति ।

आह समनन्तरा श्रुतिरिति शेषः ।

तमेवानुक्रोशं दर्शयति –

कष्टमिति ।

अनृतमपिधानमिवापिधानं तेषांमिति सम्बन्धः ।

किं तदनृतं तदाह –

बाह्येति ।

कथं तदपिधानमात्मस्थानां कामानामित्याशङ्क्याऽऽह –

तन्निमित्तमिति ।

उक्तमर्थमाकाङ्क्षापूर्वकमुत्तरं वाक्यमवतार्योपपादयति –

कथमित्यादिना ।

तं हृदयाकाशे स्वात्मनि सन्तमपि द्रष्टुमिच्छन्नपि यस्मान्न लभते तस्मादनृतापिधानं निमित्तं कृत्वा तदलाभो भवतीति योजना ॥१॥

इतश्च तेषामलाभे निमित्तमनृतापिधानमेवेत्याह –

अथ पुनरिति ।

यथोक्तेन विधिनेत्युपास्तिप्रकारोक्तिः ।

आत्मस्थानां कामानामनृतापिधानत्वमुक्तं निगमयति –

अत्रेति ।

यस्मादविद्वद्भिरलभ्या विद्वद्भिश्च लभ्याः सत्याः कामाः सर्वाधारे जगन्मूलकारणे ब्रह्मणि स्वात्मभूते वर्तन्ते तस्मात्ते भवन्त्यनृतापिधानाः । सत्यामविद्यायामनुपलम्भाद्विद्यया तत्प्रशमने चोपलम्भादित्यर्थः ।

यदुक्तं ब्रह्मणि स्वात्मनि कामाः सन्तोऽपि नोपलभ्यन्त इत्यन्याय्यमिति तत्र दृष्टान्तं प्रश्नपूर्वकमुत्थाप्य व्याचष्टे –

कथमिवेत्यादिना ।

तत्र स्वायत्तस्याप्यप्राप्तौ दृष्टान्तो निर्दिश्यत इति शेषः ।

दार्ष्टान्तिकं व्याकरोति –

एवमेवेति ।

अलाभप्रकारमभिनयति –

एषोऽहमिति ।

तत्र हेतुमाह –

अनृतेनेति ।

यथोक्तेन मिथ्याज्ञानशब्दितानाद्यनिर्वाच्याज्ञानकृतेन तृष्णाप्रभेदेन तन्निमित्तेनेच्छाप्रचारेणेत्यर्थः । तस्मात्प्रजानां स्वात्मभूतब्रह्मलोकालाभ इति शेषः ।

स्वरूपादनृतेन हृतत्वमेव स्फोरयति –

अविद्यादीति ।

प्रकृतमाक्रोशमुपसंहरति –

अत इति ॥२॥

अनुक्रोशद्वारा यथोक्तब्रह्मध्यानानुष्ठाने प्रयत्नस्य कर्तव्यतोक्ता, सम्प्रति नामादाविव हृदये ब्रह्मदृष्ट्यारोपमात्रमिति शङ्कां वारयितुमनन्तरवाक्यमवतार्य व्याकरोति –

स वा इत्यादिना ।

कथमात्मा यथोक्तो हृदयेऽस्तीति गम्यते तत्राऽऽह –

तस्येति ।

यथोक्तावगतिफलमाह –

अहरहरिति ।

एवंविदिति विशेषणममृष्यमाणः शङ्कते –

नन्विति ।

अनेवंविदोऽपि सुषुप्तिकाले ब्रह्मप्राप्तिमङ्गीकरोति –

बाधमेवमिति ।

तर्हि किमित्येवंविदिति विशेषणमित्याशङ्क्याऽऽह –

तथाऽपीति ।

विद्वदविदुषोर्विशेषमेव दृष्टान्तेन स्पष्टयति –

यथेति ।

त्वं तदसीत्याचार्येण प्रतिबोधितो विद्वान्सदेव भवत्यन्यस्त्वविद्वानस्मीति देहादिकमेव जानन्न सदेव भवतीति योजना । देहपातेऽपीत्यपिशब्देन जीवदवस्था दृष्टान्तिता ॥३॥

संप्रसादस्य विदुषो यन्मुक्त्यालम्बनं शुद्धं ब्रह्म तत्तादात्म्योपदेशेनोपास्यं स्तोतुं संप्रसादशब्दार्थं कथयति –

सुषुप्तेति ।

सम्यक्प्रसीदतीति संप्रसादो विद्वानिति शेषः ।

स्वाभाविकमेवाऽऽत्मनः स्वास्थ्यं कथं सुषुप्ते प्रसीदतीति विशेष्यते तत्राऽऽह –

जाग्रदिति ।

जहातीति सुषुप्तः पुरुषः संप्रसाद इति विशेषव्युत्पत्तिबलेन संप्रसादशब्दः सौषुप्तसर्वजीवसाधारणस्तत्कथमेष संप्रसाद इति सन्निहितविद्वत्परामर्शस्तत्राऽऽह –

संप्रसादशब्द इति ।

तस्य सौषुप्तसर्वजीवसाधारणत्वेऽपि प्रक्रमवशाद्विद्वानेवैष संप्रसाद इति व्यपदिश्यते । यथा सन्निहितोऽर्थो यत्नविशेषादेष इति शब्दशक्तिवशादुच्यते तथेहापीत्यर्थः । एष एवंवित्प्रकृतः संप्रसादः स विद्वानिति यावत् । विवेकानन्तर्यमथशब्दार्थः ।

समुत्थानशब्दस्य मुख्यार्थत्वं वारयति –

न त्विति ।

देहाद्व्युत्थितस्यापि स्वेन रूपेणामिनिष्पत्तिर्भविष्यतीत्याशङ्क्याऽऽह –

न हीति ।

कुतोऽयं स्वरूपेऽभिनिष्पत्तिप्रयोगस्तत्राऽऽह –

प्रागिति ।

एतच्छब्दः सम्यग्ज्ञानविषयः । अनात्मस्वरूपप्रतिपत्तिभ्रान्तिनिवृत्त्यपेक्षया स्वरूपसंपत्तिरुपचरितेत्यर्थः ।

किं तत्स्वरूपमिति तदाह –

अशरीरता हीति ।

यथा मिथ्यारूप्यतादात्म्यनिवृत्तौ स्वाभाविकेनारूप्यात्मना शुक्तिरवतिष्ठते तथा शरीरतादात्म्यभ्रान्तिनिवृत्तौ तदभावोपलक्षितं स्वच्छं स्वरूपमेवावस्थितं भवतीत्यर्थः ।

एष आत्मेति होवाचेत्यत्रैषशब्दार्थमाह –

यत्स्वमिति ।

कोऽसावुक्तिकर्तेत्याकाङ्क्षायामाह –

स ब्रूयादिति ।

न केवलमात्मत्वमेव प्रकृतस्य ज्योतिषः किन्तु रूपान्तरत्वमस्तीत्याह –

किञ्चेति ।

अविनाशित्वे हेतुमाह –

भूमेति ।

तथाऽपि कथमविनाशित्वं तत्राऽऽह –

यो वा इति ।

इतिशब्दो हेत्वर्थः । यस्माद्यथोक्तलक्षणं ब्रह्म तस्मात्तदुपासनामर्हतीत्यर्थः ।

उपास्यस्य ब्रह्मणो नाम निर्दिशति –

तस्येति ।

उक्तस्य पुनरुक्तिरनर्थिकेत्याशङ्क्य परिहरति –

किमर्थमित्यादिना ॥४॥

उपास्यस्तुत्यर्थं नामोक्त्वा तादर्थ्येनैव नामाक्षराणि प्रस्तौति –

तानीति ।

तानि कानीत्यपेक्षायामाह –

एतानीति ।

कथं तकार इत्युच्यत ईकारस्यापि तत्र भावादित्याशङ्क्याऽऽह –

ईकार इति ।

तत्र हेतुमाह –

ह्रस्वेनेति ।

दीर्घमीकारमुद्दिश्य ह्रस्वं पुनरनुवदन्नविवक्षितत्वमेव नामाक्षरेषु तस्य सूचयतीत्यर्थः ।

त्रयाणामक्षराणामवान्तरभेदं दर्शयति –

तेषामिति ।

निर्धारणे षष्ठी । वर्णविभागानन्तर्यमथशब्दार्थः । तकारस्याक्षरसामान्यान्मर्त्यत्वम् ।

कथमक्षरे पूर्वे यमित्यक्षरेण प्रयोक्ता नियमयतीत्याकाङ्क्षायां नियमनस्वाभाव्येनेत्याह –

आत्मन इति ।

यमित्यक्षरस्य नियमनस्वाभाव्यमेव साधयति –

यद्यस्मादिति ।

तस्य तत्स्वभावत्वेऽनुभवमनुकूलयति –

संयते इवेति ।

यमा यमित्यक्षरेणेत्यर्थः ।

तस्य पूर्वाभ्यामुपरिष्टाद्भावित्वं तन्नियामकत्वे हेतुरिति मत्वाऽऽह –

एतेनेति ।

लक्ष्येते पूर्वे अक्षरे इति शेषः ।

ब्रह्मणः सत्यमिति नाम तस्य यन्निर्वचनं कृतं तस्य प्रयोजनमाह –

ब्रह्मेति ।

फलवाक्यस्थमेवंवित्पदं व्याकरोति –

एवमिति ।

वाक्यं तु न व्याख्येयं प्रागेव व्याख्यातत्वादित्याह –

अहरिति ॥५॥

॥ इति श्रीमदानन्दगिरिटीकायां अष्टमाध्यायस्य तृतीयः खण्डः ॥

वाक्यान्तरमादत्ते –

अथेति ।

तस्य तात्पर्यमाह –

उक्तलक्षण इति ।

प्रकारान्तरेण स्तुतिप्रारम्भार्थो वाक्यस्थोऽथशब्दः ।

किमिति स्तुतिरित्यपेक्षायां स्तुत्ये ब्रह्मण्याधारे ब्रह्मचर्याख्यस्य साधनस्य सम्बन्धविधानार्थमित्याह –

ब्रह्मचर्येति ।

यथा मृदादिमयः सेतुर्व्यवस्थाहेतुरस्येदं क्षेत्रमिति तथाऽयमपि व्यवस्थाहेतुरित्याह –

सेतुरिवेति ।

सेतुत्वं साधयति –

विधृतिरिति ।

विधारकत्वमुपपादयति –

अनेनेति ।

वर्णाश्रमादीत्यादिशब्दो वयोवस्थाविषयः । फलादीत्यादिशब्दस्तु तदवान्तरजातीयविषयः । कर्त्रनुरूपक्रियादिभेदविषयनियमः सह वर्णादिव्यवस्थापयता परमेश्वरेण सर्वं जगद्विधृतमिति सम्बन्धः ।

अन्वयमुखेनोक्तमेव व्यतिरेकमुखेनाऽऽह –

अध्रियमाणं हीति ।

उक्तमेवार्थं प्रश्नपूर्वकं विशदयति –

किमर्थमित्यादिना ।

नैतमिति प्रतीकग्रहणं यत्तद्व्याचष्टे –

सेतुमित्यादिना ।

तदेव वैधर्म्यदृष्टान्तेन स्पष्टयति –

यथेत्यादिना ।

परमात्मनो न कालपरिच्छेद्यतेत्यत्राऽऽथर्वणश्रुतिं प्रमाणयति –

यस्मादिति ।

तरतीति तरतेरतिक्रमणार्थो नाऽऽत्मनि सम्भवतीत्यत्र हेतुमाह –

कारणं हीति ।

कार्यस्य कारणातिक्रमणं माभूत् अहोरात्रादेस्त्वात्मातिक्रमणं किं न स्यादित्याशङ्क्याऽऽह –

अहोरात्रादि चेति ।

तरतेरतिक्रमणार्थत्वमङ्गीकृत्यापि निषेधे हेतुमाह –

अन्येनेति ।

तरतिवाक्यस्यापहतपाप्मादिवाक्येन पौनरुक्त्यमाशङ्क्य परिहरति –

यद्यपीति ।

विशेषणानामानन्त्यात्प्रत्येकं प्रतिषेधवचनासम्भवमभिप्रेत्याऽऽह –

अहोरात्राद्या हीति ।

पाप्मकार्याणामात्मानमप्राप्यैव निवृत्तौ हेतुमाह –

अपहतेति ॥१॥

यथोक्तसेतुप्राप्तौ फलितमाह –

यस्मादिति ।

स्वाभाविकमस्यानर्थत्वमित्याशङ्क्याऽऽह –

देहवत्त्व इति ।

विद्धो दुःखादिसम्बन्धी ।

इतश्चाऽऽत्मसेतोरस्ति महाभागधेयत्वमित्याह –

किंचेति ।

कथं सर्वमपि तमोरूपमहरेव विदुषः स्यान्नहि विद्ययाऽपि विरुद्धोऽर्थः सिद्ध्यतीत्याशङ्क्याऽऽह –

विज्ञप्तीति ।

तत्र हेतुमाह –

सकृदिति ।

ब्रह्मलक्षणोऽवेद्यो लोकः स्वप्रकाशचिदेकतानो यतोऽवतिष्ठतेऽतस्तद्रूपत्वाद्विदुषो यथोक्तरूपत्वमविरुद्धमित्यर्थः ॥२॥

विद्याफले यथोक्तरीत्या व्यवस्थिते सत्येतत्फलं विद्यावत्त्वेन केषां सिद्ध्यतीत्याशङ्क्याऽऽह –

तत्रेति ।

ब्रह्मचर्यवतां विद्याद्वारा ब्रह्माख्यो लोकः फलतीत्यर्थः ।

तेषामेवेत्येवकारद्योतितमर्थमाह –

नान्येषामिति ।

ब्रह्मविदामपीति वाङ्मात्रब्रह्मवित्त्वमुच्यते । तेषां ब्रह्मचर्यवतां ब्रह्मविदामिति यावत् ।

ब्रह्मचर्यसाधनवतामेव ब्रह्मवित्त्वेन ब्रह्माख्या लोको भवतीति स्थिते फलितमाह –

तस्मादिति ।

साधनं ब्रह्मविद्यायामिति शेषः । ब्रह्मविदामिति भाविनीं वृत्तिमाश्रित्योक्तम् ॥३॥

॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य चतुर्थः खण्डः ॥

अथ यथोक्तपरमात्मप्राप्तिसाधने ज्ञाने सहकारिब्रह्मचर्यं प्रागेवोक्तं तथाच कृतं ब्रह्मचर्यविषयेणोत्तरग्रन्थेनेत्याशङ्क्याऽऽह –

य आत्मेति ।

शमाद्यपेक्षयाऽन्तरशब्दः । उक्तमपि ब्रह्मचर्यं विधातुमनन्तरग्रन्थप्रवृत्तिरित्यर्थः ।

किमिति तर्हि तस्य स्तुतिरित्याशङ्क्य तस्या विधिशेषत्वं दर्शयति –

यज्ञादिभिश्चेति ।

श्रुतिराहोत्तरं वाक्यमित्युक्तं तदादाय व्याकरोति –

अथेत्यादिना ।

ब्रह्मचर्यस्योक्तरीत्या विधित्सितत्वे तदीयस्तुतिप्रारम्भार्थोऽथशब्दः ।

यज्ञस्य ब्रह्मचर्येऽन्तर्भावं साधयति –

यज्ञस्यापीति ।

उक्तमेवार्थमाकाङ्क्षाद्वारा समर्थयते –

कथमित्यादिना ।

पारम्पर्येण चित्तशुद्धिद्वारेणेत्यर्थः ।

न केवलं फलद्वारा यज्ञो ब्रह्मचर्येऽन्तर्भवति किन्तु यकारज्ञकारसम्स्पर्शादपीत्याह –

यो ज्ञातेति ।

इष्टस्य ब्रह्मचर्यान्तर्भावमाकाङ्क्षाद्वारा स्फोरयति –

कथमित्यादिना ।

पूजयित्वा तमात्मानमनुनिन्दत इति सम्बन्धः ।

ब्रह्मचर्येणाऽत्मविषयैषणं निष्पाद्यते इष्टेनापि तदेव सम्पाद्यते तस्मादेषणादुभयसादृश्यादिष्टमपि यज्ञवद्ब्रह्मचर्यमेवेत्याह –

एषणादिति ॥१॥

बहुयजमानकं वैदिकं कर्म सत्त्रायणम् । तथा यज्ञवदिष्टवच्चेत्यर्थः । कथं सत्त्रायणं ब्रह्मचर्येऽन्तर्भवतीत्याशङ्क्याऽऽह –

सत इति ॥२॥

उपवासपरायणत्वमनाशकायनं तत्कथं ब्रह्मचर्येऽन्तर्भवतीत्याशङ्क्याऽऽह –

यमात्मानमिति ।

अरण्यायनमरण्यवासस्तत्कथं ब्रह्मचर्यान्तर्भूतमित्याशङ्क्याऽऽह –

अरण्यशब्दयोरिति ।

विस्तरेणोक्तमर्थं संक्षिप्याऽऽह –

यो ज्ञानादित्यादिना ।

यो ब्रह्मचर्येणाऽत्मनो ज्ञानादात्मानं विन्दते स ब्रह्मलोकं लभते तस्माद्यज्ञो ब्रह्मचर्यमिति योजना । आदिशब्देन स्वस्य परमपुरुषार्थसाधनत्वं गृह्यते ॥३॥

ब्रह्मचर्यस्य स्तुतत्वात्तद्विषयं विधिमिक्त्वा तत्सहकृतविद्यासाध्यफलं कथयति –

तत्तत्र (ही)ति ।

ब्रह्मचर्यस्यात्यल्पसाधनत्वान्महती स्तुतिरयुक्ता तद्ब्रह्मचर्येण ज्ञानमुपलक्ष्य तदेव स्तूयत इति मतमुत्थापयति –

नन्वत्रेति ।

तस्य क्षुद्रसाधनत्वमसिद्धं दुरनुष्टेयत्वात्तद्व्यतिरेकेण ज्ञानासम्भवाच्चेत्युत्तरमाह –

नेत्यादिना ।

विषयापहृतचित्तानां नराणां विवेकासम्भवे प्रमाणमाह –

पराञ्चीति ।

ध्यायतो विषयानित्याद्या स्मृतिरत्र विवक्षिता ।

ब्रह्मचर्यस्योत्तमसाधनत्वे सिद्धे फलितमाह –

ज्ञानेति ।

ब्रह्मलोकप्राप्तिसाधनस्य ब्रह्मचर्यस्य यज्ञादिभिः स्तुतत्वात्तेषामपि तत्प्राप्तिसाधनत्वं श्रुत्याऽभिप्रेतमिति शङ्कते –

नन्विति ।

किं तेषां पुरुषार्थसाधनत्वं प्रस्तुतश्रुत्या प्रतीतं किं वा ब्रह्मलोकसाधनत्वमिति विकल्प्याऽऽद्यमङ्गीकरोति –

सत्यमिति ।

न द्वितीयो वाक्यभेदप्रसङ्गादित्याह –

न त्विति ।

कथं तर्हि यज्ञादिभिर्ब्रह्मचर्यस्तुतिस्तत्राऽऽह –

किं तर्हीति ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति –

यथेति ।

त्वमिन्द्रस्त्वं विष्णुरित्यादिना विप्रादिभी राजा स्तूयते तथाऽपि न तस्येन्द्रादिव्यापारे निरङ्कुशं कर्तृत्वमस्तीति यथेष्यते तथा यज्ञादिभिर्ब्रह्मचर्यस्य स्तुतस्यापि नास्ति तुल्यफलत्वमित्यर्थः ।

ब्रह्मलोकस्थान्पदार्थान्निर्णेतुं विचारमवतारयन्नादौ तद्विषयमाह –

य इम इति ।

तत्रैकं पक्षमुत्थाप्य दृष्टान्तेन तदुत्थितिप्रकारमाह –

ते किमिति ।

पक्षान्तरं स्वप्नदृष्टान्तवशाद्दर्शयति –

आहोस्विदिति ।

कस्मिन्पक्षे को लाभः को वा दोषः, इति शिष्यः पृच्छति –

किंचात इति ।

घटस्थौल्ये दोषदर्शनान्मानसत्त्वेन सौक्ष्म्ये च पुराणानुग्रहसंभवात्ते मानसा एवेत्याह –

यदीति ।

न केवलं तेषां स्थौल्ये स’त्युभे अस्मिन्नि’त्यादिश्रुत्या पुराणस्मृत्या च विरोधः किं त्वशोकं संतापवर्जितमहिमं शीतस्पर्शशून्यं ब्रह्मलोकमुपयन्तीत्याद्याश्च श्रुतयो ब्रह्मलोकं निरूपयन्त्यस्तत्रत्यानामर्थानां स्थौल्ये विरुध्येरन् ।

स्थूलानां पदार्थानां तत्र सत्त्वे शीतस्पर्शादेरवर्जनीयत्वादित्याह –

अशोकमिति ।

ब्राह्मलौकिकपदार्थानां मानसत्वे पुराणस्मृत्यन्तरविरोधं शङ्कते –

नन्विति ।

किं दृश्यमानरूपेण समुद्रादीनां ब्रह्मलोकगमनं स्मृत्यर्थः किं वा स्वरूपान्तरेणेति विकल्प्याऽद्यं दूषयति –

न मूर्तिमत्व इति ।

उभयत्रानुपलम्भप्रसङ्गादिति ।

प्रथमपक्षायोगेद्वितीयंपक्षंपरिशिष्टमाचष्टे –

तस्मादिति ।

अस्तु द्वितीयो विकल्पः का नो हानिरित्याशङ्क्य ब्रह्मलके मानसेन देहेन मानसादीनामेव सागरादीनां मानसरूपेण सह सम्बन्धोपपत्तेर्मानस्य एव मूर्तयस्तेषां ब्रह्मलोकस्थाःकल्पयितुं युक्ता इत्याह –

तुल्यायां चेति ।

तर्हि मनोरथकल्पितवदतिचञ्चलत्वाद्भोगयोग्याकारत्वं सागरादीनां न स्यादित्याशङ्क्याह –

दृष्टा हीति ।

स्वप्नतुल्यत्वे मिथ्यात्वप्रसक्तिरिति शङ्कते –

नन्विति ।

प्रसङ्गस्येष्टत्वमाशङ्क्य श्रुतिविरोधमाह –

त इम इति ।

ये स्वप्ने दृष्टास्ते न सन्ति न तु न दृष्टा इति दर्शनं न बाध्यते तथा च स्वाप्नसंवेदनस्य सत्यत्वमिष्टं तथैव ब्राह्मलौकिकानां पदर्थानाम् ।

मानस्य इति दृष्टान्तं विवृणोति –

मानसा हीति ।

जागरिते संविदतिरिक्ताः सन्ति पदार्थास्तद्वासनारूपास्ते स्वप्ने भान्ति न तु संविदात्मकत्वं तेषामिति शङ्कते –

नन्विति ।

जागरितस्यापि संविद्विवर्तत्वान्न पृथगस्ति सत्वमित्युत्तरमाह –

अत्यल्पमिति ।

भूमविद्यालोचनायामपि जाग्रद्विषयाणां संविद्विवर्तत्वं सेत्स्यतीत्याह –

संकल्पमूला हीति ।

इतश्च जाग्रद्विषयाणां संविद्विवर्तत्वमित्याह सर्वश्रुतिषु चेति । ननु कुलालो घटं चिकीर्षुर्मनसि संकल्पितमाकारं बहिर्निर्मिमीते तत्र सङ्कल्पो बाह्याकरस्य निमित्तं संकल्पश्च पूर्वानुभूतसजातीयगोचरः पूर्वानुभूतोऽपि पूर्वतरसंकल्पनिमित्त इति निमित्तनैमित्तिकभावः ।

सर्वस्य संविद्विवर्तत्वे कथमुपपद्यते तत्राऽह –

तस्मादिति ।

यस्मात्सतः सर्वस्येक्षणं पूर्वकल्पीयसदृशगोचरं पूर्वकल्पीयास्ततः पूर्वतरेक्षणनिमित्ता इति संविदेवेत्थं स्वाविद्यया विवर्तते निरवयवस्य सन्मात्रस्य स्वारस्येनेक्षणाद्यनुपपत्तेस्तस्मात्सर्वस्य संविद्विवर्तत्वेऽपि निमित्तनैमित्तिकभावोऽयमनिर्वाच्यो न विरुध्यत इत्यर्थः ।

अथ सच्छब्दवाच्यायाः संविदोऽनिर्वाच्यस्पन्दनकाले ये विषया बाह्यतया भासन्ते तेषां कदाचिदपि संविदतिरेकेण सत्त्वानङ्गीकारादाद्यन्तासत्त्वलक्षणमनृतत्वमापद्येत तथा च व्यवहारभङ्गप्रसङ्गस्तत्राऽऽह –

यद्यपीति ।

तथाऽपि नानृतत्वमित्यध्याहारः अध्यस्तस्याधिष्ठानमेव स्वात्मातस्मिन्न कदाचिदप्यत्यन्तासत्त्वं तादात्मयेनैव स्फुरणादतो न व्यवहारभङ्गप्रसङ्ग इति भावः ।

कदाचिदपि नानृतत्वमिति वदता प्रतीतिकालात्कालान्तरेऽपि विषयाणां नासत्त्वमित्युक्तं तत्रानुभवविरोधं शङ्कते –

नन्विति ।

स्वप्नदृष्टानां समीहितमेव कालान्तरे मिथ्यात्वमित्यङ्गीकरोति –

सत्यमिति ।

तर्हि तेषामसत्त्वमेव स्वीकृतमित्याशङ्क्याऽऽह –

जाग्रदिति ।

तथाऽपि जाग्रद्बोधेनाविषयीकरणादसत्त्वं स्वप्नदृष्टानामेष्टव्यमित्याशङ्क्याऽऽह –

तथेति ।

यदि जाग्रद्बोधेनाविषयीकरणमात्रेणासत्त्वं स्वप्नदृष्टानां पदार्थानामिष्टं तर्हि जाग्रद्विषयाणामपि स्वप्नबोधेनाविषयीकरणादसत्त्वप्रसङ्गस्तन्न कदाचिदपि संविदि विषयाणामत्यन्तासत्त्वमित्यर्थः ।

कथं तर्हि वाचारम्भणश्रुतिरित्याशङ्क्याऽऽह –

विशेषेति ।

त्रयाणां रूपाणां सत्यत्वे विशेषाकारमात्रं मिथ्येत्युक्तमयुक्तं तेष्वपि विशेषाकारस्य सत्त्वादित्याशङ्क्याऽऽह –

तान्यपीति ।

कथं तर्हि तेषु सत्यपदं प्रयुक्तमित्याशङ्क्याऽऽह –

स्वत इति ।

तर्हि तत्सत्यमित्येतावत्प्रयोक्तव्यं किमिति त्रीणि रूपाणीत्येव सत्यमित्युक्तं तत्राऽऽह –

प्रागिति ।

प्रकृतमुपसंहरति –

तस्मादिति ।

प्रथमपक्षवद्द्वितीयपक्षे दोषाभावादिति यावत् ।

यद्यैहिकविषयवद्ब्राह्मलौकिका अपि विषया विचार्यमाणाः सत्यास्तर्हि कस्तत्र विशेषो येनैतत्परित्यागेन तत्कामिनां विद्याविधानं तत्राऽऽह –

बाह्येति ।

जन्या ब्रह्मलोके विषया इति शेषः । प्रकृतायाः फलश्रुतेरित्यध्याहारः ।

ननु तेषामविद्यादशायामर्थक्रियाकारित्वरूपसत्यत्वसंभवेऽपि कुतो विद्यावस्थायां सत्यत्वमित्याशङ्क्याऽह –

सत्सत्येति ।

यथा रज्ज्वां कल्पितसर्पादयो रज्जुतत्त्वबोधे तदात्मतामेवाऽऽपाद्यन्ते विवेचनात्तथा सर्वेऽपि विषया विद्यावस्थायामन्वयव्यतिरेकाभ्यां परिहारायासन्मात्रत्वमेव प्राप्नुवन्तीति तत्सत्यत्वमविरुद्धमित्यर्थः ॥४॥

॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य पञ्चमः खण्डः ॥

सगुणविद्याफलस्वरूपमित्थमुपपाद्य तत्प्राप्तये गतिर्वक्तव्येति नाडीखण्डमवतारयति –

यस्त्विति ।

यथोक्तो गुणः सत्यकामत्वादिः । ब्रह्मचर्यादीत्यादिशब्दः शमदमादिसङ्ग्रहार्थः ।

तमेवाऽऽदिशब्दार्थं स्पष्टयति –

त्यक्तेति ।

अधिकारिणः सफलोपास्तिविध्यानन्तर्यमथशब्दार्थः । रसेनान्नस्येति शेषः । तदाकारा इति तच्छब्दोऽन्नरसविषयः । शुक्लस्येत्यादिषष्ठी पूर्ववत् । श्रुतावितिशब्दोऽध्याहारद्योतनार्थः ।

कथं पुनरन्नरसस्य पिङ्गलादिविचित्रो वर्णविशेषः सिद्ध्यतीत्याशङ्क्याऽऽह –

सौरेणेति ।

यत्पित्ताख्यं सौरं तेजस्तेन पाकोऽशितस्य पीतस्य च जायते तेनाभिनिर्वृत्तेनाल्पेन कफेन संपर्कात्तदेव पित्ताख्यं सौरं तेजो भवति पिङ्गलं तेन संपर्काद्रसस्य नाडीनां च जायते पिङ्गलत्वमित्यर्थः ।

तदेव च पित्ताख्यं सौरं तेजो यथोक्तपाकाभिनिर्वृत्तेन प्रभूतेन वातेन सम्बन्धात्तद्भूयस्त्वाद्भवति नीलं तेन च संपर्कादन्नरसस्य नाडीनां च जायते नैल्यमित्याह –

तदेवेति ।

प्रकृतमेव पित्ताख्यं सौरं तेजो यथोक्तपाकवशादभिनिर्वृत्तकफस्य स्वसम्बन्धिनो भूयस्त्वाद्भवति शुक्लं तेन च सम्पर्कादन्नरसस्य नाडीनां च शौक्ल्यं भवतीत्याह –

तदेव चेति ।

उक्तपाकाभिनिर्वृत्तेन कफेन तदभिनिर्वृत्तस्यैव वातस्य समतायां तदेव तेजस्तत्सम्बन्धि पीतं जायते तत्सम्बन्धाच्चान्नरसस्य च नाडीनां च पीतत्वं भवतीत्याह –

कफेनेति ।

यदा तु यथोक्तपाकाभिनिष्पन्नं शोणितं बहुलं भवति तदा तस्य नाडीनां च लौहित्यं भवतीत्याह –

शोणितेति ।

पक्षान्तरमाह –

वैद्यकाद्वेति ।

अन्वेषणप्रकारमाह –

कथमिति ।

नाभेरूर्ध्वं हृदयादधस्तादामाशयमाचक्षते । तद्गतं तेजःसौरं पित्तमित्युच्यते । तच्चान्नरसस्य धात्वन्तरसहकारिवशाद्वर्णविशेषे कारणम् । “आमाशयगतं पित्तं रञ्जकं रसरञ्जनात्” (अ.हृ. १३ । २५) इत्यादिवचनादित्यर्थः ।

कथं तर्हि पिङ्गलस्येत्याद्या श्रुतिरित्याशङ्क्याऽऽह –

श्रुतिस्त्विति ।

उक्तमर्थमाकाङ्क्षाद्वारा स्फोरयति –

कथमित्यादिना ।

आदित्यस्य पैङ्गल्यादयो वर्णविशेषाः शास्त्रप्रामाण्यादेव प्रत्येतव्याः ॥१॥

आदित्यस्य तेजसो नाडीष्वनुगतस्य पैङ्गल्यादयो वर्णविशेषा भवन्तीत्युक्तं तदेव प्रश्नद्वारा दृष्टान्तावष्टम्भेन स्पष्टयति –

तस्येत्यादिना ।

उभयत्राऽऽदित्यमण्डले पुरुषे चेत्यर्थः ।

तत्र पूर्वोक्तमेव दृष्टान्तमनुवदति –

यथेति ।

उभौ ग्रामौ महापथो यथा गच्छति तथोभयत्राऽऽदित्यस्य रश्मयः प्रविष्टाः इत्यर्थः ।

तमेव प्रवेशं प्रश्नद्वारा प्रकटयति –

कथमित्यादिना ।

कथं नाडीनां पिङ्गलादिवर्णत्वमित्याशङ्क्य सौरेण तेजसेत्यादिनोक्तं स्मारयति –

यथोक्तास्त्विति ।

अमुष्मिन्नादित्ये सृप्ता इति सम्बन्धः ।

कथं स्त्रीलिङ्गेन निर्दिष्टानां रश्मीनां पुंलिङ्गेन निर्देशस्तत्राऽऽह –

रश्मीनामिति ॥२॥

नाडीस्वरूपमुक्त्वा विज्ञानात्मस्वापाधिकरणत्वेन ताः स्तोतुमादौ स्वापं प्रस्तौति –

तत्तत्रेति ।

सप्तम्यर्थमेव स्फुटयति –

एवं सतीति ।

नाडीस्वरूपे पूर्वोक्तरीत्या निरूपिते सतीत्यर्थः । एतत्स्वपनमिति क्रियाविशेषणम् ।

समस्तविशेषणस्यार्थवत्वमाह –

स्वापस्येति ।

दर्शनवृत्तिमददर्शनवृत्तिश्चेति द्विप्रकारत्वं स्वापस्येष्टम् । तत्र दर्शनवृत्तेः स्वापस्य व्यावृत्त्यर्थं समस्त इति विशेषणम् ।

तस्य संपिण्डितमर्थमाह –

उपसंहृतेति ।

विशेषणान्तरमुत्थाप्य व्याकरोति –

अत इति ।

उपसंहृतसर्वकरणत्वादिति यावत् ।

उक्तं विशेषणद्वयमुपजीव्य स्वप्नमित्यादि व्याचष्टे –

अत एवेति ।

नाडीषु प्रविष्टो भवतीति यदुक्तं तदयुक्तं य एषोऽन्तर्हृदय आकशस्तस्मिञ्शेत इत्यङ्गीकारादित्याशङ्क्याऽऽह –

नाडीभिरिति ।

नाडीष्विति श्रुता सप्तमी कथं नाडीभिरिति तृतीयया व्याख्यायते तत्राऽऽह –

न हीति ।

तदेति सुषुप्त्यवस्थोच्यते ।

तस्यामवस्थायां कर्माभावे कथं पुनरुत्थानमित्याशङ्क्याऽऽह –

देहेति ।

सुखदुःखानुभवाभावात्पाप्मासंस्पर्शोऽत्र विवक्षितो न तु कर्माभावादित्यर्थः ।

अविषयत्वं साधयति –

अन्यो हीति ।

सुषुप्ते स्वरूपावस्थस्य कथं प्रच्यवनमित्याशङ्क्याऽऽह –

स्वरूपेति ।

अविद्याकामकर्मणां बीजमनाद्यज्ञानं तस्य ब्रह्मविद्याख्येनाग्नीना न स्वापे दाहस्तन्निमित्तं सुषुप्तस्य पुनः स्वरूपप्रच्यवनमिति सम्बन्धः ।

तदेव व्याचष्टे –

जाग्रदिति ।

कीदृक्प्रच्यवनमित्यपेक्षायामाह –

बाह्येति ।

एतच्च सति सम्पद्य न विदुरित्यादावुदितमित्याह –

इत्यवोचामेति ।

तेजसा हेति पाप्मास्पर्शे श्रौतौ हेतुस्तं हेतुं व्याचष्टे –

यदेति ।

तद्व्याप्तिकार्यमाह –

अत इति ।

कार्यकरणसंस्पर्शाभावफलं दर्शयति –

तस्मादिति ॥३॥

नाडीरेवं स्तुत्वा ताभिरूर्ध्वगमनं प्रदर्शयितुं मरणकालं प्रसञ्जयति –

तत्रेति ।

तस्यैवार्थमाह –

एवं सतीति ।

नाडीनामुक्तरीत्या प्राशस्त्ये सतीत्यर्थः । ताभिरूर्ध्वगमनप्रदर्शनप्रारम्भार्थोऽथशब्दः । रोगादीत्यादिपदमागन्तुकसर्वनिमित्तसंग्रहार्थम् । जरादीत्यादिपदं तु नैसर्गिकसर्वनिमित्तद्योतनार्थमिति भेदः । एतन्नयनमिति क्रियाविशेषणम् ॥४॥

प्रारब्धकर्मावसानार्थोऽथशब्दः । एतदिति क्रियाविशेषणमेतदुत्क्रमणं यथा स्यात्तथेत्यर्थः । यथोक्ताभिर्नाडीषु प्रसृताभिरादित्यमण्डलादागताभिरिति यावत् । कर्मणा जितं वशीकृतं स्वात्मसम्बन्धितामापादितं लोकमनतिक्रम्य तं प्रत्यविद्वान्केवलकर्मवान्गच्छतीत्यर्थः । दहरविद्यावतो गतिं दर्शयति –

इतरस्त्विति ।

यथोक्तसाधनं दहरविज्ञानं तेन सम्पन्नो विशिष्ट इत्यर्थः । ध्यायन्गच्छतीत्युत्तरत्र सम्बन्धः । यथापूर्वं स्वस्थावस्थायामिव मरणावस्थायामपीत्यर्थः ।

वा हेतिनिपातद्वयस्यावधारणरूपमर्थं कथयति –

एवेति ।

उच्छब्दार्थमाह –

ऊर्ध्वमिति ।

वाशब्देन द्योतितं विकल्पं दर्शयति –

विद्वाञ्श्चेदिति ।

यदि विद्वान्प्रमीयते तदोर्ध्वमेव गच्छति । यदि त्वविद्वान्प्रमीयते तदा तिर्यगेव गच्छतीति विभागः ।

विदुषस्त्यक्तदेहस्याऽऽदित्यप्राप्तावत्यन्तशैघ्र्यं दर्शयितुमनन्तरवाक्यमादत्ते –

स विद्वानिति ।

तद्व्याचष्टे –

यावतेति ।

आदित्यप्राप्तौ किं स्यादित्यत आह –

अत इति ।

अविदुषामपि तर्हि प्राप्तानामादित्यं ततो निरुद्धानां पुनर्ब्रह्मलोकाप्राप्तिरित्याशङ्क्याऽऽह –

सौरेणेति ।

देहे निरुद्धानां मूर्धन्यया नाड्या नोत्क्रमणमविदुषामित्यत्र लिङ्गं दर्शयति –

विष्वङ्ङिति ॥५॥

यथोक्तोऽर्थो नाडीविभागलक्षणः । प्रधानत इति विशेषणतात्पर्यमाह –

आनन्त्यादिति ।

प्रकरणं नाडीविषयं दहरविद्याविषयं वा ॥६॥

॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य षष्ठः खण्डः ॥

दहरविद्यायामुपास्य स्तुत्यर्थमुक्तमनुवदति –

अथेति ।

विवेकानन्तर्यमथशब्दार्थो व्याख्यातः । शरीरात्समुत्थानं तस्मिन्नहंममाभिमानत्यागः ।

स्वरूपं विशिनष्टि –

एष इति ।

उक्तिकर्तृत्वमाचार्यस्य दर्शितमेव ।

प्राणो वा संप्रसादो विज्ञानात्मा वेति संशयात्पृच्छति –

तत्रेति ।

प्रकृतं वाक्यं सप्तम्यर्थः ।

तस्य च संप्रसादस्य परमात्मविषयं ज्ञानं केनोपायेन भवतीति प्रश्नान्तरमाह –

कथं वेति ।

किं तस्य परमात्माधिगमेनेत्याशङ्क्याऽऽह –

यथेति ।

तथा तस्याधिगमः कथमिति सम्बन्धः ।

अभिनिष्पद्यमानरूपश्चाऽऽत्मा सविशेषो निर्विशेषो वेतिप्रश्नान्तरं करोति –

येनेति ।

आत्मनो हि सच्चिदानन्दैकतानादर्थान्तराणि रूपाणि दृश्यमानानि शरीरसम्बन्धप्रयुक्तानि । तथा च ततः शरीरादुपाधेर्यदन्यत्तस्य स्वरूपं तत्कथं सर्वप्रमाणाप्रतिपन्नमस्तीति प्रश्नान्तरमाह –

सम्प्रसादस्य चेति ।

एतेषां प्रश्नानामुत्तरत्वेनोत्तरग्रन्थमवतारयति –

इत्येत इति ।

प्रजापतेरिन्द्रविरोचनयोश्च संवादरूपा याऽत्राऽख्यायिका दृश्यते सा किमर्थेत्याशङ्क्याऽह –

आख्यायिका त्विति ।

शिष्यस्य विद्याया ग्रहणे गुरोस्तस्याःसम्यक्प्रदाने च यो विधिः श्रद्धालुत्वादिप्रकारस्तत्प्रदर्शनार्थेति यावत् । यद्वा विद्याया ग्रहणं स्वीकरणं यत्र संप्रदाने तद्दानपात्रे शिष्ये दृश्यते तस्य विधिर्ब्रह्मचर्यादिस्तत्प्रदर्शनार्थेत्यर्थः ।

आख्यायिकायास्तात्पर्यान्तरमाह –

विद्येति ।

प्रजापतिना प्रोक्ता देवैरसुरैश्च प्रार्थितेन्द्रविरोचनाभ्यां देवासुराधिपतिभ्यामायासेन महता प्रेप्सिता देवराजेन च कथंचित्प्राप्ता तस्मान्महार्हेयं विद्येति तस्याः स्तुत्यर्थाऽऽख्यायिकेत्यर्थः ।

महद्भिरुपासितस्य महार्हत्वे दृष्टान्तमाह –

राजसेवितमिति ।

यन्मायोपाधि सविशेषं चैतन्यं निरुपाधि निर्विशेषमिति सविशेषनिर्विशेषयोरभेदाभिप्रायेण प्रजापतिवाक्यं व्याकर्तुमादत्ते –

य आत्मेति ।

तत्र सोऽन्वेष्टव्य इति वाक्ये सशब्दार्थमाह –

यस्येति ।

उपासनमपि किमर्थमित्यपेक्षायामाह –

उपलब्ध्यर्थमिति ।

तस्यैतत्फलमिति सम्बन्धः ।

कथं निर्गुणविद्यायाः सर्वलोककामावाप्तिः फलमित्याशङ्क्याऽऽह –

सर्वात्मतेति ।

परिच्छेदभ्रमव्यावृत्त्या पूर्णस्वरूपेणावस्थितिरित्यर्थः ।

प्रजापतिवाक्यात्प्रतीयमानविधिस्वरूपमाह –

अन्वेष्टव्य इति ।

एवकारव्यावर्त्यं दर्शयति –

नापूर्वविधिरिति ।

शब्दादेव विद्योदये तदुत्पत्त्यर्थोऽपूर्वविधिरग्निहोत्रादिविधिवन्न सम्भवतीत्यर्थः ।

कथमिह नियमविधिरपि स्यादवघातविधिवदित्याशङ्क्याऽऽह –

एवमिति ।

मिथ्याज्ञानसंस्कारप्राबल्यादनात्माभिनिवेशस्य पक्षे प्राप्तौ शास्त्राचार्याभ्यामात्मान्वेषणमेव कार्यमिति नियम इत्यर्थः ।

इतश्च नियमविधिरेव नापूर्वविधिरित्याह –

दृष्टार्थत्वादिति ।

अन्वेषणविजिज्ञासनाभ्यां ज्ञानसाधनमुक्तं तस्य च विद्याद्वाराऽविद्यानिवृत्तिर्दृष्टमेव फलमन्वयव्यतिरकाभ्यां तद्धेतुत्वावगमात्तथा च तत्र नापूर्वविधेरवकाशोऽस्तीत्यर्थः ।

तयोर्दृष्टफलत्वे वाक्यशेषमनुकूलयति –

दृष्टार्थत्वं चेति ।

कथमसकृत्प्रयुक्तेन न पश्यामीति वर्तमानापदेशेनान्वेषणादेर्दृष्टफलतेत्याशङ्क्य देहातिरिक्तात्मवादिनां वाक्योत्थज्ञानादनुमानाच्च मनुष्यत्वादिभ्रमनिवृत्तिप्रसिद्धेर्मैवमित्यभिप्रेत्याऽऽह –

पररूपेणेति ।

अन्वेषणादेर्दृष्टफलत्वे फलितमाह –

इति नियमार्थतेति ।

अपूर्वविधित्वं तद्विषयत्वमिति यावत् । इहेत्यन्वेषणादेरुक्तिरग्निहोत्रादिवदन्वेषणादेरत्यन्ताप्राप्त्यभावस्योक्तत्वादित्यर्थः॥१॥

इदानीमाख्यायिकां व्याख्यातुमाख्यायिका तु विद्याग्रहणसंप्रदानविधिप्रदर्शनार्थेत्यादिनोक्तं स्मारयति –

तद्धेति ।

अवतारिताख्यायिकाक्षराणि व्याचष्टे –

तद्धेत्यादिना ।

किमितीन्द्रविरोचनौ विद्यार्थिनावपि परिकरं परित्यज्य शरीरमात्रेण प्रजापतिं प्रगतवन्तौ तत्राऽह –

विनयेनेति ।

तयोरुक्तरूपगतिवशादेवदर्शितमर्थान्तरं कथयति –

त्रैलोक्येति ।

विद्येति दर्शयतीति पूर्वेण सम्बन्धः ।

तस्या गुरुतरत्वे हेतुमाह –

यत इति ।

सविदंमैत्रीम् ॥२॥

तमात्मानं ज्ञातुमिच्छन्ताववास्वेति वक्तव्येऽप्यवास्तमिति प्रजापतिवचोनुकर्षणमात्रमिति द्रष्टव्यम् । अथेन्द्रविरोचनयोर्मिथो वैरिणोरपि विद्यार्थित्वेन चिरमेकत्र ब्रह्मचर्यवासेन सूचितमर्थं दर्शयति –

तेनेति ॥३॥

शुद्धकल्मषौ प्रक्षालितदोषाविति यावत् । पुरुषो द्रष्टेति सम्बन्धः । अस्मदादिभिस्तत्र द्रष्टा दृष्टो नास्तीत्याशङ्क्याऽऽह –

निवृत्तेति ।

इन्द्रियाणां विषयेभ्यो वैमुख्ये हेतुमाह –

मृदितेति ।

योगिभिः समाधिनिष्ठैरन्तर्दृष्टिभिरिति यावत् ।

यआत्मेत्यादिवाक्येनास्यैकवाक्यतां दर्शयति –

एष इति ।

भूमविद्यया चास्यैकवाक्यत्वं सूचयति –

भूमाख्यमिति ।

इतिशब्दो वाक्यसमाप्त्यर्थः ।

उक्तेऽर्थे वाक्यं पातयति –

अथ योऽयमिति ।

प्रश्नार्थोऽथशब्दः । इतिशब्दः समाप्त्यर्थः ।

यश्चक्षुरुपलक्षितो द्रष्टैष एव मयोक्तोऽपहतपाप्मादिधर्मवानात्मा युवाभ्यां पुनरन्यथागृहीतमिति निपातेन सूचयन्नुक्तवान्प्रजापतिरित्याह –

एवमिति ।

प्रजापतिश्चेदेवमुक्तवान्कथं तर्हि तयोर्वैमुख्यं न निवृत्तमित्याशङ्क्याऽऽह –

एतदिति ।

यथोक्तवचोरूपं वस्त्विति यावत् ।

यत्प्रजापतिना मनसि निहितं तत्प्रकटीकर्तुं चोदयति –

नन्विति ।

शिष्टशिष्यगतं विपरीतग्रहणमाचार्येणानुज्ञातुमयुक्तमित्यङ्गीकृत्य प्रजापतेरभिप्रायमाह –

सत्यमेवमिति ।

कथं तर्हि तयोर्विपरीतग्रहणमपनेतव्यमित्याशङ्क्याऽऽह –

गृह्णीतां तावदिति ।

तावद्विपरीतमिति शेषः । चकारेण क्रियापदमनुकृष्यते ।

यद्यदाचरति श्रेष्ठ इति न्यायेन सर्वेषां मृषावादित्वं स्यादिति शङ्कते –

नन्विति ।

प्राजापत्यमभिप्रायमेव प्रकटयन्नतिप्रसङ्गं परिहर्तुं तदीयमनृतवादित्वं दूषयति –

न चेति ।

तदेवाऽऽकाङ्क्षापूर्वकं स्फुटयति –

कथमित्यादिना ।

शिष्याभ्यां गृहीतो योऽयमात्मा ततः सकाशादात्मना स्वेनैव प्रजापतिनोक्तो योऽस्त्यक्ष्युपलक्षितो द्रष्टा समनसि प्रजापतेः सन्निहिततरोऽतः स एव तेनोक्त इत्यर्थः ।

इतश्च द्रष्टा प्रजापतेर्मनसि सन्निहिततर इत्याह –

सर्वेषां चेति ।

प्रजापतेर्मनसि द्रष्टुः सन्निहितत्वेऽपि कथं तस्य न मृषावादित्वमत आह –

तमेवेति ।

इतश्च प्रजापतेर्नमृषावादित्वमित्याह –

तथा चेति ॥४॥

॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य सप्तमः खण्डः॥

आत्मानमुदशरावेऽवेक्ष्य तं तत्राऽत्मानं पश्यन्तौ तावनन्तरं यदात्मनो न विजानीथो युवां तन्मे प्रब्रूतमिति सम्बन्धः । प्रजापतिवचनमुपक्रमानुकूलं न भवतीति शङ्कते –

नन्विति ।

उपक्रममतिक्रम्य ब्रुवाणस्य प्रजापतेरभिप्रायमाह –

उच्यत इति ।

तत्र प्रथममिन्द्रविरोचनाभ्यामावाभ्यामिदमविदितमिति प्रजापतिं प्रत्यवचने कारणमाह –

नैवेति ।

छायात्मनि च्छायायां तद्धेतौ शरीरे चेन्द्रविरोचनयोर्यथाक्रममात्मधीरियं निश्चिता प्रवृत्तेत्यर्थः ।

तयोस्तत्राऽऽत्मप्रत्ययस्य निश्चितत्वे गमकमाह –

येनेति ।

प्रव्रजनेऽपि शान्तहृदययोस्तयोः सत्यप्रत्ययस्य कथं निश्चितत्वमित्याशङ्क्याऽऽह –

नहीति ।

तेन विपरीतग्राहित्वेनेति यावत् ।

उक्तमगृहीत्वा विपरीतं गृहीतवन्तौ तर्हि प्रजापतिनोपेक्षणीयौ कुबुद्धित्वादित्याशङ्क्य प्राजापत्यमभिप्रायमाह –

विपरीतग्राहिणौ चेति ।

कथमिदं प्रजापतेरभिमतमित्यधिगतमत आह –

विपरीतेति ।

प्राजापत्ये प्रश्ने देवासुरराजयोर्विपरीतग्रहणमनुवदति –

तौ हेति ॥१॥

तदपनयनप्रकारं सूचयति –

तौ ह पुनरिति ।

छायायां तद्धेतौ च देहे तयोरात्मनिश्चयो यस्तस्य निरासायेति यावत् । इह चेति पर्यायोक्तिः । नाऽऽदिदेश तत्प्रयोजनाभावादित्यर्थः ।

उक्तोदाहरणेन च्छायायां देहे चेन्द्रविरोचनयोरात्मप्रत्ययो नापनीतो भवतीति शङ्कते –

कथमिति ।

छायायास्तत्कारणस्य चाऽऽगन्तुकत्वादनात्मत्वमत्र विवक्षितमित्युत्तरमाह –

साध्वलंकारेति ।

पूर्वमुदकादिसम्बन्धावस्थायामिति यावत् ।

व्यभिचारित्वाच्च च्छायातत्कारणयोरनात्मत्वमित्याह –

शरीरैकदेशानामिति ।

उपपत्तिभ्यां सिद्धमर्थं निगमयति –

इत्युदशरावादाविति ।

न केवलं छायातत्कारणयोरेवानात्मत्वं किं तूक्तन्यायेनाहंकारादीनां तद्धर्माणां चाऽऽत्मीयत्वं प्रयुक्तमिति प्रसङ्गादतिदिशति –

न केवलमिति ।

आत्मत्वाभिमतमहंकारादीति शेषः । मोहादादात्मीयत्वाभिमतमित्यध्याहार्यम् ।

एतेनेति सूचितमेव हेतुं दर्शयति –

कादाचित्कत्वादिति ।

अनात्मेत्यनात्मत्वमनात्मीयत्वोपलक्षणार्थम् ।

तर्हि तयोर्यथोक्तरीत्या विपरीतग्रहणस्यापगतत्वात्किमुत्तरेण प्रजापतिवाक्येनेत्याशङ्क्याऽऽह –

एवमिति ॥२॥

तथैवेत्यस्य व्याख्यानं पूर्ववदिति । यथैवेदमिति प्रतीकग्रहणं तद्व्याचष्टे –

यथेति ।

आवां स्व इतीदमुदाहरणं यथैवेति सम्बन्धः । अक्षिवाक्यादुदशराववाक्यात्साध्वलंकारवाक्याच्च च्छायातद्धेत्वोरन्यतरस्यैवाऽऽत्मत्वमभ्यासादिति भ्रमातिशयः सुतरामित्युक्तः ।

प्रजापतिवाक्यमुत्थापयति –

यस्येत्यादिना ।

वाक्यव्याख्यानमतिदिशति –

पूर्ववदिति ।

एषशब्देन तयोरभिप्रेतमेवाऽऽत्मानं छायाख्यं देहाख्यं च परामृश्य प्रजापतिरनुमोदितवानित्याशङ्क्याऽऽह –

नत्विति ।

तौ ह शान्तहृदयावित्यादिवाक्यस्य तात्पर्यमाह –

य आत्मेत्यादीति ।

संस्कृतौ तावद्भवतामिति शेषः ।

संस्कृतयोरपि तयोरात्मविषये कथं विवेको भविष्यतीत्याशङ्क्याऽऽह –

मद्वचनमिति ।

उपेक्षायां कारणान्तरमाह –

पुनरिति ।

किमिति शान्तहृदयत्वं तुष्टहृदयत्वेन व्याख्यायते हृदयगतः शम एव किं न विवक्ष्यते तत्राऽऽह –

न त्विति॥३॥

यदि प्रजापतिस्तावुपेक्षितवान्किमिति तर्हि तौ हान्वीक्ष्येत्यादिवाक्यमित्याशङ्क्याऽऽह –

एवं तयोरिति ।

प्रजापतिरुवाचेति सम्बन्धः ।

तर्हि किमिति तावाहूय नोक्तवानित्याशङ्क्याऽऽह –

प्रत्यक्षवचनेनेति ।

कर्तृत्वेन सम्बन्धार्थमुक्तमेव पुनरनुवदति –

प्रजापतिरिति ।

किमसावूचिवानित्यपेक्षायामाह –

अनुपलभ्येति ।

यथोक्तं प्रजापतिवाक्यं श्रुत्वाऽपि गच्छतोरिन्द्रविरोचनयोर्विरोचनगतमवान्तरविशेषमाह –

स्वगृहमिति ।

पित्रा तथोक्तत्वेऽपि किमस्माभिस्तत्र कर्तव्यमित्याशङ्क्याऽऽह –

तस्मादिति ।

तथा पूजनीत्यत्ववदिति यावत् । तथेत्युक्तप्रकारोक्तिः ।

तथाऽपि प्रार्थिता सर्वलोककामावाप्तिरसिद्धेत्याशङ्क्याऽऽह –

इह लोकेति ॥४॥

विरोचनसम्प्रदायस्याविच्छिन्नत्वं दर्शयति –

तस्मादिति ।

देहात्मवादस्याऽऽसुरत्वादिति यावत् । तत्संप्रदायस्तेषां विरोचनप्रभृतीनामसुराणां संप्रदायो देहात्मत्वोपदेशः ।

किमित्यात्मत्वादिरहितमासुरमाहुरित्यपेक्षायामाह –

आसुराणां हीति ।

प्रकृतोपनिषत्कार्यं कथयति –

तयेति॥५॥

॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्याष्टमः खण्डः॥

एवं विरोचनगतं विशेषं दर्शयित्वा देवराजगामिनं विशेषमाह –

अथेत्यादिना ।

द्वयोस्तुल्येऽपि प्राजापत्यवाक्यश्रवणे देवराजस्यैव कथं पथि तदनुसन्धानं वृत्तमित्याशङ्क्याऽऽह –

दैव्येति ।

स्मरणफलमाह –

स्मरन्नेवेति ।

प्रजापतिवचनं स्मरतोऽपि कथमिन्द्रस्य च्छायात्मग्रहणे दोषदर्शनमित्याशङ्क्याऽऽह –

उदशरावेति ।

यदर्थो देहादेरनात्मत्वज्ञापनायेति यावत् । कादाचित्कत्वव्यभिचारित्वादिर्न्यायः तदेकदेशो व्यभिचारिणोऽनात्मत्वम् ।

न्यायैकदेशदृष्टिफलमाचष्टे –

येनेति ।

दोषदर्शनमेवाऽऽकाङ्क्षाद्वारा स्फोरयति –

कथमित्यादिना ।

उदाहृते वाक्ये विवक्षितमर्थं कथयति –

यथेति ।

परिष्कृतो भवतीत्येतद्व्याचष्टे –

नखेति ।

एवमेव देहस्य नखाद्यपगमे छायात्मनोऽपि तदपगमवदित्यर्थः । शरीरेऽस्मिन्नन्धे सति च्छायात्माऽप्यन्धो भवतीति सम्बन्धः ।

किमिति देहस्याऽऽन्ध्ये छायात्मनस्तदिष्टमित्याशङ्क्याऽऽह –

नखलोमादिभिरिति ।

तैः सह चक्षुरादीनां तुल्यत्वाद्देहावयवत्वस्य देहेनखाद्यभावे छायायामपि तदभावाभ्युपगमाद्देहे चक्षुराद्यभावेऽपि च्छायाया तदभावो युक्त इत्यर्थः ।

स्रामशब्दस्यापुनरुक्तमर्थं कथयति –

स्रामः किलेति ।

पदार्थमुक्त्वा वाक्यार्थमाह –

स्राम इति ।

पारतन्त्र्यादनात्मत्वं छायाया दर्शयित्वा तत्रैव हेत्वन्तरमाह –

तथेति ॥१॥

विनाशित्वादियुक्तिदर्शनफलमुपसम्हरति –

अत इति ।

दोषं दृष्ट्वा यथोक्तरीत्या किं कृतवानित्यपेक्षायामाह –

इत्येवमिति ।

सर्वज्ञो हि प्रजापतिरिन्द्राभिप्रायं जानन्नेव किमर्थं प्राकृतवत्पृच्छतीत्याशङ्क्याऽऽह –

विजानन्नपीति ।

आचार्यस्य ज्ञातवतोऽपि शिष्यं प्रत्यभिप्रायविशेषेण ज्ञातुं प्रश्नोपपत्तौ दृष्टान्तमाह –

यद्वेथेति ।

तथा च प्रजापतिप्रश्नानुरोधेनेति यावत् । इन्द्रविषयः स्वशब्दः।

शिष्ययोः श्रवणसाम्येऽपि प्रतिपत्तिवैषम्ये निमित्तं पृच्छति –

नन्विति ।

आचार्यमतोपन्यासद्वारा परिहरति –

तत्रेति ।

तत्र प्रतिपत्तिविशेषे दृष्टान्तेन निमित्तविशेषं दर्शयति –

यथेति ।

आचार्योक्तबुद्ध्या तात्पर्येण प्रजापतिना छायात्मैवोक्त इति भ्रान्त्येत्यर्थः ।

विरोचनस्येन्द्रवच्छायात्मग्रहणमाचार्योक्तबुद्ध्या नाभूदित्याह –

न तथेति ।

कथं तर्हि तस्याऽऽत्मदर्शनमित्याशङ्क्याऽऽह –

देह एवेति ।

आचार्येणाऽत्मा देह एवोक्त इति बुद्ध्या तत्रैव विरोचनस्याऽऽत्मज्ञानमासीदित्यर्थः ।

इन्द्रस्य छायात्मग्रहणे देवानप्राप्तस्यैवमार्गमध्ये दोषदर्शनवद्विरोचनस्यासुरानप्राप्तस्याध्वनि देहात्मदर्शने दोषदर्शनं च न प्रवृत्तमित्याह –

नापीति ।

दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह –

तद्वदेवेति ।

विद्याग्रहणौपयिकस्य सामर्थ्यस्य प्रतिबन्धभूतो यो रागादिदोषस्तदल्पत्वापेक्षमिन्द्रस्य च्छायायामात्मग्रहणमित्युक्तं व्यक्तीकरोति –

इन्द्र इति ।

यथोक्तदोषभूयत्वापेक्षं गृह्णतो विरोचनस्याभिप्रायं दृष्टान्तेन दर्शयति –

यथेत्यादिना ।

उक्तमर्थं बृहदारण्यकश्रुत्यवष्टम्भेन स्पष्टयति –

स्वचित्तेति ।

देवान्मनुष्यानसुरांश्च प्रजापतिना दकारोपदेशे साधारण्येन कृते तेषां तदीयश्रवणे तुल्येऽपि तदर्थविशेषावधारणं स्वचित्तगुणदोषवशादेव बृहदारण्यके ख्यापितं तथेहापीत्यर्थः ।

तत्र वा कथं तुल्येऽपि श्रवणेऽर्थविशेषबुद्धिस्तत्राऽऽह –

दाम्यतेति ।

अदान्ता हि वयं स्वभावस्तेन दाम्यतेत्यस्मान्प्रति पितोक्तवानिति देवानां मतिराविरासीत् । स्वभावतो लुब्धा वयं तेन दत्तेत्यस्मान्प्रत्युक्तवान्पितेति मनुष्याणां बुद्धिरासीत् । सुक्रूरा हि वयं स्वभावस्तेन दयध्वमित्यस्मान्प्रति प्रजापतिरूचिवानित्यसुराणां प्रतिपत्तिर्बभूव । तदेवं दकारमात्रश्रवणादात्मचित्तानुरोधेन विचित्रा तेषां मनीषा प्रवृत्ता तथेन्द्रविरोचनयोरपि भविष्यतीत्यर्थः ।

अथेन्द्रविरोचनयोर्युक्तिदर्शनाविशेषादर्थप्रतिपत्तेरप्यविशेषः स्यादिति चेन्नेत्याह –

निमित्तान्यपीति ।

युक्तिदर्शनान्यपि स्वचित्तगुणदोषाल्पत्वबहुत्वापेक्षाण्यतस्तयोस्तदपेक्षं प्रतिपत्तिवैषम्यमविरुद्धमित्यर्थः ॥२॥

इन्द्राभिप्रायं बुद्ध्वा प्रजापतिरनुमोदितवानित्युक्तमिदानीमनुमोदनवाक्यं व्याकरोति –

एवमेवेति ।

इन्द्राभिप्रायविषय एष शब्दः ।

अनुव्याख्यास्यामीत्युक्तं श्रुत्वा श्रोतुकाममुपगतमिन्द्रंप्रत्याह –

यस्मादिति ॥३॥

॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य नवमः खण्डः ॥

पूर्ववच्छायात्मदर्शनवदित्यर्थः । अस्मिन्नप्यात्मनीति स्वप्न दृशीत्यर्थः । छायात्मनः शरीरानुविधायित्ववन्न स्वप्नदृशस्तदनुविधायित्वं तथा च कथं पूर्ववद्दोषदर्शनमित्याशङ्क्य परिहरति –

कथमित्यादिना ॥१॥

स्राम्येण चक्षुरादिगतानवरतसलिलगलनविषयत्वेनेति यावत् । देहदोषेणाऽऽत्मनो न दोषो भवतीति प्रागेवोक्तं तत्किमर्थमिह पुनरुच्यतेऽत आह –

यदध्यायादाविति ।

न्यायोऽन्वयव्यतिरेकाख्यः ।

एतद्देहाभिमाने हि सत्येव देहधर्मेण संयुज्यत इव द्रष्टा स्वप्ने त्वेतद्देहाभिमानाभावान्न तेन संसृज्यत इत्याह –

तदिहेति ।

स्वप्नद्रष्टा चेद्देहदोषेण न युज्यते कथं तर्हि तस्मिन्दोषदर्शनमित्याशङ्क्याऽऽह –

न तावदिति ।

किमित्येवकारो यथाश्रुतो न व्याख्यायते तत्राऽह –

न त्विति ।

इति शब्दो द्रष्टव्यमित्यनेन सम्बध्यते ।

देहस्य वधेन नायं हन्यत इति विशेषणात्स्वतो वधः स्वप्नदृशो नियमतो विवक्षितः कस्मादेवशब्दो न यथाश्रुत एवेति शङ्कते –

नास्येति ।

किमयं प्रजापतिमाप्तमनाप्तं वा मन्यते ? यद्यनाप्तं बुध्यते न तर्हि तं प्रत्युपगतिरिन्द्रस्य विद्याग्रहणार्थं सम्भवतीति मत्वाऽऽह –

नैवमिति ।

विकल्पान्तरं प्रत्याह –

प्रजापतिमिति ।

न स्वतो हननं स्वप्नदृशो विवक्षितमिन्द्रस्येति शेषः ।

उक्तमेव स्फोरयति –

एतदिति ।

दृष्टान्तेन शङ्कते –

नन्विति ।

दृष्टान्तं विघटयति –

नैवमिति ।

तद्विघटनप्रकारं प्रश्नपूर्वकं प्रकटयति –

कस्मादित्यादिना ।

एतदेवाऽऽकाङ्क्षापूर्वकं प्रपञ्चयति –

कथमित्यादिना ।

अथेन्द्रो दृश्यत इति श्रुत्यर्थं गृहीत्वा छायात्मानमेव गृहीतवानित्युक्तं कथमिदानीमन्यथोच्यते तत्राऽऽह –

तथेति ।

यथेदं वाक्यमक्ष्युपलक्षितद्रष्टृपरं तथा प्रागेव व्याख्यातं न तु स्वप्नद्रष्टरि च्छायात्मनीव स्पष्टा विनाशदृष्टिरित्यर्थः । यथा तदुपगम्य स्वप्नद्रष्टारं घन्तीव तथेति यावत् ।

इवशब्दमाक्षिपति –

नन्विति ।

वेत्तृत्वं विकारश्चेदमृतत्वं न स्यान्मृदादिवद्विनाशित्वप्रसङ्गात्तस्मादिवशब्दो युक्त इत्युत्तरमाह –

उच्यत इति ।

अहं वेद्मीतिविक्रियाश्रयत्वप्रत्यक्षविरोधादिवशब्दो न युक्त इति शङ्कते –

नन्विति ।

अध्यासादपि प्रत्यक्षोपपत्तेर्न विकारित्वं सिद्ध्यतीति परिहरति –

नेत्यादिना ।

नाहमित्यादि वाक्यमवतारयति –

तिष्ठत्विति ।

न वेत्त्यप्रियवेत्तैव भवतीत्यर्थः ।

इष्टं सर्वलोककामावाप्तिलक्षणं विधेये ब्रह्मभावेनाऽऽध्यासिकमप्यप्रियवेत्तृत्वादिकमस्ति तत्पुनरुद्देशेऽप्यागतमतस्त्वदभिप्रायेणाप्रियवेत्तेव स्वप्नद्रष्टा न तु मदभिप्रायेणेति विशिनष्टि –

तवेति ।

तत्र हेतुमाह –

आत्मन इति ।

वसापराणीत्यादिवाक्यतात्पर्यमाह –

द्विरुक्तमपीति ।

तथा प्रजापतिवाक्यानुसारेणेति यावत् ॥२-४॥

॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य दशमः खण्डः ॥

यथा पूर्वमेतं त्वेव त इत्याद्युक्त्वा य एष स्वप्ने महीयमान इत्याद्युक्तं तथेहाप्येतं त्वेवेत्युक्त्वा तद्यत्रैतदित्याह –

विशिष्टाधिकारिणे प्रजापतिरिति योजना ।

व्याख्यातस्यैव वाक्यस्यार्थं संक्षिप्य दर्शयति –

अक्षिणीति ।

तत्रापि सुषुप्तदर्शनेऽपीत्यर्थः ।

तदेव दोषदर्शनं प्रश्नद्वारा स्फोरयति –

कथमित्यादिना ।

स्वात्मानं न जानातीत्युक्तमेवाऽऽकाङ्क्षाद्वारेणाभिनयति –

कथमिति ।

तत्र वैधर्म्यदृष्टान्तमाह –

यथेति ।

स्वपरविवेकाभावे दोषमाह –

अत इति ।

घ्नन्ति त्वेवेत्यत्रोक्तं लक्षयति –

पूर्ववदिति ।

कुतो ज्ञानाभावमात्रेण विनष्टत्वमित्याशङ्क्योक्तमभिप्रायं स्पष्टयति –

ज्ञाने हीति ।

एवकारो यथाश्रुत एव किं न स्यादित्याशङ्क्याऽऽह –

न त्विति ॥१-२॥

पूर्ववद्ब्रह्मचर्यादेशाभावे हेतुमाह –

स्वल्पस्त्विति ।

आख्यायिकातोऽपसृत्य श्रुतिरस्मभ्यं किमर्थमित्यमुपदिशतीत्याशङ्क्याऽऽह –

एवमिति ॥३॥

॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्यैकादशः खण्डः ॥

कार्यकारणपरिवेष्टितौ विश्वतैजसावुक्तौ कारणमात्रबद्धश्च प्राज्ञो व्याख्यातः संप्रत्यशरीरं तुरीयमुपदेष्टुं सशरीरतां निन्दति –

मघवन्निति ।

शरीरवदात्मनोऽपि विनाशित्वमवस्थाविशेषे दर्शितमित्याशङ्क्याऽऽह –

यन्मन्यस इति ।

सशरीरो विशेषविज्ञानवान्भवत्यशरीरस्य तु विशेषविज्ञानाभावाद्विनाशभ्रमो न पुनरसौ वस्तुतो विनश्यति स्वेन रूपेणाभिनिष्पद्यत इति संप्रसादस्याविनाशित्ववचनादित्यभिप्रेत्य कारणमेव स्पष्टयन्नक्षराणि व्याचष्टे –

यदिदमित्यादिना ।

ननु मर्त्यमित्येतावतैव मृत्युव्याप्तत्वे शरीरस्य सिद्धे किमित्यात्तं मृत्युनेति पुनरुच्यते तत्राऽऽह –

कदाचिदेवेति ।

वैराग्यार्थं विशेषवचनमित्युक्तं यत्तदेव वैराग्यं किमर्थमित्याशङ्क्याऽऽह –

कथमिति ।

निवर्तने विशेषवचनं फलवदिति शेषः ।

तदस्येत्यत्र तच्छब्दार्थमाह –

शरीरमित्यत्रेति ।

मघवन्नित्यादिवाक्यं सप्तम्यर्थः । त्रिस्थानतया जाग्रत्स्वप्नसुषुप्ताख्यस्थानत्रयसम्बन्धित्वेनेति यावत् । अमृतत्वं षडूर्मिवर्जितत्वम् । अशरीरत्वं स्वाभाविकसावयवत्वादिराहित्यम् । आत्मनोऽधिष्ठानमित्यत्र भोगेत्यपेक्षितपूरणं कृतम् ।

भोक्तृभोगायतनं शरीरमिति विशेषणार्थमुक्त्वा तस्यैवार्थान्तरमाह –

आत्मनो वेति ।

अधिष्ठानं जनयितुस्तस्योपलब्धेरधिकरणमिति यावत् ।

अधिष्ठानशब्दस्यार्थान्तरमाह –

जीवरूपेणेति ।

उत्तरवाक्यस्थं सशरीरशब्दं व्याचष्टे –

यस्येति ।

ईदृशं मर्त्यत्वादिविशेषणवदित्यर्थः । तद्यथोक्तं शरीरमधिष्ठितमनेनेति व्युत्पत्त्या तदधिष्ठितः स तद्रूपः पुरुष इत्यर्थः ।

तस्यैव संपिण्डितमर्थमाह –

तद्वानिति ।

उक्तेऽर्थे विशेषणं पातयति –

सशरीर इति ।

अशरीरस्य कथं सशरीरत्वमित्याशङ्क्याऽऽह –

अशरीरेति ।

अविवेकतः सशरीरो भवतीति पूर्वेण सम्बन्धः । यतः सशरीरोऽत एव प्रियाप्रियाभ्यामात्तो वै पुरुष इति योजना ।

वैशब्दार्थमाह –

प्रसिद्धमिति ।

एतच्छब्दार्थमेवोत्तरवाक्यव्याख्यानेन स्फोरयति –

सशरीरस्येति ।

तौ ममेति मन्यमानस्य सतः स्वस्य तयोः संततिरूपयोरपहतिर्नास्तीति सम्बन्धः । प्रियाप्रिययोः स्वारस्येन विनाशोऽस्ति क्षणिकत्वादित्याशङ्क्य संततिरूपयोरित्युक्तम् । इतिशब्दो वाक्यसमाप्त्यर्थः ।

अजस्य देहसम्बन्धद्वारा संसारित्वमुक्त्वा तस्यैव विद्यावतो देहनिवृत्तिद्वारेण मुक्तिं दर्शयति –

तं पुनरिति ।

मुक्ते पुंसि प्रियाप्रिययोर्मिलितयोरस्पर्शेऽप्येकैकस्य स्पर्शः स्यादित्याशङ्क्याऽऽह –

स्पृशिरिति ।

प्रत्येकं सम्बन्धमभिनयति –

प्रियमिति ।

समस्ततया श्रुतस्यानेकस्य प्रत्येकं क्रियासम्बन्धे दृष्टान्तमाह –

नेति ।

प्रियाप्रिययोर्मुक्तात्मन्यसंस्पर्शं पातनिकापूर्वकं कैमुतिकन्यायेन दर्शयति –

धर्माधर्मेति ।

तत्रेत्यशरीरताख्यं स्वरूपमुच्यते ।

प्रियस्पर्शाभावं श्रुत्वा मोक्षस्यापुमर्थत्वं शङ्कते –

नन्विति ।

इहापीति मुक्तो गृह्यते ।

स्वाभाविकप्रियाप्रतिषेधान्नापुमर्थत्वं मुक्तेरित्युत्तरमाह –

नैष दोष इति ।

प्रतिषेधमेवाभिनयति –

अशरीरमिति ।

कादाचित्कयोरेव प्रियाप्रिययोरेष निषेध इत्यत्र नियामकमाह –

आगमापायिनोरिति ।

कादाचित्के स्पर्शशब्दवन्न स्वात्मन्येतच्छब्दोऽस्तीत्याह –

न त्विति ।

आत्मनि तर्हि कादाचित्कमेव प्रियमिति तन्मात्रप्रतिषेधात्तदवस्थमपुमर्थत्वमित्याशङ्क्याऽऽह –

सवितुरिति ।

भूमविद्यालोचनायामपि सुखमात्रस्याऽऽत्मनि न प्रतिषेधोऽस्तीत्याह –

इहापीति ।

तथाऽपि विषयविषयिभावेन भेदाभावात्तदवस्थमपुरुषार्थत्वमिति शङ्कते –

नन्विति ।

भेदो न पुमर्थत्वोपयोगी केवलव्यतिरेकाभावात्सुखसाक्षात्कारस्तु पुरुषार्थः स चाभेदेऽपि विद्यत इत्याशङ्क्याऽऽह –

स्वरूपेणेति ।

आत्मनि विशेषज्ञानराहित्यमिन्द्रस्य नेष्टमित्यत्र हेतुमाह –

नाहेति ।

किं तर्हीन्द्रस्येष्टमित्याशङ्क्याऽऽह –

तद्धीति ।

येन ज्ञानेनाऽऽप्नोति तदिष्टमिन्द्रस्येति पूर्वेण सम्बन्धः ।

किमिदं विशेषविज्ञानमिन्द्रस्येष्टमित्युच्यते किं वा हितमिति विवक्ष्यते तत्राऽऽद्यमङ्गीकरोति –

सत्यमिति ।

द्वितीयं दूषयति –

न त्विति ।

द्वितीयाद्वै भयं भवतीत्यादिश्रुतेरित्यर्थः ।

तथाऽपीष्टमेवेन्द्राय प्रजापतिनोपदेष्टव्यमित्याशङ्क्याऽऽह –

हितं चेति ।

किं तर्हि तस्य हितमिति चेत्तदाह –

व्योमवदिति ।

हितं वक्तव्यमिति सम्बन्धः ।

हितमेव न त्विष्टमिति स्थिते फलितमाह –

तत्रेति ।

सर्वेषां भूतानां लोकानां कामानां चाऽऽत्मा सच्चिदानन्दमात्रं तद्रूपत्वं चेन्मुक्तस्येष्यते कथं तर्हि तस्यैश्वर्यश्रुतयो निर्वहन्तीति चोदयति –

नन्विति ।

सगुणविद्यावतां यदैश्वर्यं तन्निर्गुणविद्यास्तुत्यर्थं संकीर्त्यते ।

ब्रह्मीभूतस्य मुक्तस्य सगुणविद्याया अपि प्रत्यग्भूतत्वात्फलस्य तत्रोपचरितुं युक्तत्वादिति परिहरति –

नेत्यादिना ।

सर्वात्मत्वे निन्दाऽपि प्राप्नोतीति शङ्कते –

नन्विति ।

दुःखस्य दुःखत्वाभाववत्तस्याऽऽत्मा विद्वानपि न दुःखी भविष्यतीति समाधत्ते –

न , दुःखस्येति ।

तर्हि दुःखिनामात्मा मुक्त इति दुःखी स्यात्तत्राऽऽह –

आत्मनीति ।

न तावदात्मनः स्वभावतो दुःखित्वं किन्त्वाविद्यकं सा च मुक्तस्य दग्धेति दुःखित्वाप्रसक्तिरित्यर्थः ।

तर्हि विद्यया दग्धायामविद्यायां तदध्यारोपितमैश्वर्यमपीश्वरस्य सगुणविद्याफलभूतं दग्धमेवेति कथं स्तुत्यर्थमिह तदुपदेशसिद्धिरित्याशङ्क्याऽऽह –

शुद्धेति ।

शुद्धं सत्त्वं रजस्तमोभ्यामस्पृष्टं तस्मान्मायैकदेशाज्जाताः संकल्पा निमित्तानि येषां कामानामैश्वर्यभेदानां ते तथोक्तास्तेषां सर्वेषु विषयेषु मनोमात्रेणेश्वराभिध्यानरूपेण सिद्धानामीश्वराख्येन स्वभावेनाभिसम्बन्धो मायावस्थायां सिद्ध्यतीत्यर्थः ।

ननु जीवानामेवाविद्यातत्कार्यसम्बन्धा नेश्वरस्येति चेन्नेत्याह –

पर एवेति ।

चतुर्ष्वपि पर्यायेषु त्वमर्थानुवादेन तस्य तदर्थत्वं विधेयमिति स्वाभिप्रायेण प्रजापतिवाक्यं व्याख्यातं सम्प्रति स्वयूथ्यमतमुत्थापयति –

य एष इति ।

प्रथमपर्यायस्य च्छायात्माविषयत्ववद्द्वितीयतृतीयपर्याययोरपि विज्ञानात्मविषयत्वमित्याह –

स्वप्नेति ।

अन्य एव परस्मादुक्त इति सम्बन्धः ।

चतुर्थपर्यायवत्पर्यायत्रयेऽपिपरमात्मैव कस्मान्नोच्यते तत्राऽऽह –

न पर इति ।

अपहतपाप्मत्त्वादेरवस्थावत्त्वस्य च मिथो विरोधो हेत्वर्थः ।

नन्वन्तिमे पर्याये परस्योपदेशो युज्यते तज्ज्ञानस्य मुत्तिफलत्वात्किमिति पूर्वेषु पर्यायेषु च्छायादयो निर्दिश्यन्ते तत्फलाभावादत आह –

छायाद्यात्मनां चेति ।

तत्र प्रथमं छायात्मोपदेशस्य प्रयोजनमाह –

आदावेवेति ।

परस्यातिसूक्ष्मत्वेन दुर्विज्ञेयत्वात्तस्मिन्नेवाऽऽदावुच्यमाने सति तस्यापि सूक्ष्मस्य श्रवणेऽपि श्रोतुरनात्मनिष्ठस्य किल व्यामोहः स्यात्स मा भूदिति पृथक्छायात्मोपदेशः कृत इति सम्बन्धः ।

स्वप्नसुषुप्तयोर्विज्ञानात्मोपदेशस्य प्रयोजनं दर्शयन्नुक्तमर्थं दृष्टान्तेन स्पष्टयति –

यथेत्यादिना ।

इतिशब्दस्तिङा सम्बध्यते ।

पर्यायान्तरस्य तात्पर्यमाह –

चतुर्थे त्विति ।

मरणधर्मकाद्देहात्पृथग्भूत्वा ज्योतिःस्वरूपमशरीरत्वंप्राप्तो यद्यपि चतुर्थे पर्याये कथ्यते तथाऽपि कथमसौ परमात्मा स्यादित्याशङ्क्याऽऽह –

यस्मिन्निति ।

स सम्प्रसादो यो विद्वान्कर्तृत्वेन विवक्षितः ।

किमिदं व्याख्यानं शब्दानुसारि किं वाऽर्थानुसारीति विकल्प्याऽद्यमङ्गीकरोति –

सत्यमिति ।

द्वितीयं दूषयति –

नत्विति ।

असम्भवमेवाऽऽकाङ्क्षाद्वारा स्फुटयति –

कथमित्यादिना ।

यद्याद्ये पर्याये छायात्मोपदिश्येत तर्हीन्द्रविरोचनयोः सम्यग्दर्शित्वाद्विपरीतग्रहापोहार्थं प्रजापतेरायासो वृथा स्यात् । तेन नेदं याख्यानमर्थानुसारीत्यर्थः ।

इतश्च नाऽऽद्ये पर्यायेछायात्मोपदेशोऽस्तीत्याह –

किंचेति ।

प्रजापतिनोपदिष्टस्यापि च्छायात्मनो ग्रहणं न मृष्यतीत्याशङ्क्य हेत्वन्तरं स्पष्टयति –

यदीति ।

तेन च्छायात्मग्रहणापनयकारणावचनेनेति यावत् । तेन प्रजापतिनेत्येकस्तच्छब्दो योज्यः ।

इतश्च प्रथमे पर्याये द्रष्टुरेवोपदेशोनच्छायापुरुषस्येत्याह –

किंचान्यदिति ।

एतच्छब्देन सन्निहितावलम्बिना छायात्मानमनुकृष्य स्वप्ने द्रष्टुरुपदेशे प्रजापतेर्मृषावादित्वं प्रसज्येत तथा च प्रथमेऽपि पर्याये द्रष्टैवोपदिष्ट इत्यर्थः ।

स्वप्नावस्थाविशिष्टस्य स्थानान्तरेबाध्यत्वान्न तत्र द्रष्टुरुपदेशोऽस्तीति शङ्कते –

स्वप्न इति ।

अनुभवानुसारेणोत्तरमाह –

नेत्यादिना ।

किंच प्रकाशकारणानामुपरमे यः प्रकाशः स नैसर्गिक इति न्यायेन प्रतीचः स्वयंज्योतिष्ट्वं बृहदारण्यके स्वाप्नावस्थामाश्रित्योक्तं ततश्च तत्र द्रष्टुरुपदेशः सिद्ध्यतीत्याह –

न चेति ।

सूर्यादीनामुपरमे यः प्रकाशो दृश्यमानः स नैसर्गिक इत्ययुक्तं स्वप्नेऽप्यन्तःकरणस्य सत्त्वादित्याशङ्क्यऽऽह –

यद्यपीति ।

करणत्वाभावे हेतुं पृच्छति –

किं तर्हीति ।

नीलपीतादिजाग्रद्वासनाभिर्विवर्तमाना साक्षिणो वेद्यतामापद्यते । तथा च पटचित्रवद्विचित्रवासनामयचेतसः साक्षिगम्यत्वान्न स्वनोपलब्धौ करणं भवतीति तद्द्रष्टुः स्वयंज्योतिष्ट्वं न्यायसिद्धमित्याह –

पटेति ।

प्रासङ्गिकं हित्वा द्रष्टैवोपदिष्टः स्वप्नावस्थायामित्यत्र हेत्वन्तरमाह –

किञ्चेति ।

तथा च जाग्रदवस्थायामिव स्वप्नेऽपि द्रष्टैवोपदिष्ट इति शेषः ।

इतश्च द्रष्टुरेवोपदेशः स्वप्नदशायामित्याह –

प्राप्ताविति ।

न केवलमुक्तसौषुप्तो निषेधो निषेध्यप्राप्तिसापेक्षत्वादवस्थाद्वये द्रष्टुरुपदेशमाकाङ्क्षति किं तु तुरीयगतो निषेधोऽपि निषेध्यमाकाङ्क्षन्नवस्थाद्वये द्रष्टुरुपदेशमाकाङ्क्षतीत्याह –

तथेति ।

निषेधस्य प्राप्तिसापेक्षत्वात्प्रकृतस्यैव द्रष्टुरविद्यानिदाने सशरीरत्वे तन्निमित्तयोः स्थानद्वयगतयोर्न प्रियाप्रिययोरपहतिरस्तीति न ह वै सशरीरस्येत्यादिनोक्तं सशरीरत्वे प्राप्तयोः प्रियाप्रिययोस्तस्यैवावस्थात्रयातीतस्य सत्यां विद्यायामशरीरमित्यादिना प्रतिषेधो युक्त इति योजना ।

स्वप्ने द्रष्टुरुपदेशे हेत्वन्तरमाह –

एकश्चेति ।

चतुर्थपर्यायस्यसौषुप्तादर्थान्तरविषयत्वमुक्तमनुभाष्य दूषयति –

यच्चोक्तमित्यादिना ।

तदेव व्यतिरेकद्वारा स्फोरयति –

यदीति ।

अधिकरणाधेयभावेन भेदः सत्यो नास्तीत्यत्र हेत्वन्तरमाह –

किंचान्यदिति ।

जीवपरयोर्भेदस्य षष्ठप्रपाठकविरोधवत्सप्तमप्रपाठकविरोधोऽपि स्यादित्याह –

तथेति ।

बृहदारण्यकश्रुत्यालोचनायामपि जीवेश्वरभेदो न सम्भवतीत्याह –

नान्य इति ।

इतश्च जीवपरयोरभेदो नास्तीत्याह –

सर्वश्रुतिष्विति ।

श्रौतमर्थमुपसम्हरति –

तस्मादिति ।

आत्मैक्ये परस्यैव संसारित्वं सर्वदेहेषु स्यादिति चेन्नेत्याह –

न चेति ।

आरोपितसंसारित्वं वस्तुतो नाऽऽत्मन्यस्तीत्येतद्दृष्टान्तेन स्पष्टयति –

न हीति ।

मिथ्या च तदज्ञानं चेति मिथ्याज्ञानं तेनाध्यस्तान्यविद्यमानान्येव विद्यमानवत्प्रतीतिमापादितानीति यावत् ।

न ह वै सशरीरस्येत्यादि वदता वास्तवत्वं शरीरसम्बन्धस्य विवक्षितमिति शङ्कामुक्तन्यायातिदेशेन निरस्यति –

एतेनेति ।

आत्मनि संसारस्य प्रसक्तिर्नेति यावत् । यावदध्यासभावित्वं प्रियाप्रिययोरपहत्यभावो न वास्तवत्वं शरीरसम्बन्धस्यैव प्रियाप्रियमूलस्य दुर्निरूपत्वादित्यर्थः । स्वप्नद्रष्टा खल्वप्रियवेत्तेव भवति नत्वप्रियवेत्तैवेति यत्पूर्वत्र स्थितं तत्सिद्धम्  ।

लाभान्तरमाह –

एवं चेति ।

प्रजापतेर्वचनं सत्यं भवेदिति सम्बन्धः ।

अपौरुषेय्यां श्रुतौ कुतः प्रजापतेर्वचनं सावकाशमित्याशङ्क्याऽऽह –

यदिवेति ।

सुखादयः साश्रया गुणत्वाद्रूपादिवदित्यनुमानात्तदाश्रयः परिशेषादात्मा भविष्यतीति वैशेषिकादितर्कविरोधादसत्यं श्रुतेर्वचनमित्याशङ्क्याऽऽह –

न चेति ।

सुखादीनामुपाधिधर्मत्वेन सिद्धसाध्यत्वान्नास्ति श्रौतवचसो बाधकमित्यर्थः ।

प्रत्यक्षमिति शङ्कते –

नन्विति ।

तस्याऽऽभासत्वान्न बाधकत्वमिति परिहरति –

नेत्यादिना ।

दृष्टान्तोऽपि सम्प्रतिपन्नो न भवतीति शङ्कते –

सर्वमिति ।

जरादेः सत्यवचनं त्वदीयमेवमस्त्येवेत्यङ्गीकरोति –

अस्त्येवेति ।

अङ्गीकारे हेतुमाह –

दुरवगममिति ।

अधिकारिणः प्रमितिजनको वेद इति न्यायात्तादृशानामनधिकारिणां दुर्ज्ञानमात्मतत्त्वम्  । अतोऽस्त्येव जरादिसत्यत्ववचनं न तावता वस्तुक्षतिरित्यर्थः ।

दुरवगमत्वे लिङ्गमाह –

येनेति ।

अत्रेत्यात्मतत्वोक्तिः ।

तस्य दुर्ज्ञानत्वे लिङ्गान्तरमाह –

तथेति ।

वैनाशिकभ्रान्तिरप्यात्मनो दुर्ज्ञानत्वं गमयतीत्याह –

तथेन्द्रस्येति ।

साङ्ख्यभ्रान्तिरपि दुर्ज्ञानत्वमात्मनो ज्ञापयतीत्याह –

तथा साङ्ख्या इति ।

तार्किकभ्रान्तिरपि तस्य दुर्ग्रहत्वे गमिकेत्याह –

तथाऽन्य इति ।

बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावना न वाऽऽत्मगुणाः ।

मीमांसकभ्रान्तिस्तस्य दुर्ग्रहत्वे गमिकेत्याह –

तथाऽन्य इति ।

यदा परीक्षकाणामपीदृशी भ्रान्तिरात्मनो दुरवगमत्वं गमयति तदा विचारविधुराणां लौकिकानां भ्रान्तिस्तत्रप्रमाणयितव्येत्याह –

किमन्य इति ।

अन्ये बम्भ्रमतीति किं वक्तव्यमिति सम्बन्धः ।

यदि लौकिकानां परीक्षकाणां चेदमात्मतत्त्वं दुर्ज्ञानं प्रतिज्ञायते केषां तर्हीदं सुज्ञानमित्याशङ्क्याऽऽह –

तस्मादिति ।

एषणास्विवाऽऽत्मतत्त्वेऽपि तेषामौदासीन्यं वारयति –

अनन्यशरणैरिति ।

तेषां कुटीचकादिभावं व्यासेधति –

परमहंसेति ।

कर्मनिष्ठानामाश्रमानतीत्य नैष्कर्म्यप्राधान्येन वर्तमानत्वं दर्शयति –

अत्याश्रमिभिरिति ।

अनन्यशरणैरित्युक्तं व्यनक्ति –

वेदान्तेति ।

पूज्यतमैरिति नित्यानुवादः ।

तेषामात्मवेदनोपायं प्राक्तनमुपदिशति –

प्राजापत्यं चेति ।

स्थानत्रयं तुरीयं चेत्येतद्विषयं प्रकरणचतुष्टयम् ।

यथोक्ताधिकारिणामेवाऽऽत्मवेदनमित्य त्रलिङ्गान्तरमाह –

तथेति ।

अशरीरमित्यादिवाक्यव्याख्यानोपसंहारार्थमितिपदम् ॥१॥

सशरीरस्य बन्धो मुक्तिरशरीरस्येति स्थिते किमर्थमशरीरो वायुरित्यादिवाक्यमित्याशङ्क्याऽऽह –

तत्रेत्यादिना ।

कथं वायोरशरीरत्वं तदाह –

अविद्यमानमिति ।

एवं सति वाय्वादीनामशरीरत्वे सतीतियावत् ।

आकाशस्य सर्वत्रैकरूपत्वादमुष्मादिति कुतो व्यपदेशसिद्धिरित्याशङ्क्याऽऽह –

अमुष्मादितीति ।

यथोक्तान्यशरीराणि वाय्वादीनि तेषामाकाशत्वापत्तौ दृष्टान्तमाह –

यथेति ।

तथा वाय्वादीनि स्वेनरूपेणागृह्यमाणत्वदशायामाकाशाख्यतां गतानीति सम्बन्धः । तानि च वाय्वादीनि तथाभूतान्याकाशात्मत्वं प्राप्तानीत्येतत् ।

वर्षादिफलनिष्पत्त्यर्थं वाय्वादीनामाकाशदेशात्समुत्थानमुक्तमाकाङ्क्षाद्वारेण स्फुटयति –

कथमित्यादिना ।

स्वेन स्वेन रूपेणाभिनिष्पद्यन्त इति सम्बन्धः ।

तत्रवायोरभ्रस्य विद्युतः स्तनयित्नोश्च स्वेन रूपेणाभिनिष्पत्तिप्रकारं विवृणोति –

पुरोवातादीति ।

स्तिमितभावं हित्वा वायुरितिशेषः ॥२॥

दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –

यथेति ।

वाय्वादीनामित्यस्य पुरस्तात्तथेत्यध्याहर्तव्यम् । तत्राऽऽदिशब्देनाभ्रविद्युत्स्तनयित्वनो गृह्यन्ते । आकाशादीत्यादिपदमभ्रादिकारणसंग्रहार्थम् ।

शरीरसाम्यमेव विशिनष्टि –

अहमिति ।

प्रतिबोधनेदृष्टान्तमाह –

प्रजापतिनेति ।

यथोक्तेन क्रमेण पर्यायचतुष्टयोपदिष्टप्रकारेणेति यावत् । मघवान्प्रतिबोधित इति सम्बन्धः ।

दार्ष्टन्तिके प्रतिबोधनप्रकारं दर्शयति –

नासीति ।

शरीराद्विदुषः समुत्थाने दृष्टान्तमाह –

आकाशादिवेति ।

समुत्थानं विभजते –

देहादीति ।

पुनरुक्तिं परिहरति –

इति व्याख्यातमिति ।

उत्तरवाक्यस्थं सशब्दं व्याचष्टे –

स येनेति ।

स उत्तमपुरुष इति सम्बन्धः ।

सम्प्रसादस्य स्वेन रूपेणाभिनिष्पत्तिं दृष्टान्तेन स्पष्टयति –

प्रागित्यादिना ।

उक्तदृष्टान्तानुसारेणाविद्यादशायां शरीरात्मत्वमापन्नो जीवो विद्यया प्रकाशितब्रह्मसतत्त्वः स्वेन रूपेणाभिनिष्पन्नो भवतीति दार्ष्टान्तिकमाह –

एवं चेति ।

पुरुषस्योत्तमविशेषणं पुरुषान्तरव्यवच्छेदार्थमित्यभिप्रेत्य पुरुषभेदं दर्शयति –

अक्षीति ।

इति चत्वारः पुरुषा इतिशेषः ।

तत्र पूर्वेषां त्रयाणां व्यवच्छेद्यत्वं तुरीयस्य तूत्तमपुरुषत्वमित्याह –

एषामिति ।

स तत्रेत्यादि व्याचष्टे –

स संप्रसाद इति ।

क्वचिदिति स्वर्गलोकोक्तिः । क्वचिन्मनोमात्रैरित्यत्र क्वचिदिति ब्रह्मलोको गृह्यते ।

नोपजनमिति प्रतीकं गृहीत्वा व्याकरोति –

स्त्रीपुंसयोरिति ।

तन्न स्मरन्पर्येतीति सम्बन्धः ।

यथोक्तदेहस्मृतौ काऽनुपपत्तिरित्याशङ्क्याऽऽह –

तत्स्मरणे हीति ।

विदुषो मुक्तस्यानुभूतदेहास्मरणे दूषणमाशङ्कते –

नन्विति ।

असर्वज्ञत्वदोषं निराकरोति –

नैष दोष इति ।

अनुभूतार्थस्मृतौ हि सर्वज्ञ इति । न च शरीराद्यनुभूतं तस्याविद्याकामकर्ममूलस्याज्ञानमात्रत्वात्तस्य च सकार्यस्य ज्ञानोदयमात्रेण नष्टत्वात्प्रागपि शरीरादेरनुभवविपरीतवर्तित्वानुपपत्तेरित्यर्थः ।

शरीरादि पूर्वं सम्यग्ज्ञानेनाविषयीकृतमपि सद्भ्रान्त्याऽनूभूतमेवेति विदुषामपि स्मर्तव्यमिति चेन्नेत्याह –

न हीति ।

मुक्ते पुरुषे शरीरादयो न सम्बध्यन्ते चेत्कथं तर्हि तत्र कामाः सम्बध्येरन्नित्याशङ्क्याऽऽह –

ये त्विति ।

किमिति सर्वैरेते कामा नानुभूयेरन्नित्याशङ्क्याऽऽह –

अनृतापिधाना इति ।

इतश्च विदुषामेव तदभिव्यक्तिरित्याह –

विद्येति ।

किमिति निर्गुणविद्याप्रकरणे विदुषि सत्यकामसम्बन्धवचनं तत्राऽऽह –

इत्यात्मज्ञानेति ।

आत्मविद्यास्तुत्यर्थं विदुषि कामसम्बन्धवचनम् ।

मनसैतान्कामान्पश्यन्नित्यत्र विशेषश्रवणमपि युक्तमित्याह –

अत इति ।

इन्द्रियादिषु भवतां कामानां कुतो ब्रह्मलोकभावित्वमित्याशङ्क्याऽऽह –

यत्रेति ।

मनसैतान्कामानित्यादिवाक्यं स्तुत्यर्थमपि प्रधानवाक्यविरुद्धत्वात्त्याज्यमिति शङ्कते –

नन्विति ।

वाक्ययोर्मिथो विरोधे दृष्टान्तमाह –

यथेति ।

अथ यथोक्तं वाक्यं सुषुप्तमधिकृत्य प्रवृत्तं कथं मुक्तविषयतयोदाहृतमत आह –

यद्यपीति ।

सुप्तस्य मोक्षदृष्टान्तत्वात्तद्गतस्य च दार्ष्टान्तिकेऽनुगमाद्यदुक्तं सुषुप्ते तत्सम्बन्धो मुक्ते सिद्ध्यतीत्यर्थः ।

किं च मुक्तमेवाधिकृत्य “यत्र त्वस्य सर्वमात्मैवाभूत्” (बृ.उ. ४ । ५ । १५) इत्यादि तत्रैवोक्तमित्याह –

केनेति ।

फलार्थवादस्याक्षिवाक्यस्य च मिथो विरोधं शङ्कते –

अशरीरेति ।

दृश्यत इत्यस्य पदस्य चाक्षुषदर्शने रूढत्वादशरीरस्य तदयोग्यत्वादशरीरात्मोक्तिर्दृश्यत इति श्रुतिविरुद्धेत्यर्थः ।

आत्मत्वामृतत्वादिब्रह्मविषयानेकश्रुतिलिङ्गविरोधाद्दृश्यत इत्येकस्याःश्रुतेर्ज्ञानमात्रविषयनिरोधोऽस्तीत्यभिप्रेत्यानन्तरवाक्यमुत्थापयति –

तत्रेति ।

चाक्षुषदर्शनाविषयत्वे सति चक्षुषो दर्शने को हेतुरित्यपेक्षायां लिङ्गहेतुकं तावद्दर्शनं सम्भवतीति मत्वा दृष्टान्तमाह श्रुतिः ।

स दृष्टान्तो यथा भवति तथोच्यत इत्याह –

तत्रेति ।

तमेव दृष्टान्तमनूद्य व्याचष्टे –

यथेत्यादिना ।

अध्याहारराहित्यसिद्ध्यर्थं पक्षान्तरमाह –

प्रयोग्येति ।

एवमित्यनेन द्वितीयो यथाशब्दः सम्बध्यते । शरीरस्य रथस्थानीयत्वं शरीरं रथमेव त्विति श्रुत्यन्तरान्मन्तव्यम् । अस्मिन्युक्तः स रथस्थानीय ईश्वरेण स्वकर्मफलोपभोगनिमित्तं प्राणो रथित्वेन नियुक्त इति सम्बन्धः ।

घ्राणप्राणं व्यावर्तयति –

पञ्चवृत्तिरिति ।

आत्मानं रथिनं विद्धीतिश्रुतिविरुद्धं प्राणस्य रथित्वमित्याशङ्क्य तस्योपाधिर्यस्तदभेदाङ्गीकारात्मैवमित्याह –

प्रज्ञात्मेति ।

तस्याध्यात्मसन्तानशरीरद्वयविशिष्टत्वेन स्फुरितं स्वरूपं दर्शयति –

विज्ञानेति ।

ईश्वरस्य यथोक्तप्राणोपाधिद्वारा भोक्तृत्वादिसंसारित्वमित्यत्र श्रुत्यन्तरं प्रमाणयति –

कस्मिन्निति ।

प्रतिष्ठास्यामीतीक्षित्वा स प्राणमसृजतेत्यादिश्रुतिरिति शेषः ।

तथा च यथा राज्ञा सर्वाधिकारित्वेन सेनाध्यक्षः सन्धिविग्रहादौ नियुज्यते तथेश्वरेण सर्वचेष्टान्तराधिकृतः स्वकीयदर्शनादिव्यापारनिमित्तं नियुक्तो भवतीत्याह –

राज्ञेति ।

प्राणः स्वविलक्षणेन चेतनेन नियुज्यते प्रयोज्यत्वादश्वादिवदित्यनुमानाद्देहसंहतात्प्राणादतिरिक्तोऽसंहतश्चेतनः सिद्ध्यतीति समुदायार्थः ।

चक्षुरादिचेष्टा चेतननिमित्ता चेष्टात्वाद्रथादिचेष्टावदित्यनुमानान्तरं सूचयति –

तस्यैवेति ।

प्रकृतप्राणविषयस्तच्छब्दः । मात्रेत्येतस्य व्याख्यानमेकदेश इति । प्राणसंवादे चक्षुरादीनां प्राणपारतन्त्र्यप्रतीतेस्तदेकदेशत्वं तेषामिति द्रष्टव्यम् ॥३॥

शरीराद्व्यतिरिक्तमात्मानं सम्भाव्य तस्यौपाधिकं द्रष्टृत्वमाचष्टे –

अथेति ।

अतिरिक्तात्मसम्भावनानन्तर्यमथशब्दार्थः । यत्र तत्रेतिसप्तमीभ्यां संसारदशोच्यते । अनुगतं चक्षुरिति सम्बन्धः ।

दर्शनाय चक्षुरित्यस्यार्थं समर्थयते –

यस्येति ।

यस्य परस्य द्रष्टुरर्थे करणं चक्षुरिष्टं स परश्चक्षुषि लिङ्गेन दृश्यत इति सम्बन्धः ।

पारार्थ्ये चक्षुषो हेतुमाह –

देहादिभिरिति ।

यत्संहतं तत्स्वविलक्षणशेषं दृष्टं यथा शयनासनादि तथा तदपि चक्षुर्देहादिभिः संहतत्वाद्यस्य विलक्षणस्य शेषभूतं सोऽत्र दर्शनेन लिङ्गेन दृश्यते । विमतं साश्रयं धर्मत्वाद्रूपादिवदित्यनुमानादित्यर्थः ।

दृश्यत इत्यस्याविरुद्धार्थमुक्त्वाऽक्षिणीत्यस्य विवक्षितमर्थमाह –

अक्षिणिति ।

यथाऽक्षिद्वारा रूपोपलब्धा परस्तथा तत्तदिन्द्रियद्वारा तत्तद्विषयोपलब्धा पर एवेति कृत्वा युक्तमिदमुपलक्षणमिति साधयति –

सर्वविषयेति ।

सर्वेन्द्रियैरुपलब्धृत्वमविशिष्टं चेत्कथं तर्हि सर्वास्वपि श्रुतिषु चक्षुष्येवात्मोपदिश्यते तत्राऽऽह –

स्फुटेति ।

चक्षुषः स्फुटोपलब्धौ हेतुत्वे श्रुतिं सम्वादयति –

अहमिति ।

यत्रादर्शमिति चाक्षुषः प्रत्ययस्तद्वस्तु सत्यं स्फुटोपलम्भादिति द्वयोर्विवदमानयोर्दृष्टमित्यर्थः ।

य एषोऽक्षिणीत्यत्र सर्वेन्द्रियद्वारोपलब्धा विवक्षित इत्युक्तं व्यक्तीकरोति –

अथापीति ।

चक्षुषि स्फुटोपलम्भेऽपीति यावत् । योऽस्मिन्देहे येन केनापीन्द्रियेण यं कंचिद्विषयं वेद स आत्मेति सम्बन्धः ।

उक्तमेवार्थमाकाङ्क्षाद्वारा स्फोरयति –

कथमित्यादिना ।

जिघ्राणीति यो वेदेत्युक्तमेव संक्षिपति –

अस्येति ॥४॥

इन्द्रियैर्घ्राणादिभिरसंस्पृष्टं तत्तद्द्वारेणानिष्पन्नमिति यावत् । केवलं मनोमात्रजनितमित्येतन्मन्वानि संपादयानीत्यर्थः । यो वेदेत्यत्र प्रत्ययार्थभूतं कर्तृत्वं सापेक्षत्वान्मिथ्या प्रकृत्यर्थं रूपं तु संविन्मात्रमनपेक्षतया सत्यमात्मस्वरूपमित्याह –

यो वेदेति ।

आत्मा संवेदनस्वभावश्चेत्तत्संसर्गादेव विषयसिद्धिसम्भवाच्चक्षुरादिवैयर्थ्यं स्यादित्याशङ्क्याऽऽह –

दर्शनादीति ।

अन्तःकरणवृत्तिर्दर्शनादिक्रिया । सा चाऽऽत्मनः संविदेकरसस्यासङ्गोदासीनस्य विषयसंसर्गभ्रमहेतुस्तन्निष्पत्त्यर्थानि चक्षुरादीनि भवन्ति सार्थकानीत्यर्थः ।

तेषामुक्तरीत्या सार्थकत्वे गमकमाह –

इदं चेति ।

करणानामुक्तं सार्थकत्वं प्रकृतस्य संविन्मात्रस्यासङ्गत्वादेव स्वतो विषयसम्बन्धानुपपत्त्या तत्सम्बन्धभ्रान्तिकारणान्तःकरणवृत्तिविशेषापेक्षया निर्धारितमित्यर्थः ।

आत्मनः संविन्मात्रस्वभावत्वे कथं कर्तृत्वव्यपदेश इत्याशङ्क्याऽऽह –

आत्मन इति ।

य एषोऽक्षिणीत्यादि वाक्यं प्रपञ्चितं सम्प्रति स तत्रेत्यादि फलवाक्यं प्रपञ्चयितुमिन्द्रियान्तरेभ्यो मनसो वैलक्षण्यं दर्शयति –

मनोऽप्त्येति ।

तस्य चक्षुष्ट्वेऽपि कुतो दैवत्वमित्याशङ्क्याऽऽह –

वर्तमानेति ।

आगन्तुकदोषराहित्यं मृदितदोषत्वम् । सर्वेश्वरो व्यज्यते यस्मिन्विशुद्धे मनसि तन्मनः सर्वेश्वरं तदुपाधिरस्येति तथोक्तः । ईश्वरेण तदभिव्यञ्जकेनेत्येतत् । अविद्यादिप्रतिबन्धकस्याभावान्मनसा नित्यं प्रततं दर्शनं नित्याभिव्यक्तस्वरूपं चैतन्यं तेन पश्यन्निति योजना ॥५॥

तं वा एतमित्यादि व्याचष्टे –

यस्मादिति ।

पदार्थमुक्त्वा वाक्यार्थमाह –

यदर्थं हीति ।

स सर्वांश्चेत्यादिवाक्यमाशङ्कोत्तरत्वेनोत्थाप्य व्याचष्टे –

तद्युक्तमित्यादिना ।

यथोक्तं फलं तच्छब्दार्थः । प्रकरणं निर्विशेषब्रह्मात्मैकत्वज्ञानविषयम् ॥६॥

॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य द्वादशः खण्डः ॥

दहरविद्याप्रकरणे निर्विशेषं ब्रह्म उपास्यस्तुत्यर्थं प्रसङ्गादुक्तं तत्प्रकरणपरिसमाप्त्यर्थं प्रकृताया दहरविद्यायाः शेषभूतजपविधानार्थमारभते –

श्यामादिति ।

अत्यन्तदुरवगाह्यत्वाद्ध्यानहीनानामिति शेषः ।

कथं जीवतो ब्रह्मलोकप्राप्तिरित्याशङ्क्याऽऽह –

मनसेति ।

न तर्हि मुख्या तत्प्राप्तिरित्याशङ्क्याऽऽह –

शरीरेति ।

विपरीतपाठं हेतुत्वेनेति व्याचष्टे –

यस्मादिति ।

हेतुः प्रतिज्ञया योज्यते –

अत इति ।

दृष्टान्तमाकाङ्क्षापूर्वकमवतार्य व्याचष्टे –

कथमित्यादिना ।

शरीरस्य त्याज्यत्वे हेतुमाह –

सर्वानर्थेति ।

इतिशब्दो ध्यानसमाप्त्यर्थो दहरोऽस्मिन्नन्तराकाश इति ॥१॥

॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य त्रयोदशः खण्डः ॥

आकाशशब्देनाऽऽत्मनः श्रुतिषु प्रसिद्धत्वे हेतुमाह –

आकाश इवेति ।

ते यदन्तरेत्यत्र ते इति पदं प्रथमाद्विवचनान्तं गृहीत्वा व्याख्याय द्वितीयाद्विवचनान्तं षष्ठ्यर्थमादाय व्याचष्टे –

तयोर्वेति ।

यदन्तरेति समस्तं पदं पूर्वत्र व्याख्यातमधुना तु व्यस्तं व्याकृतं तदेव व्याकरणं संक्षिपति –

नामरूपाभ्यामिति ।

ताभ्यामस्पृष्टं चेत्कथं तन्निर्वाहकमित्याशङ्क्याऽऽह –

नामरूपाभ्यामस्पृष्टमिति ।

मायावशादिति शेषः ।

आत्मत्वेऽपि कथं करतलामलकवद्ब्रह्मणोऽपरोक्षत्वमत आह –

आत्मा हीति ।

तेन स्वसंवेद्यत्वेनेति यावत् ।

कुतो देहद्वयोपहितस्याऽऽत्मनः स्वसंवेद्यत्व तत्राऽऽह –

अशरीर इति ।

परिच्छिन्नस्याशरीरत्वमयुक्तमित्याशङ्क्याऽऽह –

व्योमवदिति ।

ब्रह्मैव प्रत्यक्षभूतमिति कथमवगतमित्याशङ्क्याऽऽह –

आत्मेति ।

अनात्मत्वं चेदब्रह्मत्वप्रसङ्गात्प्रत्यग्भूतं ब्रह्म वक्तव्यमित्यर्थः ।

उपास्यस्वरूपं दर्शयित्वा तदुपासकस्य प्रार्थनामन्त्रमुत्थाप्य व्याकरोति –

अत ऊर्ध्वमिति ।

प्रथमतो ब्राह्मणग्रहणे हेतुमाह –

ब्राह्मणा एवेति ।

विशेष्यं निर्दिशति –

स्त्रीव्यञ्जनमिति ।

योनिशब्दितं प्रजननेन्द्रियमित्यर्थः ।

कथं तद्भक्षयितृ भवेत्तदाह –

तत्सेविनामिति ।

]

तदभिगमनं नाम गर्भवासस्तस्यातिशयेनानर्थहेतुत्वं ज्ञापयितुं द्विर्वचनमित्यर्थः ॥१॥

॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य चतुर्दशः खण्डः॥

उक्तविज्ञानस्यौत्प्रेक्षिकत्वशङ्कां व्युदस्यन्ननादिपारम्पर्यागतत्वं दर्शयति –

तद्धैतदिति ।

सोपकरणमुपकरणैः शमादिभिः सहितमिति यावत् । तद्द्वारेण हिरण्यगर्भद्वारेणेत्यर्थः ।

विद्याप्रकरणं समाप्याविद्वदनुष्ठितस्य कर्मणः साफल्यमविद्वत्संतोषार्थं कथयति –

यथेत्यादिना ।

इहेति प्रकृतोपनिषदुक्तिः । प्राङ्मुखत्वपवित्रपाणित्वादयो नियमाः । भिक्षाशनस्नानाचमनादिर्विधिः ।

किमित्येष नियमोऽध्ययने कथ्यते तत्राऽऽह –

एवं हीति ।

तत्रापीति सप्तम्या यथोक्तोऽधिकारी गृहीतः । एतत्सर्वं स्वयं कुर्वन्ब्रह्मलोकमभिसम्पद्यत इति सम्बन्धः । एवं वर्तयन्नित्यस्य व्याख्यानमेवं यथोक्तेन प्रकारेण कुर्वन्निति ।

अप्राप्तप्रतिषेधाशङ्कां वारयति –

पुनरावृत्तेरिति ।

चन्द्रलोकादिवद्ब्रह्मलोकादपि प्राप्ता पुनरावृत्तिस्तस्या न चेत्यादिना प्रतिषेधान्नाप्राप्तप्रतिषेधप्रसक्तिरित्यर्थः ।

अपुनरावृत्तिवाक्यस्थान्यक्षराणि व्याकरोति –

अर्चिरादिनेति ।

प्रागिति महाप्रलयात्पूर्वकालोक्तिः । ततो ब्रह्मलोकादित्यर्थः ॥१॥

॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य पञ्चदशः खण्डः ॥

वियदादिजगज्जातं जातमज्ञानतो यतः । तदस्मि नामरूपादिविरहि ब्रह्म निर्भयम् ॥१॥

नमस्त्र्यय्यन्तसंदोहसरसीरुहभानवे । गुरवे परपक्षौघध्वान्तध्वंसपटीयसे ॥२॥

॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां श्रीशङ्करभगवत्प्रणीतच्छान्दोग्यभाष्यटीकायामष्टमोऽध्यायः समाप्तः ॥