श्रीमदप्पय्यदीक्षित-विरचितः

कल्पतरुपरिमलः

पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं मतम् ॥

गुरुभिरुपदिष्टमर्थं विस्मृतमपि तत्र बोधितं प्राज्ञैः।
अवलम्ब्य शिवमधीयन्यथामति व्याकरोमि कल्पतरुम्॥ १॥

कल्पकतरुमुपकुर्यां कमधिकमाकाङ्क्षितार्थमुपहृत्य।
तद्दत्तैरेवार्थैर्मम मतिमीहे परिष्कर्तुम्॥ २॥

यावन्तो निविशन्ते विदुषां व्याख्यानचातुरीभेदाः।
सर्वेषामपि तेषामयमवकाशं ददाति पुष्पकवत्॥ ३॥

इत्थमिहातिगभीरे कियदाशयवर्णनं मया क्रियते।
तुष्यन्ति ततोऽपि बुधाः कतिपयरत्नग्रहादिवाम्बुनिधेः॥ ४॥

यदिति ।

अत्र प्रत्यगिति ब्रह्मविशेषणेन शास्त्रस्य विषयं प्रदर्श्य तत्र सर्वेषां वेदान्तानां समन्वयः प्रथमाध्यायार्थः । श्रुतिशतेत्यादिविशेषणेन दर्शितः । शतशब्दः आनन्त्यपरः । 'विश्वं शतं सहस्रं च सर्वमक्षयवाचक'मिति महाभारतवचनात् । ब्राह्मणशतं भोज्यतामित्यत्र भोजनस्येव शिरसां संख्योपसर्जनसंख्येयेनान्वयः । सकलप्रपञ्चाश्रयस्य ब्रह्मणः परिमितकर्तृत्वाद्याश्रयस्य जीवस्य च अभेदम् अविरोधेन उपपादयितुम् उभयत्र विरुद्धधर्माणां मिथ्यात्वं यदज्ञातम् इत्यादिविशेषणेन दर्शितम् । जीवैर्यदविज्ञाततत्त्वं सत् बहुविधस्य प्रतिजीवं व्यवस्थितकर्तृत्वादिरूपस्य साधारणस्य घटपटादिरूपस्य च प्रपञ्चविलासस्य धरं धारकम् । कलितम् अहं कर्ता अहं भोक्ता सन् घटः सन् पटः इत्यादिरूपेणावगतम् । यथा वियत् बालैरविज्ञाततत्त्वं सत् तलमलिनतायोगि कलितमित्यर्थः । एवमव्याख्यायामुपमानोपमेये वैरूप्येण निर्दिष्टे स्यातां, नेयार्थत्वदोषश्च प्रसज्यते । स्फुटं हि वैरूप्यं यद्ब्रह्म जीवैरज्ञातं सत् बहुविधानां जगद्विषयविभ्रमाणां धारकम्, यथा वियद्बालैः तलमलिनतायोगित्वेन कलितं भ्रान्त्याऽनुभूतमिति यथाश्रुतयोजनायाम् । अत्र जीवास्तावत् उपमेयब्रह्मविषयाज्ञानाश्रयत्वेन निर्दिष्टाः, बालास्तु उपमानवियदध्यस्ततलमलिनताविषय-विभ्रमाश्रयत्वेन इत्येकं वैरूप्यम् । ब्रह्म प्रपञ्चविषयविभ्रमधरत्वेन निर्दिष्टं, वियत्तु तलमलिनतायोगित्वेन तद्विषयविभ्रमस्तु कलितमिति पश्चात्तदन्वयी निर्दिष्ट इत्यन्यद्वैरूप्यम् । ब्रह्म विभ्रमधरमिति क्रियायां कर्तृत्वेन निर्दिष्टं, वियत्तु कलितमिति तस्यां कर्मत्वेन इत्यपरं वैरूप्यम् । विभ्रमधरशब्दश्च विभ्रमविषये न शक्तः, अप्रसिद्धौ तादृशलक्षणा च नेयार्था । एवंविधम् उपमानोपमेययोः निर्देशवैरूप्यं नेयार्थलक्षणां च काव्यसरणिविदो नानुमन्यन्ते इत्येवमाशङ्कास्पदं दोषचतुष्टयमप्यज्ञातमित्यस्य वियत्यप्यन्वयेन कलितमित्यस्य ब्रह्मण्यप्यन्वयेन जगद्विभ्रमशब्दस्य जगद्रूपकार्यपरत्वेन च परिहृतं भवति । वियदुदाहरणेन विरुद्धधर्माणाम् अध्यस्तत्वविभावनमनैन्द्रियके कथमपरोक्षाध्यास इति शङ्कानिराकरणं च कृतम् । यद्यप्यज्ञातमित्यस्य 'मतिबुद्धिपूजार्थेभ्यश्च' (पा. ३ ।२ ।१८८) इति वर्तमानार्थविहित-क्तप्रत्ययान्तत्वे 'क्तस्य च वर्तमाने' (पा. २ ।३ ।६७) इति षष्ठ्या भाव्यम्; तथापि भूतार्थतप्रत्ययान्तत्वमिह ग्राह्यम् । न च क्तस्य मत्याद्यर्थेभ्यो विशिष्य वर्तमानार्थे विधानात् तक्रकौण्डिन्यन्यायेन भूतार्थत्वबाधः स्यादिति वाच्यम्; 'तेन' (पा. ४ ।२ ।१ ।४ ।३ ।१०१) इत्यधिकारे 'दृष्टं साम' 'उपज्ञाते' इति सौत्रनिर्देशेन भाष्यादिषु 'कलिना दृष्टं साम कालेयं' 'पाणिनिना उपज्ञातं पाणिनीय'मिति तदुदाहरणदर्शनेन च बुद्ध्यर्थेभ्यो भूतार्थेऽपि क्तप्रत्ययानुमत्यवगमात् । केनचिद्रूपेणावगते रूपान्तरेणानवगते शुक्त्यादावध्यासो दृष्टः, अतो निर्विशेषे स न सम्भवतीत्याशङ्कानिरासायोन्मुद्रेत्यादिविशेषणम् । न केवलं सदेव ब्रह्म किन्तु चिदानन्दरूपमपि । यद्यपि तत्र चिदानन्दरूपत्वमपि बाह्याध्यात्मिकसकलविषयसाक्षित्वात् परमप्रेमास्पदत्वाच्च कर्तृत्वाद्यध्यासकालेऽपि भासत एव; तथापि ज्ञानं विषयविशेषानवच्छिन्नं सुखमपरिच्छिन्नं च सत् तदा न भासत इति दर्शयितुमुन्मुद्रत्वप्रततत्वविशेषणे॥ १॥ यद्यपि सकलप्रपञ्चकारणं मायाशबलं सविशेषमीश्वररूपं ब्रह्म नमस्कार्यं, न तु निर्विशेषं निरस्तकर्तृकर्मभावं; तथापि तत्र तत्त्वदृष्ट्या प्रत्यगभेदानुसन्धानं युज्यते । अत एव अहङ्ग्रहोपासनासु सर्वास्वभेदानुसन्धानमिष्यते ।

चिदानन्दघनस्य ब्रह्मणः प्राप्तौ साधनं 'फलमत उपपत्तेः' (ब्र.अ.३.पा.२.सू.३८) इति न्यायेनोपासनाप्रसादितं ब्रह्मैवेति दर्शयति –

बोधेति ।

अत्र शङ्करमित्यनेन मुक्तिसुखप्रदत्वं, संसारेत्यादिविशेषणेन मुक्तिसुखाभिव्यक्त्युपपादकं तदावरकानर्थनिवृत्तिहेतुत्वं, निर्मलेत्यादिविशेषणेन उक्तफलार्थं संसारोद्विग्नैः भजनीयत्वं, दक्षिणामूर्तिमित्यनेन उक्तार्थस्य 'अजात इत्येवं कश्चिद्भीरुः प्रपद्यते' 'रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्य'मिति श्वेताश्वतरोपनिषन्मन्त्रप्रमाणकत्वं च दर्शितम् । उक्तफलं न श्रवणादिकं विनेति तत्संपादकत्वं पूर्वार्धेन दर्शितम् । यथा खलु अमृतांशुः तत्तद्गगनप्रदेशावच्छिन्नस्वांशरूपैरंशुभिर्गगनगतं तिमिरमपनयन् वारिधिं चोद्वेलयन् प्रतिदिनमुदेति, एवं बहुशः अनेकवेदान्तवाक्य-श्रवणजन्यान्तःकरणवृत्त्यवच्छेदककृत-भेद-स्वांशरूपचित्प्रतिबिम्बैः अन्तःकरणगत-तत्तद्वाक्यार्थाज्ञानम् अपनयन् ऊहापोहकौशलसाध्य-मननचित्तैकाग्र्यसाध्य-निदिध्यासनरूपां प्रज्ञां चाभिवर्धयन् उमया 'तत्राकाशे स्त्रियमाजगाम उमां हैमवतीं बहु शोभमाना'मिति तलवकारिणामुपनिषदि ब्रह्मविद्याप्रदत्वेन प्रसिद्धया सहितः सन् यः सदोदेति नित्यमेव स्फुरतीति तदर्थः । अत्र सोम इति श्लेषोत्थापितो बोधाभीष्वित्यादिषु रूपकालङ्कारः॥ २॥

अथ कृतश्रवणमनननिदिध्यासनस्य साक्षात्कारोदयेन प्राप्यं फलमपि ब्रह्मैवेति दर्शयति –

माद्यदिति ।

माद्यन् प्रपञ्चरूपेणोज्जृम्भमाणो मोह एव महेभः तस्य कुम्भ इव कुम्भः मूलाविद्याभागः; वक्ष्यमाणमौक्तिकद्योतालङ्कार्यकर्तृक-दलनविषयत्वसाम्यात् । अत एव महेभत्वरूपणस्य मोहवत्कुम्भत्वरूपणस्याधिष्ठानरूपः कश्चित्तदंशो नोक्त इति न्यूनता न शङ्कनीया; 'मयूखनखरत्रुटत्तिमिरकुम्भि-कुम्भस्थलोच्चलत्तरल-तारकाकपटकीर्णमुक्तागण' इत्यत्र प्रत्यग्रोदितचन्द्रमयूखसंसृष्ट-तिमिरपुरोभागस्येव अत्र ब्रह्मसाक्षात्कारदलनीय-मूलाविद्याभागस्य अतिशयोक्त्या कुम्भत्वेनाध्यवसानात् । तस्य दलनं निवर्त्तकम् प्रोद्भूतं जननं यस्य तथाभूतः सन्नुत्तमो, मौक्तिको मुक्तिप्रयोजनः, द्योतः प्रकाशो वृत्तिसाक्षात्कारः, तेनालङ्कृतमभिव्यक्तं सत्, सुखात्मकं वपुः स्वरूपमस्येति तथोक्तः । मुक्तिः प्रयोजनमस्येत्यर्थे 'प्रयोजनम्' (पा. ५ ।१ ।१०९) इति सूत्रेण ठक्प्रत्ययान्तो मौक्तिकशब्दः । यद्वा माद्यन्मोहमहेभकुम्भस्य दलनेन निवर्त्तनेन, प्रोद्भूतः अभिव्यक्तः, सन्मौक्तिकसदृशः घर्षणनिर्मलीभूत-मुक्ताफलसदृशः, द्योतः स्वरूपसाक्षात्कारः, तेनालङ्कृतं प्रकाशमानं, सत् सुखाद्वयं वपुरस्येति तथोक्तः । सन्मौक्तिकद्योतेत्यत्र शाकपार्थिवादिवत् मध्यमपदलोपिसमासः । द्योतस्य सुखाभेेदेऽपि राहोः शिर इतिवद्भेदव्यपदेशः । माद्यन्मदशाली, मोहयति मदगन्धमात्रेण प्रतिगजादीनिति मोहः । मोहयतेः पचाद्यच् । 'णेरनिटि' (पा. ६ ।४ ।५१) इति णिलोपः । तथाभूतस्य महेभस्य कुम्भदलनेन प्रोद्भूतानां निर्गतानां शुद्धमौक्तिकानां नखाग्रलग्नानां प्रकाशेनालङ्कृतं सत् सुखं रिपुसंहरणेन जायमानानन्दमद्वयं शौर्ये द्वितीयरहितं वपुरस्येति तथोक्तः । पूर्ववदलङ्कारः । एवमेभिस्त्रिभिर्नमस्कारश्लोकैः सामान्यतः शास्त्रस्य विषयोऽध्यायानां चार्थः सूचितः॥ ३॥

ललितैरिति ।

अत्र वदनरङ्गादिरूपणस्य शाब्दतया विशिष्य वाच्यत्वेन वर्तमानत्वात् सरस्वत्यां नर्तकीरूपणस्य तद्गम्यत्वाच्चैकदेशविवर्तिरूपकालङ्कारः॥ ४॥

भजमानेति ।

भजमानानां विघ्न एव भित्तिः तस्याः प्रभित्तिः नाशकरणं कुद्दालमिवेति स्वरूपोत्प्रेक्षा । दशभुजस्य महागणपतेः वामाधःकरेण स्वविषाणधारणं शुण्डाग्रधृतकलशस्थित-रत्नवर्षेण भक्तेभ्यः सकलसंपत्प्रदानं च मन्त्रशास्त्रप्रसिद्धम् । प्रभिद्यते नाश्यतेऽनेनेति प्रभित्तिशब्दोऽत्र नाशकरणवाची, न तु विदारणक्रियावाची । अतो विदारणे भिदान्यत्र भित्तिरिति शाब्दिकमर्यादाया न विरोधः॥ ५॥ ६॥ ७॥ ८॥ ९॥

ग्रन्थेति ।

ग्रन्थग्रन्थय इत्यभिधानमात्रेण भेदः । मुकुला एवैते इत्यनभिव्यक्तत्वसाम्यात् मुकुलत्वाध्यवसानरूपातिशयोक्तिः । यस्योदये स्फुटन्तीत्यनेन अस्योदयात्पूर्वं शास्त्रेषु केचन कठिनप्रदेशाः, केनापि नोद्घाटिता; मुद्रिता एव स्थिता इति प्रतीतेः अस्यान्येभ्यो व्याख्यातृभ्य उत्कर्षरूपो व्यतिरेकालङ्कारो व्यज्यते ।

व्याकुर्वत्यपीति ।

अनेनास्य शब्दश्रवणतोऽपि तिमिरं शाम्यति, न तु प्रादुर्भावमपेक्षते इति प्रसिद्धचन्द्रादुत्कर्षरूपो व्यतिरेकालङ्कारो व्यज्यते ।

प्रोद्यदिति ।

प्रोद्यन्ती प्रसर्पन्ती तारकेषु प्रणवेषु दिव्यस्य द्युसंबन्धिनः, 'यः पुनरेतं त्रिमात्रेण' इतिश्रुतौ ब्रह्मलोकाख्योक्त-द्युलोकप्राप्तिफलकत्वेन श्रुतस्य त्रिमात्रप्रवणस्य, दीप्तिः प्रकाशनशक्तिर्यस्मिंस्तत्तथोक्तम् । यद्वा प्रोद्यन्ती तारकशब्दोपलक्षितानां 'न तत्र सूर्यो भाती'त्यादिश्रुत्युक्तानां सूर्यचन्द्रविद्युन्नक्षत्राणां दिव्या दिवि भवा गगने प्रसृता दीप्तिर्येन तत्तथोक्तम् । यद्वा प्रोद्यन्त्यः उन्नमन्त्यः तारकाः जनानामक्षिकनीनिकाः यया सा तथोक्ता तथाभूता दिव्या दिवि प्रसृता दीप्तिरुक्ता दीप्तिः यस्य तत्तथोक्तम् । 'अथ यदतः परो दिवो ज्योतिर्दीप्यते' इति श्रुतौ हि ब्रह्मणो दिवि प्रसता दीप्तिरुक्ता, तद्विशिष्टब्रह्मोपासनस्य फलं श्रुतं 'चक्षुष्यः श्रुतो भवती'ति । अत इयं दीप्तिरुपासकस्य चक्षुष्यत्वफलप्रदानद्वारा तमवलोकयतां सुन्दरवस्तुदर्शनकौतुकेन चक्षुर्विस्फारणहेतुर्भवतीत्ययमर्थः प्रोद्यत्तारकेति दीप्तिविशेषणेनोक्तः । परमं व्योम 'सैषा भार्गवी वारुणी विद्या परमे व्योमन्प्रतिष्ठिते'ति श्रुतिप्रसिद्धं परं ब्रह्म । चन्द्रपक्षे प्रोद्यन्त्या नक्षत्राणां दिव्यया स्वर्लोकभवया दीप्त्या परा प्रकृष्टा मा शोभा यस्य तथाभूतं व्योमेति योज्यम् । नीराज्यते प्रकाश्यते॥ १०॥

रूढ इति ।

वेदस्यैकदेशः काण्डं ब्रह्मकाण्ड एव काण्डः समुद्रसलिलं तस्मात्प्रादुर्भूतः । 'काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु' इति निघण्टुः । वृक्षपक्षे भूरिः शाखासु वीनां पक्षिणां चारोऽस्येत्यर्थः ।

वीन्द्र इति ।

जीवेश्वरयोः प्रधानपक्षित्वोक्त्या वृक्षपक्षे तेन विशेषणेन अपौनरुक्त्यम् । कल्पवृक्षः सर्वेषां विबुधानामिवायं ग्रन्थः सर्वेषां वेदान्तानां तात्पर्यविषयस्यार्थस्य प्रतिपादने समर्थ इति कल्पवृक्षत्वाध्यवसानम्॥ १२॥

ईश्वरायेति ।

सर्वज्ञायेत्यपि शक्यं व्याख्यातुम् । 'मेधावी तु विधाता स्याद्वेधाः सर्वज्ञ उच्यते' इति, 'वेधास्त्रिषु स्यात्सर्वज्ञे नरि विष्णुविरिञ्चयो'रिति च नैघण्टुकाः ।

अवतारः प्राप्तिर्यस्मिन्निति ।

ननु ज्ञानशक्त्यवतारायेत्यत्र अवतारशब्दस्य प्राप्त्यर्थत्वमाश्रित्य बहुव्रीहिसमासप्रदर्शनमयुक्तं; 'समानाधिकरणानां बहुव्रीहि'रिति वार्तिककारेण नियमितत्वात् । 'न धातुलोप आर्धधातुके' (पा. ११४) इति पाणिनिसूत्रे धातुलोपशब्दे षष्ठीगर्भव्यधिकरणबहुव्रीह्याश्रयणात् तद्वदिह तदुपपादनेऽपि 'ॠदोरब्' (पा. ३ ।३ ।५७) इत्यबन्तस्यावतारशब्दस्येव घञन्तस्यावतारशब्दस्य भावार्थत्वाभावात् । 'अवे तॄस्त्रोर्घञ्' (पा. ३ ।३ ।१२०) इति सूत्रेणावपूर्वात्तरतेः करणाधिकरणयोरेव घञ्-विधानात् । अतोऽवतारशब्दस्य अधिकरणार्थत्वमाश्रित्य ज्ञानशक्तेरवतारायेति षष्ठीतत्पुरुषः प्रदर्शयितुं युक्त इति चेद्, यद्येवं स एव अत्राचार्यैः प्रदर्शित इति ब्रूमः । प्राप्तिर्यस्मिन्नित्युभयमप्यवतारपदव्याख्यानार्थं, न तु प्राप्तिपदमात्रं, प्राप्तिर्यस्मिन्सोऽवतार इत्यर्थः ।

अथशब्द इति ।

मङ्गलश्लोके शास्त्रीयविषयप्रयोजनप्रदर्शनेन तथाभूते ब्रह्मणि भाष्यस्य तात्पर्यमिति कृत्स्नं भाष्यं सामान्यतो व्याख्यातम् । इदानीं प्रतिग्रन्थं व्याख्यानं प्रारभ्यते इत्येतदर्थोऽथशब्द इत्यर्थः । यद्यपि प्रारभ्यत इत्यनुक्तेऽपि प्रारम्भादेवेदं प्रारभ्यत इत्यवगन्तुं शक्यं; तथापि श्रोतॄणां श्रद्धेयत्वप्रतिपत्त्यर्थं तदुक्तिः । दृश्यते हि तदर्थमेव लोकेऽप्याप्ता: किंचिदहं वक्ष्यामीत्युक्त्वा हितमुपदिशन्तीति ।

मुमुक्षुणेति ।

ननु हेतुसाध्ययोर्मुमुक्षुविशेषणं किमर्थम् । न च अमुमुक्षोः सर्वप्रपञ्चविषयो येन केनचित्प्रकारेण सन्देहः तन्निवर्तनार्थं विचारश्च सम्भवतीति कुम्भाहमर्थयोरपि तद्विषयत्वावश्यंभावात् दृष्टान्ते हेतुसाध्यवैकल्यं, पक्षे हेत्वसिद्धिबाधौ च स्यातामिति तद्वारणार्थं मुमुक्षुविशेषणमिति वाच्यम्; मुमुक्षोरपि तथाविधसन्देहविचारयोः संभवेन तत उक्तदोषानिवारणात्, न च यस्य मुमुक्षोस्तौ न स्तः सोऽत्र विशेषणमिति वाच्यम् । ब्रह्मविचारार्थमिदं शास्त्रमारम्भणीयमिति वदतः सिद्धान्तिनो मते, प्रपञ्चः सत्यो मिथ्या वा, सन् असन्वा, जीवः स्वाभाविकचैतन्य आगन्तुकचैतन्यो वेत्यादिसंदेहस्य तत्तदधिकरणनिरूपितन्यायानुसंधाननिवर्त्तनीयस्य अवश्यंभावेन प्रतिवादिनं प्रति पक्षदृष्टान्तयोर्हेत्वसिद्धेरनिवारणात्, मुमुक्षुज्ञातव्येन रूपेण असंदिग्धत्वं हेतुर्विवक्षित इति चेत्, न; स्वाभाविकचैतन्यत्वादेरपि मुमुक्षुज्ञातव्यतायाः सिद्धान्तिना वाच्यत्वात्, अन्यथा तेन मोक्षार्थमारभ्यमाणेऽस्मिन् शास्त्रे तद्विचारानुपपत्तेः इति चेत्, उच्यते; मोक्षजनकत्वाभिमतज्ञानविषयेण रूपेणासंदिग्धत्वं हेतुः । न च अहंत्वादन्यन्मोक्षजनकत्वाभिमतज्ञानविषय इति सिद्धान्तिना वक्तुं शक्यम् । ब्रह्मज्ञानं मोक्षहेतुरिति वदतः सिद्धान्तिनो मते अहमिति ज्ञानमेव मुक्तिहेतु: स्यादित्यापाद्य पूर्वपक्षप्रवृत्तेः । पक्षदृष्टान्तयोः बाधसाध्यवैकल्यपरिहारार्थं साध्येऽपि मुमुक्षुविशेषणम्; अन्यथा सर्वप्रपञ्चविषयसत्यत्व-मिथ्यात्वारम्भपरिणामादिविचारं मुमुक्ष्वमुमुक्षुकृतं प्रतिपक्षदृष्टान्तीकृताहमर्थकुम्भव्यक्त्योरपि विषयत्वावश्यंभावात् बाधसाध्यवैकल्ये स्याताम् । न च मुमुक्षुविशेषणलभ्ये मोक्षजनकत्वाभिमतज्ञानविषयेण रूपेण विचार्यत्वाभावे विवक्षितेऽपि साध्ये दोषतादवस्थ्यम् । पक्षे अहंन्त्वस्य दृष्टान्ते तद्व्यतिरेकस्य च लोकसिद्धत्वेऽप्यनुमित्सया विचारसंभवादिति वाच्यम्; मोक्षजनकज्ञानप्रकारप्रकारकसंदेहनिवृत्त्यर्थविचारविषयत्वाभावस्य साध्यार्थस्य विवक्षितत्वात् । एवं चाहमिति सदावभासमानं ब्रह्म नाहंत्वप्रकारकसंदेह-निवर्त्तकविचारविषयः; अहंत्वेन निश्चीयमानत्वाद्, यो यदा येन प्रकारेण निश्चीयते, स तदा न तत्प्रकारकसंदेहनिवर्त्तकविचारविषयः; यथा समनस्केन्द्रियसन्निकर्षे स्फीतालोकमध्यवर्तितादशायां घट इत्यनुमाननिष्कर्षः । न च प्रतियोग्यप्रसिद्ध्या साध्याप्रसिद्धिर्दोषः, साध्यविशेषप्रसिद्धिं विनापि घटे सामान्यव्याप्तिग्रहोपपत्तेः । विशिष्टवैशिष्ट्यज्ञानरूपायाः प्रतियोगिविशिष्टाभावरूपसाध्यविशिष्टानुमितेः अहंत्वप्रकारकत्वसंदेहनिवर्त्तकविचारविषयत्वयोः विशकलितप्रसिद्ध्या, विशेष्ये विशेषणं तत्र च विशेषणान्तरम् इत्युक्तरूपविशिष्टवैशिष्ट्यज्ञानसामग्र्योपपत्तेः । न च प्रतियोग्यप्रसिद्धिरपि; देहेन्द्रियेषु तत्प्रसिद्धेः सुलभत्वात् ।

देहादात्मन इति ।

मम देह इत्यभिज्ञारूपोऽपि भेदग्रहो विवक्षितः ।

परिमाणभेदेऽपीति ।

काष्ठपाषाणादिषु तक्षणादिना शरीरेषु कालभेदेन च परिमाणभेदेऽपि अभेदप्रत्यभिज्ञोदयस्तथाभिमानबीजम् ।

कृत्रिमेति ।

योगमहिम्ना 'ह्रस्वता स्थूलता बाल्यं वार्धकं यौवनं तथा । नानाजातिस्वरूपं च तथा सुरभिगन्धता॥ पार्थिवांशं विना भूतैश्चतुर्भिर्देहधारणम् । गन्धतन्मात्रतत्त्वोत्थमेतदष्टगुणं महत्॥' इत्युक्तरूपपार्थिवैश्वर्याष्टकलाभाल्लीलाद्यर्थं व्याघ्रशरीरं कृत्वा तदभिमन्यमान इत्यर्थः । तद्व्याघ्रशरीरं योगिसंकल्पकरणेन कृत्रिमम् ।

पटः शुक्ल इति ।

गुणशब्दः तद्वति निरूढलक्षणया प्रयुज्यते । रथाङ्गशब्दः चक्रवाकशब्दैकदेशपर्यायस्तद्वाच्ये सांप्रतिकलक्षणया प्रयुज्यते । एवं चाहमेव त्वमित्यत्रेव भाष्यकारीयेऽपि युष्मत्प्रयोगे सांप्रतिकी गौणी वृत्तिः । सा चात्यन्तभेदावभासद्योतनार्था । इदंकारस्याहंकाराविरोधशङ्कया स्फुटभेदानवभासादिति भावः । 'अयमहमस्मी'ति छन्दोगतैत्तिरीयाणां श्रुतिः ।

अविवेकादिति ।

येषां तु तमःप्रकाशयोर्विवेको भेदग्रहोऽस्ति तेषां तयोरन्योन्यात्मत्वेनास्फुरणं नियतमेवेति भावः ।

नन्वितरेतरभावानुपपत्तिस्तत्प्रतीत्यनुपपत्तिरिति किमर्थमिदं क्लिष्टव्याख्यानम्, अधिष्ठानसामान्यांशाध्यस्यमानविशेषांशयोः क्वचिद्वास्तवतादात्म्ये सत्येव तत्प्रमितिजन्यसंस्कारापेक्ष इदं रजतमित्याद्यध्यासो दृष्टः, तदसंभव इहाध्यासासंभवहेतुत्वेनोच्यत इत्यस्त्वित्याशङ्क्याह –

तन्मात्रानुपपत्तिसाधने इति ।

आत्मानात्मनोर्वास्तवतादात्म्यासंभवस्य सिद्धान्तिनापि अङ्गीकृतत्वाद्विरोधहेतुना तत्साधनं सिद्धसाधनदूषितमित्यर्थः ।

ननु बुद्धिपूर्विकायां गृहक्षेत्रादिपरिवर्तनायां प्रसिद्धस्य विनिमयशब्दस्य कथमत्र प्रयोग इत्याशङ्क्य व्यत्यासमात्रे लक्षणयेत्याह –

विनिमय इति ।

ननु रूपवत एव प्रतिबिम्ब इति नास्ति नियमः, जानुदघ्ने कूपजले दूरविशालतलमलिनतादियुक्त-गगनप्रतिबिम्बदर्शनादित्याशङ्क्याह –

गगनस्येति ।

ननु रूपवत एव प्रतिबिम्ब इति नियममादृत्य आलोकप्रतिबिम्बे गगनप्रतिबिम्बत्वविभ्रममात्रं, न तु गगनस्य प्रतिबिम्बोऽस्तीति कल्पने, रूपवत एव चाक्षुषत्वमिति नियममनुरुध्य गगनप्रसृतालोके एव तलमलिनताध्यासः, गगने तलमलिनताध्यास इति विभ्रममात्रमित्यपि कल्प्येत; तथाचाप्रत्यक्षेऽपि ह्याकाशे बालास्तलमलिनताद्यध्यस्यन्तीति भाष्यविरोधः । यदि रूपवदेव चाक्षुषमिति न नियमः, किन्तु रूपवदरूपं वा रूपोपधानेन चाक्षुषमिति नियमः, अतो नीरूपस्यापि गगनस्याध्यस्यमानतलमलिनताद्युपधानेन चाक्षुषत्वमुपपद्यत इत्युच्येत, तर्हीहापि रूपवतः प्रतिबिम्ब इति न नियमः, किन्तु रूपोपधानेन प्रतिबिम्बविभ्रम इति; अतोऽध्यस्यमानतलमलिनताद्युपधानेन गगनप्रतिबिम्बविभ्रम उपपादयितुं शक्यः, तथैव देहे चेतनप्रतिबिम्बविभ्रमोऽप्युपपादयितुं शक्यः; चेतनेऽपि देहगतरूपेणैव रूपोपधानसंभवात् मलिनदर्पणादिषु उपाधिगतश्यामिकोपधानेनापि प्रतिबिम्बविभ्रमदर्शनात्, इति चेत्, उच्यते; जले गगनप्रतिबिम्बमभ्युपगच्छतापि आलोकप्रतिबिम्बोऽवश्यमभ्युपगन्तव्यः । अन्यथा कूपाधिकपरिमाणरूपस्य प्रतिबिम्बगतविशालत्वस्य अचाक्षुषत्वप्रसङ्गात्, यत्र रूपं भासते तत्रैव परिमाणस्य चाक्षुषत्वात् । एवं च गगनालोकयोरुभयोरपि प्रतिबिम्बावङ्गीकृत्य आलोकप्रतिबिम्बे भासमानस्य विशालत्वस्य गगनप्रतिबिम्बगतत्वेन विभ्रम इति कल्पनाद्वरमालोकप्रतिबिम्ब एव अधःप्रदेशे तलमलिनताद्यध्यासः । अन्यत्र तदीयरूपविशालताभ्यां सह स्फुरणं तत्रैव गगनप्रतिबिम्बत्वविभ्रम इति कल्पनम्, बहिस्तु नीलं नभः विशालं नभ इत्यादिप्रत्ययस्यालोकविषयत्वं न कल्पनीयम्; जलमध्ये नभःप्रतिबिम्बस्येव बहिर्नभसोऽसंप्रतिपत्त्यभावेन यथाव्यवहारं नभसि नीलिमाध्यासस्य तस्मिन्नेव तत्प्रसृतालोकगतरूपाध्यासेन तदीयविशालतानुभवस्य चाङ्गीकारे बाधकाभावात् । अतो रूपवत एव प्रतिबिम्ब इति नियमे व्यभिचाराभावात् नात्मन: प्रतिबिम्बो घटत इति भावः । गगनप्रतिबिम्बत्वविभ्रमविषयालोकप्रतिबिम्बवत् आत्मप्रतिबिम्बत्वभ्रमविषये देहादौ रूपवतः कस्यचित् प्रतिबिम्बोऽस्ति चेत्, तस्माच्च प्रतिबिम्बोपाधेर्देहस्य जपाकुसुमप्रतिबिम्बात् स्फटिकस्येव विवेकाग्रहोऽप्यस्ति चेत्, अध्यस्तगगनधर्मस्य नीलिम्नो जलमध्ये भासमानस्य आलोकप्रतिबिम्बधर्मत्वेनेव अध्यस्तात्मधर्मस्य चैतन्यादेः देहमध्ये भासमानस्य आत्मप्रतिबिम्बत्वभ्रमविषयान्यप्रतिबिम्बधर्मत्वेन प्रतिभासः संभवेत् ।

एवं प्रतिभासतस्तद्धर्मस्य चैतन्यादेः प्रतिबिम्बग्राहिणि देहादावध्यासश्चोपपद्यते; जपाकुसुमप्रतिबिम्बारुणिम्न इव स्फटिके न तवात्मप्रतिबिम्बत्वभ्रमविषयः कस्यचित्प्रतिबिम्बोऽस्ति देहादावित्याह –

आत्मनस्त्विति ।

नन्वितरेतरभावानुपपत्तिः, इतरेतरभावाप्रतीत्यनुपपत्तिरिति व्याख्यातम् ।

अतः सैवाध्यासाभाव इति, तेनैव तत्साधने साध्यावैशिष्ट्यमित्याशङ्क्य हेतुसाध्ययोर्भेदं दर्शयति –

अध्यासानुपपत्तिमुक्त्वेति ।

अनुपपत्तिः अन्योन्यानात्मतास्फुरणेन प्रतिबन्धात् उत्पत्त्यनर्हत्वं स हेतु: अध्यासाभावस्ततो भिन्नः साध्य इति भावः । अथवा अहं मनुष्य इत्यादिप्रतीतौ अतस्मिंस्तत्प्रतीतित्वस्याध्यासलक्षणस्याभावे उक्ते लक्ष्याध्यासरूपत्वस्य अभावप्रदर्शनार्थम् अतोऽस्मत्प्रत्ययेत्यादिभाष्यमिति व्याख्यान्तरं केषुचित्कोशेषु दृष्टम् । अस्यां व्याख्यायामतोऽस्मत्प्रत्ययेत्यतः प्राचीनग्रन्थोऽहं मनुष्य इत्यादिप्रतीतावध्यासलक्षणाभावसमर्थने फलतः पर्यवसन्नो द्रष्टव्यः ।

ज्येष्ठस्यापीति ।

अपच्छेदन्यायेन (जै० अ. ६ पा. ५ सू. ५४) पूर्वस्य परेण बाधमाशङ्क्य तदपेक्षस्येति विशेषितम् । तेनोत्तरस्य पूर्वापेक्षायामुपक्रमाधिकरणन्याय एव प्रवर्तत इति सूचितमित्यर्थः । आद्यद्वयं निरस्येति अपौरुषेयतयेत्यादिषष्ठ्यन्तविशेषणद्वयेनेति शेषः ।

एवमप्रामाण्यं निराकृत्येति ।

ननूत्पादकाप्रतिद्वन्दित्वात् इत्यप्रामाण्यनिराकरणहेतुनैव उपचरितार्थत्वमपि निराकृतं, किमर्थं पुनस्तन्निराकरणाय प्रागुपपादितमनन्यपरत्वं स्मार्यते, इत्याशङ्क्याह –

पूर्वमिति ।

ननु इह का पुनरप्युपजीव्यविरोधशङ्का, यन्निरासायानन्यपरत्वहेत्वन्वेषणम्; उत्पादकाप्रतिद्वन्द्विहेतुविवरणग्रन्थ एव हि यदुपजीव्यं न तेन विरोधः, येन विरोधः न तदुपजीव्यमित्युपजीव्यविरोधशङ्का निरस्ता, उच्यते । उपजीव्योपजीवकविरोधोऽत्र द्वेधा समाधातुं शक्यते; उपजीव्यं प्रत्यक्षम् औत्सर्गिकात् तत्त्वावेदकप्रमाणभावात् प्रच्याव्य तस्य सांव्यवहारिकविषयसमर्पणेन वा, उपजीवकं वाक्यजातम् औत्सर्गिकात् मुख्यार्थात्प्रच्याव्य तस्यौपचारिकविषयसमर्पणेन वा । तत्रोपजीव्योपमर्दात् उपजीवकोपमर्दो वरमिति न्यायम् अवलम्ब्य शङ्कायां तत्समाधानार्थमनन्यपरत्वस्य पुनरनुकीर्तनम् । इत्थं च तत्समाधानप्रकारो विवक्षितः; अस्त्युपजीव्यस्यापि बलवता उपजीवकेनोपमर्दः पूर्वतन्त्रे निर्णीतः । यथा 'विप्रतिषेधे करणसमवायविशेषादितरमन्यस्तेषां यतो विशेषः स्यात्' (जै० अ. ३ पा. ८ सू. २१) इत्यधिकरणे चिन्तितम्, कुण्डपायिनामयने श्रूयते 'यो होता सोऽध्वर्यु'रिति; तत्र होत्रध्वर्युशब्दयोः भिन्नपुरुषवाचिनोः मुख्यसामानाधिकरण्यायोगात् अन्यतरस्य लक्षकत्वे कल्पनीये प्रथमश्रुतस्य होतृशब्दस्य मुख्यवृत्त्या चरमश्रुतस्य अध्वर्युशब्दस्य अध्वर्युकर्मलक्षकत्वमिति तल्लक्षितेऽध्वर्युकर्मणि कर्तृत्वेन होतुर्विधिः । तेन प्रकृतितः प्राप्तयोरध्वर्युहोत्रोरध्वर्योर्निवृत्तिः, होत्रैवाध्वर्यवमपि कर्तव्यमिति व्यवस्था । तत्र यूपपरिव्याणकाले 'परिवीरसि' 'युवा सुवासा' इत्यनयोः परिव्याणे क्रियमाणानुवादिकरणमन्त्रयोरध्वर्युणा होत्रा च प्रयोज्ययोः परिव्याणासंकल्पप्रभृति तत्समाप्तिपर्यन्तमनुवर्तमानः क्रियमाणानुवादी तन्मध्यपाती परिव्याणारम्भसन्निपाती करणमन्त्र इति कालैक्यमापन्नयोः तथैव कुण्डपायिनामयनेऽपि प्राप्तावेकेन होत्रा युगपदुभयोः प्रयोक्तुमशक्यतया अवश्यमन्यतरबाधे वक्तव्ये, प्रत्यक्षश्रुतिविधीयमानाध्वर्युकर्मबाधायोगात् आनुमानिकप्रकृतिवच्छब्दप्राप्तहोतृकर्मबाध इति । तत्र होतुः प्रकृतिवच्छन्देन प्राप्तिः प्रत्यक्षवचनस्योपजीव्या; विकृतौ पदार्थप्राप्तिरुपकारमुखेनेति होतृकर्मप्राप्तिरपि होतृप्राप्त्यर्थत्वेनोपजीव्या; सा चोपजीव्यहोतृकर्मप्राप्तिरविशेषप्रवृत्ता 'युवा सुवासा' इति मन्त्रप्रयोगमपि स्पृशति । अध्वर्युशब्दश्चाध्वर्युकर्मणि लक्षयन् 'परिवीरसी'ति मन्त्रप्रयोगमपि स्पृशति; उभयोरपि उदाहृतमन्त्रद्वयप्रयोगातिरिक्तविषयत्वेन सावकाशताप्यस्ति; एवं सत्यप्युपजीवकस्य प्रत्यक्षवचनत्वेन प्राबल्यात् उपजीव्यस्यैवोपमर्दः संश्रितः । तथा 'हिरण्यगर्भे पूर्वस्य मन्त्रलिङ्गात्' (जै. अ. १० पा.३ सू. १३) इत्यधिकरणे चिन्तितम् । वायव्यपशौ श्रूयते, 'हिरण्यगर्भः समवर्तताग्र इत्याघारमाघारयती'ति तत्र किममन्त्रके प्रजापतिदेवताके प्रथमाघारे मन्त्रो विधीयते, उत मन्त्रवतीन्द्रदैवत्यद्वितीयाघारे प्राकृतमन्त्रापवादकं मन्त्रान्तरं विधीयत इति संशये, हिरण्यगर्भशब्दस्य प्रजापतिनामत्वप्रसिद्धेः 'प्रजापतिर्वै हिरण्यगर्भ' इति वाक्यशेषाच्च विनियोज्यमन्त्रस्वारस्यानुरोधेन प्रथमाघार इति पूर्वः पक्षः; द्वितीयाघारे मन्त्रकार्यनियमादृष्टस्य क्लृप्तवादक्लृप्तत्वाच्च प्रथमाघारे तदकल्पना लाघवानुसारेण द्वितीयाघारे मन्त्रविधिरिति सिद्धान्त इति॥ अत्राघारमन्त्रविधौ मन्त्र उपजीव्यः; प्रसिद्धं मन्त्रमादाय तद्विनियोगस्य कार्यवात्, आघारे तद्विधिरुपजीवकः । तत्र मन्त्रः कथंचिदिन्द्रे योगकल्पनया सावकाशः, तदुपजीवकविधिगताघारशब्दस्तु द्वितीयाघार इव प्रथमाघारेऽपि प्रसिद्धवृत्त्यैव सावकाशः; एवं सत्यपि लाघवानुगृहीतस्योपजीवकस्य प्राबल्येनोपजीव्यस्य क्लिष्टवृत्तिराश्रिता, एवमिहापि अद्वैतवाक्यजातस्य उपक्रमादितात्पर्यलिङ्गयुक्तत्वेन प्राबल्यात्तदुपजीव्यस्य प्रत्यक्षस्यैव व्यावहारिकविषयसमर्पणेनोपमर्दः कल्पयितुं युक्त इति । एतेन उपजीव्यविरोधे तात्पर्यवत्त्वमेव न सिद्ध्यतीत्यपि शङ्का निरस्ता; तदुपजीव्यविरोधेऽपि तात्पर्यवता वाक्येनोपजीव्योपमर्दस्य दर्शितत्वात् ।

विधायके इति ।

ननु एतदयुक्तम्; सोमेन यजेतेति विधिवाक्ये सोमवता यागेनेति मत्वर्थलक्षणाङ्गीकारात् । तत्तुल्यमित्येदप्ययुक्तम्; तत्त्वमसिवाक्ये भागत्यागलक्षणाङ्गीकारादिति चेत्, उच्यते; विधिवाक्यं तत्तुल्यं वा तात्पर्यवद्वाक्यं यत्किंचिदनुग्रहार्थम् अन्यमर्थं नेतुमयुक्तमिति तदभिप्रायः । एवं च विशिष्टविधिपरे सोमवाक्ये सोमद्रव्यतादात्म्यविशिष्टयागविध्यभ्युपगमे तस्य विशिष्टस्य विधेयस्य दध्यादिवल्लोकसिद्धत्वाभावेन विधिवाक्यादेव देवताधिकरणे (ब्र.अ.१ पा.३ सू.३३) उदाहरिष्यमाणरेवत्याधारवारवन्तीयविशेषणस्येव विना तात्पर्यं सिद्धिरेष्टव्या । न च तात्पर्यरहितात् आगमाद्यागसोमलताभेदग्राहिप्रत्यक्षविरुद्धार्थः सिद्ध्यतीति; तत्र तदविरोधाय मत्वर्थलक्षणाश्रयणम्; अद्वैतश्रुतेस्तु तात्पर्यविषयादन्यत्र नयनमेव नास्तीति न कश्चिद्दोषः ।

ननु प्रत्यक्षज्ञानप्रामाण्यं ज्ञानसमानवित्तिवेद्यतया ज्ञाने प्रकाशमाने विशिष्य नियमेन प्रतीतं नाद्वैतश्रुत्या बाधनमर्हतीत्याशङ्क्य विशिष्य नियमेन प्रतीतस्यापि पूर्वस्य परेण बाधे टीकायामपच्छेदन्यायो(जै. अ. ६ पा. ५ सू. ५४)दाहारणं कृतम्; तत्र पूर्वस्य परोपजीव्यत्वं नास्तीति वैषम्याशङ्कानिराकरणपूर्वकं तदवतारयति –

एवं तावदिति ।

किमद्वैतश्रुतेः प्रत्यक्षं प्रमाणं सदुपजीव्यमिति प्रामाण्यस्य प्राबल्यमुच्यते, उतानुपजीव्यत्वेऽपि प्रथमप्रतीतत्वमात्रेण ।

आद्यपक्षो न शङ्कार्ह इत्याह –

उपजीव्यत्वमिति ।

प्रत्यक्षस्य प्रमाणस्य सत इति शेषः ।

द्वितीयपक्षनिराकरणार्थमुत्तरग्रन्थ इत्याह –

मुख्यत्वमात्रस्येति ।

ज्योतिष्टोमे बहिष्पवमानार्थं हविर्धानान्निर्गच्छतां ऋत्विग्यजमानानाम् अन्वारम्भणं विहितम् । 'अध्वर्युं प्रस्तोताऽन्वारभते प्रस्तोतारमुद्गाता, उद्गातारं प्रतिहर्ते'त्यादिना । तद्विच्छेदे प्रायश्चित्तमाम्नायते 'यद्युद्गाताऽपच्छिद्येतादक्षिणं तं यज्ञमिष्ट्वा तेन पुनर्यजेत, तत्र तद्दद्याद्यत्पूर्वस्मिन्दास्यन्स्यात्, यदि प्रतिहर्तापच्छिद्येत सर्ववेदसं दद्या'दिति । तत्र पूर्वनिमित्तकर्तव्यताबुद्धिः परनिमित्तकर्तव्यताबुद्ध्या यथा बाध्यते, तथा श्रुतिजन्याद्वैतबुद्ध्या परया पूर्वप्रत्यक्षजन्या कर्तृत्वादिबुद्धिर्बाध्यते । बाधितापि सा तदुचितविषयसमर्पणेन शुक्तिरूप्यादिबुद्धिवत् अनुग्राह्येति यावद्ब्रह्मज्ञानाऽबाध्यव्यावहारिक-विषयाङ्गीकारात् तद्विषयं प्रत्यक्षादि व्यावहारिकप्रमाणमिति व्यपदिश्यते; व्यावहारिकमेव प्रत्यक्षादिसिद्धं तत्तत्कारणस्वरूपं प्रमित्युत्पत्तावपेक्षितमिति तदबाधात् । तद्गततात्त्विकांशबाधेऽपि शरशास्त्रस्य वेद्यास्तरणप्राप्त्यर्थं प्रकृतिवच्छब्दापेक्षस्य तत्प्राप्तकुशांशबाध इव अपरामृष्टप्रकृतिवच्छब्दजन्यबुद्धौ कुशांशप्रामाण्यबाध इव च नोपजीव्यविरोध इत्याशयः । यत्तु एकस्मिन्नपि प्रयोगे क्रमिकाभ्यां निमित्ताभ्यां तत्तन्नैमित्तिककर्तव्यतयोर्बदरफले श्यामरक्तरूपयोरिव क्रमेणोत्पादात् रूपज्ञानद्वयवत् कर्तव्यताज्ञानद्वयमपि प्रमाणमेवेति न परेण पूर्वज्ञानबाधेऽपच्छेदन्याय उदाहरणम् इति । तन्न; अङ्गस्य सतः कर्तव्यत्वं, न च पश्चाद्भाविप्रतिहर्त्रपच्छेदवति पूर्ववृत्तोद्गात्रपच्छेदप्रायश्चित्तस्याङ्गत्वमस्ति; आहवनीयशास्त्रस्य पदहोमातिरिक्तहोमविषयत्ववत् तदङ्गत्वबोधकशास्त्रस्य पश्चाद्भाविप्रतिहर्त्रपच्छेदरहितक्रतुविषयतायाः सिद्धान्तितत्वात् । उक्तं हि न्यायरत्नमालायां - तत्रैवं सति शास्त्रार्थो भवति, पश्चाद्भाव्युद्गात्रपच्छेदविधुरप्रतिहर्त्रपच्छेदवतः क्रतोः सर्ववेदसदानमङ्गमेवमुद्गात्रपच्छेदेऽपि द्रष्टव्यमिति । न च मीमांसकमर्यादामतिक्रम्य परकर्तव्यतानिवर्त्यं पूर्वकर्तव्यत्वं निर्वक्तुमपि शक्यम्; न हि कृतिसाध्यत्वयोग्यवं तत्; तस्य पश्चादपि सत्त्वात् । नापि फलमुखकृतिसाध्यत्वम् । तस्य पूर्वमप्यजननात् । नाप्यङ्गत्वम्; तस्य सन्निपत्योपकारकत्वफलोपकारकत्वान्यतररूपकारणताविशेषत्वेन तत्र योग्यत्वफलमुखत्वविकल्पे पूर्वोक्तदोषानतिवृत्तेः । न च कर्तव्यत्वं नाम धर्मान्तरमागमापायि कल्पनीयं मानाभावात् ।

सत्यपि प्रत्यक्षे सन्निहिते शराम्नाने कल्प्यातिदेशवाक्यप्रापणीयानां दूरस्थितानां कुशानां ततः प्रागेव ग्रहणे हेतुगर्भं विशेषणम् –

उपकाराकाङ्क्षिण्यामिति ।

अस्यार्थः - फलजनकत्वेन कर्माणि बोधयतां प्रधानविधीनां कथमनेन फलं जननीयमित्यनिर्ज्ञातप्रकारतया प्रधानगतफलजननसामर्थ्योद्बोधकाङ्गजन्यदृष्टादृष्टकार्यसमुदायरूपे उपकारे एव प्रथममाकाङ्क्षा भवति, तन्मुखेनोपकारजनकपदार्थरूपेष्वङ्गेष्वाकाङ्क्षा । एवं च प्राकृतप्रधानविधिः प्रथमाकाङ्क्षितमप्युपकारं क्वचिदपि क्लृप्तमपश्यन्नगत्या प्रकरणाम्नातान्पदार्थान्गृहीत्वा तत्पदार्थशक्त्यनुसारेण दृष्टादृष्टकार्यविशेषकल्पनया तत्समुदायरूपमुपकारं लब्ध्वा निवृत्तो भवति । वैकृतविधयस्तु स्वसन्निधौ क्लृप्तमुपकारमपश्यन्तोऽपि प्रकृतौ क्लृप्तं तं पश्यन्तः स्वाकाङ्क्षया दूरस्थितमपि तमेव गृह्णन्तः तन्मुखेन तज्जननशक्तत्वेनावधृतं प्राकृतपदार्थजातमेव प्रथमं गृह्णन्ति । यदाहुः 'क्लृप्तोपकारसाकाङ्क्षाः प्रथमं प्राकृतैः सह । संबध्यन्ते समीपस्थं विकारः प्रोज्झ्य चोदितम्॥ इति । ततश्च वैकृतविधिसन्निध्याम्नातस्य शरादेर्वैशेषिकाङ्गजातस्य पश्चादन्वय इति ।

निरपेक्षैरिति ।

प्रत्यक्षश्रुतत्वेन पुरुषबुद्धिमूलप्रापकप्रमाणकल्पनाऽनपेक्षैरित्यर्थः । यद्वा शरप्राप्तिनिरपेक्षैरित्यर्थः । ननु पूर्वनिमित्तवति प्रयोगे तन्निमित्तककर्तव्यताबुद्धेः परनैमित्तिककर्तव्यताबुद्ध्या भ्रमत्वापादनेऽपि पूर्वनैमित्तिकशास्त्रस्य नात्यन्तबाधः; पूर्वनिमित्तमात्रवति प्रयोगान्तरे चारितार्थ्यात्, अहंप्रत्ययस्य कर्तृत्वभोक्तृत्वादिविषयस्यात्मन्यद्वैतवाक्यजातेन बाधे तु तन्मूलस्य प्रमाणस्य न क्वचिदपि चारितार्थ्यम् ।

न च व्यावहारिकविषयालम्बनतया तत्रैव चारितार्थ्यं स्यादिति वाच्यम्; व्यावहारिकविषयस्य शुक्तिरूप्यादिवत् कदाचिद्बाध्यत्वाभ्युपगमात् बाध्यविषये च व्यावहारिकं प्रामाण्यमिति व्यवहारस्य अद्वैतपरिभाषामात्रसिद्धत्वादित्याशङ्क्य निर्दोषत्वेन क्लृप्तशास्त्रस्यैव विषयान्तरप्रदर्शनेन चारितार्थ्यमुपपादनीयं, न तु दोषमूलस्याहंप्रत्ययस्य तस्य पश्चाद्भाव्युद्गात्रपच्छेदवत् प्रयोगविषयतदपरामर्शदोषमूलसर्वस्वदानकर्तव्यताबुद्ध्यादिवद्भ्रान्तित्वोपपत्तिः इति विवेचनाय तस्य दोषमूलत्वं दर्शयितुं प्रवृत्तमुत्तरग्रन्थमवतारयति –

एवं तावदिति ।

तादर्थ्यप्रकृतिविकारयोरिति ।

तादर्थ्यप्रकृतिविकारभावयोरित्यर्थः । पूर्वमीमांसकमते हविषो देवतार्थत्वं हविर्देवतयोर्हिरण्यकुण्डलवत् प्रकृतिविकारभावश्चेत्युभयमपि नास्ति । सिद्धान्ते हविषो देवताभोज्यस्य तादर्थ्यसद्भावेऽपि हविर्देवतयोः प्रकृतिविकारभावो नास्तीत्यर्थः । ननु अत्र पूर्वपक्षिणा अग्नये होत्रमस्मिन्निति बहुव्रीहिसमासः शङ्कितः, न तु बहुव्रीहौ तादर्थ्यप्रकृतिविकारापेक्षास्ति; तत्पुरुषाधिकारे एव 'चतुर्थी तदर्थार्थ (२ ।१ ।३६) इत्यादिसूत्रेण तदर्थसमासस्य विहित्वात्, तस्यैव च तदर्थसमासस्य तस्मिन् सूत्रे बलिरक्षितग्रहणेन ज्ञापकेन प्रकृतेस्तादर्थ्यस्य स्फुटत्वेन वार्तिककृद्वचनेन च प्रकृतिविकृतिविषयत्वनियमसिद्धेः, समानाधिकरणानां बहुव्रीहिरिति शाब्दिकनियमादलाक्षणिकश्चतुर्थीगर्भव्यधिकरणबहुव्रीहिरिति चेत्, तर्हि स एव शङ्कितसमासासंभवे हेतुर्वक्तव्यो न तादर्थ्यप्रकृतिविकारभावाभावे इति चेत्, सत्यम्: यदि पूर्वपक्षी चतुर्थीगर्भव्यधिकरणबहुव्रीहिमलाक्षणिकं मन्यमानः सन् प्रत्ययस्य भावार्थतामवलम्ब्याग्नये होत्रं हवनमिति चतुर्थीतत्पुरुषमाश्रयेत, तदा तदसंभवे हेतुराचार्यैरुपन्यस्त इति न विरोधः । ननु सिद्धान्ते प्राप्तदेवतासंबन्धप्रवृत्तिनिमित्तकं यौगिकमग्निहोत्रनामेष्यते, बहुव्रीहिसमासश्च प्रदर्यते, स कथमुपपद्यत इति चेत्, उच्यते; नात्यन्तं व्यधिकरणबहुव्रीहेरसंभवः; 'सप्तमी विशेषणे बहुव्रीहौ' (पा. २ ।२ ।३५) इति । सप्तमीग्रहणेन ज्ञापकेन कण्ठेकाल इत्यादौ तस्याभ्युपगमात्, तदेव व्याप्तिन्यायेन विभक्त्यन्तरगर्भव्यधिकरणबहुव्रीहेरपि ज्ञापकमाश्रित्य वामनेन 'आवर्त्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपद' इति 'सच्छास्त्रजन्मा हि विवेकलाभ' इत्यादिप्रामाणिकप्रयोगदृष्टस्य पञ्चम्यादिगर्भव्यधिकरणबहुव्रीहेः साधुत्वप्रतिपादनाच्च, किन्त्वेवं ज्ञापकसिद्धो व्यधिकरणबहुव्रीहिः प्रामाणिकप्रयोगदर्शने सति समर्थनीयो न सर्वत्र; अन्यथा 'शेषो बहुव्रीहि' (पा. रा२ ।२३) रिति सूत्रे शेषग्रहेणेनाहत्य वार्तिकवचनेन च सिद्धस्य समानाधिकरणानां बहुव्रीहिरित्यौत्सर्गिकनियमस्य निर्हेतुकभङ्गापत्तेः । ततश्च सिद्धान्ते यदग्नये चेत्यादिवाक्यान्तरप्राप्ताग्निदेवतासंबन्धानुवादकं यौगिकमग्निहोत्रनामेति प्रतीतेः तदुपपादनार्थः प्रमाणमूलो युज्यते व्यधिकरणबहुव्रीहिः । गुणविधिरिति पूर्वपक्षे तु यदग्नये चेत्यादि शास्त्रमग्निप्रजापतिरूपानेकगुणविशिष्टहोमान्तरविधायकम्, अग्निर्ज्योतिरिति मन्त्रस्त्वस्यैव होमान्तरस्याङ्गमिति तयोर्विषयान्तरप्रदर्शनेन विधित्सितगुणप्रापकत्वाभावस्य समर्थनीयत्वादग्निदेवताया अप्राप्तेरकस्मादभ्युपगम्यमानो व्यधिकरणबहुव्रीहिर्न प्रमाणमूल इति स न युज्यते । तत्प्रख्यसूत्रे (जै. अ.१ पा.४ सू.४) यस्मिन् गुणोपदेश (जै. अ.१ पा.४ सू.३) इति पूर्वसूत्राद्यस्मिन्नित्यस्यापि वा, नामधेय(जै. अ. १ पा. ४ सू. २)मिति तत्पूर्वसूत्रान्नामधेयमित्यस्य चानुषङ्गः, तथा च तस्य विधित्सितगुणस्य प्रख्यं प्रख्यापकमन्यत् शास्त्रं यस्मिंस्तदग्निहोत्रादिकं नामधेयमित्यर्थः ।

कुण्डेति ।

कुण्डपायिनामयनाख्ये सत्रे श्रुतं 'यन्मासमग्निहोत्रं जुहोती'ति वाक्यं तत्रेत्यर्थः ।

अस्मिन्वाक्ये श्रुतगुणस्य विधेयत्वसंभवे विशिष्टविधिगौरवपरिहारार्थं विधिशक्तेर्गुणसंक्रान्त्या धात्वर्थविधानात् तद्विधानापेक्षः कर्मभेदो न सिद्ध्येदतो धात्वर्थविधानसिद्ध्यर्थं मासगुणस्य विध्यनर्हत्वमाह –

न तावदिति ।

ननु कालस्याविधेयत्वेऽपि विहितमेव नित्याग्निहोत्रं कालसंबन्धसिद्ध्यर्थं तदुद्देशेन पुनर्विधीयतां, सायं प्रातश्च जुहोतीति वाक्ये इवेत्याशङ्क्य तद्वैषम्यमाह –

नापीति ।

सिद्धार्थबोधिना नाम्नेति ।

'यदा त्वाद्यपरिस्पन्दात्प्रभृत्या फललाभतः । क्रिया पूर्वापरीभूता लक्ष्यते वर्तते तदा॥' इत्युक्तरीत्या पूर्वापरीभूतेन क्रियारूपेण स्वार्थं धातुरुपस्थापयति, न तेन रूपेण नाम तदर्थमुपस्थापयितुं शक्नोतीति न नाम्ना धात्वर्थप्रत्यभिज्ञा संभवतीत्यर्थः । उक्तं च वार्तिके – 'यादृशी भावनाऽऽख्याते धात्वर्थश्चापि यादृशः । नासौ तेनैव रूपेण कथ्यतेऽन्यैः पदैः क्वचित्॥' इति ।

भावनान्यत्वमिति ।

नित्याग्निहोत्रस्य मासाग्निहोत्रस्य च जुहोतिधात्वर्थस्य भेदो भेदलक्षणद्वितीयाध्यायार्थभावनाभेदोपपादकतया प्रसाधित इति तत्प्रयोजनभूतो भावनाभेदः प्रयोजनान्यत्वमिति सौत्रपदेन विवक्षित इत्यभिप्रेत्यैवं व्याख्यातम् । यद्वा नाम्ना यथा कथंचित् नित्याग्निहोत्रप्रत्यभिज्ञया धात्वर्थाभेदोपपादनेऽप्यग्निहोत्रहोमस्य नित्यत्वेन प्राधान्ये कुण्डपायिनामयनाङ्गत्वे च भाव्यभेदेन भावनाप्रत्यभिज्ञापकाभावेन च भावनान्यत्वमनिवार्यमित्यभिप्रेत्यैवं व्याख्यातम् । उक्तं च शास्त्रदीपिकायां 'ननु नामधेयेन भवति पूर्वकर्मोपस्थापनम्, भवतु, धात्वर्थस्य भावना तु तेनानुपस्थानाद्भिद्यत एव । धावर्थोऽपि यादृशो धातुनाऽऽख्यातवर्तिना पूर्वापरीभूतो विधेरुपनीयते, न तादृशो नाम्नोपस्थाप्यत इति तस्यापि युक्तो भेदः । तदभेदेऽपि भावना तावद्भिन्नेति सिद्ध'मिति । धात्वर्थस्य नाम्ना प्रत्यभिज्ञानमाचार्यैरपि वेधाद्यधिकरणे (ब. अ.३ पा.३ सू.२५) स्वीकृत्य व्यवहृतम् । तत्रैव तदुपपादनं करिष्यामः ।

तत्र सिद्धे कर्मभेदे इति ।

यदि प्रकरणभेदेन भावनामात्रभेदः, तदा साप्तमिकाधिकरणे (जै.अ.पा.३ सू. १) अग्निहोत्रशब्दस्य मासाग्निहोत्रे गौणत्वाभिधानमेव गौणमित्येतदपि वेधाद्यधिकरण एवोपपादयिष्यामः ।

अभिज्ञारूपेति ।

मम देह इति देहत्वाकारेण विवेकग्रहः परिच्छिन्नत्वाकारेण देहभेदाध्यासेन विरोधी, चैत्रमैत्रयोः सन्निहितयोरयमस्माद्भिन्न इति स्वरूपेण भेदग्रहे इव मैत्रचैत्रत्वाकारेण तदभेदाध्यासे । अर्थः विषयः ।

भिन्नाभ्यामिति ।

बालस्थविरशरीरयोः परस्परभिन्नत्वं ताभ्याम् एकस्यात्मनो भेदश्चेत्युभयमप्यनुमानादित्यर्थः । परिमाणभेदे तस्य अवयवापचयोपचयसाध्यत्वादवयवापचये समवायिकारणनाशात् पूर्वावयविनाशतः स्थितावयवैः सूक्ष्मावयव्यन्तरोत्पत्तिरवयवोपचये पश्चादापततामवयवानां पूर्वसिद्धेऽवयविनि कारणत्वायोगतः पूर्वसिद्धावयविसहितैः अवयवान्तरैः महावयव्यन्तरोत्पत्तिश्च अवश्यंभाविनीति बालस्थविरशरीरयोर्भिन्नत्वं तावदानुमानिकं न प्रत्यक्षम्, प्रत्यक्षेण तु योऽयं मम देहो बाल्ये तथा पुष्ट आसीत् स एवेदानीं वार्धके कृश इत्यभेद एव तयोः प्रतीयते । ततश्च बाल्यस्थाविरदशयोर्भिन्नाभ्यां देहाभ्यां दशाद्वयाभिन्न आत्मा भिन्न इति विरुद्धधर्मलिङ्गकभेदज्ञानमप्यानुमानिकमिति भावः । ननु देहयोः परस्परभेदस्यानुमानिकत्वेऽपि ताभ्याम् आत्मनो भेदकस्यैक्यस्य प्रत्यक्षत्वादात्मनि देहभेदः प्रत्यक्ष एव स्याद्; भेदकसाक्षात्कारस्य भेदसाक्षात्कारनियतत्वात्, अतो न तत्र परीक्षककृत्यानुमानापेक्षेति चेद्, मैवम्; तथापि प्रथमानुमानापेक्षत्वेन परीक्षककृत्यत्वानपायात् ।

वस्तुतस्त्वत्र प्रत्यभिज्ञामात्रेण निर्विचिकित्समैक्यं न सिद्ध्यतीति न भेदकसाक्षात्कारशङ्कापीत्याह –

तच्च शास्त्रादृते इति ।

तत्प्रत्यभिज्ञाविषयभूतमप्यात्मैक्यं शास्त्रं विना न सिध्यति; परिमाणभेदेन देहभेदे सत्यपि तदभेदप्रत्यभिज्ञादर्शनेन योऽहं बाल्ये पुष्टः पितरावन्वभूवं स एव स्थाविरे कृशः प्रणप्तॄननुभवामीति परिमाणभेदभिन्नधर्मिगततयैव पितृप्रणप्त्रनुभवविषयाभेदप्रत्यभिज्ञादर्शनेन च तथाभूतप्रत्यभिज्ञामात्रात् ऐक्यासिद्धेरिति भावः । ननु तथापि योऽहं स्वप्ने व्याघ्रदेहः स एवेदानीं मनुष्यदेह इति प्रत्यभिज्ञया स्फुटतरभेदाभ्यां देहाभ्यां तदुभयानुवृत्तस्यात्मनो भेदः प्रत्यक्ष एव स्यात्, तत्र निर्विचिकित्सभेदकसाक्षात्कारसत्त्वादिति चेत्, न; भेदकसाक्षात्कारस्य भेदसाक्षात्कारनियतत्वाभावात् । अपीतत्वव्याप्यशङ्खत्वदर्शनेऽपि तत्साक्षात्कारानुदयात्, स्वप्नदृष्टेषु लौकिकानां मिथ्यात्वसंप्रतिपत्त्या योऽयं स्थाणुः पुमानेष इतिवत्तत्र बाधायां सामानाधिकरण्यं न त्वभेद इति भेदकसाक्षात्कारासिद्धेश्च ।

काकतालीयेति ।

यद्यपि 'समासाच्च तद्विषया'(पा. ५ ।३ ।१०६)दिति सूत्रेण इवार्थविषयात्समासात् इवार्थेन छप्रत्ययेन निष्पादितः काकतालीयशब्द उपमाद्वयगर्भः, तथा च काकतालयोरिव यादृच्छिको दस्युदेवदत्तयोः समागम इत्येका समासार्थोपमा, तदानीमेव पतता तालेन काकस्येव दस्युना देवदत्तस्य वधः कृत इत्यन्या तद्धितार्थोपमा चेति, यत्रोपमाद्वयं तत्रैवास्य शब्दस्य संपूर्णार्थता; तथापि यादृच्छिकसमागममात्रेऽप्यस्य प्रचुरः प्रयोगो दृश्यत इत्ययमपि प्रयोगो यादृच्छिकसमागममात्रविषयः ।

नन 'कृशोऽहमन्धोऽह'मित्यादीनामध्यासत्वोक्तिर्न युक्ता; परस्परभिन्नत्वेन निश्चितानां देहेन्द्रियाणां रङ्गरजतादीनां शुक्तिशकले इवैकस्मिन्नात्मन्यध्यासासंभवात्, अतस्तेषां गौणत्वमेव युक्तम् इत्याशङ्कां निवर्त्तयति –

विवेकासिद्धाविति ।

गौणत्वे हि न देवदत्तः सिंह इतिवत्, कदाचिदपि नाहं कृशो नाहमन्ध इत्यादिरूपेण विवेको लौकिकसाधारणो दृश्येत, अतोऽध्यास इत्येवाभ्युपेयम् । भेदकसाक्षात्कारेऽपि दोषबलादभेदाध्यासः पीतशङ्खादिस्थले संप्रतिपन्नः । किञ्च येन रूपेण देहत्वचक्षुष्ट्वादिना देहेन्द्रियभेदनिश्चयः, तेन रूपेणात्मनि तदुभयाध्यासासंभवेऽपि कृशत्वान्धत्वादिरूपान्तरेण तदुभयाभेदाध्यासे न काचिदनुपपत्तिः । न हि कृशादन्धोऽन्य इत्यादिरूपोऽस्ति भेदप्रत्ययः; दृश्यते च देवदत्तसमीपगतयोरधीयानानधीयानयोः पुरुषत्वसामान्येन गृह्यमाणयोश्चैत्रमैत्रयोः परस्परभेदग्रहे ताभ्यां देवदत्ते दृश्यमानेन रूपेण भेदग्रहे च सत्यप्यधीयानोऽयं मैत्रस्तिष्ठतीत्यधीयानत्वमैत्रत्वाकारद्वयेन देवदत्ते तदुभयाध्यासः । ननु तथाप्यन्धो बधिरः काणो मूक इत्यादीनामात्मनि तत्तदिन्द्रियाध्यासरूपत्वं न सिद्ध्यति; अर्शआदिगणसंगृहीतात् विकलाङ्गवाचिनोऽन्धादिशब्दात् 'अर्शआदिभ्योऽच् (पा. ५ ।२ ।१२७) इति सूत्रेण मत्वर्थीयस्याचः प्रत्ययस्य विधानात् अहंशब्दसमानाधिकरणान्धादिव्यवहारस्य मत्वर्थीयप्रत्ययान्तान्धादिपदयुक्तत्वेन विकलचक्षुरादिवैशिष्ट्यपरत्वोपपत्तेः, कृशोऽहमित्यादीनामप्यपि अर्शआदेराकृतिगणत्वेन मत्वर्थीयप्रत्ययान्ततया कृशादिरूपदेहवैशिष्ट्यविषयत्वोपपत्तेर्नाध्यासरूपत्वं कल्पनीयमिति शङ्कानिवर्त्तनार्थं टीकायामुपन्यस्तं गच्छामीत्येवमादिकमुदाहरणान्तरं कृशोऽहमित्यादीनामित्यादिशब्देन संगृहीतम् । गच्छामि कृश्यामीत्याद्याख्यातप्रयोगे गन्तृकृशादिरूपदेहाभेद एवार्थो वाच्यः; तथा कुणिरहमित्यादिव्यवहारे विकलेन्द्रियाभेद एवार्थो वाच्यः; तादृक्षु प्रयोगेषु मत्वर्थीयप्रत्ययाभावात्, तत्सामान्यात् अन्धोऽहमित्यादिप्रयोगाणामप्यध्यासमूलत्वमेव युक्तमित्यर्थः । अर्शआद्यज्विधानं 'चित' (पा. ६ ।१ ।१६३) इत्यन्तोदात्तस्वरार्थं, नत्वात्मनि प्रयोगनिर्वाहार्थमिति योज्यम् । दृश्यते स्वरविशेषसिद्ध्यौपयिकतयैव तद्विधानार्थं गुणविशेषवाचिनां शुक्लादिशब्दानामपि अर्शआदिगणे संग्रहः । न हि शुक्लादिगुणवैशिष्ट्यप्रतीतिनिर्वाहार्थं तत्; गुणान्तरवाचिसाधारण्येन गुणवचनेभ्यो मतुपो लुग्विधानेनैव तन्निर्वाहात् । न च शुक्लादिगुणशालिभिः प्रासादैर्विशिष्टे नगरे शुक्लं नगरमित्यादिप्रयोगनिर्वाहार्थं शुक्लादिशब्देभ्यो मतुब्लोपानन्तरमज्विधानमिति वाच्यम्; संख्यासन्निवेशविशेषविशिष्टानां गृहाणामेव नगरशब्दवाच्यत्वे साक्षादेव नगरे शुक्लादिगुणवैशिष्ट्यसत्त्वेन, तथाभूतगृहाधिकरणस्थलस्य नगरत्वे तदभेदोपचारसंभवेन च तदर्थमज्विधानानपेक्षणात् । अन्यथा ह्यश्वेतनगरमपुष्प्यद्वनमित्याद्याख्यातप्रयोगे का गतिः । एवमहंप्रत्ययस्य केषुचिदंशेषु दृष्टविसंवादतया दृष्टकौटसाक्ष्यपुरुषवचनवत् अप्रामाण्यशङ्काकलुषितस्य परिमाणत्वग्रहणप्रतिबन्धक (जै. अ.६ पा.५ सू.४४) दूरत्वदोषसद्भावसमुदिता-अप्रामाण्यशङ्काकलङ्कितचन्द्रप्रादेशिकत्वज्ञानवदागमबाधनाक्षमत्वे सति आगमेनैव तद्बाध्यते । आगमबाधितस्य च तस्य पूर्वापच्छेदशास्त्रस्येव (जै. अ. ६ पा. ५ सू. ५४) प्रामाण्यसंरक्षणाय न विषयान्तरं गवेषणीयम्; चन्द्रप्रादेशिकत्वज्ञानवद् दोषजन्यत्वेन सर्वथैवाप्रामाण्योपपत्तेरित्येतावदस्मिन्नधिकरणे शास्त्रारम्भोपयोगि-विषयप्रयोजनसमर्थनार्थं सूत्रसूचितं व्युत्पाद्यम् । इत्थं तत्त्वावेदकप्रमाणभावात् प्रच्यावितस्य कर्तृत्वभोक्तृत्वादिप्रत्यक्षस्य प्रवृत्तिनिवृत्त्यादिव्यवहारोपयोगिसांव्यवहारिकं प्रामाण्यं सर्वप्रपञ्चसाधारण्येनारम्भणाधिकरणे (ब्र. अ. २ पा. १ सू. २४) व्युत्पादनीयम्; श्रोतृबुद्धिसौकर्यार्थं प्रागनूदितमित्यनुसंधेयम् ।

अध्यासाभिधानक्रिययोरिति ।

अध्यासक्रियैव तावन्न संभवति, दुरेऽध्यासाभिधानक्रिययोः पौवोपर्यं; क्रियाया आश्रयाधीनात्मलाभत्वात्, शुद्धाया निर्विकारायाश्चितः क्रियाश्रयत्वायोगाद्, अध्यसनीयबुद्धितादात्म्यापनायाश्च चितोऽध्यासाधीनसिद्धिकत्वादिति प्रथमाशङ्कार्थः ।

इमां शङ्कां स्वयं परिहरति –

पूर्वपूर्वेति ।

ननु मिथ्याज्ञाननिमित्तविशेषणविवरणटीकया द्वितीयशङ्काया इव नैसर्गिकविशेषणविवरणटीकया अस्याः प्रथमशङ्कायाः परिहारो लभ्यते । यद्यपि 'अध्यासो वस्तुसतोर्भेदाग्रहाधीनः, न च देहेन्द्रियादिकं त्वया वस्तुसदिष्यत' इत्यध्यासासंभवशङ्कायाम्, प्रातीतिकेनापि सत्त्वेन आरोप्याधिष्ठानयुगलसंपादनमुपपद्यते इत्येवं सत्यानृते मिथुनीकृत्येत्यनेन परिहृतायां प्रातीतिकसत्त्वमप्यध्यासाधीनमिति पुनरन्योन्याश्रयशङ्का नैसर्गिकविशेषणेन परिहृतेति योजयता टीकाग्रन्थेन देहेन्द्रियबुद्ध्यादेः स्वरूपमात्रस्य पूर्वपूर्वाध्यासतः सिद्धिरुक्ता, न चितो बुद्धितादात्म्यापत्तेरपि; तथापि तत एव साप्यर्थात्सिद्ध्यति; प्रवाहानादित्वेनोच्यमानस्याध्यासस्य परत्र परतादात्म्यावभासरूपत्वादिति चेत्, उच्यते; नैसर्गिकत्वोक्त्या नोक्तशङ्कायाः परिहारो लभ्यते; सर्गादौ प्रथमाध्यासात् पूर्वमाध्यासिकस्य बुद्धितादात्म्यस्यासिद्धेः । न च तदभावेऽपि पूर्वाध्याससंस्कारसत्त्वात्तदुपधानेन चितः प्रथमाध्यासक्रियाश्रयत्वं स्यादिति वाच्यम्; प्रथमाध्यासेऽध्याससंस्कारोपधानं प्रयोजकं, द्वितीयाद्यध्यासेष्वध्यासपरिनिष्पन्नं बुद्धितादात्म्यं प्रयोजकमित्यननुगमापत्तेः, संस्कारस्य च निराश्रयस्य प्रलये स्थित्यसंभवात्, शुद्धचितस्तदाश्रयत्वायोगाद्, बुद्धीन्द्रियादीनां सर्गादावुत्पत्तिश्रवणेन प्रलयेऽध्याससन्तानविच्छेदेन च तदानीमाध्यासिकबुद्धितादात्म्यापन्नचितोऽपि तदाश्रयतया वक्तुमशक्यत्वादित्येतावत्पर्यन्तं प्रथमशङ्का धावेदित्यालोच्याचार्यैः स्वयं परिहारोऽभिहितः । तत्रायमाशयः - प्रलये संस्काराश्रयस्य तावन्नासंभवः, अविद्यायाः सत्त्वात्, सर्वोऽपि हि प्रपञ्चस्तदानीमविद्याचित्रभित्तौ संस्कारमात्रशेषं स्थित्वा पुनरुद्भवतीत्यङ्गीक्रियते । अत एव बीजाङ्कुरप्रवाहानादिताया अपि प्रलये तत्संस्कारसत्त्वेनैव निर्वाहः । नाप्यननुगमः; सर्वेष्वप्यध्यासेषु पूर्वपूर्वभ्रमसंस्कारसचिवाविद्योपधानमेव प्रयोजकं न तु बुद्धितादात्म्यापत्तिरपीत्यभ्युपगमे दोषाभावादिति । प्रतीयमानतैव परमार्थसत्तेति मन्यमानस्य शङ्कावादिनः प्रतीतिमात्रमारोपोपयोगि, न परमार्थसत्तेत्यभ्युपगमो विरुद्ध, इत्याशङ्क्य परमार्थसत्तेत्येतदन्तः सिद्धान्त्युक्तानुवादः, तत्राद्धेत्यनेन सूचितः ।

प्रतीतिमात्रमारोपे उपयुज्यते इति युक्तं प्रतीयमानस्य सत्ता नोपयुज्यत इति तु न युक्तमित्येवंरूपोर्द्धाङ्गीकारः प्रतीतिरेव त्वित्यादिना स्फुटीकृत इति विभज्य तात्पर्यं प्रदर्शयन्नवतारयति –

सत्यानृते मिथुनीकृत्येत्यत्रेति ।

उक्तमिति ।

तदिहाऽनूदितमिति शेषः ।

विवेकाग्रहादिति ।

अनृतस्य प्रतीतिमङ्गीकृत्य भेदग्रहादध्यासाक्षेपः पूर्वं कृतः, इदानीं प्रतीतिविषयस्यानृतत्वमेव न युक्तमित्याक्षेप इति भेद इत्यर्थः ।

प्रकाशमानत्वमितीति ।

प्रतीतिविषयत्वमित्यर्थः । असतः प्रतीतिविषयत्वं पूर्वपक्षी न मन्यते ।

अध्याससामान्यलक्षणकथेति ।

ननु सामान्यलक्षणत्वे गोत्वादिप्रत्यभिज्ञापि द्वैतवस्त्ववभासत्वेन व्यावहारिकाध्यासरूपा तेन संग्राह्येति कथमग्रे तत्रातिव्याप्तिशङ्का । न च सामान्यलक्षणत्वोक्तिरियं संक्षिप्तलक्षणविषया, विस्तृतलक्षणं तु प्रतिभासिकाध्यासमात्रविषयमिति तदतिव्याप्तिकथनं युज्यत इति वाच्यम्; तस्योपव्याख्यानमिति टीकाग्रन्थेन तद्व्याख्यानेन च संक्षिप्तविस्तृतलक्षणयोः एकविषयत्वावगमात्, सन् घट इत्याद्यवभासे सत्यानृततादात्म्यावभासत्वे पर्यवसन्नस्य विस्तृतलक्षणस्य सत्त्वेनातिव्याप्त्यापत्तेश्चेति चेत्, सत्यम्; स्मृतिप्रत्यभिज्ञातिव्याप्तिकथनं तयोरधिष्ठानसद्रूपब्रह्मतादात्म्यापन्न-अनृतवस्तुविषयतयैवाध्यासरूपत्वं, न तु समानसत्ताकजातिव्यक्तितादात्म्यविषयतयेति तेन रूपेण तयोरलक्ष्यत्वाभिप्रायम् । यदि जातिव्यक्तितादात्म्यविषयत्वांशे सत्यानृतमिथुनीकरणाभावेऽपि बाध्यत्वरूपसंक्षिप्तलक्षणानुगतिसद्भावात्, तत्र विस्तृतलक्षणेनापि भाव्यं, तदा पूर्वदृष्टस्य परत्रावभास इत्येतल्लक्षणं परमते गोत्वादिप्रत्यभिज्ञाया इव प्रमात्वेनाप्युपपद्यत इति तेन स्वाभिमताध्यासरूपत्वसिद्ध्यभावाभिप्रायं योज्यम् । एवमपि हि लक्षणदूषणमाकरग्रन्थेषु दृश्यते । यथा स्वश्चासौ प्रकाशश्चेति स्वप्रकाशनिर्वचनं ज्ञानस्य वेद्यत्वेऽप्युपपद्यते; स्वशब्दार्थस्य ज्ञानस्य परवेद्यत्वेऽपि प्रकाशत्वाक्षतेः । ब्रह्मभिन्नत्वं मिथ्यात्वमिति लक्षणं सत्यत्वेऽप्युपपद्यते; वियदादेः सत्यत्वपक्षेऽपि ब्रह्मभिन्नत्वाक्षतेरित्यादि । अस्मिन् दूषणेऽतिव्याप्तित्वव्यवहारश्च तत्र तत्र दृश्यते । उच्छेदो बाधकज्ञानोदयानन्तरं भ्रमवृत्त्यन्तरोत्पत्तिप्रतिबन्धः, स पीतशङ्खविभ्रमादिविषयव्याप्त इति तत्साधारणं पक्षान्तरमुक्तं टीकायां अवमतो वेति ।

तत्रावमानशब्दार्थमाह –

यौक्तिकेति ।

तिरस्कारः इच्छाप्रवृत्त्यादिकार्याक्षमत्वापादनम् ।

ननु संक्षिप्तलक्षणेनैवेतरव्यावृत्तलक्ष्यव्यवहारसिद्धेः किं विस्तृतलक्षणेनेत्याशङ्क्य तत्प्रयोजनमाह –

परत्रेत्यादिपदैरिति ।

परत्रासन्निहितस्यावभास इति लक्षणवाक्यघटकपदैरित्यर्थः ।

लक्षणवाक्यार्थेऽतिव्याप्तिमाहेति ।

एवं लक्षणवाक्यार्थे वर्ण्यमाने प्रत्यभिज्ञायामतिव्याप्तिमाहेत्यर्थः ।

तादात्म्यावभास इति ।

धर्म्यध्यासलक्षणवाक्यार्थमभिप्रेत्यातिव्याप्तिमाहेति पाठो दृष्टश्चेदृजुः स पाठः ।

असन्निधानसिद्धवत्कारेणेति ।

असन्निधानमधिष्ठाने परमार्थतोऽसत्त्वमिति वक्ष्यते, तेनानृतत्वलाभः । एतेन टीकायां परत्रेत्यस्य 'सत्ये' इत्यर्थस्योक्तत्वात् स्मृतिरूपविशेषणरहितस्य सत्ये पूर्वदृष्टस्यावभास इति लक्षणस्य पूर्वं यस्यां गवि गोत्वं दृष्टं तस्यामेव गोत्वज्ञानेऽतिव्याप्तौ शङ्कितुं शक्यायामतिव्याप्त्यर्थं गोव्यक्त्यन्तरे गोत्वज्ञानस्यान्वेषणं व्यर्थमित्यपि शङ्का निरस्ता; आरोप्यानृतत्वसमर्पकस्मृतिरूपपदसमभिव्याहारे हि परशब्दस्य तत्प्रतिद्वन्द्विसत्यार्थकत्वं लभ्यते, तदभावे तु पूर्वदृष्टपदसमभिव्याहारात् परशब्दः पूर्वदृष्टदेशादन्यदेशं बोधयेदित्यतिव्याप्त्यर्थं गोव्यक्त्यन्तरविषयगोत्वप्रत्यभिज्ञान्वेषणं युक्तमेवेति ।

ननु स्मृतावतिव्याप्तिवारणार्थं परत्रेति विशेषणमित्ययुक्तम्; प्रत्यभिज्ञायामिव स्मृतावप्यतिव्याप्तेरतिव्याप्तिशब्दलक्षितायाः प्रमात्वेनान्यथासिद्धेर्वा स्मृतिरूपविशेषणेनैव वारणात्; तदर्थस्याधिष्ठाने परमार्थतोऽसत्त्वमिति निरुक्तस्य अधिष्ठानसमसत्ताकत्वाभावरूपस्य प्रत्यभिज्ञाविषयगोत्व इव तत्तायामप्यभावाद्, उभयोरपि गोव्यक्त्यन्तरस्मर्यमाणधर्मिरूपाधिष्ठानसमसत्ताकत्वाद्, अधिष्ठानसत्यत्वार्थकेन परत्रेत्यनेन स्मृतिव्यावर्तनासंभवाच्च, तत्राधिष्ठानस्य स्मर्यमाणस्याप्यप्रातिभासिकतया शुक्तिकादेरिव सत्यशब्दार्थत्वादित्याशङ्क्याह –

स्मृतिरूपपदेन चेति ।

यदि यथाश्रुतटीकानुसारात् स्मृतिरूपपदेन असन्निहितविषयत्वमात्रं विवक्षितं, न तु आचार्यैः निर्वक्तव्यमधिष्ठानसमसत्ताकत्वरहितविषयत्वं, तदेयं स्मृतावतिव्याप्तिशङ्का परत्रेत्यनेन तन्निरासोऽपि भवति । अनृतोपस्थापकपदसमभिव्याहाराभावेन परशब्दस्य पूर्वदृष्टदेशान्यदेशपरत्वस्य असन्निहितसमभिव्याहारात् सन्निहितपरत्वस्य वा प्राप्तेरिति भावः । एवं चापसिद्धान्तपरिहारार्थम् असन्निहितत्वमधिष्ठाने परमार्थतोऽसत्त्वमित्यवश्यं विवक्षणीयत्वात्, तत एव प्रत्यभिज्ञाया इव स्मृतेरपि व्यावृत्तिसिद्धेः, परत्रेति विशेषणानपेक्षणेन लक्षणे तदनिवेशनसूचनात्, शङ्कान्तरमपि व्यावर्तितं भवति । तन्निवेशने हीत्थं शङ्का स्यात् यदि परशब्दः पूर्वदृष्टसमभिव्याहारात् पूर्वदृष्टदेशान्यदेशपरः, तदाहङ्काराध्यासाव्याप्तिः, तदधिष्ठानस्य साक्षिणः पूर्वदृष्टदेशत्वात्, रजताद्यध्यासाव्याप्तिश्च; तत्राध्यसनीयस्य पूर्वदृष्टत्वाभावात् । पूर्वदृष्टसजातीयत्वविवक्षायां यथा कथंचित्साजात्यस्य सर्वत्र सत्त्वेन पूर्वदृष्टविशेषणस्य अव्यावर्तकत्वापत्तिः । यद्धर्मावच्छेदेनावभासविषयत्वं तेन धर्मेण साजात्यविवक्षायां गोव्यक्त्यन्तरे गोत्वस्य किंचिद्धर्मावच्छेदेन अनवभासमानतया तत्प्रत्यभिज्ञायामतिव्याप्त्युक्तेरसामञ्जस्यापत्तिः । यदि त्वनृतोपस्थापकपदसमभिव्याहारात् परशब्दः सत्यार्थकः, तदा वियदादिविषयानुमितिशब्दज्ञानरूपव्यावहारिकाध्यासेष्वव्याप्तिः, तेषु प्रत्यक्षेष्वपि सद्रूपाधिष्ठानब्रह्मस्फुरणाभावात् । देहादावनात्मन्यात्माध्यासे चाव्याप्तिः; तत्र स्वरूपतोऽप्यध्यस्तो देहादिः सत्यः, शबलितरूपमात्रेणाध्यस्त आत्मा त्वसत्य, इत्येवं सत्ये अनृतावभास इति लक्षणानुगमस्य कर्तुमयुक्तत्वात् । अध्याससंक्षिप्तलक्षणकोडीकृतेषु विस्तृतलक्षणानुगत्यवश्यंभावश्च इति॥ तस्मादधिष्ठानासमसत्ताकस्यावभासोऽध्यास इत्येवानुगतं लक्षणम् । यद्गतमवभास्यं तदधिष्ठानम् । तथा च गोत्वादिषु गोव्यक्त्यादिरूपाधिष्ठानसमसत्ताकत्वसद्भावेऽपि ब्रह्मरूपाधिष्ठानसमसत्ताकत्वसद्धावो नास्तीति लक्षणस्य न क्वाप्यध्यासे अननगतिः । एवं परत्रेति विशेषणरहितमसन्निहितस्यावभास इत्येतावदेव लक्षणमित्याचार्यैरसन्निहितपदस्याधिष्ठाने परमार्थतोऽसत्त्वमित्यर्थविवक्षायां पत्रेति विशेषणस्य फलं नास्तीति सूचनेन, अथवाऽसन्निधानेनेति श्लोके असन्निधानावभासाभ्यामेव परत्रेति विशेषणनिरसनीयत्वेन टीकोक्ताया असत्ख्यातेरनभिमतसकलख्यात्यन्तराणां च निरसनेन च सूचितं टीकाकाराभिमतं परत्रेति विशेषणसहितं लक्षणं प्राक् प्रदर्शितम् । इदानीं तद्रहितलक्षणं स्वाभिमतमभिप्रेत्य तदनुप्रविष्टाभ्याम् असन्निधानावभासाभ्यामेव अनभिमतसकलख्यात्यन्तरनिरसनं क्रियत इति टीकाकारमतात् स्वमतस्य भेदं सूचयितुम् अथवेत्युक्तिः । अथवा असन्निहितस्यावभास इत्येतावदेव लक्षणम् । तत्रासन्निधानेन असत्ख्यातिव्यतिरिक्ताख्यात्यादिसकलसत्ख्यातिवारणम्, अवभासेनासत्ख्यातिवारणमिति श्लोकार्थः । भ्रमविषयरजतादिकं तादात्म्येन वा ताद्धर्म्येण वा यद्गतं तत् अधिष्ठानम् । तथाचाख्यात्यन्यथाख्यातिमतयोर्देशान्तरस्थमधिष्ठानम्, आत्मख्यातिमते ज्ञानम्, सत्ख्यातिमते पुरोवर्ति शुक्त्यादिकम्, अस्मिन्मतचतुष्टयेऽपि सदेव रजतादिकं तत्तदधिष्ठानसमसत्ताकमित्यसन्निधानविशेषणेन चतुर्विधाप्येषा सत्ख्यातिर्वार्यत इत्यर्थः । अवभासाद् इत्यस्यापरोक्षावभासादित्यर्थः ।

अत एवाह –

नृशृङ्गे तददर्शनादिति ।

नृशृङ्गेऽपि हि परोक्षावभासः प्रागाचार्यैरङ्गीकृतः । यद्यप्यापरोक्ष्यं न लक्षणानुप्रविष्टं तथापि रजताध्यासे लक्षणानुगतो क्रियमाणायां तत्र लक्षणस्थमवभासपदं वस्तुतोऽपरोक्षावभासे पर्यवस्यदापरोक्ष्यस्फुरणनियतमिति तल्लाभः । इदं त्ववधेयं शुक्तावसद्रजतं भासत इति सदुपरक्तासत्ख्यातेरपरोक्षावभासेन निरासः, शून्यवाद्यभिमतनिरधिष्ठानासत्ख्यातेस्त्वसन्निधानेनापि निरासः; तदर्थस्य स्वाधिष्ठानेन समसत्ताकत्वाभावस्यासति स्वाधिष्ठानाप्रसिद्धौ निरूपयितुमशक्यत्वात्, एवंच सिद्धान्त्यभिमता शशशृङ्गादिशब्दजन्या असत्प्रतीतिः न शुक्तिरजतादिज्ञानवदध्यासः, नापि घटादिज्ञानवत्प्रमा, किंतूभयविलक्षणं ज्ञानमात्रमिति॥

पूर्वदृष्टग्रहणं तु न ख्यात्यन्तर निरासार्थं, पूर्वदृष्टिसद्भावप्रतिपादनार्थं वा; रजतविभ्रमादिषु पूर्वदृष्ट्यपेक्षायाः सर्वसंप्रतिपन्नत्वात्, किन्तु टीकोक्तप्रयोजनमात्रार्थमित्याह –

असन्निहितस्येति ।

पूर्वप्रमितत्वशब्देन पूर्वप्रमितत्वसहचरिता सत्ता लक्ष्यते, आक्षेपभाष्यटीकानुसारात् ।

स्वप्नज्ञाने इति ।

स्वप्नः प्रातिभासिकविभ्रम इति न तत्रात्माधिष्ठानं, पारमार्थिकाधिष्ठानत्वे वियदादिविभ्रमवद् व्यावहारिकाध्यासत्वापत्तेः, न च रजतविभ्रमादिषु शुक्तिकादिवत् तत्र व्यावहारिकमधिष्ठानमस्तीत्यव्याप्तिशङ्का ।

अनुभूयमाने इति ।

प्रागनुभूयमाने पित्रादौ यत्संनिहितत्वमनुभूतं, तत्स्वप्ने तात्कालिकत्वेनानुभूयते; अतः पाकरक्ते घटे इदानीं श्याम इति प्रत्ययवत् स्वप्नस्य विभ्रमत्वमिति भावः । नैयायिकमतेनायमव्याप्तिपरिहारः । स्वमते तु स्वप्नदृष्टः पित्रादिः स्वरूपत एव प्रातिभासिकः, तस्यात्माऽधिष्ठानम् । न च तावता व्यावहारिकत्वापत्तिः; अप्रयोजकत्वात्, साक्षिण्यध्यस्तानामविद्यान्तःकरणतद्धर्मादीनां यावत्सत्त्वं प्रतिभासमानानां प्रातिभासिकत्वाभ्युपगमाच्च । तदेतत्, आत्मनि चैवं विचित्राश्च हीति (ब्र. २ ।१ ।२८) सूत्रव्याख्यानेन स्फुटं भविष्यतीत्यत्र नोद्घाटितं टीकायाम् । पीतशङ्खविभ्रमादिस्थले सन्निकृष्टपित्तपीतिमादिविशिष्टशङ्खादिविषयम् अध्यासरूपमेव ज्ञानं जायते, न तत्रारोप्यस्य पीतिमादेः पूर्वदर्शनमस्ति । न च तत्र कनकादिषु पीतिमानुभवरूपं पूर्वदर्शनमस्तीति वाच्यम्; अननुभूतपीतवर्णस्य पित्तोपहतनयनस्य पुंसः प्रथमं पीतशङ्खविभ्रमात्मके एव जायमाने पीतिमानुभवे तदसंभवादित्याशङ्क्य तत्रापि पूर्वदर्शनसद्भावः समर्थ्यते ।

इदं किमर्थं तस्य लक्षणाननुप्रविष्टत्वेन तदभावेऽपि लक्षणाव्याप्त्यप्रसक्तेः इत्याशङ्क्यावतारयति –

अन्यार्थमिति ।

अध्यासेषु पूर्वदृष्टिमात्रमपेक्ष्यते, न तु सत्तेत्यध्यसनीयसत्तानिराकरणार्थं तेषु पूर्वदृष्टिः सार्वत्रिकी व्यवहृता; तत्सार्वत्रिकत्वाभ्युपगमो न युक्त इत्याशङ्क्य परिहरतीत्यर्थः । टीकायां पीतशङ्खविभ्रमस्थले तदानीन्तनं नयनरश्मिगतपित्तपीतिमानुभवरूपं प्राचीनं तपनीयपिण्डादिगतपीतिमानुभवरूपं च पूर्वदर्शनमस्तीति समर्थितम् । तत्राद्यपक्षो न युक्तः; नयनरश्मिभिर्निर्गत्य शङ्खमावृण्वतः पित्तद्रव्यस्य पीतिमाऽनुभूयत इत्यङ्गीकारे कनकलिप्तशङ्ख इव अन्येषामपि पीतशङ्खविभ्रमप्रसङ्गात्, शङ्ख-नयनान्तरालवर्तिरश्मिगतपित्तपीतिमा अनुभूयते इत्यङ्गीकारे अन्तरालदेशे अन्येषामपि तद्ग्रहणप्रसङ्गात् ।

अतोऽतीन्द्रियनयनरश्मिगतपित्तपीतिम्नो नानुभवः संभवति इत्यस्वारस्यात्प्राचीनानुभवपक्ष उपन्यस्त इत्येतत्सूचयति –

गृह्यमाणविषयत्वेन प्रसिद्धभ्रमेष्विति ।

गृह्यमाणविषयतया तार्किकप्रसिद्धिमात्रं, वस्तुतः पीतशङ्खविभ्रमो न तथेति भावः । न च तस्य गृह्यमाणारोपत्वाभावे स्मर्यमाणारोपत्वं वक्तव्यं, न तु तद्युज्यते स्मरणस्यानियततया कदाचित्पित्तोपहतनयनस्य पीतिमस्मृत्यनुदये श्वेतः शङ्ख इत्यनुभवप्रसङ्गात्, इति वाच्यम्; अतिधवलसिकतातलप्रवहदच्छनदीजलनैल्याध्यासे नीलिम्न इवात्रापि पीतिम्नः स्मृतिनियमकल्पनोपपत्तेः । पूर्वानुभवजन्यसंस्कारमात्रेण नैल्याध्याससमर्थनेत्विहापि तथास्तु । अननुभूतपीतवर्णस्य पीतशङ्खविभ्रमे तु जन्मान्तरानुभूतपीतिमस्मरणमुपासनीयम् । एतादृशेषु जन्मान्तरानुभूतस्मरणं गतिरिति व्युत्पादयितुमेव पञ्चपादिकायां शिशोः स्तन्ये तिक्तताध्यासो जन्मान्तरानुभूततिक्तरस-स्मरणकृत इत्युक्तम् । इत्थं पीतशङ्खविभ्रमो नानुभूयमानारोप इति मतानुसारेण व्याख्यातम् । ये तु नयनरश्मिगतपित्तपीतिम्नोऽनुभवमङ्गीकृत्य अनुभूयमानारोपः स इति मन्यन्ते, तन्मते तु पित्तपीतिम्नोऽनुभवोपन्यास आरोपार्थः । तपनीयपिण्डादिगतपीतिमप्राचीनानुभवोपन्यासस्तु पूर्वदृष्टपदयथाश्रुतार्थस्वारस्यलाभार्थ इति योज्यम् । टीकायां सामानाधिकरण्यं पीतिमतादात्म्यमेव, न तु पीतिमसामानाधिकरण्यम् । तदेतत् टीकायां नयनरश्मिगतपित्तपीतिममात्रानुभवस्य शङ्खे पीतिमाऽसंसर्गाग्रहस्य पीतः शङ्ख इति विभ्रमाकारस्य चोपन्यासेन स्पष्टमित्यभिप्रेत्य तथा न व्याख्यातम् । एवं च सति टीकायां पूर्वदृष्टं सामानाधिकरण्यं पीतत्वशङ्खयोरारोप्याहेति युक्ततरः पाठः, न तु पीतत्वशङ्खयोरारोप्याहेति पाठः । यद्वा पीतिमशङ्खत्वयोस्तादात्म्यसंबन्धेन शङ्खवर्तित्वे शङ्खगतैकत्वे च भासमाने तयोः सामानाधिकरण्यमपि संसर्गमर्यादया भासत इत्यभिप्रायस्स पाठः । अत एव पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धिरनुमानफलमिति तार्किका अपि वदन्ति॥

पीतत्वशङ्खयोरिति ।

अत्र सारूप्यमित्यनेन पीतिमतादात्म्यप्रतीतावन्यत्र संप्रतिपन्नकारणसाम्यमुक्तं, न तु तच्चाकचक्यादिवद् भ्रमहेतुदोषरूपं सादृश्यम् । अयं चासंसर्गाग्रहरूपकारणसद्भावः प्रायिकतयोक्तः । अयं शङ्खः पीतो न भवति शङ्खत्वादितरशङ्खवदित्यानुमानिकपीतिमासंसर्गग्रहे सत्यपि पित्तोपहतिदोषप्राबल्यात् पीतशङ्खविभ्रमोऽवश्यं भवत्येव ।

अव्याप्तिमाशङ्क्याहेति ।

अव्याप्तिरित्याशङ्क्याहेत्यर्थः । आदर्शादिकमधिष्ठानमिति हि पूर्वपक्षिशङ्कामात्रं, सिद्धान्ते तु मुखमेवाधिष्ठानमिति वक्ष्यते । अत इत्थं व्याख्या, पूर्वदृष्टाभिमुखादर्शोदकदेशतामिति टीकायां पूर्वदृष्टत्वमादर्शोदकदेशताया न विशेषणम्; आदर्शे मुखमिति प्रतीतौ संसर्गविधया प्रतीयमानायास्तस्याः शुक्तिरजततादात्म्यस्येव पूर्वदृष्ट्यनपेक्षणात् । पीतं बिल्वफलमित्यादौ पूर्वदृष्टं सामानाधिकरण्यम्, पीतत्वशङ्खयोरारोप्याहेति टीकायां पीतिमतादात्म्यस्यापि पूर्वदर्शनं संभवमात्रेणोपन्यस्तम् । अत एव पित्तपीतिमानुभवरूपपूर्वदर्शनसमर्थने तन्नोक्तम् ।

तस्मादधिकरणत्वेन मुखविशेषणतयाऽऽरोप्ययोरादर्शोदकयोरेव तद्विशेषणमित्यभिप्रेत्य विगृह्णाति –

पूर्वदृष्टयोरिति ।

ननु यत्र पूर्वमदृष्टयोरादर्शोदकयोः प्रतिबिम्बविभ्रमः, तत्र कथं पूर्वदृष्टविशेषणं, तत्रापि प्रथमसन्निकृष्टादर्शोदकदर्शने जाते पश्चात् परावर्तितेन चाक्षुषेण तेजसा मुखसन्निकृष्टेन मुखग्रहणे सति तस्मिन् प्रतिबिम्ब विभ्रमो जायत इति तदुपपत्तिः । ननु यदीन्द्रियसन्निकृष्टम् अनुभूयमानादर्शोदकमधिकरणत्वेन मुखे समारोप्यत इतीष्यते, तदाऽन्यथाख्यात्यापत्तिः; रजतवदनिर्वचनीयस्य आदर्शान्तरस्य मुखान्तरस्य वोत्पत्त्यनङ्गीकारात् इति चेद, न; तत्रादर्शमुखयोराधाराधेयभावस्य अनिर्वचनीयस्योत्पत्त्या अन्यथाख्यातिवैषम्यात् । अन्यथा अन्येष्वनुभूयमानारोपेषु का गतिः । यद्यपि रक्तः पट इत्याद्यनुभवो महारजनादिसंबन्धात् पटे वर्णान्तरोत्पत्त्यापि समर्थयितुं शक्यः; दृष्टा हि हरिद्रासंबन्धात् चूर्णे रक्तिम्नः सलिलसंबन्धाद् भूतले नीलिम्नश्चोत्पत्तिः, तत्र हरिद्रासलिलवर्णवैलक्षण्याद्वर्णान्तरोत्पत्तिरिष्यते चेदिहापि तुल्यो न्यायः; रञ्जकद्रव्यसंबन्धे सति तद्वर्णविलक्षणस्यैव रञ्जकद्रव्यबह्वल्पभावनोत्कर्षापकर्षापन्नस्य वर्णस्य पटे दर्शनात्; तथापि चूर्णलिप्तशुक्लघटादिषु वर्णान्तरोत्पत्त्यभावात् तेषु शुक्लो घट इत्यादिरनुभूयमानचूर्णशुक्लिमाद्यारोपरूप एव वाच्यः । टीकायां देशतामनभिमुखतां च मुखस्याग्राहयदिति क्वचित्संभवमात्रेणोक्तम् । वस्तुतः प्रतिबिम्बविभ्रमे विरोध्यग्रहणं नापेक्षितम्; तटस्थत्वोर्ध्वाग्रत्वादिना दृश्यमानेऽपि तरौ तटाकजलस्थत्वाधोग्रत्वाद्यारोपदर्शनात् । वंशेषु वंशवणेषु चेति पाठः । वसावर्णेष्विति पाठस्तु चक्षुस्तेजसा सह पित्तद्रव्यवद्वसावयवस्य निर्गमेन कथंचिदुपपादनीयः । पूर्वदृष्टोरगतद्वर्णारोप इति पाठः । तद्वर्णसामानाधिकरण्यारोप इति पाठे तु सामानाधिकरण्यं तादात्म्यम् ।

नासत्ख्यातिरिति शङ्कते इति ।

ननु न प्रकाशमानता सत्ता; मरीचिषु तोयात्मत्वस्यासतः प्रकाशादित्युक्ते कथं तेषु तोयानात्मत्वस्य सद्रूपत्वप्रतिपादनेनासत्ख्यात्यभावशङ्का, सत्यम्; इदमेव दूषणमत्र ब्रूम इत्यादिटीकया प्रतिपादयिष्यते । ननु स्फुटे वैयधिकरण्यदूषणे कथमनालम्बना शङ्का, व्यधिकरणोत्तरेणैव सत्ख्यातिवादनिर्वाह इत्युपहासार्थं तदीयशङ्कोद्भाविता ।

पूर्वज्ञानाधीनत्वं सत्त्वमिति ।

शून्यवादिमते ज्ञानस्याप्यसत्त्वात् तस्य पूर्वज्ञानाधीनत्वं यदस्ति, तत् परं सत्त्वमिति व्यपदिश्यते; अतोऽग्रिमटीकाग्रन्थे तन्मते ज्ञानविषययोः सदसत्त्वव्यवहारो न विरुद्ध इति भावः ।

सति हि कस्मिंश्चिदिति ।

तेनेति शेषः । असत्यप्यायतते । असदधीनमपि भवति । असतीति विषयसप्तमी । क्वचिदायतत इत्येतदनन्तरमायातीति पदान्तरं दृष्टं तत्प्रामादिकम् । आयतत इत्यस्य आगमनार्थत्वाभावात् । असतः सकाशादायातीत्येतदर्थकं फलितार्थकथनपरं वा तद् द्रष्टव्यम् ।

न च प्रत्यय इति वाक्यस्याथेमाह –

न च स्वोपकारिणीति ।

अतोऽतिसुखीति ।

स्वयं कस्यचिदनुपकुर्वन्नेव तेनोपक्रियत इत्ययत्नलभ्योपकारोऽयमित्यतिसुखीत्युपहासः ।

तदात्मना न सतत्त्वा इति साध्ये हेतोः साध्याविशेषमाशङ्क्य, हेतुं विशिनष्टि –

तदात्मनाऽसत्त्वस्येति ।

ममापीष्टत्वादिति सर्वसंप्रतिपत्त्यर्हः शुद्धः पाठः ।

किं तुच्छमसत् सदन्तरं वेति ।

असच्छब्दस्यालीकमर्थमभिप्रेत्याद्यो विकल्पः । अभावमर्थमभिप्रेत्य द्वितीयो विकल्पः । एवं हि टीकायां द्वितीयविकल्पविवरणे भावान्तरमभाव इति तन्मतप्रदर्शनं सङ्गच्छते ।

असत्ख्यातिनिरासमिति ।

ननु सत्ख्यातिवाद्युपन्यस्ताऽसत्ख्यातिवादनिरासो न सिद्धान्त्यनुमोदनार्हः 'अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति ही'ति सिद्धान्ते शाब्दासत्प्रतीत्यङ्गीकारात्, अनिर्वाच्यत्वनिर्वचनप्रविष्टासद्वैलक्षण्य इव असंज्ञानेऽप्यसन्निरूपितत्वोपपत्तेश्च इति चेत्, सत्यम्; शब्दस्य असत्प्रतिपादनक्षमत्वेऽपि इन्द्रियस्य असनिकृष्टग्राहकत्वाभावात् असन्निहितस्येव असतोऽपि नापरोक्षत्वमुपपद्यत इति तात्पर्यम् ।

मुधाऽमुष्येति ।

ननु देशान्तरस्थरजतस्य भ्रमविषयत्वोपपत्तौ मुधाऽभिनवरजतकल्पनमिति विपरीतमेव वक्तुं युक्तम्, न च असन्निहितापरोक्ष्ये सन्निकर्षकारणाभावो दोषः, ज्ञानस्य सन्निकर्षत्वे वह्न्यनुमितिस्थले प्रत्यक्षोदयप्रसङ्गात्, समाने विषये प्रत्यक्षसामग्र्या बलवत्त्वात्, अलौकिकप्रत्यक्षसामग्र्यपेक्षयाऽनुमितिसामनग्र्या बलवत्त्वे संशयोत्तरभ्रमरूपपुरुषप्रत्यक्षस्थले अनुमितिप्रसङ्गात्; तस्य सन्निकर्षत्वाभ्युपगमेऽपि यत्र यत्पूर्वमवगतं तस्मिन्नेव पुनर्दृश्यमाने तज्ज्ञानस्य, यदवच्छेदेन यत्पूर्वमवगतं तद्वत्त्वेन दृश्यमाने तज्ज्ञानस्य वा, तदुपनायकत्वेन पूर्वरजतत्ववत्त्वेन रजतत्वावच्छेदकवत्त्वेन वा अनवगते शुक्तिशकले रजतज्ञानस्य सन्निकषत्वायोगाच्चेति वाच्यम्; रजतान्तरोत्पत्तावपि संप्रतिपन्नरजतकारणाभावस्य तुल्यत्वात् । तदभावेऽपि दोषवशात् प्रसिद्धव्यावहारिकरजतविलक्षणं प्रातिभासिकं रजतमुत्पद्यत इति कल्प्यते चेत्, सन्निकर्षाभावेऽपि दोषवशादसन्निहितरजतविषयं प्रसिद्धप्रमारूपज्ञानविलक्षणं भ्रमरूपज्ञानमुत्पद्यत इत्येव कल्प्यताम्; लाघवात् इति चेत्, उच्यते; अस्ति तावत्प्रतारकवाक्यात् 'शशस्य शृङ्गमस्ति' 'तदेवंलक्षणमरण्ये पतितमन्विष्य लब्धुं शक्यं' 'तेन चेदं प्रयोजनं भवतीत्येवंरूपादवाप्तमोहस्य तथैवारण्यं गत्वा तदन्वेषमाणस्य उक्तलक्षणकाष्ठशृङ्गान्तरादिदर्शने शशशृङ्गमिदमित्यनुभवः, अस्ति च स्वप्ने मनुष्यपशुपक्षिवृक्षाद्यनेकरूपस्यैकस्यावयविनोऽनुभवः, न च तत्रासन्निहितविषयवं कल्पयितुं शक्यमित्यगत्या दोषवशात् प्रातिभासिकस्यैव तस्योत्पत्तिरङ्गीकरणीया; एवमन्यत्र भ्रमस्थले दोषस्य विषयोत्पत्तिकारणत्वक्लृप्तौ तथैव रजतभ्रमेऽपि संभवति । ज्ञानप्रत्यासत्त्याद्यजन्यरजतचाक्षुषप्रत्यक्षमात्रे क्लृप्तस्य रजतचक्षुःसंयोगस्य रजतालोकसंयोगस्य च कारणत्वं परित्यज्य तस्यासन्निहितरजतविषयत्वं न कल्पनीयम् । ननु चैत्रादिव्यक्तिविशेषभ्रमस्य असन्निहितप्रसिद्धचैत्रादिविषयत्वम् अवश्यं कल्पनीयं; रजतसामान्यार्थिप्रवृत्तेः प्रातिभासिकरजतज्ञानादिव प्रसिद्धचैत्रोद्देश्यकप्रवृत्तेः प्रातिभासिकचैत्रज्ञानादुत्पत्त्यसंभवा इति चेद, न; प्रातिभासिकरजतज्ञाने रजतत्वप्रकारत्वस्येव प्रातिभासिकचैत्रज्ञाने चैत्रत्वप्रकारकत्वस्य सत्त्वेन इष्टतावच्छेदकप्रकारकात् ततस्तदुद्देश्यकप्रवृत्त्युपपत्तेः । ननु तदेवेदं रजतमिति व्यक्तिविशेषविषयप्रत्यभिज्ञारूपभ्रमस्य व्यवहितपूर्वदृष्टरजतविषयत्वम् अवश्यं कल्पनीयं, तद्रजतमिहकेनानीतमित्यपि व्यवहारदर्शनात् इति चेद, न; तस्य व्यावहारिकरजतान्तर इव प्रातिभासिकरजतेऽपि दुष्टकरणसहकारिसंस्कारोपनीततत्ताविषयत्वोपपत्तेः । न च अभिनवरजतोत्पत्त्यङ्गीकारे जलबुद्बुदादेरिव तस्य उत्पत्तिनाशानुभवप्रसङ्गः; भ्रमकाले तस्य प्राक्सिद्धपुरोवर्तितादात्म्येन अनुभूयमानतया उत्पत्त्यप्रतीत्युपपत्तेः, बाधावतारे त्रैकालिकनिषेधस्य अनुभूयमानतया नाशाप्रतीत्युपपत्तेश्च । न च क्वचिदुत्पद्य कंचित्कालं स्थितस्य तत्र त्रैकालिकनिषेधानुपपत्तिः; फलबलात् समानसत्ताकयोरेव प्रतियोगितदत्यन्ताभावयोर्विरोधः, न तु प्रातिभासिकव्यावहारिकयोरिति कल्पनोपपत्तेः । एतेन यस्य प्रथमं शुक्तिशकले रजतभ्रमानन्तरं बाधो नोत्पन्नः, तत्र शुक्तिसाधारणचाकचक्यावच्छेदेन रजतत्वानुभवस्यानपोदितत्वात् पुनः शुक्तिशकलान्तरे रजतभ्रमोदयेऽन्यथाख्यातिः संभवति; तत्र यदवच्छेदेनेत्याद्युक्तरूपोपनयभानसामग्रीसत्त्वात्, पाकरक्ते घटे श्यामोऽयमिति भ्रमोदये चान्यथाख्यातिः संभवति; यत्र यदनुभूतमित्याद्युक्तरूपोपनयसामग्रीसत्त्वादित्यपि शङ्का निरस्ता; क्वचिद्विभ्रमे देशघटितसामग्रीबलात् आविद्यकविषयोत्पत्तिक्लृप्तौ अन्यत्रापि तदुत्पत्तेरनिवारणात्; पाकरक्ते स्मृत्युपनीतश्यामवर्णप्रत्यक्षस्य पूर्वानुभूतसौरभे पश्चाद् निखननादिना गतसौरभे चन्दनखण्डे सुरभीदं चन्दनखण्डमिति स्मृत्युपनीतसौरभविषयचाक्षुषप्रत्यक्षस्येव प्रमात्वाद्, इदानीं श्याम इति प्रत्यक्षभ्रमस्य विरोधिनि रक्तरूपे स्फुरत्यसंभवात्, श्याममृल्लिप्ते रक्तघटे इदानीं श्याम इति प्रत्यक्षभ्रमस्य अनुभूयमानमृद्वर्णारोपत्वसंभवेन स्मृत्युपनीतविषयत्वस्य अकल्पनीयत्वात् ।

देहादिः सन्निति ।

टीकायां शङ्काग्रन्थलिखितेऽनुमाने नासन्त इति साध्यं निर्दिष्टम् । तत्रासत्त्वमलीकत्वं चेत् तद्व्यतिरेकसाधनम् अनिर्वचनीयत्ववादिनः सिद्धसाधनम्; असतः प्रतीत्यविषयत्वस्य सत्ख्यातिवाद्यभिमतत्वात्, साध्याप्रसिद्धिश्च । अनिर्वचनीयत्वं चेत्, अत्रापि साध्याप्रसिद्धिः; तस्य तन्मते शशशृङ्गायमानत्वादित्यभिप्रेत्य सदिति साध्यं निर्दिष्टम् । ननु किमिह सत्त्वं साध्यं; प्राक् सद्वाद्युक्तं प्रकाशमानत्वं चेत्, हेतोः साध्याविशेषः । स्वरूपसत्त्वं, सत्ता जातिः, अर्थक्रियाकारित्वम्, इत्येतानि सिद्धसाधनग्रस्तानि । अबाध्यत्वं त्वात्मनि सत्त्वे प्रयोजकमित्युपाधित्वेन वक्ष्यते । प्रकाशमानत्वं च भासमानत्वं चेत्, असति प्रतिवादिगते न व्यभिचारः । अपरोक्षतया भासमानत्वं चेत्, आदिशब्दग्राह्येष्विन्द्रियेषु भागासिद्धिरिति चेत्, उच्यते; प्रमाविषयत्वं ज्ञानानिवत्यत्वं वा सत्त्वमिह साध्यं; भासमानत्वसामान्यं हेतुः, सद्वादिना तस्यासति प्रत्याख्यातत्वात् प्रसाध्याङ्गको हेतुरिति नात्र व्यभिचारशङ्का । यद्यपि सिद्धान्तिना कृतं मरीचिकोदकस्यानिर्वचनीयत्वोपपादनं; प्रकाशमानतैव न सत्ता मरीचिकोदकस्य प्रकाशमानत्वेऽपि सत्त्वाभावादिति, तयोर्व्यतिरेकप्रदर्शनेन अभेदनिरासार्थं; देहेन्द्रियादिबाध्यत्ववर्णनं 'प्रकाशमानत्वं सत्त्वं न भवति चेत्, किं तर्हि सत्त्वमित्याकाङ्क्षायाम् अबाध्यत्वं सत्त्वमित्यभिप्रेत्य देहेन्द्रियादिषु तद्व्यतिरेकप्रदर्शनार्थं देहेन्द्रियाद्यध्यासेषु अध्यासविस्तृतलक्षणानुगतिप्रदर्शनानन्तरं तत्संक्षिप्तलक्षणानुगतिप्रदर्शनार्थं चेति, व्याख्यातुं शक्यं, तथापि तद्व्याख्यानं स्पष्टमिति मत्वा पूर्वपक्ष्याशयस्थमनुमानमुद्घाट्य तत्र व्यभिचारोपाधिप्रदर्शनार्थत्वेन सैद्धान्तिकमिदं ग्रन्थद्वयं व्याख्यातम् ।

स्वयंप्रकाशत्वादिति ।

स्वयंप्रकाशमात्मनः स्वरूपं केनापि बाधितुं न शक्यम्; अन्ततो बाधसाक्षिण एव स्वयंप्रकाशमानस्यात्मत्वपर्यवसानादिति भावः ।

दृग्दृश्येति ।

दृश्यध्यस्तत्वं विना दृशा दृश्यस्य संबन्धान्तरानिरूपणादित्यर्थः ।

सत्यस्यात्मवदिति ।

विषादेरिति ।

ननु सर्वः प्रपञ्चो मिथ्येति त्वन्मते विषस्य सत्यत्वासिद्धिरस्तु नाम; तथापि विषस्य मिथ्यात्वं न तार्क्ष्यध्याननिवर्त्यत्वप्रयुक्तं त्वयेष्यते, किन्तु प्रपञ्चमिथ्यात्वसाधकप्रमाणान्तरप्रयुक्तमिष्यते; तथा च तार्क्ष्यध्याननिवर्त्यत्वं विषस्येव ब्रह्मज्ञाननिवर्त्यत्वं संसारस्य मिथ्यात्वे प्रयोजकं न स्यादित्याशङ्क्याह –

ध्यानस्य चेति ।

ब्रह्मज्ञानं हि परीक्षितप्रमाणमूलकं प्रमारूपमेव संसारनिवर्त्तकम्; 'वेदान्तविज्ञानसुनिश्चितार्था' इत्यादिश्रुतेः, ब्रह्मविद्योपक्रमाम्नातगुरुशिष्यनिबन्धवत् उपाख्यानगतयावत्संशयनिवृत्तिप्रश्नोपदेश-तत्तदुपपत्त्युपन्यासलिङ्गाच्च, तार्क्ष्यध्यानस्य कल्पाताकल्पितसाधारणयथोपदिष्टार्थविषयस्य विषनिवर्त्तकत्वे प्रमात्वं नापेक्षितमित्यर्थः ।

ननु सेतुदर्शनं प्रमारूपमेवाघनिवर्त्तकम्; अन्यत्र सेतुभ्रमेण तदनिवृत्तेः, अतः प्रमात्वापेक्षमपि निवर्त्यत्वं न मिथ्यात्वप्रयोजकमित्याशङ्क्याह –

सेतुदर्शनं चेति ।

यद्विषयप्रमात्वमात्रं यन्निवर्तकताप्रयोजकं तत् तत्राध्यस्तमिति नियमस्य न व्यभिचार इत्यर्थः । यद्यपि शुक्तौ रजताध्यासस्य रङ्गाध्यासेनापि निवृत्तिरस्ति; तथापि समूलसकलाध्यासनिवृत्तिरधिष्ठानप्रमापेक्षा, तदन्यानपेक्षा च दृष्टाः तन्न्याय इहापि ग्राह्य इति भावः ।

ननु सेतुदर्शनवद् विध्यायत्तं ब्रह्मज्ञानस्य निवर्त्तकत्वं, न शुक्तिज्ञानवदधिष्टानप्रमात्वायत्तम् इत्याशङ्क्याह –

आत्मप्रमा त्विति ।

विरोधिविषयतया दृष्टद्वारेणाज्ञाननिवृत्तिर्ज्ञानोदयानन्तरमेव भवन्ती निवर्त्तकज्ञानसमानकाला भवतीति शुक्तिज्ञानजन्यरजतनिवृत्तौ दृष्टं, तद्वदिहापि 'ब्रह्म वेद ब्रह्मैव भवती'त्यादिश्रुतिषु ब्रह्मवेदननिवृत्तसंसारब्रह्मभावापत्त्योर्लडाख्याताभ्यां समानकालता प्रतिपाद्यते । न च 'प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्ती'त्यत्र सत्रानुष्ठानप्रतिष्ठाफलयौगपद्यप्रत्यायकलडाख्यातयोरिवान्यथानयने कारणं किंचिद्बाधकमस्ति । तस्माद्ब्रह्मज्ञानं दृष्टद्वारेणैव संसारं निवर्त्तयति शुक्तिज्ञानमिव रजताध्यासमित्यवसीयत इति भावः ।

मतभेदेनेति ।

बाह्यास्तित्ववादिनोर्वैभाषिकसौत्रान्तिकयोः सत् शुक्तिशकलादिकमधिष्ठानम्, तन्नास्तित्ववादिनो योगाचारस्य त्वविद्याकल्पितं तदधियानमित्येवं मतभेदेनाधिष्ठानभेदमाहेत्यर्थः ।

ननु प्रातिभासिकाध्यासेष्वधिष्ठानग्रहणं नियतं; तद्बाह्यप्रत्यक्षत्ववादिनो वैभाषिकस्य सुघटं, न तु तदतीन्द्रियत्ववादिनः सौत्रान्तिकस्येत्याशङ्क्य तस्यानुमानिकं तदस्तीत्याह –

वैभाषिकवदिति ।

अस्त्यधिष्ठानमिति ।

स्फुरदधिष्ठानमस्तीत्यर्थः ।

भ्रान्तिज्ञानाकारसदृशस्येति ।

भ्रान्तिज्ञाने सविकल्पके य आकारो रजतादिः तस्य वस्तुतो बाह्यस्य शुक्तिगतस्याभावादित्यर्थः ।

समानाधिकरणे पञ्चम्याविति ।

षष्ठीपञ्चम्यन्तत्वेन व्यधिकरणे चेत्, रजतस्य विज्ञानाकारत्वे अहं रजतमिति स्यादित्यापादनस्यायुक्तत्वशङ्का विज्ञानाहमर्थभेदप्रयुक्तैव वारिता स्यात्; तथा विज्ञानाकारतया रजतस्य विज्ञानधर्मत्वादहं रजतवानित्यनुभवः स्यादित्यापादनीयम् इत्येतत्प्रयुक्ता तत उपरि संभवन्ती न वारिता स्यात्, समानाधिकरणे चेत् शङ्काद्वयमपि वारितं भवतीत्यभिप्रेत्यैवं व्याख्यातम् ।

भ्रान्तिरूपविकल्पस्य हीति ।

विकल्पः सविकल्पकं तस्य द्वौ विषयौ; ग्राह्याध्यवसेयभेदात् । तस्याकारेभ्यो निकृष्टं यदविकल्पं स्वरूपमस्ति; तद् ग्राह्यं स्वविषयत्वलक्षणस्वप्रकाशत्वाङ्गीकारात् । तस्य रजताकारस्योपर्यवसेयो बाह्यत्वशब्दोक्तइदन्त्वाकारो विकल्परूपोऽध्यवसेय इति साकारवादिनां प्रक्रिया । तथा च पुरोवर्तिन्यधिष्ठाने ज्ञानाकाररूपं रजतमिदन्त्वेनारोप्यत इति नाहन्त्वोल्लेखप्रसक्तिरिति भावः ।

ननु रजतज्ञाने शुक्तेः कारणत्वेन विषयत्वं नाख्यातिमते शङ्कार्हम्; अन्यथाख्यातिमत एव तस्य विशेष्यत्वेन कारणत्वादित्याशङ्ख्याऽख्यातिमतेऽपि रजतज्ञाने शुक्तेः कारणत्वमुपपादयन्नवतारयति –

अथ रजतसदृशेति ।

मिथ्याज्ञानमपीति ।

ननु मिथ्याज्ञाननिह्नवो न च रजतमेव शुक्तिकायां प्रसञ्जितमित्यादिपूर्वग्रन्थेनापि कृतः, स ग्रन्थस्तथैवावतारितश्च, सत्यम्; स ग्रन्थोऽर्थाध्यासनिह्नवस्यापि साधारणः; यतः शुक्तेर्देशान्तरस्थरजतात्मनेव तद्देशोत्पन्नरजतात्मना भानाङ्गीकारेऽप्यन्यात्मना भानमन्यालम्बनम् इत्येतदनुभवविरुद्धमिति अर्थाध्यासनिह्नवोऽपि तेन लभ्यते । इन्द्रियसामर्थ्यरूपकारणाभावोपपादनं तु मिथ्याज्ञाननिह्नव एवासाधारणयुक्तिरिति तात्पर्येणैवमवतारितम् ।

गृहीतमिदमिति ।

पूर्वानुभवविषयत्वं तत्तेति भावः ।

नाश्रयासिद्धिरिति ।

एतदुपलक्षणम्, साध्यमपि सर्वविषयावच्छिन्नयाथार्थ्यं वा, विसंवादीच्छाप्रवृत्तिरूपव्यवहारप्रसिद्धायाथार्थ्यराहित्यं वेति धर्म्यंशयाथार्थ्यमादाय न सिद्धसाधनमित्यपि द्रष्टव्यम् ।

पुरोवर्तिनि साधने इति ।

ननु फलज्ञानवदुपायज्ञानमपि न नियमेन प्रवर्तकं; फलस्य नानोपायसाध्यत्वादेवेति हेतोरसिद्धिः । व्यक्तिनियमेन हेतुसमर्थने व्यभिचारतादवस्थ्यम्; यत्पक्षीकृतं रजतज्ञानं पुरोवर्तिनि नियमेन प्रवर्तकमिष्यते तत्रत्यफलज्ञानस्यापि तस्मिन्नियमेन प्रवर्तकत्वात् । एवं च तत्रेति विशेषणेन न स्मृतेरपि व्यावृत्तिः, आरोपप्राचीनस्यारोप्यस्मरणस्यापि फलसाधनताज्ञानप्राचीनफलज्ञान तुल्यन्यायतया नियमेन पुरोवर्तिनि प्रवर्तकत्वात् । एवं तावन्नियमेनेति तत्रेति च विशेषणमयुक्तम् । बाधादिव्यावृत्त्यर्थं रजतार्थिन इति विशेषणमित्यप्ययुक्तम्; तृणपर्णजलादिकमिव स्ववेगबलात्पुरुषं नयता वाय्वादिना पुरुषे फलाख्यप्रवृत्तेरजननात्, प्रवृत्तिपदस्य शरीरक्रियासाधारणव्यापारमात्रपरत्वेऽपि शरीरात्मकालादृष्टादिव्यभिचारवारणाय प्रवर्तकज्ञानत्वादिति हेतोर्विवक्षणीयत्वेन टीकायामुदाहरणवाक्ये ज्ञानपदनिवेशनया तद्विवक्षायाः सूचितत्वेन च तत एव तन्निरासलाभाच्च, नियमविशेषणेनैव कालादृष्टादिव्यावृत्तौ तत एव वायोरपि व्यावृत्तिसिद्धेश्च इति चेत्, उच्यते; टीकायां फलसाधनतानुमितिहेतुपरामर्शरूपं यद्रजतत्वहेतुविषयं ज्ञानमावश्यकमिति प्रतिपादितं तदत्र पक्षः । तस्य पुरोवर्तिविषयत्वं साध्यम् । स च परामर्शः पुरोवर्तिविषयामेव फलसाधनतानुमितिं तद्द्वारा प्रवृत्तिं च जनयति; फलस्य वस्तुतो नानोपायसाध्यत्वेऽपि तदन्यत्र तदुपायत्वानुसन्धानाभावात्, फलज्ञानं तु तटस्थं न नियमेन पुरोवर्तिनि प्रवर्तकं तस्योपायान्तरगतफलसाधनताऽनुमितिद्वारान्यत्रापि प्रवर्तकत्वसंभवात्, तथैवारोपप्राचीनरजतस्मरणमपि; सत्यपि तस्मिन्नन्यत्र फलसाधनतानुमित्या प्रवृत्तिसंभवात् । तत्रेति विशेषणं तु स्वयं गेहादिनिहितरजतार्थिप्रवृत्तिनियत-तद्रजतगतफलसाधनतादिस्मृतौ व्यभिचारनिरासार्थम् । प्रवर्तकत्वं शरीरव्यापारप्रयोजकत्वमेव विवक्षितमिति रजतार्थिन इति विशेषणं सफलम्, (हेतौ ज्ञानत्वं न निवेश्यं; नियमविशेषणेन तत्प्रयोजनलाभात् । उदाहरणे ज्ञानमिति नियमविशेषणलब्धार्थानुवादः । साध्ये पुरोवर्तिपदं विसंवादिप्रवृत्तिविषयशुक्त्यादि-व्यक्तिविशेषपरम् । अत एव रजतज्ञाने दृष्टान्ते साध्यवैकल्यं मा भदिति यत्तद्भ्यां सामान्यव्याप्तिरुपन्यस्ता । यदि अर्थिन इत्येतावतैव बाधादिव्यावर्तनाद्रजतविशेषणं न निवेश्यते, तदा रजतभ्रमजन्यप्रवृत्तिविषये पुरोवर्तिनि शुक्त्यर्थिप्रवर्तकशुक्तित्वप्रकारकज्ञानं दृष्टान्तीकृत्य विशेषव्याप्तिरप्युपपादयितुं शक्या ।) न तु प्रयत्नप्रयोजकत्वम्; अख्यातिवादिना तत्रेच्छाप्रयत्नावपि न पुरोवर्तिविषयौ, किन्तु तन्मूलरजतज्ञानवद्देशान्तरस्थविषयौ इत्यपलपितुं शक्यत्वेन हेत्वसिद्धिप्रसङ्गात् । अन्यथा तत्र नियमेन रजतेच्छाकारणत्वस्यैव हेतुत्वसंभवेन रजतार्थिप्रवर्तकत्वपर्यन्तहेत्वनपेक्षणात्, तदपेक्षणेऽपि तत्रत्यरजतेच्छायां विशेषव्याप्त्युदाहरणसंभवेन समीचीनरजतज्ञाने सामान्यव्याप्त्युदाहरणायोगाच्च । एवंच वायुकालादृष्टप्रागभावादिव्यावर्तनाय रजतार्थीति विशेषणम् । यद्यपि वाय्वादीनां पुरोवर्तिविषयप्रवृत्तिं प्रत्यसाधारणकारणत्वाभावाद् नियमविशेषणेनापि भवति व्यावृत्तिः; तथापि प्रागभावस्य न भवति । तस्य प्रतियोगिनि तत्तत्प्रागभावत्वेन कारणत्वाङ्गीकारात्, तद्व्यावृत्तिस्तु पुरोवर्तिविषयरजतार्थिप्रवृत्तित्वाच्छिन्न-कार्यप्रयोजकत्वस्य हेतुत्वविवक्षयेति न किंचिदवद्यम्॥ टीकायामुदाहरणवाक्ये ज्ञानप्रदं रजतप्रमैव सामान्यव्याप्तौ दृष्टान्तः, न तु विसंवादिप्रवृत्तिस्थलेच्छा शङ्कितान्यविषयभावा विशेषव्याप्तौ दृष्टान्त इति सूचनाय । यत्र यद्यदर्थिनमित्यत्र यद्रजतार्थिनमित्यर्थो ग्राह्यः । इत्थम् इष्टसाधनतानुमितिहेतुपरामर्शरूपस्य रजतत्वप्रकारकज्ञानस्य पक्षत्वम् इष्टसाधनत्वानुमितिहेतोरपक्षधर्मत्वप्रसङ्गमत्र विपक्षबाधकमुपन्यस्यता टीकाग्रन्थेन सूचितम् । ननु अत्र हेतोरपक्षधर्मत्वं न दोषः, नह्यख्यातिवादिभिर्भ्रमस्थले प्रवृत्तिविषयविषयकेष्टसाधनतानुमितिः अभ्युपगम्यते; अन्यथाख्यात्यापत्तेः । किन्तु इष्टसाधनत्वव्याप्तरजतत्वाश्रयभेदाग्रहात् उपस्थितेष्टसाधनभेदाग्रहमात्रं रजतभेदाग्रहवदावश्यकं, तत एव प्रवृत्तिरिति कल्प्यते; लाघवादिति चेत्, यद्येवमनुमितावपि पक्षे लिङ्गवद्भेदाग्रह एव कारणं स्याद्; न्यायतौल्याद्, न तु लिङ्गविशिष्टपक्षज्ञानम् । तथा च विसंवादिप्रवृत्तिस्थले पक्षे इष्टसाधनत्वव्याप्तरजतत्वाश्रयभेदाग्रहात् इष्टसाधनत्वानुमितिर्भवन्ती केन वार्यते । तस्माद्भक्षितेऽपि लशुने न व्याधिशान्तिरिति न्यायेनान्यथाख्यातिपरिजिहीर्षया भ्रमस्थले विशिष्टज्ञानमपलप्य प्रवृत्तौ भेदाग्रहं कारणमाश्रयतोऽनुमितावपि स एव कारणं स्यादित्यन्यथाख्यातिरूपानुमितेः अशक्यप्रतिक्षेपत्वात् अभावरूपं भेदाग्रहं परित्यज्य भावतया लघु लिङ्गविशिष्टपक्षज्ञानमेव अनुमितौ कारणमभ्युपेयमिति युक्तोऽत्र हेतोरपक्षधर्मलप्रसङ्गो विपक्षबाधकस्तर्कः । एवम् इष्टसाधनत्वानुमितिहेतुपरामर्शरूपरजतज्ञानपक्षकवत् केवलरजतज्ञानपक्षकमपि निरुक्तहेतुसाध्यकमनुमानं युक्तमेव; तत्रापि विशिष्टज्ञानस्य प्रवृत्तिकारणत्वे संभवत्यभावरूपभेदाग्रहस्य तत्कारणत्वकल्पने गौरवमिति विपक्षबाधकसद्भावात् । ननु अत्र विपरीतं गौरवम्; इष्टपुरोवर्तिज्ञानमात्रस्यावश्यकभेदाग्रहविशिष्टस्य प्रवर्तकत्वोपपत्तौ मिथ्याज्ञानतद्विषयकल्पनायोगात्, ततश्च प्रतिकूलतर्कपराहतमनुमानम्; न च मिथ्याज्ञानापलापे भ्रमस्थले भेदाग्रहसाहित्येन प्रवृत्तिवदभेदाग्रहसाहित्येन निवृत्तेरपि प्रसङ्गः; रजतस्मरणस्य रजताभेदविषयत्वेन अभेदाग्रहासिद्धेरिति चेद्, मैवम्, मिथ्याज्ञानापलापे सत्यस्थले इष्टपुरोवर्तिभेदग्रहाप्रसिद्धितः तदभावाप्रसिद्ध्या सत्यरजतज्ञानादप्रवृत्तिप्रसङ्गात् । भेदाग्रहशब्देन पुरोवर्तिनीष्टभिन्नत्वप्रकारकज्ञानविषयत्वाभावो विवक्षित इति चेत्, तर्हि तव भ्रमस्थले पुरोवर्तिनि इष्टाभिन्नत्वप्रकारकज्ञानविषयत्वस्याप्यभावोऽस्तीति ततो निवृत्तिरपि स्यात् । टीकायामिदमेव दृषणम् 'अथ तथात्वेनाग्रहणात्कस्मान्नोपेक्षतेति ग्रन्थेन दर्शितम् । किञ्चैवं सति रजते नेदं रजतमिति भ्राम्यतोऽपि रजतार्थिनस्तत्र प्रवृत्तिप्रसङ्गः, रजते रजतभेदग्रहे मिथ्याज्ञानप्रसङ्गेन तत्रापीदमिति न रजतमिति च ज्ञानद्वयस्य कल्पनीयत्वात् । स्वातन्त्र्यमिष्टे विशेषणं; तच्च भेदप्रतियोगितयोपस्थित्यविषयत्वमिति चेत्, तथा विशेषणे कृते स दोषो नितरां दृढीकृतः स्यात् । नेदं रजतमिति भ्रमस्थले पुरोवर्तिगतस्य विशिष्टाभावस्य इष्टभिन्नत्वप्रकारकज्ञानविषयत्वरूपविशेष्याभावमात्रादपि सिध्यतः स्वातन्त्र्यरूपविशेषणस्याप्यभावे सुतरां सिद्धेः । नेदं रजतमिति प्रमास्थलेऽपि रजतार्थिप्रवृत्तिः स्यादिति दोषश्चात्राधिकः; तत्र विशेषणाभावाद् विशिष्टाभावसिद्धेः । वस्तुतस्तु स्वातन्त्र्यं उक्तविशिष्टाभावप्रतियोगिकोटाविष्टविशेषणं न युक्तम्; इष्टभिन्नत्वज्ञानदशायाम् इष्टस्य भेदप्रतियोगितोपस्थितिविषयत्वनियमेन तदभावविशिष्टेष्टविशेषितस्य प्रतियोगिनोऽप्रसिद्ध्या तदभावाप्रसिद्ध्यापत्तेः॥ ननु तर्हि स्वातन्त्र्यमपि प्रवृत्तौ पृथक्कारणान्तरमस्तु, अतस्तदभावाद् नेदं रजतमिति प्रमाभ्रमस्थलयोर्न प्रवृत्तिप्रसङ्गः, प्रतियोगिविशेषणत्वेनानिवेशनाच्च न विशिष्टाप्रसिद्ध्या तदभावाप्रसिद्ध्यापत्तिरिति चेद, न; तथा सतीदं रजतं घटनिष्ठभेदप्रतियोगीति ज्ञानादप्रवृत्त्यापत्तेः । यद्येतद्दोषपरिहाराय पुरोवर्तिनिष्ठभेदप्रतियोगित्वेनानुपस्थितत्वं स्वातन्त्र्यम् इति निरुच्येत, तदा नेदं रजतमिति भ्रमस्थले रजतार्थिप्रवृत्तिः स्यादिति दोषः पुनरुन्मज्जेत् । ननु पुरोवर्त्यगृहीता संसर्गभेदप्रतियोगित्वेनानुपस्थितत्वं स्वातन्त्र्यम्, अतस्तदभावान्नेदं रजतमिति भ्रमेण न प्रवृत्तिप्रसङ्गः, तत्र पुरोवर्तिनि रजतभेदासंसर्गाग्रहसत्त्वेन तद्विशेषितभेदप्रतियोगितोपस्थितेः विद्यमानतया तदभावाभावात्, नापीदं रजतं घटनिष्ठभेदप्रतियोगीति ज्ञानेनाप्रवृत्तिप्रसङ्गः तत्र पुरोवर्तिनि रजतभेदासंसर्गरूपरजताभेदग्रहसत्त्वेन तदभावविशेषितभेदप्रतियोगितोपस्थित्यभावसत्त्वादिति चेद्, न; एवमपि यत्रेदं नेति भेदविशिष्टपुरोवर्तिज्ञानं रजतस्मरणं चेति ज्ञानद्वयरूपो नेदं रजतमिति भ्रमः, तत्र रजतार्थिप्रवृत्तिप्रसङ्गात्, न रजतमित्यधिकरणविशेषानुल्लेखिन इव इदं नेति प्रतियोगिविशेषानुल्लेखिनोऽपि भेदज्ञानस्य संभवात् । स्यादेतत् पुरोवर्त्यगृहीतासंसर्गभेदप्रतियोगित्वासंसर्गाग्रहाभाववत्त्वं स्वातन्त्र्यम् । एवंच न कोऽपि दोषः, तथा हि इदमिति न रजतमिति च ज्ञानद्वयात्मकस्य नेदं रजतमिति भ्रमस्योदये पुरोवर्तिनि रजतभेदस्य असंसर्गाग्रहोऽस्ति, इदं रजतमितिभ्रमोदये रजतस्येव । तथा च तत्र पुरोवर्त्यगृहीतासंसर्गभेदप्रतियोगित्वेन रजतस्य ग्रहणात् तत्प्रतियोगित्वासंसर्गाग्रहोऽस्तीति तदभावाभावाद् न तत्र रजतार्थिप्रवृत्तिप्रसङ्गः । नापीदं नेति रजतमिति च ज्ञानद्वयात्मकस्य नेदं रजतमिति भ्रमस्योदये तत्प्रसङ्गः, तत्र पुरोवर्तिनि गृहीतसंसर्गत्वेनागृहीतासंसर्गो यो भेदः तत्प्रतियोगित्वस्य असंसर्ग इष्टे यद्यपि विद्यते; तथापि तस्य नेदं रजतमिति भ्रमदशायामग्रहस्य सत्त्वेन तदभावाभावात् । इदं रजतं घटनिष्ठभेदप्रतियोगीति ज्ञानोदये च नाप्रवृत्तिप्रसङ्गः, तत्र रजते भेदप्रतियोगित्वसंसर्गाग्रहणेन तदसंसर्गाग्रहरूपविशेष्यसद्भावेऽपि पुरोवर्तिनि भेदासंसर्गरूपाभेदग्रहणेन विशेषणाभावात्तद्विशिष्टस्य भेदप्रतियोगित्वासंसर्गाग्रहस्य अभावसद्भावादिति चेद्, मैवम्; एवमपि यत्रेदं रजतमिति भ्रमकाले रजतं घटनिष्ठभेदप्रतियोगीत्यपि स्मरणं तत्राप्रवृत्तिप्रसङ्गः । तत्र पुरोवर्तिनि रजतभेदासंसर्गग्रहे मिथ्याज्ञानप्रसङ्गेन तदसंसर्गाग्रहोऽस्तीति पुरोवर्त्यगृहीतासंसर्गभेदप्रतियोगित्वसंसर्गग्रहसत्त्वेन तदसंसर्गाग्रहस्य प्रतियोगिनो विद्यमानतया तदभावाभावात् । अरजतरजतयोरिमे रजतारजते इति भ्रमादरजते रजतार्थिप्रवृत्त्यभावप्रसङ्गश्च तत्र पुरोवर्तिन्यरजते रजतभेदासंसर्गग्रहे मिथ्याज्ञानप्रसङ्गेन अरजतरूपपुरोवर्त्यगृहीतासंसर्गभेदप्रतियोगित्वेन रजतस्य गृह्यमाणतया तदसंसर्गाग्रहस्य प्रतियोगिनः सत्त्वेन तदभावाभावात् । किं बहुना इदं रजतमित्येतावन्मात्ररूपात् प्रसिद्धरजतभ्रमादपि प्रवृत्त्यभावप्रसङ्गः । तत्र हि रजतभेदः पुरोवर्त्यगृहीतासंसर्गो भवति; तत्र तदसंसर्गग्रहे मिथ्याज्ञानापत्तेः । रजते तथाभूतभेदप्रतियोगित्वासंसर्गाग्रहोऽप्यस्ति; तत्र रजते भेदप्रतियोगित्वं नास्तीति भेदप्रतियोगित्वासंसर्गग्रहोदयाभावात् । अतो विशिष्टस्य प्रतियोगिनः सत्त्वेन तदभावरूपस्वातन्त्र्याभावाद् न प्रवृत्तिर्घटते । तस्मान्मिथ्याज्ञानापलापेन भेदाग्रहात् प्रवृत्त्युपपादनमयुक्तमेव ।

नन्वनाश्वासदोषे परेणोद्भाविते निराकर्तव्ये सति अव्यभिचारस्य प्रामाण्यरूपत्वादिविकल्पः क्वोपयुज्यत इत्याशङ्क्याह –

येन क्वचिदिति ।

अयमाशयः, प्रामाण्यनिश्चयादेव प्रवृत्त्यादिकार्योपपत्तेः अव्यभिचारनिश्चयस्य नास्त्युपयोग इति परोद्भावितानाश्वासदोषनिराकरणे कृते परेणैवं वाच्यम् । अव्यभिचारानिश्चयः प्रामाण्यानिश्चयपर्यवसायी, तत्पर्यवसानं च त्रेधा संभवति, प्रामाण्यस्याव्यभिचारितारूपत्वेन, तद्धेतुकत्वेन, तद्व्याप्यत्वेन वा । तद्व्याप्यत्वेऽपि हि व्यापकनिवृत्तौ व्याप्यं निवर्तेत । एवं प्रकृतोपयोगिनमन्वीक्ष्य त्रेधा विकल्पः कृत इति ।

अव्यभिचारिणामपीति ।

इदं व्यतिरेकव्यभिचारदूषणमिव न विकल्पत्रयसाधारणं; सहकारिविरहेण प्रतिबन्धेन वा हेतोरपि कार्याजनिसंभवेन द्वितीयविकल्पे अन्वयव्यभिचारस्य तृतीयविकल्पे व्यापकव्यभिचारस्य चादोषत्वात् । अतः प्रथमविकल्पमात्रे द्वितीयदूषणमिदमिति द्रष्टव्यम् । ननु 'अहो बत महानेष प्रमादो धीमतामपि ।

ज्ञानस्य व्यभिचारित्वे विश्वासः किंनिबन्धनः॥' इति परेण ज्ञानस्यैव व्यभिचारो दोषत्वेनोक्तः, स च करणव्यभिचारस्यादोषत्वोपपादनेन परिहृतो न भवतीत्याशङ्कते –

भवत्विति ।

अव्यभिचारोऽपेक्ष्य इति ।

अव्यभिचारश्च ज्ञानानां प्रामाण्यमेवेति भावः ।

यदि प्रामाण्यस्य परतस्वमिष्यते, तत्राह –

अव्यभिचारग्राहिण इति ।

अर्थक्रियासंवादादिज्ञानस्येति ।

अर्थक्रियासंवादो दूरे वह्निज्ञाने जाते समीपोपसर्पणानन्तरं दाहसामर्थ्यानुभवः । आदिशब्देन तद्वह्निज्ञानं, प्रमा, दाहसमर्थे तद्वह्नित्वप्रकारकत्वादित्यनुमाने यत् प्रवृत्तिसंवादरूपज्ञानघटनीयं लिङ्गज्ञानं, यच्च तज्जन्यानुमितिरूपं प्रामाण्यज्ञानं, तदुभयमपि गृह्यते ।

नन्वनवधृतप्रामाण्यमेव संवादिज्ञानं स्वविषयनिश्चयात्मकं भवत्वित्यत्राह –

अनिश्चये वेति ।

प्रामाण्यासिद्धेरिति ।

अनवधृतप्रामाण्यादपि ज्ञानाद्विषयसिद्धौ दूरत्वादिदोषेण शङ्किताप्रामाण्यात् चन्द्रप्रादेशिकत्वादिज्ञानादपि तत्सिद्धिः स्यात् । यदि प्रामाण्याग्रहणेऽपि अप्रामाण्यशङ्काविरहमात्रेण संवादादिज्ञानं स्वविषयनिश्चयात्मकं भवेत, तदा तथैव प्रथमज्ञानमपि स्वविषयनिश्चयात्मकं सत् प्रवृत्त्यादिकार्योपयोगि भवेदिति भावः ।

ननु अप्रामाण्यशङ्काविरहापेक्षया प्रामाण्यनिश्चयो लघीयान्, अतो निश्चितप्रामाण्यमेव संवादादिज्ञानं स्वविषयनिश्चयरूपमिति संवादादिज्ञानस्य तथात्वसिद्ध्यर्थं स्वतःप्रामाण्यमिष्यत इति चेत्, तत्राह –

स्वतःप्रामाण्ये चेति ।

संवादादिज्ञाने स्वविषये स्फुरति तद्विषयविशेष्यप्रकारक-तदुभयवेशिष्ट्यघटितं योग्यधर्मरूपं तत्प्रामाण्यं ज्ञानत्ववदुत्सर्गतः स्फुरति । यत्र तु क्वचिदनभ्यासदशादिदोषाद् विशेष्यप्रकारवैशिष्ट्यांशे ज्ञानस्य न सत्तानिश्चयरूपत्वं तत्र तद्घटितस्य प्रामाण्यस्य स्थाणुत्वादेरिव स्फुरणं नास्ति तत्र परं प्रामाण्यसंदेह इति खलु संवादादिज्ञाने प्रामाण्यस्य स्वतस्त्वं समर्थनीयं; तन्न्यायः प्रथमज्ञानेऽपि तुल्य इति भावः । ननु अयं प्रामाण्यस्य स्वतस्त्वाभ्युपगमो न युक्तः; तथाहि सिद्धान्ते ज्ञानं स्वप्रकाशम् । अत इदं जलमिति इदं जलत्वेन जानामीति च व्यवहारहेतौ प्रथमज्ञाने एव तत्प्रामाण्यस्य स्फुरणं वाच्यम् । तत्र प्रामाण्यघटकसर्वोपाधिस्फुरणाभ्युपगमात्, ततश्च तत्र प्रामाण्यवद्विशेष्यकप्रामाण्यप्रकारकत्वरूपं प्रामाण्यान्तरमपि संपद्यत इति तदपि तत्र स्फुरेद्, न्यायतौल्यात्, नचेष्टापत्तिः; तथा सति द्वितीयप्रामाण्यघटितप्रामाण्यान्तरस्य तत्तत्प्रामाण्यघटितप्रामाण्यान्तराणां च स्वप्रकाशज्ञाने स्फुरणापत्त्या तस्यानुभवविरुद्धापर्यवसितानन्तविषयाभ्युपगमापत्तेः इति चेत्, उच्यते; स्वप्रकाशज्ञाने प्रामाण्यस्फुरणे सति प्रामाण्यवद्विशेष्यकप्रामाण्यप्रकारकत्वरूपप्रामाण्यान्तरं संपद्यते चेत्, संपद्यतां नाम, न तस्यापि तत्र स्फुरणमिष्यते, प्रामाण्यतदाश्रययोः तदुभयवैशिष्ट्यस्य च तत्र स्फुरणेऽपि तत्प्रकारकत्वतद्विशेष्यकत्वयोः तत्रास्फुरणात् । न हि जलज्ञानानन्तरम् 'इदं जल'मिति 'इदं जलत्वेन जानामीति च व्यवहारवदिदं ज्ञानं प्रमाणत्वेन जानामीत्यपि व्यवहारो दृश्यते; येन तयोरपि तत्र स्फुरणमिष्येत । न च स्वप्रकाशज्ञानगतत्वेन तत्स्फुरणावश्यंभावः; तद्गतगुणत्वद्रव्यत्वादिवत् अस्फुरणसंभवात् । तथापि प्रामाण्यस्य स्वाश्रयसहभाननियमरूपस्वतस्त्वाभ्युपगमात् स्फुरणावश्यंभाव इति चेद्, न; यत्र प्रामाण्यघटकसर्वोपाधिस्फुरणमस्ति, तत्र प्रामाण्यस्य स्फुरणमित्युत्सर्गरूपस्य नियमस्य यत्र तद्घटकस्य कस्यचिदस्फुरणं तत्रापवादाभ्युपगमात् । तस्मात् स्वप्रकाशज्ञाने प्रामाण्यस्फुरणौत्सर्गिकत्वाभ्युपगतौ न काचिदनुपपत्तिः ।

प्रसङ्गादुत्पत्तावपि स्वतस्त्वं निरूपयितुं पृच्छति –

ननु किमिति ।

यद्वा ज्ञानमुत्पद्यमानमुत्सर्गतः प्रमारूपमेवोत्पद्यते चेदेवं प्रमाप्रायिकत्वाधीनसमुत्कटतद्वासनावशादप्रामाण्यशङ्कानुदयः प्रामाण्यस्फुरणं चेत्युभयमौत्सर्गिकं भवति, अतः स्वतःप्रामाण्ये चेति पूर्ववाक्येनोपक्षिप्तमौत्सर्गिकत्वरूपं ज्ञप्तिस्वतस्त्वमुपपादयितुमुत्पत्तावपि स्वतस्त्वं निरूपयितुं पृच्छति –

ननु किमिति ।

इयं रूपप्रमेति ।

ननु स्वतस्त्वनिर्वचनप्रश्ने तदप्रदर्श्य किमिति प्रमाणमुपन्यस्यते; अथ ज्ञानसामग्रीमात्रजन्यत्वमेव स्वतस्त्वं, तत्तु प्रामाण्यस्य नेष्यते, किन्तु तदधिकरणज्ञानव्यक्तेः, अतो नोक्तदोष इति प्रमापक्षीकरणेन सूचितमिति चेत्, न; उपन्यस्तनिर्वचनस्य परतस्त्वसाधारण्यात् । न हि परतस्त्वपक्षे प्रमा न ज्ञानं; येन सा ज्ञानसामग्रीमात्रजन्या न स्यात् । अथ ज्ञानसामान्यसामग्रीमात्रजन्यत्वं विवक्षितमिति चेद्, न; ज्ञानसामान्यसामग्र्यनुप्रविष्टात्ममनःसंयोगाद्यतिरिक्तेन्द्रियलिङ्गपरामर्शादिजन्यासु प्रत्यक्षानुमित्यादिप्रमास्वसंभवापत्तेः इति चेद्, मैवम्; ज्ञानसामग्रीशब्देन प्रमाभ्रमसाधारणज्ञानकारणकलापस्य विवक्षितत्वात्, इन्द्रियादीनां च प्रमावद् भ्रमेष्वपि कारणत्वात्, चक्षुषा रजतं पश्यामीति प्रातिभासिकस्यापि चाक्षुषत्वानुभवात् । प्रमायाः प्रमाभ्रमसाधारणकारणातिरिक्तकारणजन्यत्वाभावरूपं स्वतस्त्वं यथा सिद्ध्यति तथा साध्यं दर्शयति –

अर्थेति ।

अत्र साध्ये संयुक्तसमवायान्तर्गतसंयोगरूपचक्षुर्गुणजन्यत्वेन विषयभूतरूपगुणजन्यत्वेन च बाधवारणय असंप्रयोगत्वानधिकरणेति चक्षुर्गतेति च गुणविशेषणम् । सामान्याभावविवक्षया चक्षुरन्तरगतगुणजन्यत्वाभावेन अर्थान्तरवारणायैतदिति चक्षुर्विशेषणं, तदविवक्षायां तु नोपादेयम् । न चैवमपि व्यञ्जकतेजोरूपत्वात् आलोकरूपवच्चक्षूरूपमपि रूपप्रमाहेतुरिति बाधः; तेजोगतमुद्भूतरूपमेव रूपादिज्ञानहेतुः न तु ऊष्मरूपवदनुद्भूतं चक्षूरूपमिति मतानुसरणात् । मतान्तरे तु रूपभिन्नेत्यपि विशेषणं देयम् । ननूक्तरूपं स्वतस्त्वं कथमनेन साध्यनिर्देशेन सिध्यति, न हि प्रमाभ्रमसाधारणज्ञानसामान्यकारणकलापाननुप्रविष्टप्रमायां विशेषकारणं संप्रयोगातिरिक्तचक्षुर्गुणरूपं परतस्त्ववादिभिरिष्यते, येन तज्जन्यत्वाभावसाधनं स्वतस्त्वसाधनं भवेत्; परतस्त्ववादिभिर्हि स्थूलावयविप्रत्यक्षप्रमायां भूयोऽवयवेन्द्रियसन्निकर्षो जन्यप्रत्यक्षप्रामाण्यं, यावद्विषयसन्निकर्षो जन्यप्रमामात्रे, ग्राह्ययथार्थज्ञानं च विशेषकारणमिष्यते; न तद्व्यावर्तनमुदाहृतसाध्यनिर्देशेन लभ्यते, तत्रादिमस्य विशेषकारणद्वयस्य व्यावर्तनं चक्षुर्गतविशेषणलभ्यं संप्रयोगातिरिक्तविशेषणेन विरुद्धम्, संप्रयोगातिरिक्तविशेषणलभ्यं तृतीयस्य व्यावर्तनं चक्षुर्गतविशेषणेन विरुद्धम्; तस्माद् नानेनानुमानेन स्वतस्त्वसिद्धिरिति चेत्, उच्यते; चक्षुर्गतपित्तदोषाभावे शङ्खे श्वैत्यप्रमा तदभावे न, चक्षुर्गतमण्डूकवसाञ्जनाभावे वंशवर्णप्रमा तदभावे नेत्यन्वयव्यतिरेकाभ्यां रूपचाक्षुषप्रमायां विशेषकारणत्वेन शङ्कार्हस्तथैव परतस्त्ववादिभिः इष्यमाणश्चक्षुर्दोषाभावरूपो यस्तद्धर्मस्तजन्यत्वाभाव इह साध्यः । अन्यत्तु प्रमायां विशेषकारणत्वेन शङ्कार्हमेव न भवति । न हि भूयोऽवयवेन्द्रियसन्निकर्षं विना स्थूलावयविप्रत्यक्षप्रमा नोत्पद्यते; तदभावेऽपि सन्निकृष्टकिंचित्प्रदेशावच्छेदेन तदुत्पत्तिदर्शनात् । अतस्तत्तत्प्रदेशप्रत्यक्षमात्रार्थं तत्तत्प्रदेशसन्निकर्षापेक्षेति न भूयोऽवयवेन्द्रियसन्निकर्षस्य स्थूलावयविप्रत्यक्षप्रमायां विशेषकारणत्वे मानमस्ति । एतेन स्थूलावयवावच्छेदेन सन्निकर्षस्तस्यां विशेषकारणमित्यपि निरस्तम्; स्थूलावयविनि परमाणुद्व्यणुकरूपसूक्ष्मावयवावच्छेदेन सन्निकर्षे भ्रमस्याप्यनुदयात्, यावद्विषयसन्निकर्षोऽपि न प्रमायां विशेषकारणम्; असन्निकृष्टभाने अतिप्रसङ्गेन शुक्तिरजतादिष्वपि संस्कारस्य स्मृतेर्वा सन्निकर्षत्वस्य अभ्युपेयत्वात्, असन्निकृष्टमपि रजतादिकं दोषाद्भासत इति समर्थने तथैवासन्निकृष्टमपि निध्यादिकमञ्जनादिगुणाद् भासत इति समर्थयितुं शक्यत्वेन प्रमायामपि तस्यानुगतविशेषकारणत्वाभावप्रसङ्गात् । विशेष्यवृत्तिविशेषणसन्निकर्षोऽपि न जन्यप्रत्यक्षप्रमानुगतो गुणः परंपरासंबन्धेन स्फटिकवृत्तेर्लौहित्यस्य तत्र साक्षात्संबन्धावगाहिनि भ्रमे तस्य साधारण्यात्, तत्तत्संबन्धविशेषेण वृत्तिविवक्षायामननुगमात् । एतेन विशेषणवद्विशेष्यसन्निकर्षः तस्यां गुण इत्यपि निरस्तम्; ग्राह्ययथार्थज्ञानस्य तु जन्यप्रमामात्रे नान्वयव्यतिरेकाभ्यां विशेषकारणत्वं, व्यभिचारेण तदसिद्धेः । लोके शाब्दप्रमायां वक्तृवाक्यार्थयथार्थज्ञानस्य कारणत्वदर्शनात्, यद्विशेषयोः कार्यकारणभावः बाधकं विना तत्सामान्ययोरपीति व्याप्त्या तत्र तस्य कारणत्वसिद्धिः । न च व्यभिचारः; यत्रास्मदादिगतग्राह्ययथार्थज्ञानं नास्ति, तत्र सर्वत्रोक्तव्याप्तिबलेन परमेश्वरज्ञानस्य तथात्वेनापि कारणत्वकल्पनोपपत्तेरिति चेद्, न; अप्रयोजकत्वात् । न च जन्यप्रमात्वावच्छिन्नकार्यस्याकस्मिकत्वप्रसङ्गो विपक्षबाधकस्तर्कः; जन्यज्ञानत्वावच्छिन्नज्ञानसामान्यकारणकलापस्य सत्त्वात्, तत्र तद्वद्विशेष्यकतत्प्रकारकत्वस्याव्यवस्थितघटत्वपटत्वादिप्रवेशेन अननुगतस्य अवच्छेदककोटिप्रवेशायोगात् । अन्यथा वक्तृवाक्यार्थायथार्थज्ञानस्य शाब्दभ्रमे कारणत्वाद् 'यद्विशेषयो'रित्युक्तव्याप्त्यैव भ्रममात्रे ग्राह्यभ्रमो हेतुः कल्पनीय इति परमेश्वरे नित्यप्रमावद् नित्यभ्रान्तिरप्यङ्गीकरणीया स्यात् । यत्तु तदभाववति तत्प्रकारकज्ञानमपेक्ष्य लघु तदभाववज्ज्ञानमेव भ्रमेषु दोषोस्तु, तत्तु भ्रमे धर्मिज्ञानरूपं सर्वत्र सुलभमिति नेश्वरे भ्रान्तिकल्पना प्रसज्यते, न चैवं प्रमायामपि लघु तद्वज्ज्ञानमेव गुणः स्यादिति वाच्यम्; इष्टापत्तेः, तावतापि परतस्त्वसिद्धेस्तत्फलेश्वरसिद्धेश्चाप्रत्यूहत्वात् इति । तन्न; तदभाववत्त्वेन ज्ञानस्य भ्रमविरोधिनस्तत्र कारणत्वायोगात्, वस्तुतो यत् तदभाववत् तज्ज्ञानस्य विशेषणज्ञानादिरूपस्य प्रमासाधारण्येन भ्रमासाधारणकारणत्वरूपदोषत्वायोगात् । तदभाववद्विशेष्यकं ज्ञानं दोष इति चेद्, न; तदभाववद्विशेष्यकानामपि ज्ञानानां प्रमाकारणानां बहुलमुपलम्भात् । तदभाववद्भ्रमविशेष्यविशेष्यकं ज्ञानं दोष इति चेद्, न; तदभाववत्त्वविशेषणवैयर्थ्यात्, भ्रमविशेष्यस्यारोप्याभाववत्त्वनियमात् । अस्तु तर्हि भ्रमविशेष्यविशेष्यकमेव ज्ञानं दोष इति चेद्, न; एतदपेक्षया भ्रम एव भ्रमे दोष इति कल्पनाया लघीयस्त्वात् । तस्माद् भूयोऽवयवेन्द्रियसन्निकर्षादीनां शङ्कानर्हत्वात् प्रमान्वयव्यतिरेकशालितया तदर्हस्य इन्द्रियदोषाभावस्यैव अधिककारणत्वनिराकरणम् अनेनानुमानेन कृतम् । चक्षुर्दोषाभावस्य तन्निराकरणमिदम् इन्द्रियान्तरदोषाभावानाम् अधिककारणत्वनिराकरणार्थानामपि एतच्छायापन्नानाम् अनुमानान्तराणामुपलक्षणम् । का तर्हि दोषाभावान्वयव्यतिरेकयोर्गतिः? दोषस्य प्रमाप्रतिबन्धकत्वमेव । सत्यां सामग्र्यां कार्यविरोधि हि प्रतिबन्धकं लोके प्रसिद्धं, न तु नैयायिककल्पितं कारणीभूताभावप्रतियोगि; तैरपि साक्षादविरोधिनो ज्ञानस्य जनकज्ञानविघटकस्यैव प्रतिबन्धकत्वम् इत्यादि वदद्भिः कारणीभूताभावप्रतियोगितत्वेनानभ्युपगतमपि कार्यानुत्पत्तिव्याप्यमात्रं प्रतिबन्धकमिष्यत एवेत्यलं विस्तरेण॥

ज्ञप्तिस्वतस्त्वमपि अनुमानारूढं करोति –

तथेति ।

उक्तविधेति ।

चक्षुर्गतगुणज्ञानाधीनप्रथमप्रामाण्यज्ञानं न भवतीत्यर्थः । स्वतस्त्ववादे प्रथमं प्रामाण्यस्य करणगुणज्ञानानपेक्षज्ञात्वेऽपि पश्चात् करणगुणेनापि तदनुमानं संभवतीति बाधवारणाय प्रथमविशेषणम् । परतस्त्ववादे प्रथममपि प्रमारूपधर्मिज्ञानं करणगुणज्ञानानधीनं संभवतीति सिद्धसाधनवारणाय प्रामाण्यपदम् । गुणपदं पूर्ववद् निर्दोषत्वधर्मपरम् । ननु परतस्त्ववादिभिः करणदोषाभावलिङ्गादिव समर्थप्रवृत्तिलिङ्गसंवादाभ्यामपि प्रथमं प्रामाण्यस्य शेयत्वमिष्यते, तदुभयज्ञेयत्वनिरासोऽनेनानुमानेन न सिध्यतीति चेत्, सत्यम्; समर्थप्रवृत्तिसंवादौ तदयोग्यवैदिकार्थादिज्ञानप्रामाण्यावधारणे न संभवतः, करणदोषाभावाज्ञानं तु सर्वत्र संभवतीति तदधीनप्रथमज्ञानत्वमनेनानुमानेन निरस्तम् । तथा च यस्यां प्रमायां करणदोषाभावलिङ्गकमेव परतस्त्ववाद्यभिमतं प्रामाण्यग्राहकं प्रवर्तते सैवात्र पक्षो, न तु समर्थप्रवृत्तिसंवादावसितप्रामाण्येति न सिद्धसाधनम् । तदवसितप्रामाण्यायां तु प्रमायां स्वतस्त्वे एतद्घटप्रमा, एतद्घटविषयसमर्थप्रवृत्तिसंवादाधीनप्रथमप्रामाण्यनिश्चया न भवति, प्रमात्वात् पटप्रमावदित्यनयैव रीत्या तत्राप्यनुमानमुन्नेतुं शक्यमिति न प्रदर्शितम् । एवंच परतस्त्वनिषेधे प्रामाण्यस्य स्वाश्रयसहभाननियमरूपस्वतस्त्वसिद्धिः । ननु एवं सति यस्यां रूपप्रमायां करणदोषशङ्कया प्रामाण्यसंशये सति तन्निर्दोषत्वनिश्चयेन प्रामाण्यनिश्चयः, तत्र साध्यस्य बाधः स्यादिति चेद्, न; अतथाभूताया इह पक्षीकरणात्, तत्प्रतिपत्त्यर्थत्वादेषेति प्रक्षविशेषणस्य ।

तथाविधेति ।

ननु इह साक्षात्प्रवृत्तेः करणगुणज्ञानाधीनत्वं न निषेध्यम्; परतस्त्ववादिभिरपि तस्याः साक्षात्समानविषयरजतादिज्ञानजन्यत्वस्यैव अभ्युपगतत्वात् । नापि प्रामाण्यनिश्चयद्वारा; प्रामाण्यनिश्चयो न प्रवृत्त्यर्थमपेक्षितः, अनवस्थाप्रसङ्गात्, किंत्वप्रामाण्यशङ्काशून्यं समानविषयज्ञानमेवेति तैरभ्युपगतत्वात् । न च वाच्यं करणदोषसंशयेन प्रवर्तकज्ञानस्याप्रामाण्यशङ्कया प्रवृत्तिप्रतिबन्धे प्रसक्ते निर्दोषत्वरूपकरणगुणज्ञानजन्येन प्रामाण्यनिश्चयेन तच्छङ्कानिरासपूर्विका यत्र प्रवृत्तिः तत्र तस्याः करणगुणज्ञानाधीनत्वं परतस्त्ववाद्यभिमतं निषेध्यम् इति; स्वतस्त्ववादिभिरपि तस्याङ्गीकर्तव्यत्वेन तन्निषेधे बाधापत्तेरिति चेत्, सत्यम्; प्रामाण्यनिश्चयवत् प्रवृत्तिरपि करणगुण ज्ञानाधीनेति परतस्त्ववादिषु केषांचिन्मतमालक्ष्य तन्निषेधार्थमिदमनुमानम् ।

सर्वतन्त्रसिद्धार्थ इति ।

यद्यप्यख्यातिमते अन्यस्यान्यात्मतया भानमेव न सिद्धम् । अन्यथाख्यातिमते तत्सिद्धावपि अन्यात्मताऽनिर्वचनीयेत्येतदसिद्धम्; तथापि प्रागुक्तयुक्त्या तथाऽवश्याभ्युपगन्तव्यतामापाद्य सर्वतन्त्रसिद्धार्थत्वोक्तिः ।

रजतवदिति न सादृश्यविवक्षेति ।

ननु 'तेन तुल्यं क्रिया चेद्वति'रिति सूत्रेण क्रियया सदृशे वतिरनुशिष्टः, न तु मिथ्याभूते, अथ सदृशवाचिनो मिथ्याभूते लक्षणेत्युच्येत, नैतद्युक्तम्; यथा रजतं रजतात्मना भासते, तथा शुक्तिकापि रजतात्मना भासत इति वतिना रजततादात्म्यभानविषयत्वरूपे रजतसादृश्ये शुक्तिकायाः प्रतिपादिते सति असन्निहितस्य रजतस्य तत्तादात्म्यस्य चात्र प्रत्यक्षायोगेनार्थान्मिथ्याभूतरजततत्तादात्म्यसिद्धिसंभवादिति चेत्, सत्यम्; अर्थतः सिध्यति, रजततत्तादात्म्यमिथ्यात्वे रजतवदवभासत इति व्यवहर्तुलोकस्य तात्पर्यं, न तु द्वारभूते शुक्तिकागतरजतसादृश्ये इत्याशयेन सादृश्ये न विवक्षा किन्तु मिथ्यात्वे इत्युक्तम् । यद्वा यथा सादृश्यवाचिन इवशब्दस्य वतेश्च दूरादागच्छन् देवदत्तवद्भातीत्यादिप्रयोगादुत्कटकोटिकसंशयरूपा तादात्म्यसंभावनाऽप्यर्थः । एवं शुक्तिका मिथ्यारजतात्मनाऽवभासत इत्यर्थविवक्षावतां रजतवदवभासत इत्यादिव्यवहारदर्शनात् मिथ्यात्वमपि तदर्थ इत्याशयेन तथोक्तमिति सर्वमनवद्यम् ।

स्वप्रकाशफलस्येति ।

ननु तथा हीत्यादिग्रन्थेन प्रथमं संविदः स्वप्रकाशत्वमेवोपपाद्यते, तत्कथं प्रतिपाद्यत्वेन नावतार्यते? कथं च स्वप्रकाशत्वप्रति पादनानन्तरं प्रतिपाद्यमानः परपक्षे संविदोऽर्थप्रकाशत्वासंभवः, स्वपक्षे एवार्थजातस्य संविद्विवर्ततया संविदभेदेन संविदः स्वाभिन्नार्थप्रकाशत्वसंभवश्च प्रतिपाद्यत्वेन नावतार्यते? तदनन्तरं संविदो जन्मादिनिषेधेन प्रतिपाद्यमानम् आत्मत्वमेव केवलं प्रतिपाद्यत्वेनावतार्यते? उच्यते; संविदाश्रयत्वेन आत्मसिद्धिं वदतां संविदः स्वप्रकाशत्वमभिमतमेवेति तदुपपादनम् अनुवादमात्रमित्याशयेन तत् स्वप्रकाशफलस्येत्यनुवाद्यकोटौ निवेशितम् । संविदः परपक्षे अर्थप्रकाशत्वासंभवप्रदर्शनपूर्वकम् अर्थजातस्यानिर्वचनीयत्वपक्ष एव तत्संभवोपपादनम् अर्थजातस्य अनिर्वचनीयवव्यवस्थापनपर्यवसन्नं सत्स्वरूपतोऽननुभयमानभेदायाः संविदो नार्थोपाधिको भेदस्तस्य मिथ्यात्वादिति संविदो नित्यात्मस्वरूपत्वोपपादकतयैव प्रकृतोपयोगिता । अन्यथा कथं 'सत्यं ज्ञानमिति' श्रुतेर्ज्ञानात्माभेदे तात्पर्यं द्रागेव निश्चेतुं शक्यम्? इह हि ज्ञानपदमन्तोदात्तमधीयते । अन्तोदात्तस्वरश्च केवलं ल्युडन्ततायां नोपपद्यते । तथाहि ल्युडादेशस्य अन इत्यस्य 'आद्युदात्तश्चे'ति प्रत्ययस्वरेण प्रथमाकारे उदात्ते 'लितीति' लित्स्वरेण प्रकृत्याकारे चोदात्ते 'अनुदात्तं पदमेकवर्ज'मिति शेषनिघातस्वरेण प्रत्ययस्थयोरकारयोरनुदात्तयोः 'एकादेश उदात्तेनोदात्त' इत्येकादेशस्वरेण प्रकृत्याकारप्रत्ययाद्यकारयोरेकादेशे चोदात्ते सति प्रत्ययान्त्याकारस्यानुदात्तस्य विभक्त्यकारस्य च 'अनुदात्तौ सुप्पिता'विति सुप्स्वरेणानुदात्तस्य 'अमि पूर्व' इत्येकादेशो भवन् स्थानेऽन्तरतम इति परिभाषयाऽनुदात्तः स्यात् । तस्य चानुदात्तस्य 'उदात्तादनुदात्तस्य स्वरित' इति स्वरितादेशो भवेत् । अत एतद् ज्ञानमिति पदं केवलल्युडन्तत्वे स्वरितान्तं स्यात् । यथा काठके 'संज्ञानं विज्ञानं प्रज्ञान'मिति । तस्मादन्तोदात्तनिर्वाहार्थमिदं ज्ञानपदं ल्युडनन्तरं मत्वर्थीयाचप्रत्ययान्तं वाच्यम् । अर्शआदेराकृतिगणत्वात् । तथा सत्यन्तोदात्तस्वर उपपद्यते । अशआद्यच्प्रत्यये 'यस्येति चेति' प्रकृतावन्त्यस्याकारस्य लोपे 'चित' इति चित्स्वरेण मत्वर्थीयप्रत्ययस्योदात्तत्वे च सति तस्य विभक्त्यकारस्य चैकादेशस्यापि 'एकादेश उदात्तेनोदात्त' इत्युदात्तस्यैव भावात् । एवमिह ज्ञानपदप्रक्रियाश्रयणे ज्ञानवत्त्वमेवात्मनः सिध्येद्; न ज्ञानरूपत्वं, किं त्वौणादिकनप्रत्ययान्तत्वेन तत्सिध्येत् । ज्ञाधातोराहत्य नप्रत्ययविधानाभावेऽपि 'जणादयो बहुलमि'ति बहुलग्रहणेन यतो विहितास्ततोऽन्यत्रापि ते भवन्तीति सिद्धेः । औणादिकप्रत्ययान्तत्वे भावार्थत्वमप्युपपद्यते, अर्शआदिसूत्रविहितमन्प्रत्ययान्तस्य होमशब्दस्येव अन्तोदात्तस्वरश्च युज्यते; नप्रत्ययाकारस्य प्रत्ययस्वरेणोदात्तवे सति तस्य तद्विभक्त्यकारेण भवत एकादेशस्याप्युदात्तस्यैव भावात् । एवमुभयथेह ज्ञानपदप्रक्रियाश्रयणसंभवे कथमस्याः श्रुतेः संविदात्माभेदे तात्पर्यं निर्णीयत इत्याकाङ्क्षायां तत्र तत् तात्पर्यनिर्णयार्थामुपपत्तिमुपपद्यते चेति प्रतिज्ञाय तामेवोपपत्तिं प्रदर्शयितुं टीकायां तथा हीत्यादिग्रन्थः प्रवर्तितः ।

अतोऽत्र स्वप्रकाशत्वादिव्यवस्थापनस्य न साक्षादन्वयसंघटनेतीत्थमवतारिका –

नन्वभ्युपेयते इति ।

ननु चाभ्युपगमे को हेतुः, स्वयमभासमानमपि ज्ञानमर्थप्रकाशरूपमस्तु, न च तथात्वे तस्य चक्षुरादिवदर्थप्रकाशकत्वमेव स्याद्, न तु तत्प्रकाशरूपत्वमित्यनवस्थेति वाच्यम्; अप्रयोजकत्वेन उक्तनियमासिद्धेरिति चेद्, न; तथा सति घटज्ञानादिषु सत्सु कदाचित्संदेहविपर्यासापत्तेः प्रकाशाव्यभिचारिण्येव सुखादौ संशयविपर्यासानुदयदर्शनात्, एतावन्तं कालं मनसा रुदानुवाकानावर्तयन्नासमिति परामर्शानुपपत्तेश्च । न हि तत्तद्वर्णस्मृतीनां स्वस्वकाले भानाभावे सामग्रीमपरामर्शो भवितुमर्हति । न च इच्छाघटितसामग्रीजन्यनिरन्तरक्रमिकवर्णविषयस्मरणसन्तानोदयकाले मध्ये मध्ये प्रतिस्मरणमनुव्यवसायोत्पत्तिः संभवति ।

आत्मस्वप्रकाशत्ववाद्याहेति ।

अभ्युपेतव्या इत्येतदन्तमुक्तवानात्मस्वप्रकाशवाद्येव । आत्मनः प्रकाशमानत्वं स्वप्रकाशफलाभेदेनैव उपपादनीयं, नान्यथा । तस्य प्रकाशमानत्वं भवतीत्येवमुपपादयितुमाहेत्यर्थः ।

अनुपयोग उक्त इति ।

सहभावस्य प्रकाशमानतायामनुपयोग उक्तः । उपयोगमङ्गीकृत्य तस्याव्यापकत्वमाहेत्यर्थः ।

विशेषणस्यासिद्धिमाहेति ।

बाधदोषः स्फुट इति मत्वा दोषान्तरमाहेत्यर्थः ।

तां परिहरतीति ।

असिद्धिं परिहरन् पूर्ववादी शङ्कत इत्यर्थः ।

जडत्वान्नार्थविषयप्रकाशश्चेदिति ।

अर्थविषयहानादिजनकत्वमात्रं न ज्ञानस्यार्थविषयतानियामकं, किन्तु तज्जनकप्रकाशत्वम्; तथा च जडे देहात्मसंयोगे न प्रसङ्ग इति शङ्कार्थः ।

स्वप्रकाशत्वात् स्वमात्रे साक्षीति ।

दृश्यवर्गस्य संविद्भिन्नताभ्युपगमे संविदः स्वात्मानं प्रति प्रकाशत्वं ह्यभेदसंबन्धेनैव क्लृप्तमिति तं प्रति सा जडरूपा देहात्मसंयोगतुल्या न प्रकाशरूपेति नोक्तनियामकेन तस्या दृश्यवर्गविषयत्वसिद्धिरित्यर्थः । ननु यद्विषयत्वनियामकमन्विष्यते तं प्रति प्रकाशत्वं प्रकाशशब्देन न विवक्षितम्; तथा सति ह्यात्माश्रयः स्यात्, किन्तु ज्ञानत्वसामान्यं विवक्षितम्, अतो नोक्तदोष इति चेद्, न; एवमपि गगनादीनामतीतानागतयोश्च हानाद्यविषयत्वेन तद्विषयज्ञानाव्यापनात्, ताम्रादिज्ञाने तदुपष्टम्भककालिकादेरप्युपादानजनके कालिकादिविषयत्वस्याप्यापत्तेश्च । एतेन परोक्षापरोक्षवृत्तीनामिच्छाद्वेषवृत्तीनां हानादिव्यापाराणां च तत्तद्भिन्नेऽपि तद्विषये विषयत्वनियमार्थं कस्यचिन्नियामकस्य अवश्यान्वेष्यत्वेन तथाभूतं नियामकं संविद्भिन्नेऽपि संविदः तत्तद्विषयत्वनियामकं भविष्यतीत्यपि शङ्का निरस्ता; संविदः स्वप्रकाशतायामभेदस्य नियामकस्य क्लृप्तत्वेन दृश्यवर्गप्रकाशतायां नियामकान्तरस्याननुगमावहस्य कल्पयितुमयुक्तत्वात् ।

ननु संविदः स्वभिन्ने नास्ति प्रकाशरूपतेति ब्रूषे, संवित्प्रपञ्चयोरभेदं च तात्त्विकमपाकुरुषे, अध्यासप्रतिक्षेपार्थं प्रवृत्तश्च नाध्यासिकं तमङ्गीकुरुषे, किन्तु जगदान्ध्यमेव वक्तुमध्यवसितोऽसीत्याशङ्क्याह –

सिद्धान्त्यभिमतामिति ।

सर्वोऽयं सिद्धान्त्यभिमत एवार्थ आत्मनः अधिष्ठानत्वासंभवोपपादनार्थमनूद्यते । सिद्धान्ती खलु संवित् स्वप्रकाशेति तस्याः स्वाभिन्न एव प्रकाशरूपत्वस्य क्लृप्तत्वात् खभिन्ने दृश्यवर्गे तस्याः प्रकाशरूपता न संभवति, तात्त्विकश्च दृग्दृश्ययोरभेदो न युज्यते, अतो दृश्यवर्गस्य संविद्विवर्ततयाऽनिर्वचनीयेन तदभेदेन प्रकाशमानता । एवं चानुभवामीत्येकरूपप्रत्ययदर्शनेन संविदां स्वात्मे भेदाप्रतीतेरर्थानामनिर्वाच्यतया तद्भेदेन रङ्गरजतादिभ्रमविषयभेदेन भ्रमाधिष्ठानशुक्तिशकलस्येव भास्करमतरीत्या औपाधिकवस्तुकृतभेदासंभवाच्च नित्या संविदिति नित्यसंविदतिरेकेण आत्मकल्पनायां प्रमाणाभावात् संवित्प्रकाश एव स्वयंप्रकाश एकः कूटस्थो निरंशः प्रत्यगात्मेति मन्यते । तस्य मते प्रत्यगात्मरूपस्य प्रकाशस्य करणदोषाजन्यतया निरंशतया च सामान्यग्रहणविशेषाग्रहणासंभवात् कथमध्यासाधिष्ठानतेत्येवं सिद्धान्तिमतानुसारेणैवायम् अध्यासाक्षेपः क्रियत इत्याशयः ।

आजानतः स्वभावत इति ।

तथा च स्वाभाविकभेदो नानुभूयते, किंत्वनुभवामीत्येकरूपप्रत्ययेन अभेद एवावसीयते । न चानुगतप्रत्ययो जात्यैक्यविषयः; व्यक्तिभेदाप्रतीतौ लाघवेन तस्य व्यक्त्यैक्यविषयत्वकल्पनौचित्यात् । न च इच्छाया अपि इच्छामीत्यनुगतप्रत्ययात् स्वतो भेदाप्रतीतेश्च नित्यत्वप्रसङ्गः, ममैतदिच्छा नष्टा एतदिच्छा उत्पन्नेति नाशोत्पत्त्यनुभवविरोधेन अनुगतप्रत्ययस्य जातिविषयत्वकल्पनात् । न च ज्ञान इवेच्छायामपि नाशोत्पत्त्यनुभवस्य अवच्छेदकवृत्तिविषयत्वं कल्पयितुं शक्यम्; इच्छायाम् अवच्छेदकवृत्तिकल्पने प्रमाणाभावात् । ज्ञाने तत्कल्पने त्वस्ति प्रमाणम् । सर्वस्य हि प्रपञ्चस्य नित्यैकदृगध्यस्तत्वेन प्रकाशमानतोपयोग्यभेद उपपादनीयः, न तु तत्तद्विषयस्य तत्तदृगध्यस्तत्वेन; लब्धात्मनि अधिष्ठाने भासमाने पश्चादध्यासस्य वक्तव्यत्वेन विषयाध्यासात् पूर्वं चाक्षुषादिज्ञानानां विषयं विनापि भानप्रसङ्गात् । न च सर्वस्य प्रपञ्चस्य एकदृगध्यस्तत्वे तत्तज्ज्ञानानां विषयनियमासंभवः; अवच्छेदकवृत्तिकृतविषयनियमोपपत्तेरिति भावः ।

नन्वहंवृत्तिरूपसाक्षात्कारेणार्थान्तरदुष्टमनुमानं; सुखमहमस्वाप्समिति परामर्शानुपपत्त्या सुषुप्तावहंवृत्तेः अवश्याभ्युपगन्तव्यत्वात् तथाभूतपरामर्शदर्शनस्यैव अनुमानग्राहकतया तवाप्युपजीव्यत्वात्, इत्याशङ्क्याह –

न च सुप्ताविति ।

सुषुप्तावन्तःकरणलयस्य श्रुतिसिद्धत्वेन तदानीमहंवृत्त्यसंभवात् स्वरूपतः सुषुप्तौ साक्षात्कृते प्रत्यगात्मनि सुप्तोस्थितपरामर्शस्तात्कालिकाहमर्थानुरागविषयो वक्तव्य इत्याशयः ।

यथा खल्वभिज्ञायामिति ।

ननु देवदत्तोऽयमित्यभिज्ञायामिदमर्थे यद् देवदत्तैक्यं भासते, तद्विविक्तमुल्लिख्यत एव; यत्तु तत्र तत्ताविशिष्टैक्यं विविक्तं नोल्लिख्यते, तन्नभासत एव; अतो भासमानस्य विविक्तोल्लेखाभावे नेदमुदाहरणमिति चेद्, न; एकस्मिन्निदमर्थे ऐक्यद्वयाभावेन भासमान एव देवदत्तैक्ये तत्तोपाधिपरामर्शाभावेन तत्तेदन्ताविशिष्टाभेदरूपतया उल्लेखाभावरूपस्य विविक्तानुल्लेखस्य विवक्षितस्य सत्त्वात् ।

दुःखप्रत्यनीकत्वादिरूपेणेति ।

ननु दुःखप्रत्यनीकत्वं दुःखविरोधित्वं, दुःखव्यावर्तकसुखत्वं वा । नाद्यः स्रक्चन्दनादि विषयभोगदशायां दुःखस्मरणरहितानां तज्जन्यानन्दे दु:खविरोधित्वपरामर्शासंभवात्, तदनुभवस्य असत्कल्पत्वेनापुरुषार्थत्वप्रसङ्गात्, मुक्तौ कथमपि दुःखस्मरणप्रसक्त्यभावेन मुक्त्यानन्दानुभवस्यापुरुषार्थत्वप्रसङ्गाच्च । अत एव न द्वितीयोऽपि, मुक्तौ सुखत्वादिप्रकारकानुभवाभावात् इति चेत्, उच्यते; निरतिशये स्वरूपानन्दे संसारदशायां अविद्यान्तःकरणोपधानदोषात् अस्त्यध्यस्तोऽपकर्षस्तं विनाऽनुभवाभावादिति विवक्षितम् । तथा चाध्यस्तापकर्षयुक्ततया गृहीतोऽप्यानन्दो मेघावरणकृतापकर्षसौरालोकवदगृहीत इव भातीति तात्पर्यम् । यद्वा सकलसांसारिकदुःखविरोधि यत् स्वरूपानन्दे निरतिशयानन्दत्वं तदनुभवाभावादिति विवक्षितम् । तच्च स्वरूपाभिन्नमेव मुक्त्यानन्दानुभवे प्रकारो महावाक्यजन्यब्रह्माभिन्नस्वस्वरूपसाक्षात्कार इव अभेदप्रतियोगिब्रह्मरूपमिति न कश्चिद्दोषः । आनन्दादय इत्यादिशब्देन नित्यत्वादयो गृह्यन्ते ।

आनन्दादीनामिति ।

ननु आनन्दादीनामिव बुद्ध्यादिभेदस्यापि वास्तवत्वेन अद्वितीयचैतन्यैकरसताऽवश्याभ्युपगन्तव्या; आत्मनि बुद्ध्याद्यभेदाध्यासवादिनस्तत्र तद्भेदोऽप्यध्यस्त इत्युक्त्ययोगात्, अभेदाभावे तदात्मकभेदप्रतिक्षेपासंभवात् । न च बुद्ध्यादेः स्वरूपतोऽध्यस्तत्वादात्मनि वस्तुतो न तद्भेदो, नापि तदभेद इति वाच्यम् । अध्यस्तादपि रजतात् शुक्तौ तज्ज्ञानाबाध्यबाधगोचरभेददर्शनात् इति चेद्, न; शुक्त्यादिगतरजतादिभेदस्यापि सर्वप्रपञ्चनिवर्त्तकब्रह्मज्ञानबाध्यत्वाभ्युपगमेन तद्वत् संसारदशायामबाध्यस्यापि बुद्ध्यादिभेदस्य तद्बाध्यत्वोपपत्तेः । यदि च स वास्तव एवाद्वितीयचैतन्यैकरसस्य इष्यते, तथापि न दोषः; बुद्ध्यादिप्रतियोगिकत्वापरामर्शात् सोऽप्यगृहीत इव भातीति वक्तुं शक्यत्वात् । अयमपि टीकाकाराणामाचार्याणां च संमतः पक्षः ।

अत एव सौत्राथशब्दविचारप्रस्तावे अन्तःकरणाद्यभावस्य ब्रह्मस्वरूपानतिरिक्ततया वास्तवत्वेनैव शुद्धत्वाद्यवगाहिब्रह्मसाक्षात्कारविषयत्वं समर्थयिष्यते –

अस्मत्प्रत्ययविषयत्वमपीति ।

ननु चैतन्यस्य अखण्डानन्दात्मकशुद्धस्वरूपेण अहंवृत्त्यविषयत्वेऽप्यौपाधिकरूपेण तद्विषयत्वं प्रागनुपदमेवोक्तं, वक्ष्यते च शब्दापरोक्षनिराकरणे, औपाधिकरूपापन्नश्च जीवः, तस्य कथमिह तद्विषयत्वम् औपचारिकमित्युच्यते, तस्य तद्विषयत्वाभावे च तस्यास्मदुल्लेखो न स्यादन्तःकरणमात्रविषयत्वादिदमुल्लेख एव स्यात्, सत्यम् । अहमर्थानुप्रविष्टानिदमंशरूपस्य सुखादिसाक्षिणः स्वप्रकाशस्याज्ञानोपाधिकस्य जीवस्याहंवृत्तिविषयत्वं प्रागुक्तं, वक्ष्यते च, इह तु तस्येदमंशस्येव अहंवृत्त्यवच्छिन्नचैतन्यविषयत्वं मुख्यं नास्तीति तदौपचारिकमित्युच्यते । एवं च न कर्मकर्तृत्वविरोध इति चैतन्यकर्मत्वप्रयुक्तस्य विरोधस्य परिहारः । वृत्तिकर्मत्वप्रयुक्तस्य तु पञ्चाग्निविद्यायामुपासनाकर्मत्वप्रयुक्तस्येव कथंचिद्रूपभेदेन परिहार आस्थेयः । अहं सुखीत्याद्यनुभवात् सुखादिविशिष्टरूपेण कर्मत्वम्, अन्तःकरणविशिष्टरूपेण कर्तृत्वमिति ।

अप्रकाशसमर्थनेनेति ।

निरतिशयानन्दात्मकस्य शुद्धत्वरूपस्येति शेषः ।

अभिव्यक्तं स्वरूपज्ञानमिति ।

चरमसाक्षात्काररूपायां वृत्तावभिव्यक्तं स्वरूपज्ञानमेव अविद्यानिवर्त्तकम्; यथा सूर्यकान्तारूढं सौरं तेज एव तृणदाहकं तद्वत्, न तु वृत्तिरविद्यानिवर्तिका जडत्वादित्याशयेन कर्मधारयोक्तिः ।

स्वयमेवेति स्वभाववादिन इति ।

वत्सविवृद्ध्यर्थं क्षीरमिव पुरुषभोगापवर्गार्थं प्रधानं स्वयमेव प्रवर्तते इति वदतः साङ्ख्यस्य शङ्कायाः विवरणार्थत्वेन योजयितुं शक्यत्वेऽपि साङ्ख्यमते पुरुषसन्निधानमात्रस्य अपेक्षितत्वात् तस्यापेक्षामवदतः स्वभाववादिनो मते स्वयमेवेत्येवकारस्य स्वारस्यमस्तीति स्वभाववादिमतपरतया योजितम् ।

प्रमाश्रयत्वेनापि समर्थयतीति ।

न च प्रमातृत्वमन्तरेणेति भाष्यं पूर्वभाष्यशेषत्वेन प्रतीयमानमपि प्रमातृत्वानुपपत्तौ प्रमाणप्रवृत्यनुपपत्तेरिति पूर्वभाष्यगतवाक्येन पौनरुक्त्यपरिहाराय युक्त्यन्तपरत्वेन व्याख्यायत इति भावः ।

प्रमाश्रयत्वं हीति ।

नहीन्द्रियाण्यनुपादायेत्यादिभाष्ये प्रमातृत्वं प्रमाकरणादिप्रयोक्तृत्वरूपं प्रमाकर्तृत्वमिति प्रमाणप्रेरकत्वेन अध्याससमर्थनार्थमुक्तम्, इह तु चिद्रपतयाऽपरिणामत्वेनाचिद्रूपतया च चिदचित्संवलनरूपा या प्रमा तदाश्रयत्वं केवलचितः केवलाचितश्च न संभवतीति प्रमाश्रयत्वेनाध्याससमर्थनार्थं प्रमातृत्वं प्रमाश्रयत्वमिति व्याख्यायते । यद्यप्युभयथाप्यध्याससमर्थनं प्रत्यगात्मनः कौटस्थ्यं सिद्धं कृत्वा, प्रवृत्तं तत्कौटस्थ्ये विप्रतिपद्यमानं प्रति नोपन्यासार्हम्; तथापि श्रुतिसिद्धं तत्कौटस्थ्यं प्रामाणिकानां न विप्रतिपत्त्यर्हमिति तात्पर्यम् ।

अनेनेति ।

नाविद्यावन्तमिति शङ्काग्रन्थो हि विरोधाभिप्रायः । स तु विद्याया एवाचित्संवलितरूपत्वेनाविद्यागर्भत्वान्नास्ति विरोध इति परिहृत इत्यर्थः । अनुपयोगपरिहारार्थस्तामेवेति ग्रन्थः ।

अध्यासमपेक्ष्य प्रमाणप्रवृत्तेस्तेन प्रमोपयोगकथनात् इत्यवतारयति –

तत्त्वेति ।

इह यदि प्रमातृत्वं प्रमाकरणादिप्रेरकत्वरूपं प्रमायां स्वातन्त्र्यं, तदा प्रमाणप्रेरकत्वेनाध्याससमर्थनमेवास्यापि भाष्यस्यार्थः स्यादिति पूर्वभाष्येण पौनरुक्त्यं भवेद्; यदि तु तत्प्रेरणानुकूला शक्तिरिह प्रमातृवं तत्राह –

प्रमातृत्वशक्तिरिति ।

न च प्रेरणव्यापारेण कल्पितया शक्त्याध्यास उपपाद्यतामिति वाच्यम् । प्रथमोपस्थितेन तस्य कल्पकेनैव तदुपपादनसंभवात्, तस्य च कृतत्वादिति भावः ।

प्रमा त्विति ।

तुशब्दः प्रमाणप्रेरणव्यापारोपस्थित्यनपेक्षोपस्थितिकत्वविशेषद्योतनार्थः ।

उद्देशत्यागात्मकेति ।

यजमानद्रव्यस्वत्वत्यागोऽन्येन कर्तुमशक्य इति तस्मिन्प्रधाने यजमानस्यैव कर्तृवं, तथैव ऋत्विगानमनार्थे दक्षिणादानेऽपि । उपलक्षणमेतत्, फलप्रतिग्रहयोग्यतापादकतपःप्रभृतेश्च । एवकारः तदितराङ्गकलापव्यवच्छेदार्थः ।

भावनाक्षिप्तेति ।

ननु पचन्ति पाचका इत्यत्र भावनाक्षिप्तपाचकरूपकर्तृगामित्वं पाकफलस्य नास्तीति दृष्टमिति चेद्, न; तत्राकर्तृगामिक्रियाफलार्थकपरस्मैपदबलात् पाकफलस्य अन्यगामित्वेऽप्यत्र बाधकाभावेन औत्सर्गिककर्तृगामित्वत्यागायोगादिति भावः ।

न केवलं कर्तृगामित्वे बाधकाभावमात्रं, तत्र साधकान्तरमप्यस्तीत्याह –

आत्मनेपदेन चेति ।

अनर्थकं स्यादिति ।

भूतिदानं हि स्वफलार्थं कर्म परैः कारयितुमित्येवं लोके दृष्टार्थमवगतम् । अतो दृष्टार्थपरिक्रयविधिबलात् परिक्रीतैः कर्म कारणीयमिति नियमोऽवसीयत इति भावः ।

आध्वर्यवादिकमिति ।

आध्वर्यवादिसमाख्यायुक्तकाण्डाम्नातमङ्गजातं समाख्यावशात् अध्वर्य्वादिभिः कर्तव्यमित्यधिकरणान्तरव्युत्पादनीयार्थस्य बुद्धिसौकर्यार्थमिहोपन्यासः ।

प्रयोजककर्तृत्वादिति ।

स्वतन्त्रप्रयोजकसाधारणकर्तृसामान्यपरं साङ्गप्रधानानुष्ठापकप्रयोगविधिगतम् आख्यातमिति भावः ।

अप्रयोकेत्यनेन पौनरुक्त्यपरिहारायाह –

अकर्ता कर्तृत्वशक्तिरहित इति ।

पातकं ब्रह्मवधादीति ।

अत्र पातकशब्देन महापातकमतिपातकं समपातकं चेति त्रिविधं पातकं गृह्यते । जातिभ्रंशकरादि इत्यादिशब्देन प्रकीर्णकं गृह्यते । अनुक्रान्ताष्टविधपापानन्तभूतं पापं प्रकीर्णकम् । एवमेकैकसंज्ञया केषांचित्केषांचित् पापानां कोडीकारस्तेषु तेष्वेकरूपनरकादिफलप्रायश्चित्तोपदेशार्थः ।

देहगतस्वामित्वस्येति ।

ननु पुत्रभार्यादिस्वामित्वं देहगतं न भवति; तस्य पुत्रभार्याद्युपचाराधीनभोगाभावात्, तदधीनभोगभाक्त्वव्यतिरेकेण तद्वैकल्यसाकल्यप्रयुक्तवैकल्यसाकल्यार्हस्य स्वामित्वस्याभावात् इति चेद्, न; तदुपचाराधीनयोषादिभाक्त्वरूपस्य तथाभूतस्य स्वामित्वस्य देहेऽपि संभवात् ।

प्रमेयस्वरूपालोचनयापि तमाहेति ।

न च अहंप्रत्ययसिद्धेन कर्तृत्वभोक्तृत्वादिना निश्चितस्यापि भोक्तृरूपस्य नित्यत्वविभुत्वादिना संदिग्धतया विषयत्वं स्यादिति वाच्यम्; सिद्धान्ते तन्निर्णयस्य मोक्षफलत्वानङ्गीकारादिति भावः॥ अथातो ब्रह्मजिज्ञासा॥ १॥ ननु सूत्रे जिज्ञासापदप्रकृतिप्रतिपाद्यं किम्? अखण्डानन्दरूपब्रह्मस्वरूपज्ञानं, किं वा विचारसाध्यं ब्रह्मनिर्णयरूपं वृत्तिज्ञानम्? नाद्यः; संशयानाक्षेपेण विषयसूचनालाभप्रसंगात् । न हि बहुशो दृष्टेऽपि पुन: पुनरुदित्वरी विषयसौन्दर्यप्रयुक्ता जिज्ञासा संशयमूला ।

न द्वितीयः; प्रयोजनसूचनालाभप्रसङ्गात् इत्याशङ्क्य उभयमपि विवक्षितं, सौत्रपदानाम् अनेकार्थत्वस्यालङ्कारत्वादित्याह –

वृत्तिव्यक्तेति ।

वृत्तिश्च व्यक्तस्वरूपज्ञानं चेति द्वन्द्वैकवद्भावः । स्वरूपज्ञानविवक्षायां ब्रह्मणो यज्ज्ञानं तदिच्छेत्यर्थकथने 'राहोः शिर' इतिवदुपचारो द्रष्टव्यः ।

ब्रह्मतज्ज्ञानप्रारम्भार्थ इति ।

ब्रह्म तावत् स्वरूपतो जन्मादिसूत्रेण (ब्र.अ.१ पा.१ सू.२) प्रयोजनरूपतया फलाध्यायेन च प्रतिपाद्यते । तद्विषये प्रमाणयुक्ती ब्रह्मतज्ज्ञानेत्यत्र करणव्युत्पत्तिमता ज्ञानपदेन संगृहीते समन्वयाविरोधलक्षणाभ्यां प्रतिपाद्येते । मुक्तिसाधनब्रह्मज्ञानं भावव्युत्पत्तिमता तेनैव ज्ञानपदेन संगृहीतं सपरिकरं साधनाध्यायेन प्रतिपाद्यते । तस्मादिहाथशब्दस्य ब्रह्मतज्ज्ञानप्रतिपादनप्रारम्भार्थत्वं वक्तुं शक्यमिति शङ्कार्थः॥

दण्डी प्रैषानिति ।

इष्टिषु प्रैषस्याध्वर्युः कर्ता, अनुवचनस्य होता; तद्विकृतौ पशावुभयोरपि मैत्रावरुणः कर्ता विधीयते –

मैत्रावरुणः प्रैष्यति चान्वाह चेति ।

तेन प्राप्तत्वात् दण्डिवाक्ये मैत्रावरुणकर्तृके प्रैषानुवचने विध्यन्वयित्वेन न विवक्षा, किन्तु प्रैषानुवचनाङ्गे दण्डग्रहण इत्यर्थः । यद्यपि "क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छतीति” विहितस्य दण्डदानस्य मैत्रावरुणकार्यार्थत्वावगमात् तेन स्थित्वोच्चैः कर्तव्ये प्रैषानुवचने बलार्थमवष्टम्भतया दण्डग्रहणस्य सामर्थ्यादपि प्राप्तिर्भवेत्; तथापि सामर्थ्याद्भवन्ती प्राप्तिस्तेन कर्तव्ये रात्रिसंचारादावपि भवेत्, सा मा भूदिति कार्यान्तरपरिसंख्याफलकः प्रैषानुवचनरूपे कार्ये तस्य दण्डविधिरिति दण्ड एव विध्यन्वयित्वेन विवक्षित इति भावः॥

प्रत्युत तदविवक्षायामिति ।

ननु विध्यन्वयित्वेनाविवक्षितमपि प्रैषानुवचनमनुवाद्यतया यथा विधेयदण्डान्वयि, एवमिच्छापि प्रारभ्यमाणब्रह्मज्ञानान्वयिनी सती ब्रह्मज्ञानस्य प्रयोजनत्वं ब्रह्मणः संदिग्धत्वं च गमयेत्; इच्छेष्यमाणसमभिव्याहारे चेष्यमाणप्राधान्यं 'यजेत स्वर्गकाम' इत्यादौ क्लृप्तम्, अत इहापीच्छाप्राधान्यं विहाय इष्यमाणप्राधान्यमभ्युपगन्तुं युक्तम्; तस्मात् प्रारम्भार्थतायां न कश्चिद्दोष इति चेत्; उच्यते, एवं सति वृत्त्यभिव्यक्तनिरतिशयानन्दरूपस्वरूपज्ञानस्य इच्छाविषयत्वेन अग्रहणात् परमपुरुषार्थः सूत्रेण साक्षाद्दर्शितो न स्याद्, विविदिषन्तीत्यत्रेव मुक्तिसाधनज्ञानस्य गौणपुरुषार्थताज्ञापनार्थेन इच्छासमभिव्याहारेण निर्णिनीषोक्त्यैव संदेहानाक्षेपाद्विषयसूचनं च न सिद्ध्येत् । अतः स्वरूपज्ञानप्रेप्साप्रतिपादनेन तस्य परमपुरुषार्थत्वब्रह्मविषयनिर्णयेच्छाप्रतिपादनेन ब्रह्मणः प्रागविज्ञाततया संदिग्धत्वेन विषयत्वं च सूचयितुं पूर्वोक्तरीत्या जिज्ञासापदस्य स्वरूपज्ञाननिर्णयज्ञानेच्छाद्वयप्राधान्यमेवाभ्युपेयमिति भावः ।

स्वतो नान्तस्य त्विति ।

यद्यपि तस्य पूजितविचारवचनत्वं न व्याकरणस्मृतिसिद्धं 'मान पूजाया'मिति धातोः पूजामात्रवाचित्वात्, 'मान विचारे' इति चुरादिपठितस्य धातोर्विचारमात्रवाचित्वात्; तथापि तयोरन्यतरस्य ग्रहणे धात्वर्थतया विशेषणविशेष्यान्यतरतलाभोऽस्ति इत्यभिप्रायेणैवमुक्तम् । प्रवर्त्स्यति प्रवर्तिष्यते । 'वृद्भ्यः स्यसनो'रिति वैकल्पिकं परस्मैपदम् । परस्मैपदे 'न वृद्भ्यश्चतुर्भ्य' इति प्रतिषेधादिडागमाभावः ।

किं पूर्वप्रकृतादिति ।

किमयमथशब्द आनन्तर्यार्थम् इति प्रथमविकल्पोपन्यासपरे पूर्ववाक्ये विकल्पधर्मित्वेन प्रकृतादित्यर्थः ।

द्वितीये इति ।

अथशब्दविशिष्टात् पूर्वोक्तकल्पात् आनन्तर्यशुद्धकल्पाद्वा इत्यर्थः । पूर्वप्रकृतस्य अथशब्दस्य अवश्यमपेक्षणे तमेवापेक्ष्य अथशब्दस्य तादर्थ्ये कल्पान्तरोपन्यासार्थकत्वे संभवत्यर्थान्तरस्य विशिष्टापेक्षया आनन्तर्यस्य कल्पनानवकाशात् । यद्वा पूर्वप्रकृतस्य प्रथमकल्पस्यापेक्षाया आवश्यकत्वे द्वितीयाथशब्दस्य तादर्थ्ये तन्मात्रापेक्षया आनन्तर्यार्थकत्वे संभवति अर्थान्तरस्य विशिष्टानन्तर्यस्य कल्पनानवकाशादित्यर्थः ।

आनन्तर्यरूपत्वपक्षे विकल्पाप्रतिभानादिति ।

यत्र विकल्पप्रतिभानं तत्रैव पूर्वं विकल्पप्रकृततद्धर्म्यपेक्षार्थको विकल्पान्तरमुखेऽथशब्दः प्रसिद्धो नान्यत्रेत्याशयः । ननु 'अथैष ज्योतिरेतेन सहस्रदक्षिणेन यजेते'त्यत्र प्रकृतज्योतिष्टोमानुवादेन सहस्रदक्षिणालक्षणगुणविधानं, न तु तद्विशिष्टकर्मान्तरविधानमिति पूर्वपक्षोपपादकत्वेन पूर्वप्रकृतापेक्षार्थत्वमथशब्दस्य वार्तिककृतोक्तम् । (तन्त्रवार्तिके जै. अ. २ पा. २ सू. २२) अतो विकल्पाभावेऽपि तादर्थ्यप्रसिद्धिरस्तीति चेद्, न; तत्रानन्तर्यार्थत्वमेव पूर्वपक्षेऽभिमतम् । आनन्तर्यमपि हि पूर्वप्रकृतमपेक्ष्य वर्ण्यते । अत एव तृतीयाध्यायटीकायां संज्ञाधिकरणा (ब्र.अ.३पा.३सू.६-८) नुक्रमणे अथशब्दस्य आनन्तर्यार्थस्य असंबन्धेऽनुपपत्तेः इत्यानन्तर्यार्थमादायैव पूर्वपक्षसमर्थनं कृतम् । आचार्यैश्च तद्व्याख्यानसमये वार्तिककारीयपूर्वप्रकृतापेक्षोक्तेरानन्तर्य एव पर्यवसानमुक्तिभङ्ग्या दर्शितम् आनन्तर्यं हि पूर्वप्रकृतापेक्षं, गुणविधिपरत्वे चाश्रयदानार्थमस्ति ज्योतिष्टोमापेक्षा, न कर्मान्तरत्वे; न हि क्रतुः क्रत्वन्तरमपेक्षत इत्यर्थ इति ।

यस्मिन् सति भवन्ती भवत्येवेति ग्रन्थमध्याहारव्यवहितयोजनाभ्यां व्याचष्टे –

अन्यदपीति ।

ब्रह्मजिज्ञासाया अपि योग्यत्वादिति ग्रन्थमपेक्षिताध्याहारेण व्याचष्टे –

स्वाध्यायाध्ययनानन्तरमिति ।

इत्थं प्रतीकमनुपादाय व्याख्यानं, व्याख्यानेनैव व्याख्येयमूलांशो ज्ञातुं शक्य इति ग्रन्थलाघवार्थम् । एवमुत्तरत्रापि तत्र तत्र दृश्यते ।

नन्विति ।

धर्मजिज्ञासासूत्रे ब्रह्म विचार्यत्वेन नोपात्तं, किन्तु धर्ममात्रम्; अतस्तत्रत्याथशब्दस्य धर्मपरवेदाध्ययनानन्तर्यमर्थः, इह तु ब्रह्मविचारे वेदान्ताध्ययनमपेक्षितमिति तत्साधारणाध्ययनानन्तर्यं ब्रह्मविचारस्य प्रतिपादयितुमिदं सूत्रमारब्धव्यमिति शङ्कार्थः । ननु धर्मशब्दस्य वेदार्थमात्रोपलक्षणत्वमङ्गीकृत्य तेन तत्रत्याथशब्दस्य सकलवेदाध्ययनानन्तर्यमर्थमुपपाद्य अस्य अथशब्दस्य तेन गतार्थत्वपरिहारार्थम् अर्थान्तरं वर्णनीयमित्युपपादनमयुक्तम् । तथा सति हि सकलवेदार्थविचारप्रतिज्ञानं तत्रैव कृतमिति स्यात्, एवं च कृत्स्नमेवेदं शास्त्रं गतार्थत्वेनानारभ्यं भवेदिति कुतो अस्याथशब्दस्य अर्थान्तरवर्णनप्रत्याशा । न हि कृत्स्नवेदार्थविचारं प्रतिज्ञाय तदेकदेशविचारस्त्यक्तो बुद्धिपूर्वमिति वक्तुं शक्यम्; न वा धर्मविचारार्थं द्वादशलक्षणीं कृत्वा तत्रासूत्रितान् कांश्चिन्न्यायानालक्ष्य तत्संग्रहार्थं द्वादशलक्षणीं शेषं संकर्षकाण्डमपि कृतवतो महर्षिवरस्य भगवतो जैमिनेर्ब्रह्मपरवेदभागविचारे विस्मरणं विघ्नजातं वोत्प्रेक्षितुं शक्यमिति चेत्, उच्यते; धर्मजिज्ञासासूत्रस्य (जै. अ. १ पा.१ सू. १) सकलवेदार्थविचारप्रतिज्ञापरत्वमात्रेणास्य शास्त्रस्य गतार्थत्वं नापद्यते; इह व्युत्पादयिष्यमाणानां सिद्धब्रह्मपरवाक्यार्थनिर्णायकन्यायानां पूर्वतन्त्रव्युत्पादितेभ्यः कर्मपरवाक्यार्थनिर्णायकन्यायेभ्यो विलक्षणत्वात्, किन्तु शास्त्रारम्भप्रतिज्ञैक्येन वक्तृभेदेऽप्येकप्रबन्धतामात्रं तदानीमापद्यते; समयबन्धपूर्वकानेककविकर्तृकैककाव्यवत् । तदपि सिद्धान्ते प्रौढ्याभ्युपगम्य मतान्तरमिष्यत एव; तदाश्रित्य हि भाष्यटीकयो'रेक आत्मनः शरीरे भावात्' (जै. ब्र. अ.३ पा.२ सू.५३) इत्यधिकरणे देहातिरिक्तात्मास्तित्वस्य शास्त्रप्रथमपादे व्यवस्थापनादत्र तद्व्यवस्थापनं पुनरुक्तमिति शङ्कोद्घाटनं, भाष्यकृता शबरस्वामिना तत्र तत्कृतं न तत्सूत्रारूढमिति समाधानं च करिष्यते । ननु प्रौढ्यापि कथमैकशास्त्रमभ्युपगतं; विरुद्धयोरेकप्रबन्धत्वायोगात्, अस्ति हि जैमिनिबादरायणमतयोर्विरोधः, बादरायणेन हि 'शेषत्वात्; पुरुषार्थवादो यथान्येष्विति जैमिनिः' (ब्र.अ.३ पा.४ सू.२) 'परामर्शं जैमिनिः' (ब्र.अ.३ पा.४ सू.१८) इति च सूत्रे ब्रह्मसंन्यासापलपनं जैमिन्यभिमतमनूद्य दूषितं, न च जैमिनेरन्वारुह्यवादमात्रमनूद्य दूषितं, न तु तन्मतम्, 'पर जैमिनिर्मुख्यत्वात्' (ब्र.अ.४ पा.३ सू.१२) 'तद्भूतस्य तु नातद्भावो जैमिनेरपि' (ब्र.अ.३ पा.४ सू.४०) इत्यादिसूत्रैः जैमिनेर्ब्रह्मसंन्यासाभ्युपगमस्य बादरायणेनैव प्रतिपादितत्वादिति वाच्यम् । 'तस्य विप्रतिषेधा च्चासमञ्जसम्' (ब्र.अ.२ पा.२ सू.१०) इति साङ्ख्याधिकरणोक्तन्यायेन जैमिनिमतस्य परस्परविरुद्धतयानुपादेयत्वसूचनार्थत्वोपपत्तेः । किञ्च देवताधिकरणे (ब.अ.१ पा.३. सू.२६-३३) जैमिन्यभिमतं बहुशो देवताप्रत्याख्यानमनूद्य दूषितम् । 'आम्नायस्य क्रियार्थत्वात्' (जै.सू.अ.१ पा.२ सू.१) इत्यादिसूत्रेण वेदस्य क्रियार्थत्वेनैव प्रामाण्यं वक्तव्यमित्यविशेषेणाक्रियार्थानामप्रामाण्यमाशङ्क्य 'विधिना त्वेकवाक्यत्वात्' (जै.अ.१ पा.२ सू.७) इति सूत्रेण केवलसिद्धार्थविषयत्वेन भासमानानां वाक्यानां विध्येकवाक्यतया क्रियार्थतामुपपाद्य जैमिनिना यत्प्रामाण्यसमर्थनं कृतं, तदपि बादरायणेन समन्वयसूत्रे (ब्र.अ.१ पा.१ सू.४) ब्रह्मविषयाणां वाक्यानामनपेक्ष्य विधिशेषतामक्रियार्थानामेव सतां प्रामाण्यसमर्थनेन प्रत्याख्यातम्; एवं विरुद्धयोरेकप्रबन्धत्वं प्रौढ्यापि कथमभ्युपगतमिति चेत्, उच्यते; ब्रह्मसंन्यासदेवतापलापविषये विरोधस्तावद् नैकाप्रबन्धत्वापवादकः; तस्य द्वादशलक्षण्यामसूत्रितत्वेन परस्परविरुद्धमताभिमान्यनेककविकृतरामायणादिवदेकप्रबन्धतोपपत्तेः । किञ्च जैमिनिना तिर्यगधिकरणे 'न देवता देवतान्तराभावादिति' सूत्रेण देवताः कर्मसु नाधिक्रियन्ते; इन्द्रादीनां हविः त्यागोद्देश्यस्य इन्द्रान्तरादेरभावात्, स्वात्मने संकल्प्यमानस्य द्रव्यस्य स्वत्वत्यागासंभवेन यागाद्यनिर्वृत्तेः, इत्येवमुपपादयता देवताभ्युपगम एव स्पष्टीकृतः । देवतानां युगपदनेकयागदेशसन्निधानमपि आधानपवमानेष्टिजन्यसंस्कारनिचयम्, आहवनीयादिशब्दार्थमभ्युपगच्छता तस्य संप्रतिपन्नमेव; आहवनीयाद्यभिमानिदेवतां विना निरुक्तसंस्काराधारस्य वक्तुमशक्यत्वाद्, न हि प्रत्यक्षाग्निस्तदाधारः; आधानकाले निहितस्याहवनीयादेः पावमानेष्ट्यनन्तरं त्यागेन तद्गतस्य संस्कारस्य तन्नाशतो नाशादाहवनीयाद्यननुवृत्तिप्रसङ्गात्, अजस्रपक्षेऽप्यनुगतस्य मथनादिना पुनरुत्पादने तदनुवृत्त्यभावप्रसङ्गात् । न च प्रणयनमथनादिजन्यसंस्कारः अपि आहवनीयादिशब्दस्यार्थः; अनेकार्थत्वप्रसङ्गात् । पशावौत्तरवेदिकनणयनानन्तरम् आहवनीयगार्हपत्यताप्राप्त्या प्रणयनस्य आहवनीयशब्दप्रवृत्तिनिमित्तत्वायोगाच्च । तस्मात् आहवनीयाद्यभिमानिदेवता एव तत्तदायतनविशेषनिहितेषु संभारेषु मथिताग्निनिधानरूपेणाधानेन संस्क्रियन्ते । ताश्च संस्कृता देवता अजस्रपक्षे यजमानशरीरे अग्निदानपर्यन्तं, मध्ये अग्निसंस्कारविच्छेदनिमित्तोपजने तत्पर्यन्तं च तेष्वग्निषु सन्निदधते । अग्नीनामजस्रधारणाभावे तत्तत्कर्मावसानेषु आहवनीयादिदेवता गार्हपत्यमनुप्रविशन्ति । पशावौत्तरवेदिकप्रणयने क्रियमाणे तमाहवनीयोऽनुप्रविशति, तेन प्रागधिष्ठितमग्निं गार्हपत्य इत्येवमादिकमभ्युपगन्तुं युक्तम् । एवं सत्येव 'नान्तराग्निं संचरति यदि पूर्वोऽनुगतः संचर्यं पश्चाद्धि स तर्हि गत' इति 'गार्हपत्यात् ज्वलन्तमाहवनीयमुद्धरती'ति च कल्पसूत्रकारवचनं सामञ्जस्यमश्नुते । न हि संस्कारमात्रस्य पश्चाद्गमनं संभवति । नाप्याहवनीयस्य गार्हपत्यानुप्रवेशाभावे गार्हपत्यात् तत्र सत आहवनीयस्योद्धरणं संभवति । न च तथा सति अग्निद्वयसंसर्गनिमित्तकप्रायश्चित्तप्रसङ्गः, तस्य प्रत्यक्षाग्निसंसर्गनिमित्तकत्वात् । न च देवतानाम् आहवनीयादिशब्दार्थतायां "आहवनीये जुहोति” "गार्हपत्ये हवींषि श्रपयति' इत्यादिवाक्यश्रुतं हविःप्रक्षेपश्रपणाद्याधारत्वमपि तासां भवेदित्ययं दोषः; इष्टापत्तेः, 'अभून्नो दूतो हविषो जातवेदा अवाड्ढव्यानि सुरभीणि कृत्वेति' मन्त्रवर्णतः पाकेन हविषां सुरभीकरणस्य उद्देश्यदेवतार्थं नयनस्य चैककर्तृकत्वावगतेश्च । तत्राभिमान्यभिमानविषयाणाम् अभेदाध्यवसायेन समानकर्तृकत्वव्यपदेश इति चेद्, इहापि तर्ह्यभेदाध्यास एव गतिरस्तु । एवमग्निसंस्काराधारदेवतानामिव हविरुद्देश्यदेवतानामपि बहुषु यागदेशेषु सन्निधानम् आवाहनादिमन्त्रार्थवादावगतं जैमिनिनाप्युक्तप्रायमेव; मानान्तरप्राप्तिबाधाभावे मन्त्रार्थवादादिप्रतिपन्नस्य देवतादेस्तेनाप्यभ्युपगतत्वात् । न च तथापि देवतानां कर्मसु गुणत्वप्राधान्याभ्यां विरोधः, बादरायणमतेऽपि फलकरणत्वेन प्रधानतया शब्दबोधितं यागादिकं प्रत्युद्देश्यतया तच्छरीरनिवर्त्तकत्वेन देवतानां सन्निपात्यङ्गत्वरूपतद्गुणत्वसत्त्वात् । सिद्धार्थविषयवाक्यानां विधिशेषत्वं तु जैमिनिनोक्तं विधिसमभिव्याहृतवायुक्षेपिष्ठादिवाक्यमात्रविषयम् । तथाहि धर्मजिज्ञासासूत्रे (जै.अ.१ पा.१ सू.१) ब्रह्ममीमांसासाधारणी वेदार्थविचारप्रतिज्ञा धर्ममीमांसामात्रासाधारणी धर्मविचारप्रतिज्ञा चेति द्विविधा प्रतिज्ञा विवक्षिता; सूत्राणामावृत्त्या अनेकार्थप्रतिपादकत्वस्य अलंकारत्वात् । अत एव 'अथातः शेषलक्षणम्' (जै.अ.३ पा.१ सू.१) इति तृतीयाध्यायाद्यसूत्रं वार्तिककृता 'द्विलक्षण्याः परं शिष्टं यावत्किंचन लक्षणम् । सत्सर्वं वक्तुमारब्धमथातः शेषलक्षणम्' इत्यवशिष्टदशाध्यायार्थविचारप्रतिज्ञापरं व्याख्यायानन्तरं तृतीयाध्यायार्थशेषशेषिभावविचारप्रतिज्ञापरत्वेनापि व्याख्यातम् । एवं च यथा शेषः परार्थत्वादिति द्वितीयसूत्रमारभ्य तृतीयाध्यायसूत्राणि शेषशेषिभावमात्रविषयाणि, एवं चोदनासूत्रम् (जै.अ.१ पा.१ सू.२) आरभ्य द्वादशलक्षणीसूत्राणि धर्ममात्रविषयाणि । अत एव चोदनासूत्रे धर्मस्यैव विधिगम्यत्वं लक्षणमुक्तं, न हि ब्रह्मणो विधिगम्यत्वमस्ति, अतः 'तस्य निमित्तपरीष्टि: (जै.अ.१ पा.१ सू.३) इति सूत्रे धर्मप्रमाणमेव परीक्ष्यत्वेन प्रतिज्ञातमिति तदनुसारेण 'आम्नायस्य क्रियार्थत्वात्' (जै.अ.१ पा.२ सू.१) इति सूत्रं धर्मप्रमाणत्वेनाभिमतस्य क्रियार्थत्वेनैव तत्र प्रामाण्यं वक्तव्यमित्येतत्परम् । 'विधिना त्वेकवाक्यत्वा'(जै.अ.१ पा.२ सू.७)दिति सूत्रमपि धर्मप्रमाणत्वाभिमतक्रियाविधिसमभिव्याहृतवायुक्षेपिष्ठादिवाक्यमात्रविषयमिति न कश्चिद्विरोधः । न चैवं कर्मब्रह्मविचारशास्त्रयोरैकशास्त्र्याभ्युपगमे ब्रह्मजिज्ञासासूत्रगताथशब्दस्य कर्मविचारानन्तर्यमर्थः स्यादिति वाच्यम्; भाष्योक्तरीत्या ब्रह्मविचारे कर्मानुष्ठानस्यापेक्षानियमाभावेन तदप्रसक्तेः । न हि ज्वरादिवाजीकरणान्तचिकित्साप्रतिपादकानां वैद्यकसंहिताग्रन्थानाम् एकग्रन्थत्वमात्रेण वा तच्चिकित्साप्रकरणं विचारयिष्यता ज्वरचिकित्सामारभ्य विचारणीयम् । तत्तद्विचाराधिकारिवैलक्षण्यमिहापि तुल्यम् । तस्मादनपेक्षितं हि वेदार्थविचारत्वोपाधिकल्प्यमैकशास्त्र्यं नातिविरुद्धमिति प्रौढ्या तदभ्युपगमे न कश्चिद्दोषः । यद्वा धर्मशब्दस्येत्यादिटीकाग्रन्थेन जिज्ञास्यसमर्पणार्थस्य धर्मशब्दस्य वेदार्थमात्रोपलक्षणत्वं नोक्तं; किन्तु अतःशब्दोक्ते वेदस्य विवक्षितार्थत्वरूपे धर्मविचारप्रतिज्ञाहेतौ धर्मरूपस्यैवार्थस्य विवक्षितत्वं न विशेषणं, किं तर्हि, कृत्स्नस्य वेदार्थस्य अतो धर्मविचारप्रतिज्ञायां यागादिकार्यसमर्पकोऽपि धर्मशब्दो हेतुशरीरगतमथशब्दं समभिव्याहारवशात्तावन्मात्रपरं न कुर्याद्, अपि तु वेदार्थसामान्यपरमेव कुर्यादित्येतावदुक्तम् । तदेतत्प्रथमसूत्रार्थव्याख्यानावसाने टीकावाक्यैः आचार्यवाक्यैः तद्व्याख्यानेन च स्पष्टीभविष्यति । ननु च विवक्षितार्थत्वे हेतौ वेदार्थसामान्यस्य प्रवेशोपदर्शनेन कृत्स्नवेदाध्ययनानन्तर्यमथशब्दार्थ इति प्रकृते सिषाधयिषितोऽर्थः कथं सिध्येदिति चेत्, इत्थम्; धर्मशब्दसमभिव्याहारे विद्यमानेऽपि यथा हेतावर्थशब्दो वेदार्थमात्रपरोऽङ्गीकृतः, विशिष्य धर्मपरवेदभागस्यार्थविवक्षोपन्यासे वेदान्तभागस्यार्थविवक्षा नाङ्गीकृतेति तद्वद्धर्मपरभागोऽप्यविवक्षितार्थोऽस्त्विति शङ्कानिरासोपयोगात्; एवमध्ययनानन्तर्यमपि कृत्स्नवेदस्य अध्ययनानन्तर्यरूपमङ्गीकर्तव्यम् । अध्ययनविधेः एकदेशाध्ययनानुष्ठापनेन पर्यवसानाभावादिति दृष्टान्तमुखेन सिद्ध्येदित्यलं विस्तरेण ।

अर्थतः प्राधान्यादिति ।

प्रत्ययार्थः प्रधानमिति सामान्यन्यायात् इच्छेष्यमाणसमभिव्याहृताविष्यमाणं प्रधानमिति स्वर्गकामपदादिषु क्लृप्तो विशेषन्यायो बलवानिति भावः ।

साक्षात्कारोपयोगमिति ।

ब्रह्मोपासनाकालेऽपि तदङ्गतया कर्माण्यनुष्ठेयानीति समुच्चयवादी तदनुष्ठानापेक्षितकर्मावबोधानन्तर्यमथशब्दार्थमिच्छति । अतस्तस्य तादर्थ्यसिद्ध्यर्थं कर्मणामुपासनाङ्गत्वमुपपादयितुं तेषामुपासनाजन्यसाक्षात्कारोपयोगमाहेत्यर्थः ।

असिद्ध इत्याहेति ।

शङ्कावादीति शेषः ।

प्रमाणत्वप्रसिद्ध्यभावादिति ।

यद्यपि प्रमाणत्वाभावेऽपि असंभावनादिमूलकल्मषनिर्हरणद्वारा योग्यतावधारणे तज्जन्यमहावाक्यार्थज्ञाने वा प्रमाणसहकारित्वेन कारणत्वमुपपद्यते, अन्यथा वक्ष्यमाणस्य कर्मणां साक्षात्कारोपयोगस्यापि निर्वोढुमशक्यत्वात्; तथापि विविदिषन्तीत्यत्र फलरूपवेदनमानन्दसाक्षात्कारतया मुख्यपुरुषार्थरूपमेव ग्राह्यं, मुख्यसंभवे गौणग्रहणस्यान्याय्यत्वादिति तात्पर्यम् ।

संस्कारद्वारेति ।

यद्यपि कल्मषनिबर्हणमृणत्रयापाकरणमिति संस्कारपक्षाद्भिन्नमपि पक्षद्वयमुक्तं तथापि तदपि पक्षद्वयं सामान्यतः संस्कारपक्ष एवानुप्रविशति, प्रथमाधानवत्कल्मषनिबर्हणादेरपि संस्कारत्वाऽविशेषादिति तात्पर्यम् । किं काम्यैव खाादिरता नित्येऽपि स्यादिति सिद्धान्तकोटिः पूर्वपक्षाद्विशेष सिद्धये । काम्यैवेत्यवधारणम् । अन्यथा यदा क्वचित्प्रयोगे वीर्यकामनया काम्या खादिरतोपादीयते, तदा तया पशुनियोजनरूपस्य नित्योपकारस्यापि प्रसङ्गात्सिद्धेः काम्या क्वचिन्नित्येऽपि भवतीत्यतस्मिन्नर्थे पूर्वपक्षिणोऽपि संप्रतिपत्त्या ततः सिद्धान्तकोटेर्विशेषो न सिध्येत् ।

किं केवलकाम्यैव खादिरता इत्यङ्गीकृत्य सा सर्वत्र नित्येऽपि स्यादित्युच्यते, अथवा यथा खादिरता वीर्यकामवाक्येन फलार्थतया काम्या, एवं खादिरे पशुमिति वाक्येन क्रत्वर्थतया नित्यापीत्यभ्युपेत्येति विकल्प्य, आद्यं नित्यानित्यसंयोगविरोधेन निराकृत्य द्वितीयमाशङ्कते –

यत्त्विति ।

सिद्धरूपः खदिरतरुरननुष्ठीयमानो वीर्यफलाय न प्रभवेदिति तस्य पशुबन्धनयुक्तयूपरूपाश्रयानुरागेण साध्यतोपपादनीया । यद्यपि यूपप्रातिपदिकार्थोऽपि सिद्धरूपः; तथापि पशुबन्धनक्रियायुक्तत्वाकारेण भवति खदिरतरोरपि तदनुरागे सति साध्यता । एवं च खदिरस्य फलसंबन्धं बोधयद् वीर्यकामवाक्यं तस्याश्रयसंबन्धमपि बोधयितुं न शक्नोति, वाक्यभेदप्रसङ्गात् इत्याश्रयसंबन्धस्य अन्यतः प्राप्त्यपेक्षायाम् अपेक्षितसमर्पणेन फलवाक्यान्वयि खादिरे पशुमिति वाक्यं न खदिरस्य क्रत्वर्थतामपि बोधयितुं शक्नोतीति न ततः क्रत्वर्थत्वसिद्धिरित्यर्थः । न च यथा 'अपः प्रणयन्ति' इत्यस्य सन्निधाने 'गोदोहनेन पशुकामस्येति' फलार्थं विधीयमानस्य सिद्धरूपस्य गोदोहनस्य अपां प्रणयनं सन्निधानादाश्रयो भवति, एवमिहापि सन्निधानादेव यूप आश्रयो लभ्यत इति वाच्यम् । अपां हि गार्हपत्यदेशे ग्राह्याणामाहवनीयदेशं प्रति नयनरूपं यत् प्रकृष्टनयनं प्रणयनशब्दवाच्यं तस्य गोदोहपात्रस्य चाधाराधेयभावो लोकसिद्ध इति युक्तस्तत्र योग्यतया सन्निहितस्याश्रयत्वलाभः, इह त्वतीन्द्रियातिशयविशेषविशिष्टस्य यूपस्याहवनीयवदलौकिकत्वात् तं प्रति न लोकसिद्धः खदिरस्य प्रकृतिभाव इति खादिरे पशुमिति वाक्येनैव तस्याश्रयसंबन्धो बोधनीय इति भावः । अत्र खादिरे पशुमित्यस्य नित्यवाक्यत्वं सिद्धान्त्यभिमतमनूदितम्; पूर्वपक्षे फलवाक्यैकवाक्यतापन्नस्य तस्य नित्यवाक्यत्वाभावात् । एकस्य खादिरत्वस्येत्यादिना एकस्योभयात्मकत्वे नित्यानित्यसंयोगविरोधो नास्ति, विनियोजकप्रमाणभेदादिति सिद्धान्तयुक्ति'रेकस्य तूभयत्वे' (जै.अ.४ पा.३ सू.५) इति सूत्रारूढा दर्शिता ।

सन्निधानादेवेति ।

यूपशब्दार्थस्यालौकिकत्वेऽपि यस्मिन्नष्टाश्रित्वाद्याकृतिविशिष्टे काष्ठविशेषे यूपशब्दो वर्तते, तस्य खदिरतरोश्च प्रकृतिविकृतिभावो लोकसिद्ध इति तावतैव सन्निधानात् पशुबन्धनार्थो यूप आश्रयत्वेनान्वेतुं योग्य इति भावः ।

शेषलक्षणादिति ।

शेषलक्षणं तृतीयाध्यायः । तत आरभ्य चतुर्भिरध्यायैः शेषत्वप्रयुक्तिकर्माधिकारनिरूपणार्थैरुपदेशविचारः । सप्तमाद्यैश्चतुर्भिः सामान्यातिदेशविशेषातिदेशोहबाधनिरूपणार्थैरतिदेश विचारः । एकादशद्वादशाभ्याम् उपदेशातिदेशसाधारणतन्त्रप्रसङ्गविचारः ।

चातुर्थिकेति ।

यद् येन प्रयुज्यते अनुष्ठाप्यते, तत्तेन सहितमुपकार्योपकारकभावरूपसंबन्धवद्भवति; अनुपकार्येण अनुपकारकस्याननुष्ठापनादिति साहित्योक्त्या चातुर्थिकप्रयुक्तिसंग्रहः ।

संस्कारकर्मत्वेति ।

संस्कारकर्मणस्तानि द्वैधाधिकरण (जै.अ.२ पा.१ सू.६-८) निरूपितगुणकर्मविशेषत्वेऽपि दृष्टप्रयोजनाभावेन त्रिविधगुणकर्मवैषम्यात्, धर्ममात्रे तु कर्म स्यात् (जै.अ.२ पा.१ सू.९) इत्यधिकरणान्तरविषयत्वाच्च पृथग्ग्रहणम् ।

द्विरवत्तेति ।

इदं भाष्यकारमतम्, यत्साक्षाद् द्व्यवदानसाधनको यागः पुरोडाशः, तत्प्रकृतितया यागसाधनमिति । आचार्यमते तु कृत्स्नः पुरोडाशो यागसाधनं, द्विरवत्तस्याग्नौ प्रक्षेपरूपो होमस्तु हविष एकदेशद्वारा संस्कारकर्म । तथा च होमकाले कृत्स्नः पुरोडाशो देवतोद्देशेन मनसा त्यक्तव्यः; वचनबलादन्योद्देशेन त्यक्तैकदेशस्य स्विष्टकृति पुनर्देवतान्तरोद्देशेन त्याग इत्येवं विशेषः ।

जडं स्यादिति ।

दृग्भिन्नस्य प्रकाशमानत्वं दृगध्यस्ततया तदभेदेनोपपादनीयमिति प्राक् प्रसाधितत्वादध्यस्तस्य च जडत्वनियमादिति भावः ।

ननु टीकोक्तप्रामाण्यायोगयुक्तिरयुक्ता; इन्द्रियशब्दादिप्रमाकरणजन्यत्वेन प्रामाण्योपपत्तेरित्याशङ्क्य तामुपपादयति –

तच्चेन्द्रियाद्यगोचर इति ।

'न चक्षुषा गृह्यते' 'यन्मनसा न मनुत' इत्यादिश्रुतेरिति भावः ।

तथाविधमिति ।

दिङ्मोहेऽपि पुरुषविशेषस्य अपरिशीलितप्रदेशविशेषप्राप्तिरुपाधिः ।

शाब्दापरोक्षशङ्कामुपस्कुर्वन्नवतारयति –

अपरोक्षे ब्रह्मणीति ।

अयमर्थः, अभिव्यक्तचैतन्याभिन्नत्वमर्थस्यापरोक्ष्यम्, तत्तु नित्याभिव्यक्तजीवचैतन्याभिन्ने ब्रह्मणि स्वाभाविकम् । अत एव 'यत्साक्षादपरोक्षाद्ब्रह्मे'ति श्रुतिः । घटादीनाम् अपरोक्षचैतन्याभेदाध्यासोपाधिकम्, तदेव प्रत्यक्षोऽयं घटः, प्रत्यक्षं घटं पश्यामि इत्यादिव्याहारालम्बनम् । ज्ञानस्यापरोक्ष्यम् अपरोक्षार्थव्यवहारानुकूलज्ञानत्वं तत्स्वस्य सुखादेश्च प्रकाशरूपे नित्याभिव्यक्तसाक्षिचैतन्ये वा अनुगतं स्वाभाविकम् । चाक्षुषादिवृत्तिषु तत्तदभिव्यक्तचैतन्याभेदाध्यासोपाधिकम् । न तु जातिरूपम् इन्द्रियजन्यत्वाद्युपाधिरूपं वा ज्ञानानामापरोक्ष्यम् । अपरोक्षज्ञानविषयत्वमर्थापरोक्ष्यमिति न युक्तम्; तत्तांशविषयप्रत्यभिज्ञायां तत्तांशे चातिप्रसक्तेः, साक्ष्यव्यापनाच्च । एवं च तत्त्वमस्यादिशब्दजन्यम् अपरोक्षजीवाभिन्नब्रह्मज्ञानमपरोक्षमेव भवति । न चैवं सति अनुमितेरप्यपरोक्षपर्वतादावापरोक्ष्यं स्यादिति वाच्यम्;

इष्टापत्तेरिति ।

शब्द एव इत्येवकारेण प्रथमं श्रवणजन्ये ब्रह्मज्ञाने क्लृप्तकरणभावस्य शब्दस्यैवाविद्यानिवर्त्तके चरमसाक्षात्कारेऽपि करणत्वोपपत्तेर्न तत्र करणान्तरं कल्पनीयमिति सूचितम् । नन्वपरोक्षजीवाभेदतः श्रुतेश्चापरोक्षेऽपि ब्रह्मणि परोक्षत्वावगाहि ज्ञानं लोकसिद्धमनुभूयते, अत एव निरतिशयानन्दरूपं ब्रह्म ममापरोक्षं न प्रकाशत इति व्यवहारः ।

एवं श्रुतितोऽपि ब्रह्मणि परोक्षत्वावगाहि परोक्षमेव ज्ञानं भवेदित्याशङ्क्याह –

अन्यथेति ।

लोकत इव श्रुतितो नापरोक्षे ब्रह्मणि परोक्षत्वावगाहि भ्रमरूपं ज्ञानं युक्तमिति भावः ।

स्वतोऽपरोक्षस्यापीति ।

यदि ब्रह्म स्वतोऽपरोक्षमिति तद्विषयशब्दजन्यमपि ज्ञानमपरोक्षं भवेत्, तदा श्रवणजन्यज्ञानमप्यपरोक्षमिति श्रुतवेदान्तस्य पुंसः तस्मिन्पारोक्ष्यभ्रमानुवृत्तिर्न स्यात् । अनुवर्तते च तदनन्तरमपि भ्रमगृहीतं ब्रह्मणि पारोक्ष्यमिति न शब्दादपरोक्षज्ञानम् । तस्मात् अपरोक्षज्ञानजननसमर्थादन्यत एव तदेष्टव्यम् । क्लृप्तं चान्तःकरणस्य तत्सामर्थ्यं; ब्राह्मलौकिकभोगानुभवे 'मनसैतान् कामान् पश्यन् रमते, य एते ब्रह्मलोके मनोऽस्य दैवं चक्षु'रिति श्रुतेः । विशिष्य चाहंवृत्तिरूपे स्वात्मज्ञानेऽपि तस्य करणत्वं क्लृप्तम्; चरमसाक्षात्कारस्य शब्दजन्यत्वाभ्युपगमेऽपि तस्य व्यापारोऽवश्यमपेक्षणीयः । तस्मादावश्यकेनान्तःकरणेनैव तदुत्पत्त्युपपत्तौ तदर्थं तत्त्वमस्यादिवाक्यस्य तत्कालेऽपि पुनरनुसंधानकल्पन एव गौरवमिति भावः ।

ननु तर्हि तत्त्वमस्यादिवाक्यश्रवणनिरपेक्षमेवान्तःकरणं ब्रह्मात्मैक्यमपरोक्षयेदित्यत्राह –

तत्तु शब्दजनितेति ।

उक्तं च गीताविवरणे भाष्यकारैः शास्त्राचार्योपदेशशमदमादिसंस्कृतं मन आत्मदर्शने करणमिति ।

नन्वपरोक्षब्रह्मविषयस्य शब्दस्यापरोक्षप्रमाहेतुत्वं न शक्यं प्रत्याख्यातुम्, श्रवणजन्यापरोक्षज्ञाने सत्यपि पारोक्ष्यभ्रमानुवृत्तिस्त्वसंभावनादिदोषप्रतिबद्धस्य भ्रमनिवर्त्तनकार्याक्षमतया भवेदित्याशङ्क्याह –

शब्दस्त्विति ।

अभिव्यक्तचैतन्याभिन्नत्वमर्थापरोक्ष्यमिति तावन्न युक्तम्; स्वरूपसदभेदमात्रविवक्षायां चाक्षुषवृत्त्यभिव्यक्तपर्वतावच्छिन्नचैतन्येन व्यवहितवह्न्यवच्छिन्नचैतन्यस्य तेन व्यवहितवह्नेश्च स्वाभाविकाध्यासिकाभेदसत्त्वेन व्यवहितवह्नेरप्यपरोक्षत्वापत्तेः, निरस्तभेदोपाधिकाभेदविवक्षायां चरमसाक्षात्कारनिवर्त्याविद्योपाधेः चरमसाक्षात्कारोत्पत्तिदशायामपि सत्त्वेन ब्रह्मणः तदानीम् आपरोक्ष्याभावापत्तेः, स्फुरदभेदविवक्षायां ताद्धर्म्याध्यासविषये दुःखशोकादौ तदानीं सद्रूपब्रह्माभेदास्फुरणात् आपरोक्ष्याभावापत्तेः, स्वव्यवहारानुकूलं यदभिव्यक्तचैतन्यं तदभेदविवक्षायाम् अनुमेयवह्न्यादिव्यवहारानुकूलेन जीवचैतन्येन प्रागुक्तरीत्यैवाभिन्नस्य वह्न्यादेरापरोक्ष्यापातात्, स्वव्यवहारानुकूलो योऽभिव्यक्तचैतन्याभेदः तद्वत्त्वविवक्षायां तत्तदाकारधीवृत्तिसमुल्लासमात्रादपि भवति व्यवहारे चैतन्याभेदस्य अनपेक्षितत्वेनासंभवापत्तेः, स्वावरणनिवृत्त्यनुकूले चैतन्याभेदवत्त्वविवक्षायामावरणनिवर्त्तकत्वग्रहणाधीनमापरोक्ष्यग्रहणम् आपरोक्ष्यग्रहणाधीनमावरणनिवर्त्तकत्वग्रहणमिति परस्पराश्रयापत्तेः, एवमुक्तरूपार्थापरोक्ष्यनिर्वचनायोगात् तदपेक्षम् अपरोक्षार्थव्यवहारानुकूलज्ञानत्वं ज्ञानापरोक्ष्यमिति निर्वचनमप्ययुक्तम्; तस्मात्स्वाविषयविषयकज्ञानाजन्यज्ञानत्वं ज्ञानापरोक्ष्यमिति निर्वक्तव्यम् । तच्चाक्षुषादिवृत्त्यभिव्यक्तचैतन्येषु नित्याभिव्यक्तसाक्षिचैतन्येषु चानुगतम्, अनुमितिशाब्दज्ञानादिभ्यश्च तत्तदविषयलिङ्गशब्दादिज्ञानजन्येभ्यो व्यावृत्तम् । न च विशिष्टज्ञानं विशेषणज्ञानजन्यमित्यभ्युपगमे दण्डकुण्डलोभयस्मृतिजन्यदण्डिप्रत्यक्षाव्याप्तिः; वस्तुगत्या यः स्वाविषयः तद्विषयत्वं यस्य ज्ञानस्य जनकतायामवच्छेदककोटिप्रविष्टं तदजन्यत्वस्य विवक्षितत्वात्, उक्तस्मृतेर्दण्डिप्रत्यक्षे तदविषयकुण्डलविषयत्वेनाजनकतया तत्रापि लक्षणसत्त्वात् । यदीश्वरज्ञानमुपादानगोचरज्ञानतया 'बहु स्यां प्रजायेये'तिवत् इदं ज्ञानमस्य स्यादिति संकल्परूपतया वा कारणमिष्यते, तदा तज्जन्येषूक्तज्ञानेष्वव्याप्तिवारणाय समानाधिकरणत्वं ज्ञाने विशेषणं देयम् । न च कोलाहले बुभुत्सितशब्दग्रहो बुभुत्साजन्यः तन्मूलबोधेष्टसाधनताज्ञानेनापि जन्य इति तत्राव्याप्तिः; बुभुत्सयाऽन्यथासिद्धस्य तस्य शब्दग्रहे कारणत्वाभावाद्, बुभुत्सयेतरशब्दग्रहप्रतिबन्धे सति क्लृप्तकारणादेव बुभुत्सितशब्दग्रह इति तत्र बुभुत्साया अप्यकारणत्वाच्च । न च व्याप्तिज्ञानत्वावच्छिन्नं सर्वमनुमितिजनकं व्याप्तिज्ञानत्वादित्यनुमितावतिव्याप्तिः; तत्रानुमितेः सामान्यतः सर्वव्याप्तिविषयायाः स्वकारणज्ञानविषयव्याप्तिविषयत्वसत्त्वेऽपि स्वकारणव्याप्तिज्ञानवत् प्रकृतहेतुसाध्यविशेषोपरक्ततया तद्विषयत्वाभावेन तस्याः स्वाविषयविषयकज्ञानजन्यत्वात् । नचैवमपि हेतुतावच्छेदकसाध्यतावच्छेदकविशेषावच्छिन्नहेतुसाध्योपरक्तव्याप्तिज्ञानत्वावच्छिन्नसर्वपक्षीकरणे सत्युक्तानुमितावतिव्याप्तिः, सामान्यधर्ममात्रानवच्छिन्नतया यः स्वविषयो न भवति तद्विषयत्वस्य विवक्षितत्वात्, तस्यामनुमितौ हेतुतावच्छेदकसाध्यतावच्छेदकयोः सामान्यधर्ममात्रावच्छिन्नत्वेन विषयतया सामान्यधर्ममात्रानवच्छिन्नतया तदविषयत्वस्य सत्त्वात् । न चानुपलब्धिप्रमाणजन्याभावज्ञानेऽतिव्याप्तिः, योग्यानुपलब्धेः प्रमाणत्वात्, योग्यतायाश्च यद्यत्राधिकरणे प्रतियोग्यभविष्यत्, तदा भूतलमिवाद्रक्ष्यतेति तकरूपत्वेनानुपलब्धिज्ञानस्य स्वाविषयविषयकतर्करूपज्ञानजन्यत्वात्, स्मृतौ स्वसमानविषयपूर्वानुभवसंस्कारजन्यायामतिव्याप्तिवारणार्थमग्रिमज्ञानपदम् अनुभवपरं बोध्यम् । एवं च प्रत्यभिज्ञायास्तत्तांशेऽपि नातिव्याप्तिः; तस्यास्तदंशे स्मृतित्वाङ्गीकारात् । एवमपरोक्षज्ञानलक्षणव्यवस्थितौ तज्जन्यव्यवहारयोग्यत्वम् अर्थापरोक्ष्यमिति तन्निर्वचनं द्रष्टव्यम् । एवं च शब्दप्रमाणं स्वाविषयविषयकज्ञानजन्यां परोक्षप्रमामेव जनयतीति नापरोक्षप्नमाहेतुरिति भावः ।

ननु दशमस्त्वमसीत्यादौ शब्दस्याप्यपरोक्षज्ञानजनकत्वं सिद्धमस्तीत्याशङ्क्याह –

दशम इति ।

एवमनुमितेरपि पर्वताद्यंशे नापरोक्ष्यं, तत्रापरोक्षभ्रमस्तु तदानीन्तनापरोक्षज्ञानभेदाग्रहादिति द्रष्टव्यम् ।

अन्धादेस्विति ।

अभ्युपेत्यायं परिहारः । दशमोऽहमस्मीत्यपरोक्षज्ञानम् अन्तःकरणे न संभवति; शरीरविषयं चेत्, स्पर्शनेन्द्रियेण वा ज्ञानान्तरोपनयसहितान्तःकरणेन वा संभवति ।

ननु भावनाजन्यसाक्षात्कारः कामिनीसाक्षात्कारवद्भ्रमः स्याद्, न चान्तःकरणसाहित्येन विशेषः; तत्रापि तत्सत्त्वादित्यत आह –

अपि चेति ।

ननु ब्रह्मसाक्षात्कारस्य मनःकरणकत्वाभ्युपगमो 'यन्मनसा न मनुत' इति श्रुतिविरुद्ध इत्यत्राह –

दृश्यत इति ।

प्रागुपन्यस्तन्यायोपबृंहितायां 'दृश्यत' इति श्रुताग्र्यया सूक्ष्मयेति विशेषणात् यन्मनसा इति श्रुतिः अनवहितमनोविषया, यथा 'तं त्वौपनिषद'मिति श्रुतावौपनिषदमिति विशेषणात् 'यद्वाचानभ्युदित'मिति श्रुतिर्विशिष्टशक्तिकशब्दविषयेति भावः ।

साक्षादपरोक्षादिति ।

यथा प्रत्यक्षस्पर्शाश्रयत्वादिलिङ्गजन्या वायोः प्रत्यक्षत्वानुमितिः स्वयं प्रत्यक्षरहितेत्येतावदेव, न तु वायौ प्रत्यक्षत्वाभावमवगाहत इति न भ्रमत्वं प्रतिपद्यते, एवमिहापि योजनीयम् ।

स्वरूपप्रकाशस्येति ।

आविर्भावयतीत्यन्तेन ग्रन्थेन जीवस्वरूपप्रकाशस्य ब्रह्माभेदसाक्षात्कारेण तदभेदतिरोधायकाविद्यानिवृत्तिरूपाभिव्यक्तिसंस्कारमुपपाद्य अभिव्यञ्जकस्य तस्य साक्षात्कारस्य न चासावनुत्पादितब्रह्मानुभवेति टीकया प्रागुपक्षिप्तामुत्पाद्यतामन्तःकरणवृत्तिरूपत्वप्रदर्शनेनोपपादयतीत्यर्थः । असमुच्चयमते कर्मोपासनयोः कालैक्येन समुच्चयो नास्तीति ।

सिद्धान्ते परिहारसाम्यमाहेति ।

वृत्तिविषयत्वं स्वप्रकाशत्वं च विरुद्धमित्याशङ्कायाम् उपहितानुपहितरूपभेदेन समाधानं मतद्वयेऽपि समानं दर्शयतीत्यर्थः । नन्वेवं सति - अविद्योपहितो जीवः कथं स्वप्रकाशः स्यादिति चेत्, उच्यते; उपहितमुपधानकाले स्वरूपेणापि न स्वप्रकाशमिति नार्थः, किंतूपहितरूपेण न स्वप्रकाशमिति, अतो न दोषः । ननु निरुपाधि ब्रह्मेति उपहितं वृत्तिविषय इति न युक्तं ब्रह्म शुद्धं निरुपाधिकमिति हि वृत्तिरूपसाक्षात्कारस्याकार इष्यते, न चोपाधौ विद्यमाने तदाकारः संभवितुमर्हतीति शङ्कार्थः ।

मिथ्याभूतेषूपाधिषु विद्यमानेष्वपि न वास्तव. निरुपाधिकत्वाकारसाक्षात्कारोदयो निरुच्यत इति समाधानाभिप्रायमाह –

निरुपाधीति ।

ननु मिथ्याभूतानां तेषामुपाधीनां केन निवृत्तिः साक्षात्कारेणेति चेत्, तस्य केन निवृत्तिरित्याकाङ्क्षायामाह –

स्वस्वेतरेति ।

अनेन चरमवृत्युदयकाले उपाध्यन्तराण्यपि सन्त्येव । टीकायां - वृत्तेरेवोपाधित्ववर्णनम् अन्ततो वृत्तिमात्रमस्तीत्यभ्युपेत्यवाद इति सूचितम् ।

ननूपाधीनां निवृत्तावनुपहितमेव साक्षात्कार विषय इति स्यादित्याशङ्क्य साक्षात्कारदशायां विनश्यदवस्थतामात्रं, न तु विनाशोदय इत्याह –

ततः स्वसत्तायामिति ।

वृत्युपहितं वृत्त्या विशिष्टं, तदुपलक्षितं वा ।

आद्यं दूषयित्वा द्वितीयं दूषयति –

उपलक्षितस्य त्विति ।

अविद्यमानेनाप्युपलक्षितत्वं भवति, यथोड्डीय गतेनापि काकेन गृहस्य; वृत्त्या तु विद्यमानयैवोपहितता विषयताघटनार्थमिष्यते; अतः प्रसिद्धोपलक्षणवैलक्षण्याद् न वृत्तिरुपलक्षणमिति विद्यमानव्यावर्तकत्वनियमात् विशेषणमेव वाच्या, अतः पूर्वोक्तदोषद्वयं प्रादुष्यादिति भावः ।

वृत्त्युपरागोत्रेति ।

नन्वत्र - विशेषणोपलक्षणपक्षयोः कं पक्षं परिगृह्य परिहारो वर्ण्यते, उच्यते, सत्तयोपयुज्यते इत्यविद्यमानव्यावर्तकत्वनिषेधात् नोपलक्षणं; न प्रतिभास्यतयेति कार्यान्वयनिषेधान्न विशेषणं, किन्तु कार्यानन्वयः असत्त्वनियत उपाधिः विशेषणोपलक्षणाभ्याम् अन्यस्तृतीयः प्रकार इति वाक्यान्वयाधिकरणे (ब्र. अ. १ पा. ४ सू. १९) वक्ष्यमाणं तृतीयं प्रकारं परिगृह्य परिहारः । विषयविषयित्वलक्षणः विषयविषयित्वोपाधिकस्तत्प्रयोज्य इति यावत् । एवं हि इतरेतराश्रय इति घटते । लक्षणशब्दस्य स्वरूपवाचित्वे तु विषयविषयिभाव एव तत्प्रयोजक उक्त इत्यात्माश्रय एव भवेत् ।

चैतन्यप्रतिविम्बितत्वमिति ।

प्रतिबिम्बितचैतन्यकत्वमित्यर्थः । आहिताग्न्यादेराकृतिगणत्वान्निष्ठान्तस्य पूर्वनिपातानियमः । संजातचैतन्यप्रतिबिम्बत्वमिति वाऽर्थः; तारकादेराकृतिगणत्वात् तारकितं नभ इतिवदितच्प्रत्ययः । तथा च चैतन्यवृत्त्योः प्रतिबिम्बतदुपाधित्वलक्षणसंबन्धो न विषयविषयिभावप्रयोज्यः, स्वयमेव तु तत्प्रयोजक इति नान्योन्याश्रय इत्यर्थः ।

भ्रमत्वमिति ।

संसारदशायामप्रकाशमानं ब्रह्म परोक्षमिति तत्र अपरोक्ष्यावगाहितया भ्रमत्वमभिप्रेतम् । वेदान्तजज्ञानेन वेदान्तजन्यज्ञानमूलभावना परिपाकसहितान्तःकरणजन्यज्ञानेनेत्यर्थः । तत्तद्रूपेण षड्जत्वादिरूपेण । यद्यपि गान्धर्वशास्त्राभ्यासरहितैरपि सूक्ष्ममतिभिः श्रूयमाणाः स्वराः किंचित्परस्परवैलक्षण्येनानुभूयन्ते, तदेव षड्जस्वरादिकमिति तैस्तदवगम्यत एव, षड्जादिशब्दविशेषवाच्यत्वं परं न ज्ञायते; तथापि ये स्थूलमतयः स्वरानाकर्णयन्तोऽपि समवर्णपरिमाणान् केशादीनिव परस्परविविक्ततया अवगन्तुं न प्रभवन्ति, तेषामपि गान्धर्वशास्त्रपरिचये सति क्रमेण विविक्तोल्लेखो दृश्यते स इहोदाहरणम् ।

निषादेति ।

वीणादिषु प्रथमभूयमाणश्रुत्याख्यशब्दावयवानुरणनात्मका घण्टानादानुरणनसदृशाः स्वराः सप्त । तेषां स्वराणां समुदायाः षड्जमध्यमगान्धारस्वरप्रभवा नन्द्यावर्तजीमूतसुभद्राख्याः त्रिविधा ग्रामाः, तेषु ग्रामेषु क्रमेण स्वराणामारोहाऽवरोहाभ्यां निवेशाः प्रतिग्रामं सप्तधा भिन्ना एकविंशतिमूर्च्छनाः । तदुक्तम् -'प्रथमश्रवणाच्छब्दः श्रूयते ह्रस्वमात्रकः । सा श्रुतिः संपरिज्ञेया स्वरावयवलक्षणा॥ श्रुत्यनन्तरभावी यः शब्दोऽनुरणनात्मकः । स्वतो रञ्जयति श्रोतृचित्तं स स्वर उच्यते॥ श्रुतिभ्यः स्युः स्वराः षड्जर्षभा गान्धारमध्यमाः । पञ्चमो धैवतश्चापि निषाद इति सप्तमः॥ यथा कुटुम्बिनः सर्वेऽप्येकीभूता भवन्ति हि । तथा स्वराणां सन्दोहो ग्राम इत्यभिधीयते॥ षड्जग्रामो भवेदादौ मध्यमग्राम एव च । गान्धारग्राम इत्येतद्ग्रामत्रयमुदाहृतम्॥ नन्द्यावर्तोऽथ जीमूतः सुभद्रो ग्रामकास्त्रयः । षड्जमध्यमगान्धारास्त्रयाणां जन्महेतवः॥ क्रमात्स्वराणां सप्तानामारोहश्चावरोहणम् । मूर्च्छनेत्युच्यते ग्रामस्था एताः सप्त सप्त च॥' इति ।

क्यषन्तस्य रूपमिति ।

लोहितादेराकृतिगणत्वादिति भावः । ननु क्यषन्तत्वे विद्वदाभास इत्यर्थो न लभ्यते; यथा पूर्वमलोहितः पश्चाल्लोहितो भवन् लोहितायमानः, एवं पूर्वमविद्वान् पश्चाद्विद्वान् भवन् विद्वस्यमान इत्येतदर्थो लभ्यते, अभूततद्भावे क्यषो विधानात्, विद्वदाभास इत्यर्थस्तु क्यङन्तत्वे लभ्यते; कर्तुः क्यङ् सलोपश्चेति सूत्रेण हि उपमानात् कर्तुस्तद्वदाचरतीत्यर्थे क्यङ्प्रत्ययो विहितः, श्येनायते काक इत्यादि च तदुदाहरणं लिखितं, तथेह क्यङन्तत्वे विद्वानिवाचरन्नविद्वान् विद्वस्यमान इत्यस्य सोऽर्थो लभ्यते । न च-'ओजसोऽप्सरसो नित्यं पयसस्तु विभाषयेति' वृत्तावुक्तत्वाद् ओजोप्सरःपयोव्यतिरिक्तेभ्यः सकारान्तेभ्यः क्यङ् न भवतीति-शङ्कनीयम्; तेभ्यः सलोपो न भवतीत्येव ततः सिद्ध्या क्यङभावाप्रसक्तेः वार्तिककृता सलोपो वेति सामान्यतः सलोपस्य विकल्पितत्वमुक्त्वा ओजसोऽप्सरसो नित्यमिति सकारान्तविशेषयोः तन्नित्यत्वस्योक्ततया तदनुसारेण तत्र पयोग्रहणस्य ओजोप्सरोव्यतिरिक्तसकलसकारान्तोपलक्षणतया वक्तव्यत्वाच्च इति चेत्, उच्यते; क्रियाकर्त्रादिस्वरूपविभागं च विद्वस्यमानः इह विद्वानभिमत इति टीकावाक्येऽस्मिन् विद्वस्यमान इत्यस्य क्यङ्प्रत्ययान्तता न संभवति; विद्वानिव आचरन् इत्युपमेयगतसादृश्योपसर्जनस्य प्रकृत्यर्थस्य विदुषः क्रियाकर्त्रादिस्वरूपविभागमिति निर्दिष्टकर्मसापेक्षत्वेनासामर्थ्यात्, सविशेषणानां वृत्तिर्नेति महाभाष्यवचनात् । अत एव महान्तं पुत्रमिच्छतीति वाक्यस्यार्थे महान्तं पुत्रीयतीति न वृत्तिः । ननु क्यषन्तत्वेऽपि विद्वदाभास इत्यर्थालाभ उक्तः, नैष दोषः; शास्त्रसिद्धेन मिथ्यात्वेन क्रियाकर्त्रादिविभागमविद्वानेव सन् यः कर्मानुष्ठानोपयोगिनं तं सत्सत्वेन वेत्ति स विद्वस्यमान इत्युक्त्या विद्वदाभास इत्यर्थलाभात् । एवमेव ह्युक्तमाचार्यैः अविद्वानेव विद्वान् भवन्नित्यनेन । न ह्येकेनैव रूपेण क्वचिदर्थे कस्यचित्समानकाले विद्याऽविद्ये संभवतः । अतोऽस्य वाक्यस्य रूपभेदाभिप्रायत्वसिद्धौ सत्यत्वमिथ्यात्वे एवं विद्याऽविद्याऽविषयरूपे पर्यवस्यतः । विद्वदाभास इत्यर्थ इति वाक्यशेषात्, क्रियाकर्त्रादिविभागे सत्यत्वबुद्धेरेव कर्मानुष्ठानोपयोगित्वाच्च, तस्याश्चाभूततद्भावः कादाचित्कत्वेन प्रागभूततयोपपादनीयः । न चालोहितो लोहितो भवतीत्यत्रैव अभूततद्भावे सर्वत्र उपात्तपूर्वावस्थोपमर्दनियमः; मृदं घटीकरोति तपनो लोहितायतीत्याद्युदाहरणे घटाद्यवस्थासु मृत्त्वाद्युपमर्दाभावात् । तस्मादविद्वानेव विद्वान्भवन्निति क्यषन्तस्य रूपमिति च युक्तमेव । यदि तु लोहितादिसूत्रे भाष्यकारैर्नायं हलन्ताद्विधीयत इति हलन्तात् क्यषोऽनङ्गीकृतत्वादिह न भवति क्यषित्यपरितोषः, तदा विदेः कर्मणि नित्यापेक्षासत्त्वात् नित्यसापेक्षेषु चासामर्थ्येऽपि तत्र तत्र भूयसा समासादिवृत्तिदर्शनात् 'सुडनपुंसकस्य' इति सौत्राऽसमर्थसमासरूपज्ञापकाच्च विद्वस्यमानशब्द आचारक्यङन्त इत्येव समर्थनीयम् ।

नकारोऽयं प्रतिषेधवाचीति ।

पर्युदासवाचित्वे समासनियमस्य वार्तिककारेण उक्तत्वादिह च नञः समासाभावात् प्रतिषेधवाच्येवायम् । ततश्च प्रतिषेध्यक्रियाया यत्तदोश्च अध्याहारेण यः श्रद्दधानो न भवति स नाधिक्रियत इति वाक्यं पूरणीयमित्याशयः । पर्युदासवाचित्वमपि शक्यमुपपादयितुम् सूत्रकारपक्षे महाविभाषाधिकारेण तद्वाचित्वेऽपि नञः समासनियमाभावात् । मीमांसकैर्यजतिषु ये यजामहं करोति नानूयाजेष्वित्यस्य अनूयाजव्यतिरिक्तेषु यज्ञेषु ये यजामहं करोति इत्यर्थनिर्णयेन दीक्षितो न जुहोतीत्यस्य अदीक्षितो जुहोतीत्यर्थनिर्णयेन च नञः समासाभावेऽपि पर्युदासवृत्तित्वस्याङ्गीकृतत्वात्, 'वृत्तानुपूर्वे च न चातिदीर्घे' इत्यादिमहाकविप्रयोगदर्शनाच्च, समासनियमेऽपि गमिकर्मीकृतनैकनीवृतेतिवत् न समास इति कल्पनोपपत्तेश्च ।

अत एव ज्ञानानन्तरमिति ।

ननु सगुणज्ञानानन्तरं तदुपासनानिष्ठस्य कर्मानुष्ठानं संभवति; फलभूयस्त्वार्थं सहकारित्वेन तदपेक्षितं च भवति । तथैव चाचार्यैः 'अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात्' इत्यधिकरणे (ब्र. अ. ४ पा. १ सू. १६) वक्ष्यते, सगुणतदुपासनात्फलविचारश्चात्रैव शास्त्रे महता प्रबन्धेन करिष्यते । तद्विचारसाध्यं च तदनुष्ठानमतः सगुणोपासनासहकारिकर्मानुष्ठानापेक्षितः कर्मावबोध इति तदानन्तर्यमथशब्दार्थः कुतो न भवेत्? सगुणविचारस्य आनुषङ्गिकत्वात् प्रधाननिर्गुणविचारापेक्षितानन्तर्यमेव वक्तव्यमिति चेत्, तर्हि सगुणविद्यानुष्ठानं कस्यापि न सिद्ध्येत् । एतच्छास्त्रविचारमन्तरेण हि तदनुष्ठानं न संभवति, एतच्छास्त्रविचारे च ब्रह्मलोकप्राप्यन्तसकलफलविरक्तस्य त्यक्तसमस्तकर्मणो निर्विशेषप्रेप्सया तज्जिज्ञासोरेवाधिकार इष्यते, तस्माद्विरुद्धमिदमापतितमिति चेत्, उच्यते; सगुणविद्यापेक्षिणाम् अङ्गावबद्धोपासनापेक्षिणां केवलकर्मठानां च तदनुष्ठानप्रकाराद्यवगतिः विचारिततच्छास्त्रेभ्यो गुरुभ्योऽन्वेषणीया, गत्यन्तराभावात् । अभ्युपगम्यते हि कर्मविचारप्राचीनसंध्यावन्दनाध्ययननियमाद्यनुष्ठानार्थं निषादरथकारकर्तृकस्थपतीष्ट्याधानानुष्ठानार्थं च तत्तदवगतिः स्वयमविचारिततत्तद्वाक्यानामेव हितैषिवचनमात्रादिति ।

ननु श्रुतौ धनशब्दस्य देवलोकावाप्तिहेत्वपरविद्या वाच्येति कुतोऽवगतमित्याकाङ्क्षायामाह –

तथा हि श्रुत्यन्तरमिति ।

प्रधानेन प्रत्ययार्थेनेति ।

विविदिषन्तीत्यत्र पञ्चमलकारकल्पनया विध्यवरुद्धायां यज्ञदानादिकरणान्वितायां भावनायां धात्वर्थस्य भाव्याकाङ्क्षापूरकत्वेन अन्वये वक्तव्ये प्राधान्यादिच्छाया एव तथान्वयो न वेदनस्येति भावः । ननु यजेत' 'दद्याज्' 'जुहुयादित्यादी सर्वत्र धात्वर्थस्य भावनायां कारणत्वेनान्वयस्य दृष्टत्वादिहापि वेदनेच्छायास्तथैवान्वयो युक्तः, यज्ञादिषु तृतीयाश्रवणं तु सोमेन यजेतेत्यादिष्विव धात्वर्थविशेषणतया भविष्यति । न च सोमपयोदध्यादीनां यागहोमनिर्वर्तकतया क्रियाकारकभावो लोकसिद्ध इति युक्तस्तत्र विशेष्यविशेषणभावः, इह वेदनेच्छाया यज्ञादीनां च स न लोकसिद्ध इति न युक्तो विशेषणविशेष्यभाव इति - वाच्यम्; देवताधिकरणे (ब्र, अ.१पा. ३सू. २६-३२) वक्ष्यमाणेन न्यायेनैतस्यैव रेवतीषु वारवन्तीयमिति वाक्ये रेवतीनां वारवन्तीयस्य चाधाराधेयभावस्येव यज्ञादीनां विविदिषायाश्च क्रियाकारकभावस्यापि समभिव्याहारादेव सिद्ध्युपपत्तेः । एवं च भाव्याकाङ्क्षायामिच्छाविषयभूतं वेदनमेव भाव्यत्वेन अन्वेति । न च वेदनतदिच्छयोः कार्यकारणभावस्य लोके सिद्धत्वात् विधिवैयर्थ्यं शङ्कनीयम्; प्रतिबन्धकपापापनोदनद्वारा यज्ञादिभिः संपन्नया स्थिरविविदिषया वेदनं भावयेत् इत्येतदर्थकतया विधिसार्थक्यादिति - चेत्, उच्यते, भावनायाः प्रथमं भाव्याकाङ्क्षायां समानपदोपात्ता प्रधानभूता वेदनासाधनत्वेन निर्ज्ञातगौणपुरुषार्थभावा विविदिषा भाव्यत्वेन अन्वेतीति युक्तं, यागादिस्तु समानपदोपात्तत्वेऽपि स्वयं क्लेशात्मकत्वात् फलसाधनत्वेन अन्यतोऽनवगतत्वाच्च भाव्यत्वेनान्वेतुमयोग्य इति तमतिक्रम्य स्वर्गादेर्भाव्यत्वेन ग्रहणे सति तं केन भावयेदित्याकाङ्क्षायां फलशिरस्कभावनाकरणत्वेनान्वितो भवति । इह यदि भावनायां करणान्तरं श्रुतं न लभ्येत, तदा विविदिषामेव करणं गृहीत्वा तत्साध्यं वेदनं फलं कल्पयेद्, न त्वेतदस्ति; यज्ञादीनां तृतीयया करणत्वेन समर्पणात् । तेषां भावनाकरणत्वेनान्वये मत्वर्थलक्षणा च परिहृता भवति । अन्यथा तेषां करणविशेषणत्वे सोमवता यागेनेतिवद् यज्ञवत्या विविदिषयेत्यादिरूपेण यज्ञेनेत्यादिसर्वेषु तृतीयान्तेषु मत्वर्थलक्षणा प्रसज्येत । एवं क्लिष्टयोजनायामपि विविदिषा भाव्येति पक्षात् फलतो न विशेषः । दध्ना जुहोति इतिदधिविशिष्टहोमविधेः प्राप्ताप्राप्तविवेकेन होमसाधनतया दधिविधान इव स्थिरविविदिषासाधनतया यज्ञादिविधान एवास्य पर्यवसानात् । तस्मात् यज्ञादिभिर्विविदिषां भावयेदिति वेदनेच्छायाः फलत्वेनान्वय इत्येव युक्तम् । ननु इच्छायाः प्रधानत्वेऽपि फलत्वेन नान्वयः, किं त्विष्यमाणस्यैवेति स्वर्गकामादिवाक्येषु संप्रतिपन्नं; तत्कस्य हेतोः? लिङादिभिः विधिशब्दैः कर्मणामिष्टसाधनत्वे प्रतीते किं तत्कर्मसाध्यं इष्टमिति इष्टविशेषाकाङ्क्षायां यदिच्छाविषयत्वेन निबद्धं विशिष्योपात्तं च तदेव फलत्वेनान्वेतुं योग्यमिति योग्यतावधारणाद्, योग्यतानुसारेणेच्छामुल्लङ्घ्य तद्विषये करणान्वयस्य अश्वेन जिगमिषतीत्यादौ क्लृप्तत्वाच्च, अयं हेतुरिहापि तुल्य इति चेत्, उच्यते; यज्ञादीनां ज्ञाने विनियोगेऽपि जिज्ञासा यज्ञादिद्वारवर्गमध्ये अवश्यं निवेशनीया, निवेशिता च टीकायाम् । तथा च जिज्ञासाया यज्ञादिफलत्वेन अवश्याभ्युपगन्तव्यत्वात् कामोपबन्धेषु यागादिवाक्येषु स्वर्गादेः भाव्यत्वेनानन्वयेऽन्यतः स्वर्गादिसाधनानवगत्या कामनाया निर्ज्ञातस्वविषयसाधनप्रवर्तकत्वेन गौणपुरुषार्थत्वाप्रतीत्या तस्या भाव्यत्वेनान्वयाऽयोग्यत्वात् । नामोपात्तस्वर्गकामनावैलक्षण्येन इहाख्यातोपात्ताया इच्छायाः फलत्वान्वययोग्यत्वात्, हेतुसाध्यत्वप्रतीतिसद्भावाच्च प्रधानभूतां तामुलङ्घ्य ज्ञानस्य फलवाभ्युपगमो न युक्तः । तदभ्युपगमे शास्त्रान्तरसिद्धपापक्षयरूपद्वारातिरिक्तस्यापूर्वरूपस्य कर्मणां द्वारान्तरस्यापि कल्पनापत्तेर्वक्ष्यमाणत्वात् । ननु जिज्ञासायाः फलत्वान्वययोग्यत्वमसिद्धम्, स्वतः फलत्वरहितायास्तस्याः फलत्वं हि ज्ञानरूपफलजनकत्वोपाधिकं वाच्यम् । तथा च जिज्ञासाफले ज्ञाने प्रागेव इच्छासत्त्वे सैव जिज्ञासेति तस्याः सिद्धत्वात्प्राक् तदसत्त्वे तस्याः फलजनकत्वोपाधिकपुरुषार्थत्वाऽप्रतीतेश्चेति न तस्याः फलत्वान्वययोग्यतेति - चेत्, उच्यते; द्विविधा ब्रह्मज्ञानेच्छारूपा जिज्ञासा; एका साङ्गाध्ययनादिप्रयुक्तब्रह्मज्ञानपुरुषार्थवावगतिमात्रमूला, साऽनित्यदुःखमये संसारे नित्यसुखमयत्वभ्रममुत्पाद्य चित्तसत्त्वं मलिनयता पाप्मना प्रतिबद्धा सती ज्ञानोद्देशेन तदुपायेषु प्रवृत्तिं जनयितुं न प्रभवति । यदा प्रवृत्तिपर्यन्तजिज्ञासादिप्रतिबन्धकपाप्मसद्भावं शास्त्रतः पुरुषोऽवगच्छति, तदा तथाभूतजिज्ञासोपायमन्विच्छन् विविदिषावाक्येन तदुपायं यज्ञादिकमुपलभ्य तथाभूतजिज्ञासोद्देशेन यज्ञादीननुष्ठाय, ततः संसारसुखमयत्वप्रदर्शकपाप्मनिवृत्त्या तस्य वस्तुसद्दुःखैकरूपत्वं निश्चित्य, तदसहमानः तज्जिहासामूलामपि ब्रह्मजिज्ञासां लभते, सा द्वितीया । तया ब्रह्मज्ञानोपायेषु प्रवृत्तिः । यथा भोजने सत्येव देहस्थितिबलपुष्ट्यादिकं भवेदिति तादर्थ्यावगतिमात्रमूला धातुवैषम्यकृतरोगविशेषप्रतिबद्धाभोजनेच्छा भोजनार्थप्रवृत्तिं जनयितुं न प्रभवति । तत्प्रवृत्तिपर्यन्तबुभुक्षाप्रतिबन्धकरोगसद्धावं यदा वैद्यकादवगच्छति पुरुषः, तदा रोगनिवृत्तिपूर्वकबुभुक्षोत्पत्त्युपायमन्विच्छन् वैद्यकशास्त्रेणैव तथाभूतमौषधमुपलभ्य तत्सेवनेन रोगनिवृत्त्या क्षुधामुपलभ्य, तामसहमानः तन्निवृत्त्यर्थमपि बुभुक्षां लभते, तया च भोजने प्रवर्तते । अतो नात्र काचिदनुपपत्तिः ।

पापक्षयं ज्ञानमाकाङ्क्षत इति ।

विविदिषाद्वारेति शेषः ।

ज्ञाने विनियुक्तेति ।

ज्ञानार्थविविदिषाविनियुक्त्यर्थः ।

ननु क्लुप्तपापक्षयातिरेकेणोपकारान्तरस्याऽकल्प्यत्वेऽपि यानि पवित्रेष्ट्यग्निष्टुदश्वमेधादीनि कृष्णाजिनदानादीनि कृच्छ्रचान्द्रायणादीनि च सामान्यतः पापक्षयार्थत्वेन चोदितानि काम्यकर्माणि तत्साधारण्यमिह यज्ञादिशब्दानाम् अवर्जनीयमित्याशङ्क्य –

नित्यफलपापक्षयातिरेकेणेति ।

पापक्षयो नित्यफलत्वेन विशेषितः॥ अवश्यकर्तव्यनित्यानुष्ठानजो हि पापक्षयः स्वतः प्राप्तः, अतः प्रयुक्तिलाघवात् तमेव विविदिषार्थयज्ञादिविधिः द्वारं गृहीत्वा निर्वृणोति, न त्ववश्याननुष्ठेयपवित्रेष्ट्यादिफलभूतमपि पापक्षयं द्वारं गृहीत्वा तत्संपादनं प्रयोजयति; अतो नित्यफलस्यैव पापक्षयस्येह द्वारता, यथा ऋत्विगपेक्षः क्रतुविधिर्धनार्जने याजनं स्वकीयोपाय इति तादर्थ्येन स्वतः प्राप्तान्ब्राह्मणानेव गृहीत्वा निर्वृणोति, न तु क्षत्रियवैश्यानपि ऋत्विजो गृहीत्वा तानार्त्विज्ये प्रयोजयतीति ब्राह्मणानामेव क्रतावार्त्विज्यं तद्वत् । एवं च यस्य यदा यन्नित्यमनुष्ठेयं प्राप्तं, तेन तदा तदेव विविदिषितार्थतयाऽनुष्ठितं फलार्थं भवति; काम्यानुष्ठानतः प्रसङ्गात् नित्यसिद्धेर्नित्यप्रयुक्तं पापक्षयद्वारमपि लभत इति प्रयुक्तिलाघवात् नित्यानामेव विनियोग इति भावः । ननु प्राकृतोपकारदृष्टान्तेन पापक्षयस्येह द्वारत्वकल्पनं न युज्यते; वैषम्यात्, प्राकृतपदार्थानाम् उपकारमुखेनैव विकृतिष्वतिदेशः; न तु पदार्थानामतिदेशानन्तरमुपकारकल्पनेति न तत्र प्राकृतोपकारातिरिकोपकारकल्पनाप्रसक्तिः ।

इह तु प्रत्यक्षश्रुत्या प्रथममेव विनियुक्तानां यज्ञादीनामुपदिष्टाङ्गानामिव पश्चात्कल्पनीय उपकारः प्रथमाऽवगतविनियोगनिर्वाहायाक्लृप्तोऽपि सामान्यशब्दोपात्तसकलनित्यकाम्यसाधारणः कथं न कल्प्येत इत्याशङ्क्याह –

पापक्षयस्य चेति ।

स्यादेतदेवं - यद्यत्र पदार्थशक्तिमालोच्योपकारः कल्प्यः स्याद्, न त्वेवम् । इह पापक्षय एवोपकार इत्यपि प्रत्यक्षशास्त्रेणैव सिद्धत्वादित्यर्थः । ननु ततस्तु तमिति शास्त्रेण पापक्षयस्य ज्ञानोत्पत्तौ द्वारत्वं सिद्धं, न तु विविदिषोत्पत्तौ, उच्यते, विविदिषावाक्यानुरोधेन विशुद्धसत्त्वस्ततो विविदिषाद्वारेण पश्यतीति तस्य शास्त्रस्यार्थ इति तात्पर्यम् । एवं ततस्तु तमित्यादिश्रुतौ विविदिषान्तर्भावः तदवतारणार्थे टीकाग्रन्थे विशुद्धसत्त्वस्येत्येतदनन्तरम् उत्पन्नविविदिषस्येति विशेषणेन स्फुट इत्याचार्यैरिह न विशेषितम् । अत्र केचित् संस्कारपक्षमेव सिद्धान्तमभिमन्यमाना विविदिषन्तिवाक्ये विधिर्न कल्प्यः; नित्यकर्मभिः पापक्षयस्य तद्विधिभिः पापक्षयात् ज्ञानोत्पत्तेः ततस्तु तं ज्ञानमुत्पद्यत इति श्रुतिस्मृतिभ्यां च सिद्धेः । अतो विविदिषन्तिवाक्यं तत्सिद्धानुवादकमित्याहुः ।

तन्मतमनूद्य निराकरोति –

न च वाच्यमित्यादिना ।

विशेषतःशास्त्रान्तरादसिद्धेरिति ।

पापान्तरनिवर्त्तनेनापि चरितार्थात् नित्यानुष्ठानान्न ज्ञानोत्पत्तिप्रतिबन्धकपापव्यक्तिविशेषनिबर्हणनियमः सिद्ध्यति; अतस्तत्सिद्धये विनियोगान्तरमित्यर्थः । अत्र संस्कारपक्षावलम्बनैः विविदिषावाक्यस्य विद्यार्थविनियोगानुपपत्त्या अनुवादकत्वं शङ्कितमिति तद्दृष्ट्वा ज्ञानोत्पत्तिप्रतिबन्धकैत्युक्तम् । शङ्कासमाधानयोर्विविदिषार्थपक्षेऽपि तुल्यत्वात स्वमते ज्ञानग्रहणं विविदिषोपलक्षणम् । तस्यामेव यज्ञादिविनियोगस्य प्रायव्यवस्थापितत्त्वात्, सर्वापेक्षाधिकरणे (ब. अ. ३ पा. ४ सू. २६) चोपपादयिष्यमाणत्त्वात्, भाष्यकृद्भिरपि विद्यासंयोगात् प्रत्यासन्नानि विद्यासाधनानि शमादीनि विविदिषासंयोगात्तु बाह्यान्तराणि यज्ञादीनि इति यज्ञादीनां विविदिषार्थत्वस्य वक्ष्यमाणत्त्वात् च, तेषां ज्ञाने विनियोगे ज्ञानोत्पत्त्यपेक्षितसद्गुरुलाभश्रवणादिप्रवृत्तिग्रहणधारणपाटवादीनामपि ज्ञानार्थं यज्ञादिसम्पाद्यत्वापत्त्या तदर्थमपूर्वस्यापि द्वारान्तरस्य कल्प्यतापत्तेश्च । ज्ञानमुत्पद्यत इतिस्मृतेः विविदिषन्तिवाक्यमूलकत्वोक्तिस्तु पापक्षयाद् विविदिषोदये सति क्रमाज्ज्ञानमप्युत्पद्यते इत्येवंपरा स्मृतिरित्याशयेन ।

श्रुतिस्त्वेतादृशीति ।

एषेव दृश्यत इत्येतादृशी । आपाततो विविदिषावाक्यवत् ततस्तु तमिति श्रुतिर्दृश्यते । वस्तुतस्तु उभयोरप्यान्तरालिकफलभेदोऽस्ति, पापक्षयरूपद्वारावगमः ततस्तु तमिति श्रुत्यपेक्षः, पापक्षयाज्ज्ञानोत्पत्तौ विविदिषान्तर्भावो विविदिषन्तिवाक्यापेक्ष इति । अतः कथमपि नानुवादत्वशङ्केति भावः । अथवा एतादृशी एतत्समाना कल्प्यविधिकत्वाविशेषात् तत्र यदि विधिः श्रूयेत, तदा विधिश्रवणरहितं विविदिषावाक्यं तदनुवादकं कल्प्येतापि, न त्वेतदस्तीति भावः । सर्वापेक्षाधिकरणे इत्युपलक्षणम् । सर्वथापि त एवोभयलिङ्गादित्यधिकरणे (ब्र. अ.३पा.४ सू. ३४) चेति द्रष्टव्यम् ।

हेतुहेतुमद्भावाभावेऽपीति ।

ननु अनुष्ठानद्वारा हेतुहेतुमद्भावाभावेऽपि प्रामाण्यप्रतिपादनादिद्वारा सोऽस्ति; पूर्वतन्त्रे प्रथमाध्यायप्रतिपादितं वेदप्रामाण्यमिहाप्यपेक्षितं, द्वितीयाध्यायनिरूपितं शब्दान्तरादिषट्कं विद्याभेदाभेदचिन्तायां, तृतीयाध्यायनिरूपितं श्रुतिलिङ्गादिकं सर्वत्रापि तत्तदधिकरणविषयवाक्यार्थनिर्णये, पञ्चमाध्यायनिरूपितं श्रुत्यर्थादिकं वियदादिसृष्ट्यर्चिरादिपर्वक्रमचिन्तायां, सप्तमाष्टमनिरूपितमतिदेशप्रमाणं 'तस्यैतस्य तदेव रूपं यदमुष्य रूप'मित्याद्यर्थनिर्णये चापेक्षितम् । 'कुशाच्छन्दःस्तुत्युपगानवत्तदुक्तं' (ब्र.अ.३ पा.३ सू.२६)'प्रदानवदेव तदुक्तं' (ब्र.अ.३ पा.३ सू.४३) इत्यादिषु च पूर्वतन्त्रसंमतिप्रदर्शने तत्तदधिकरणार्थज्ञानमपेक्षितम् । आचार्यः प्रथमसूत्रव्याख्यानावसाने वेदान्तमीमांसा तदविरोधितर्कोपकरणेति भाष्यव्याख्यानावसरे तस्या अविरोधिनः श्रुतिलिङ्गादयस्तार्तीयाः पाञ्चमिकाः श्रुत्यादयो वेदप्रामाण्यपरिशोधकाः कर्ममीमांसायां विचारिता इति पूर्वतन्त्रापेक्षा स्फुटीकृता, अतो हेतुहेतुमद्भावाभावोक्तिरयुक्तैति-चेत्, उच्यते; पूर्वतन्त्र इवात्रापि शास्त्रे वेदप्रामाण्यादीनि सूचितान्येव । अत एव च नित्यत्वं (ब्र.अ.१ पा.३ सू.२९)मिति हि वेदप्रामाण्यं सूत्रितं नानाशब्दादिभेदादिति (ब्र.अ. ३ पा.३सू. ५८) शब्दान्तरादिकं, 'शब्दादेव प्रमितः' (ब्र. अ. १ पा.३ सू. २४) आकाशस्तल्लिङ्गात् (ब्र.अ.१ पा. १ सू. २२) तथा चैकवाक्यतोपबन्धात् (ब्र.अ.३ पा. ४ सू. २४) प्रकरणा (ब्र.अ.१ पा. ३ सू.६)दित्यादिभिः श्रुतिलिङ्गादिकम, 'श्रुत्यादिबलीयस्त्वाच्च न बाध (ब्र. अ. ३ पा. ३ सू. ४९) इत्यादौ श्रुतिलिङ्गादिबलाबलं, 'विपर्ययेण तु क्रम' (ब्र. अ. २ पा. ३ सू. १४) इत्यादिभिः अपेक्षितं क्रमप्रमाणजातम्, अतिदेशाच्च (ब्र. अ.३ पा. ३ सू.४६) इत्यतिदेशप्रमाणमित्येतत्सर्वं सूत्रितमेव । भाष्यकारादिभिः स्फुटीकर्तव्यता तु पूर्वतन्त्रसूत्रेष्वपि समाना । तदुक्तमित्येतदत्रैव व्याख्यानेनावगन्तुं शक्यं न कर्मविचारमपेक्षते । अन्यथा 'तद्धैके आहुरसदेवेदमग्र आसी'दिति वाक्यार्थावगत्यर्थम् असद्वादिशास्त्रविचारानन्तर्यमप्यथशब्दार्थ: स्यात् । आचार्यस्तु श्रुतिलिङ्गादयः पूर्वतन्त्रे निरूपिता इत्येतावदुक्तं, न त्विह तदपेक्षाऽस्तीति; तत्र हि तदनन्तरं न्यायशास्त्रस्यापेक्षा कण्ठत उक्ता इति न्यायशास्त्रस्योपयोग इति । अथापि तदानन्तर्यमथशब्दार्थो नेष्यते, तथाऽपेक्षोक्तिरहितकर्मविचारानन्तर्यस्य क्वाथशब्दार्थत्वप्रसक्तिः ।

आरादुपकारकत्वादिति ।

तथासंभवादित्यर्थः ।

अनुष्ठानापेक्षितेति ।

ननु अनुष्ठानापेक्षस्मृत्युपयोगिनो मन्त्रा एव, न विधिवाक्यानीति न तत्पाठक्रमेणानुष्ठानकाले क्रमिकपदार्थस्मृतयो भवन्तीति-चेत्, सत्यम्: मन्त्रपाठक्रमाभावे विधिपाठक्रमोऽप्यनुष्ठानकालपदार्थस्मृतिक्रमनियामकत्वेनाश्रीयते ।

तस्य दृष्टार्थत्वायेत्याह –

एवं क्रमपाठोऽपीति ।

तद्यथेति ।

लोके स्नायादनुलिम्पेदित्यादौ पाठक्रमोऽनुष्ठानक्रमार्थ एव । अतएव अनुलिम्पेत्स्नायादितिवदन्नभिज्ञेन मैवं वादी:, मायादनलिम्पेदिति वद, तथैवानुष्ठानक्रमादिति व्युत्पाद्यते, तस्य तादर्थ्याभावे तथा व्युत्पादनं न क्रियतेति भावः ।

तद्विधानाच्चेति ।

सहत्वविधानादौपवसथ्येऽहन्यग्नीषोमीयस्ततः सौत्येऽहनि सवनत्रयव्यापिसवनीयपश्वनुष्ठाने सति अवभृथानन्तरमनुबन्ध्य इत्येवंरूपः प्राकृतकमो निवर्त्तत इत्यर्थः ।

अधिकव्यवधिमिति ।

साङ्गप्रयोगविधिबलादङ्गानां प्रधानसाहित्यमवगतं, तच्चैकक्षणानुष्ठेयत्वरूपं न संभवतीति सन्निकर्षरूपं पर्यवस्यति । स च सन्निकर्षः प्रधानाव्यवहितपूर्वापराङ्गवद्व्यवहिताङ्गानामात्यन्तिको न संभवतीति यस्याङ्गस्य यावद्भिः स्वप्रधानाङ्गैः प्रधानान्तराङ्गैर्वा व्यवधानमवर्जनीयं तत्तावद्भिर्व्यवधानं सहते, नान्यैः । ततश्च पश्चादनुष्ठेयस्य प्रधानस्याङ्गं निर्वापादिप्रथमानुष्ठेयप्रधानाङ्गात् निर्वापादितः पूर्वं यद्यनुष्ठीयेत, तदा तदङ्गमनुज्ञाताधिकेनापि पश्चादनुष्ठीयमानप्रथमप्रधानाङ्गेन स्वप्रधानाधात् व्यवहितं स्यात्, तन्न सहते अङ्गप्रधानसाहित्यबोधकः प्रयोगविधिरित्यर्थः ।

मुख्यक्रमानादरे पाश्चात्यप्रधानाङ्गस्य पूर्वप्रधानाङ्गत्वेन प्रयोगविध्यननुज्ञातं व्यवधानं भवेदित्यमुमेवार्थं विवृण्वन्नाह –

यदि त्विति ।

अस्मिन्नर्थेऽस्य वाक्यस्य इत्थं योजना । यदि प्रधानान्तरस्य प्रथमप्रधानस्य सन्निधौ तत्संनिकृष्टतया तदङ्गानुष्ठानं, द्वितीयप्रधानाङ्गानुष्ठानानन्तरं प्रथमप्रधानाङ्गानुष्ठानमिति यावत् । तथानुष्ठाने हि प्रथमप्रधानाङ्गानि द्वितीयप्रधानाङ्गव्यवधानाभावात् स्वप्रधानसन्निकृष्टानि भवन्ति । तदा तथामुख्यक्रमानादरेणानुष्ठाने अङ्गानि प्रथमानुष्ठीयमानद्वितीयप्रधानाङ्गनिर्वापादीनि तेनैव पश्चादनुष्ठीयमानप्रथमप्रधानाङ्गनिर्वापादिना स्वप्रधानाद्विप्रकृष्येरन्निति । यदि तु प्रधानान्तरसन्निधावन्यप्रधानाङ्गानुष्ठानं, तदा तेनैव प्रधानान्तरेणान्यप्रधानाङ्गानि स्वप्रधानाद्विप्रकृष्येरनित्यापाततः प्रतीयमानोऽर्थस्तु न ग्राह्यः । मुख्यक्रमानादरे पाश्चात्यस्य पुंदैवतयागस्य किमङ्गं पूर्वेण स्त्रीदैवतयागेन व्यवहितं स्यादित्यापाद्यते । अवदानात्प्राचीनानां हि तदङ्गानां पूर्वप्रधानेन व्यवधानम् आतिदेशिकपाठक्रमादिप्राप्तं सह्यमेव, अवदानादिमध्ये तु न कस्यापि तेन व्यवधानप्रसक्तिरस्ति । अवदानादिप्रदानान्तस्य पूर्वप्रधानानन्तरमेवानुष्ठानात् । अतः प्रधानान्तरव्यवधानापादनायोगात् पूर्वोक्त एवार्थो ग्राह्यः ।

अतो मुख्यक्रमादिति ।

यद्यपि वक्ष्यमाणप्रवृत्तिक्रमोऽप्यत्र संभवति, याज्यानुवाक्याप्रवृत्तिक्रमेण निर्वापादयः कार्याः, अन्यथा पुंदैवत्ययागाङ्गयोः निर्वापानुवचनयोः अननुज्ञातव्यवधानप्रसङ्गादिति, तथापि प्रवृत्तिक्रमवद् मुख्यक्रमस्यापि पदार्थक्रमनियमनसामर्थ्यमस्ति । अङ्गानामिव अङ्गप्रधानयोरपि परस्परं वर्जनीयव्यवधानस्य परिहरणीयत्वात् । अतस्तदपि प्रमाणमिह संभवतीत्युदाहृतम् । मन्त्रक्रमं विधाय 'सारस्वतौ भवतः एतद्वै दैव्यं मिथुनं यत् सरस्वती च सरस्वांश्चेति विधिवाक्यशेषगतपाठक्रममात्रेण मुख्यक्रमं निश्चित्य चेत्थमुदाहृतम् । मुख्यक्रमस्यासङ्कीर्णोदाहरणं त्विदं दर्शपूर्णमासयोर्दधिधर्माः पूर्वं पठिताः, ततः आग्नेयस्य निर्वापादयः याज्यानुवाक्ययोस्तु विपरीतः पाठः । तत्र प्रवृत्तिद्वयं परस्परविरुद्धं प्रयाजशेषेण हवींष्यभिघारयतीति विहितप्रयाजशेषाभिघारणक्रमे न नियामकं, किन्तु मुख्यक्रमादाग्नेयस्य प्रथममभिघारणमिति ।

प्रधानस्याङ्गैर्विप्रकर्षः स्यादिति ।

यत्र पशौ सर्वाण्यङ्गानि प्रथममनुष्ठितानि तत्पशुयागात् प्रकृतौ तत्संनिहितान्यप्यङ्गान्यत्यन्तं विप्रकृष्येरन्, अतः पदार्थानुसमय एव कार्यो न काण्डानुसमय इत्यर्थः । 'सन्निपाते प्रधानानामेकैकस्य गुणानां सर्वधर्मः स्यात् (जै. अ.५ पा.२ सू. १) इत्यधिकरणार्थोऽयं प्रकृताधिकरणापेक्षितो वर्णितः ।

प्रकृताधिकरणार्थमाह –

द्वितीयादिपदार्थप्रयोग इति ।

प्रवृत्तिक्रमानादरे तत्तत्पशुगतानामुपाकरणप्रोक्षणादिपदार्थानां परस्परप्रत्यासत्तिरेकरूपा न स्यात्, अतस्तद्वैषम्यपरिहाराय पङ्क्तिपरिवेषणन्यायेन प्रवृत्तिक्रम एष्टव्य इत्यर्थः ।

त्रयः पूर्णमास्येति ।

यदाग्नेयवाक्यस्यार्थभेदेन द्वेधा विभागे सति 'यदाग्नेयोऽष्टाकपालोऽमावास्यायां चाच्युतो भवतीति वाक्येन अमावास्यायामेक आग्नेयो विधीयते, 'यदाग्नेयोऽष्टाकपालः पौर्णमास्यां चाच्युतो भवतीति वाक्येन पौर्णमास्यामपरः; ततश्च पौर्णमास्यामाग्नेयाग्नीषोमीयोपांशुयाजास्त्रयः, अमावास्यायामाग्नेयशृतदधियागास्त्रय इत्यर्थः ।

एकश्चासाविति ।

सर्वैरङ्गैः समुच्चितैः स्वस्वासाधारणदृष्टादृष्टोपकारद्वारकैः एकः प्रधानगतफलजननसामर्थ्योद्बोधनरूपाखण्डोपकारो जायत इत्येकादशे स्थिता मीमांसकमर्यादा ।

ननु अध्ययनवदर्थावबोधार्थो विचारोऽपि वेदपाठक्रमेण स्यादिति कर्मब्रह्मकाण्डयोर्विचारे पाठक्रमो नियामकः स्याद; मुख्यक्रमो वा नियामकः स्यात्, स्वाध्यायाध्ययनेनार्थज्ञानं भावयेदित्यध्ययनविधिवाक्यविपरिणामे मुख्ययोः कर्मब्रह्मकाण्डाध्ययनयोः पौर्वापर्यस्य क्लृप्तत्वात्, प्रवृत्तिक्रमो वा स्याद् अध्ययनगृहीतेन स्वाध्यायेनार्थज्ञानं भावयेदिति तद्विधिविपरिणामपक्षे अध्ययनमीमांसारूपयोरङ्गयोर्मध्ये अध्ययने क्रमस्य प्रवृत्तत्वादित्याशाङ्क्य - एकप्रयोगावच्छिन्नतया एकपुरुषानुष्ठेयत्वेन क्रमाकाङ्क्षायां पाठक्रमादिर्नियामको भवति, न चात्र तदस्ति; कर्मब्रह्मविचारयोः विलक्षणाधिकारिकत्वात्, एकाधिकारिकत्वेन क्रमाकाङ्क्षाकल्पने च वेदभाष्यवद्विचारस्याप्यादित आरभ्य प्रवृत्तिप्रसङ्गाच्चेति दर्शयितुं यत्र क्रमाकांक्षा नास्ति तत्र पाठक्रमस्यानियामकतायामधिकरणमुदाहरति –

एकादशे स्थितमिति ।

एकादश इति प्रामादिकः पाठः । अङ्गवत् क्रतूनाम् (जै. अ. ५पा.३सू.३२) इत्याधिकरणं हि पाञ्चमिकम् । अथवा पञ्चमतृतीयपादगतमेकादशमिदमधिकरणमित्यभिप्रायम् एकादश इत्येतद्योज्यम् । 'अन्ते तूत्तरयोदध्यात्' (जै.अ.५ पा.३ सू.१३) इति सूत्रं तत्पूर्वाधिकरणप्रत्युदाहरणतया तच्छेषभूतं, तस्याधिकरणान्तरत्वे त्वेकादश इत्यस्यातीते इति शेषोऽध्याहार्यः ।

किन्तु पुरुषस्येति ।

वस्तुतः पुरुषस्यापि नास्ति काम्यनैमित्तिकेषु ऋतुषु क्रमाकाङ्क्षा; कामनानां निमित्तानां च क्रमनियमाभावात्, तदधीनत्वाच्च काम्यनैमित्तिकानुष्ठानस्य ।

क्रत्वर्थत्वेति ।

केवलं पुरुषशेषत्वम्, उत क्रतुशेषत्वमपीति संदेहे इत्यर्थः ।

पशुकामस्येति ।

समभिव्याहाराद्वाक्येनेति ।

ननु गोदोहनेनेति तृतीया पशुकामस्येति षष्ठी च शेषशेषिभावे श्रुतिरेवास्ति, कथमिह पुरुषशेषत्वे वाक्यं प्रमाणमुपन्यस्तम् । उच्यते; गोदोहनेनेति तृतीयया फलभावना करणत्वं नोच्यते; किन्तु सन्निधिप्राप्तप्रणयनक्रियाकरणत्वं; सिद्धरूपस्य दध्नो यागादिवत् स्वरूपेण फलभावनाकरणत्वासंभवेन यत्किंचिद्धात्वर्थकारकतारूपक्रियानुरागेण साध्यत्वं संपाद्य तस्य फलभावनाकरणत्वस्य उपपादनीयत्वात्, अतस्तृतीयार्थकारकविशिष्टं दधि दधिविशिष्टं वा कारकं फलाय विधेयमिति । तृतीयया तावत् गोदोहनस्य न फलभावनाशेषत्वप्रतीतिः, नापि षष्ठीश्रुत्या पशुफलस्य शेषित्वप्रतीतिः तस्याः संबन्धसमान्यवाचित्वेन शेषित्वविशेषपर्यवसानार्थं समभिव्याहतपदार्थान्तरशेषित्वान्वययोग्यतावधारणसापेक्षत्वात् । अतः प्रथमोपस्थितं गोदोहनपशुफलसमभिव्याहारात्मकं वाक्यमेव स्वर्गकामो यजेतेति वाक्यमिव फलशेषत्वे प्रमाणमिति । क्वचित् कोशे पशुकामस्येत्येतदनन्तरं श्रुत्येत्यपि पदान्तरं दृष्टं, तत्प्रक्षिप्तमिव भाति; वाक्यात् पुरुषार्थमेवेत्युपसंहारे तददर्शनात्, समभिव्याहारापेक्षपर्यवसानलभ्यश्रुतित्वाभिप्रायं वा तद्योज्यम् ।

नोपकारकत्वमिति ।

तथात्वे प्रधानस्याप्यङ्गानुष्ठापनेन तदुपकारस्य तच्छेषत्वप्रसङ्गादिति भावः । तादर्थ्यं तदुद्देश्यककृतिसाध्यतम् ।

ननु गोदोहनस्य चमसस्थानापन्नस्य क्रत्वनङ्गत्वे तत्प्रयोगे चमसनिवृत्त्याङ्गविकलः क्रतुः न फलदः स्यादित्याशङ्क्याह –

अङ्गापेक्षेति ।

अङ्गं ह्युपकारायापेक्ष्यते, अङ्गसाध्योपकारस्य अनङ्गेनापि सिद्धौ किमङ्गवैकल्येन हीयत इत्यर्थः ।

फलार्थस्य कथं क्रतावुपकारकत्वमित्याशङ्क्य प्रासादप्रकाशार्थस्य दीपस्य रथ्या संचार इवेत्याह –

अन्यार्थस्यापीति ।

यथा वा दर्शपूर्णमासाभ्यामितीति ।

प्राचीनोऽप्ययं प्रतीको गोदोहनविषयाधिकरणानुबन्धिटीकाग्रन्थव्याख्यानान्तरमेव तदनुबन्ध्यधिकरणानुक्रमणार्थमिह गृहीतः ।

ननु द्रव्यद्वारेणेति ।

दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतेत्यत्र सोमपदमुत्पत्तिवाक्ये इव द्रव्यपरं तदुत्पत्तिवाक्ये विहितस्य सोमयागस्य प्रत्यभिज्ञानार्थमिति तस्येह न पुनर्विधिः । विहितस्य विधानायोगात्, अतः कालविधियुक्त इत्यर्थः ।

यथा वाजपेयेनेष्ट्वेति वाक्ये प्रसिद्धबृहस्पतिसवनामग्रहणे सत्यपि तत्कार्यब्रह्मवर्चसप्रत्यभिज्ञानाभावान्न तस्य कालविधिः, किन्तु बृहस्पतिसवनामककर्मान्तरविधिः; एवमिहापि सोमव्यग्रहणे सत्यपि प्रसिद्धसोमयागफलवर्गप्रत्यभिज्ञानाभावात् न तस्य कालविधिः, किन्तु सोमद्रव्यककर्मान्तरविधिरित्याह –

उच्यते तत्कार्यस्येत्यादिना ।

दर्शपूर्णमासं प्रति इत्यत्र दर्शपूर्णमाससोमयोरिति टीकायामिव द्वन्द्वैकवद्भावः । कर्मान्तरविधिश्चेत् तस्य देवतया भाव्यं, न चेह देवता निर्दिष्टा । यदि यागं प्रति संबन्धितया देवतोपादानराहित्यरूपम् अव्यक्तदेवताकत्वं प्रसिद्धसोमयागसादृश्यमिह वर्तत इति तेनोद्भिदादियागेष्विव इहापि प्रसिद्धसोमयागादतिदेशतो देवताप्राप्तिरिष्यते, तदा तत एव सोमद्रव्यप्राप्तिरपि स्यात् । दर्शपूर्णमासाभ्यामिष्ट्वा यजेत इत्येतावतैव दर्शपूर्णमासाङ्गप्रसिद्धसोमयागप्रकृतिककर्मान्तरविधिः सिद्ध्येत् इत्यतिरिच्यमानं सोमद्रव्यग्रहणं प्रसिद्धसोमयागप्रत्यभिज्ञापनेनैव सफलं वाच्यमिति तस्यात्र कालविधिरित्येव युक्तम् ।

विहितस्य पुनः स्वरूपतो विधानायोगादिति सिद्धान्तयति –

उच्यत इति ।

बृहस्पतिसवनामग्रहणं तु नातिरिच्यते, येन तदपि प्रसिद्धबृहस्पतिसवप्रत्यभिज्ञापनार्थं कथंचित्कल्प्येत, तत्तु कर्मान्तरे तद्धर्मातिदेशार्थत्वेन सफलम् ।

अतस्तस्य प्रकरणान्तरन्यायप्राप्तकर्मान्तरविधिस्वारस्यवत् यजिपारतन्त्र्यं न हातव्यमिति तद्वैषम्यमाह –

बृहस्पतिसवस्त्विति ।

उत भेदेनेति ।

अस्मिन्पक्षे षडपि यागाः पृथक्पृथक् पूर्वोत्तराङ्गसहिताः प्रयोगभेदेन कर्तव्याः । फलं तन्त्रमिति सिद्धान्ते त्वमावास्याः पौर्णमास्याश्च त्रयस्त्रयो यागाः स्वस्वकालयोरेकप्रयोगाः कर्तव्या इति फलभेदः ।

भेदेनैभिः संबध्यत इति ।

एकशब्दोपात्तानामप्याग्नेयादीनां साहित्यमिह न विवक्षितम् उत्पत्तिवाक्यविहितानां तेषामिह फलसंबन्धविधानार्थमुद्देश्यत्वात्, उद्देश्येषु च साहित्यरूपस्य विशेषणस्य विवक्षणायोगादिति भावः ।

आग्नेयादीनां पृथक्त्वम ऐककर्म्यं च सूत्रोक्तं परस्परविरुद्धमित्याशङ्क्य तदर्थं कथयन्नेव सिद्धान्तमाह –

यद्यप्येषामिति ।

फले विधीयन्त इति ।

फलस्य प्राधान्यात्तु फलकाममुद्दिश्य आग्नेयादय एव विधेयाः; स्वरूपेण विहितानामपि फलसंबन्धित्वेन पुनर्विधानसंभवात् अतस्तेषां साहित्यविशेषणाविवक्षाकारणं नास्तीति भावः । उपादीयमानानां कामिनमुद्दिश्यानुष्ठेयत्वेन बोध्यमानानाम् ।

टीकायामात्यन्तिकविशेषणेन विवक्षितं फलभेदात् जिज्ञास्यभेदस्य स्फुटत्वमुपपादयितुं फलभेदस्यास्फुटत्वमाह –

क्वचित् ब्रह्मविदिति ।

कृतकत्वे मोक्षफलस्यानित्यत्वप्रसङ्गो न्यायः । ब्रह्मैव सन् 'ब्रह्माप्येति' इत्यादिवचनान्तरम् ।

ननु भवतेरिति ।

अनपुंसकलिङ्गोऽयमकर्मकधातुनिष्पन्नकृत्यप्रत्ययान्तो भव्यशब्दो न भावकर्मार्थः, नापि तस्यार्थान्तरमस्तीति निरर्थकः; निरर्थकशब्देन कथं जिज्ञास्यविशेषलाभ इत्यर्थः ।

अस्य च भवतेरिति ।

सुखमनुभवतीत्यादौ सोपसर्गत्वेन भवतिः सकर्मकः, 'प्रमाणभूत आचार्य' इत्यादौ प्रामाण्यं प्राप्त इति प्राप्त्यर्थत्वेन, तदुभयमिह नास्तीत्यर्थः ।

उत्पाद्यधर्मापेक्षणादिति ।

उत्पत्तिमद्धर्मसामानाधिकरण्यादित्यर्थः । भावपरत्वे हि भव्यमनेनेति वैयधिकरण्यं भवेत् । ननु भावार्थभव्यशब्दार्थस्य भवनस्य उत्पत्तिरूपत्वात् धर्मशब्दसामानाधिकरण्यं घटत इत्याशङ्क्य - उत्पाद्येति विशेषितम् । उत्पत्तिमान् हि यागादिधर्म इह नेह निर्दिष्टः, न धर्ममात्रम् । अतस्तस्य नोत्पत्तिवाचिशब्दसामानाधिकरण्यं घटत इति भावः । यद्वा नेह सः इत्यस्य नेह भावार्थ इत्यर्थमाश्रित्य तत्र पुंलिङ्गनिर्देशादिति हेतुयोजनानन्तरं तस्यावृत्त्या नेह प्राप्त्यर्थ इत्यर्थान्तरमाश्रित्य तत्र हेतुत्वेनोत्पाद्यधर्मसापेक्षत्वात् इत्येतद्योजनीयम् । वेदार्थविचारानन्तरम् अनुष्ठानेन उत्पादनीयं धर्ममपेक्ष्य हि तद्विशेषणतया भव्य इति निर्दिष्टं, न तु ग्रामपश्वादिवत् । तटस्थतया प्रागेव सिद्धं किञ्चित्प्राप्यमपेक्ष्य, अतोऽत्र न प्राप्त्यर्थो घटत इति भावः । भावकव्यापारो भावयितृव्यापारः ।

तत्र वाक्यपदीयसंमतिमाह –

करोत्यर्थस्येति ।

घटं करोतीत्यस्य अयमर्थः । घटं भवन्तं भावयतीति स भावयिता भवितुः घटस्य प्रयोजकः । भविता घटः तमपेक्ष्य प्रयोज्य इत्यर्थः । स्वस्या इति प्रामादिकः पाठः । स्वशब्दस्य आत्मवाचित्वे नपुंसकलिङ्गत्वादिति ।

धर्मस्येत्युक्त्येति ।

धर्मस्य चोदनेति भाष्ये चोदनोपसर्जनमपि भावना तत्प्रतिपाद्यत्वेनार्थतः प्राधान्यात् सापि स्वविषय इति भाष्ये स्वशब्देन गृह्यत इत्यर्थः ।

स एव त्विति ।

ब्रह्मबोध एव विधितः प्रवृत्तिविषयः किं न स्यादित्यर्थः ।

यथा विशिष्टविधाविति ।

यथा खलु 'एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेतेति रेवयाधारवारवन्तीयसामसाध्याम् इष्टोमस्तोत्रविशिष्टक्रतुविधौ रेवत्याधारवारवन्तीयसामरूपविशेषणस्य दधिसोमादिविशेषणवदन्यतः प्रसिद्धिरहितस्य तत एव सिद्धिः एवमिहापीत्यर्थः । श्लोकेऽपेक्षितपुरणार्थम् एवमित्यादि । स्नानेत्यादिव्यतिरेके दृष्टान्तः ।

यद्यपि घटादेरिति ।

वल्मीकादिषु भ्रमविषयस्य घटादेरित्यर्थः । अतो नित्यत्वं सत्यत्वम् अनित्यत्वमसत्यत्वमिति व्याख्यानेन न विरोधः ।

सुखत्वान्नित्यमिति ।

सत्यं हि 'यो वै भूमा तत्सुखमिति सुखरूपमुक्तम् । अथ यदल्पं तन्मर्त्यं नाल्पे सुखमस्तीति सत्यरूपस्य भूम्नः प्रतिद्वन्द्व्यल्पं असत्यं दुःखरूपमुक्तम्, अतः साङ्गाध्ययनवतः शुद्धान्तःकरणस्य सत्यासत्ययोः सुखदुःखत्वनिश्चयो भवतीत्यर्थः ।

स्वप्नप्रपञ्चवत्सर्वमसत्यं चेत्, सत्यत्वासत्यत्वयोः धर्मिभ्यां भाव्यमित्युक्तरूपो नित्यानित्यविवेको न सिद्ध्येदित्याशङ्क्य, सत्यसिध्यर्थमनुभवोपपत्ती टीकायामुपन्यस्ते, ते विभजते –

दृष्टे इति ।

शुक्तिरजतादौ सदधिष्ठानत्वानुभवः, तथात्वेन अस्फुटे स्वप्नादावुपपत्तिः ।

तामेवोपपत्तिमाह –

विगीतमिति ।

गन्धर्वपुरमिवेति ।

तत्र सौरालोकादिकं सदधिष्ठानमिति भावः । व्याप्त्यसिद्धिशङ्का शून्यवादे वस्तुतः शून्यतैवेति मतेऽपि सैव सत्यास्तीति परिहारार्थः ।

इयतो विवेकस्येति ।

स्वप्नवत् सर्वस्य प्रपञ्चस्यासत्यत्वं यदि स्यात् तदानीमपि अधिष्ठानपरिशेषोऽवश्यंभावी, तच्च सत्यं सुखरूपमित्येतावतो निर्धारणस्येत्यर्थः ।

सगुणनिर्गुणेति ।

परिशिष्यमाणं सत् सगुणं भवेत् निर्गुणं वा, निर्गुणत्वे कथमखण्डे तत्र समन्वय इत्यादिविचारार्थत्वेन शास्त्रारम्भः सफल इत्यर्थः । नैवं सति नित्यानित्यविवेकः प्रसिद्धनित्यानित्यविषय एवास्तु किमर्थं सत्यानृतविषयत्वेन क्लिष्टव्याख्यानं शास्त्रानारम्भशङ्कापरिहारस्योक्तस्य तत्रापि तुल्यत्वात्, न च ब्रह्मानन्द एक एव नित्यः कर्मफलादिकमन्यत्सर्वमनित्यमिति शास्त्रारम्भात्प्रागेव निश्चये सति 'असंभवस्तु सतोऽनुपपत्तेः' (ब्र. अ. २ पा. ३ सू. १) इति ब्रह्मनित्यत्वव्यवस्थापनस्य वैराग्यपादादिषु (ब्र. अ.३ पा.१) कर्मफलाद्यनित्यत्वव्यवस्थापनस्य च वैफल्याप्रसङ्गः । प्रागेव संसारबन्धानृतत्वनिश्चये सति तत्समर्थनार्थस्य तद्गुणसारत्वात्तु तद्य्वपदेशः (ब्र.अ.२ पा.३ सू.२७) 'यथा च तक्षोभयथा' (ब्र.अ.२ पा.२ सू.४०) इत्यादिसूत्रजातस्य वैफल्यप्रसङ्ग इति दूषणस्य तत्रापि तुल्यत्वात् । प्राङ्निश्चिते एव बन्धमिथ्यात्वे श्रुतिविरोधादिशङ्कान्तरनिरासाय तद्गुणसारत्वादिसूत्रजातमिति परिहाररीतिस्तु पक्षान्तरेऽपि तुल्या । किञ्च नित्यानित्यवस्तुविवेकत्वरूपासिद्धिशङ्कापरिहारार्थातःशब्दव्याख्यानासरे कर्मफलनित्यत्वप्रतिपादकवाक्येभ्यः तदनित्यत्वप्रतिपादकवाक्यानां प्राबल्यमेवोपपत्तितया दर्शितं, न तु बन्धसत्यत्वप्रतिपादकवाक्येभ्यः तन्मिथ्यात्वप्रतिपादकवाक्यानाम् । अतोऽपि हेतोः प्रसिद्धनित्यानित्यविवेक एवात्र विवक्षित इति ज्ञायते, तस्मात्सामान्यतः सत्यानृतसद्भावनिर्धारणं प्रसंख्यानलभ्यबन्धमिथ्यात्वनिर्धारणपर्यन्तं नित्यानित्यवस्तुविवेक इत्युक्तमयुक्तमिति - चेत्, उच्यते । भाष्ये नित्यानित्यवस्तुविवेकानन्तरं नित्यफलप्रेप्सामनपेक्ष्य तद्विवेकमात्रेण सकलकर्मफलविराग उक्तः । नित्यवस्तुप्रेप्सया तत्प्राप्युपायान्वेषणं पश्चादुक्तम्; अयं क्रमः - अनित्यत्वमसत्यत्वमिति व्याख्याने युज्यते, न त्वस्थायित्वमिति व्याख्याने । अस्थायिनं भोगं भुञ्जानः तत्परित्यागे स्थायिभोगलाभमालक्ष्य हि ततो विरज्यते, नान्यथा । अनृतासक्तस्तु तदनृतत्वनिश्चये सति तत्परित्यागे तथाभूतसत्यवस्तुलाभप्रतिसंधानाभावेऽपि ततो विरज्यते । न हि रजतार्थी क्वचन रजतभ्रमेण प्रवृत्तस्तन्मिथ्यात्वनिश्वये सति तत्परित्यागेन सत्यरजतस्य स्वलभ्यखप्रतिसंधानाभावे ततो न निवर्त्तते । किन्तु ततो निवृत्तः सत्यरजतप्राप्युपायं किंचित्पश्यति चेत् तत्र प्रवर्तते । तस्मात् नित्यानित्यवस्तुविवेकादिक्रमेण साधनचतुष्टयं ब्रह्मजिज्ञासाहेतुं वर्णयतो भगवतो भाष्यकारस्य सत्यमिदं सुखरूपमिति विशेषनिर्धारणमनपेक्ष्य कर्मफलानृतवनिर्धारणमेव वैराग्यादिक्रमेण साधनान्तराणां प्रवर्तकमित्याशयमालोच्य टीकाकारैराचार्यैश्च सामान्यतः सत्यमस्तीति विशिष्य बन्धमात्रमनृतमिति च विवेकः प्रथमसाधनत्वेन परिगृहीतः । तदनन्तरम् अक्षय्यादिवाक्यात् कर्मफलनित्यवसिद्धेस्तदनृतत्वमसिद्धम् अनृतस्य तत्त्वज्ञाननिवर्त्यत्वनियमादिति शङ्कायां तदनृतत्वसिद्ध्यर्थमेव न्यायतः तदनित्यत्वमतःशब्देन सूत्रितमिति न किंचिदवद्यम् ।

तदभ्यास इति ।

जननमरणपरिवृत्त्यादिरूपसंसारबन्धासत्यत्वदृढनिश्चयपर्यन्त इति शेषः ।

क्रियासमभिहारे इति ।

'क्रियासमभिहारे लोट् लोटो हिस्वा'विति पाणिनिसूत्रेण क्रियापौनःपुन्यविवक्षायां सर्वलकारापवादेन लोड्विहितः । तस्य परस्मैपदात्मनेपदयोः यथाक्रमं हिस्वावादेशौ च विहितौ । ननु क्रियासमभिहारे लुनीहि लुनीहीत्येवायं लुनातीत्यायुदाहरणेष्विव जायस्व जायस्वेत्येवेमादीनि जायन्ते, म्रियस्व म्रियस्वेत्येवं म्रियन्त इति, द्विर्भावस्तस्य तस्य धातोरनुप्रयोगश्च प्राप्नोति । तत्सूत्रवार्तिके द्विर्भावानुशासनाद्, यथाविध्यनुप्रयोगः पूर्वस्मिन्निति सूत्रेण क्रियासमभिहारे तस्यैव धातोः अनुप्रयोगनियमनाच्च । नैष दोषः । क्रियासमभिहारवत् जननमरणरूपक्रियाद्वयसमुच्चयस्याप्यत्र विवक्षितत्त्वात्, 'समुचयेऽन्यतरस्यामिति सूत्रेण समुच्चयेऽपि लोण्मध्यमपुरुषैकवचनविधानात् । तत्र हि न द्विर्भाववार्तिकमस्ति; नापि यथा विध्यनुप्रयोगविधानमस्ति, किन्तु समुच्चये सामान्यवचनस्येति सूत्रेण तावत् क्रियाविशेषानुगतसामान्यवचनस्य अनुप्रयोगो विहितः । ओदनं भुक्ष्व, क्षीरं पिब, धानाः खाद, इत्येवायमभ्यवहरतीत्यादि तदुदाहरणम् । इहापि जननमरणानुगतसामान्यरूपविपरिवृत्तिवाचिनः अनुप्रयोगोऽस्ति । असकृदावर्तीनि भूतानि भवन्तीति क्रियासमभिहारसमुच्चयोभयविवक्षायां च समुच्चयविवक्षाप्रयुक्तमेव कार्यं भवति; 'विप्रतिषेधे परं कार्यमिति स्मरणात् ।

कात्यायनेन त्विति ।

'चतुर्थीतदर्थमात्रेणेति चेत्, सर्वप्रसङ्गोऽविशेषादिति, यथाश्रुतसूत्रार्थे अनुपपत्तिप्रदर्शकमेकं वार्तिकम्, सर्वप्रसङ्गः सर्वस्य चतुर्थ्यन्तस्य तदर्थमात्रेण समासप्रसङ्गः, रन्धनाय स्थाली अवहननाय उलखलमित्यादावपि समासः प्रसज्येतेत्यर्थः । विकृतिः प्रकृत्येति चेद् 'अश्वघासादीनामुपसंख्यान'मिति वार्तिकान्तरं, यदि विकृतिवाची चतुर्थ्यन्तशब्दः प्रकृतिवाचिना समस्यत इति विशेष्यते, तदा सर्वप्रसङ्गः परिहृतो भवति । किन्तु अश्वाय घासः अश्वघास इति समासो न प्राप्नोति प्रकृतिविकारभावाभावात् । अतः तत्संग्रहार्थमुपसङ्ख्यानं यत्नान्तरं कर्तव्यमित्यर्थः । एवमश्वघासादिषु चतुर्थीसमास इति वार्तिककारमतम् । एतदवलम्बनेनैव धर्माय जिज्ञासा धर्मजिज्ञासेति शबरस्वामिभिश्चतुर्थीसमासः समाश्रितः ।

कात्यायने नैवेति ।

कात्यायनग्रहणमनादरेण शब्दाभियुक्तमात्रोपलक्षणं भाष्यकाराभिप्रायम् । भाष्यकारैः खलु तत्र वार्तिकमुल्लङ्घ्य यथाश्रुतसूत्रं समर्थयमानैः षष्ठीसमासः समाश्रितः । अत्रेदं भाष्यकारीयं वार्तिकप्रत्याख्यानम् । प्रकृतिविकृतिग्रहणाय यत्नस्तावन्न कर्तव्यः । सूत्रे बलिरक्षितग्रहणेन ज्ञापकेन तदर्थसिद्धेः । यदि हि तदर्थसमासस्तदर्थमात्रविषयः स्यात्, तदा कुबेराय बलि: कुबेरार्थो भवति, अश्वाय रक्षितम् अश्वार्थ भवतीति कुबेरबलि: अश्वरक्षितमिति समासयोः तदर्थसमासविधिनैव सिद्धेः पृथग्बलिरक्षितग्रहणं न कर्तव्यं स्यात् । तत्कृतं ज्ञापयति तदर्थसमासः प्रकृतिविकृतिमात्रविषय इति । तथा अश्वघासाद्युपसंख्यानयत्नोऽपि न कर्तव्यः; तेषु षष्ठीचतुर्थीसमासयोः स्वरवैषम्याभावेन षष्ठीसमासोपपत्तेः इति॥ एवं सूत्रानुसारिभाष्यकारमतप्राबल्यात् वार्तिककारमतमनादृत्य चतुर्थीसमासासंभव उक्तः । इदमेव भाष्यकारमतमनुसृत्य भट्टपादैः धर्माय जिज्ञासेति शबरस्वामिवचनं षष्ठीसमासलब्धार्थिकार्थप्रदर्शनपरं, न तु विग्रहप्रदर्शनपरम् । तस्य ज्ञातुमिच्छेति निगमनवाक्येन षष्ठीसमासविभावनादिति व्याख्यातम् । आत्मनेपदपरस्मैपदशब्दयोः प्रकृतिविकारभावाभावेऽपि तादर्थ्यसमासस्तु 'वैयाकरणाख्यायां चतुर्थ्या' इत्यलुग्विधानसामर्थ्यात् । न च तस्मादेव ज्ञापकात् सर्वत्रापि तादर्थ्यसमासः शङ्कनीयः; तथा सति बलिरक्षितग्रहणवैयर्थ्यापत्तेरुक्तत्वात् ।

समासान्तरमुपसंख्यातमिति ।

षष्ठीसूत्रविहितं समासान्तरं भाष्यकारैरङ्गीकृतमित्यर्थः । न च 'ज्ञातं ब्रह्म विषयो' 'ज्ञातं ब्रह्म प्रयोजनमिति ब्रह्म विषयप्रयोजनोभयरूपमिष्यते । तत्र प्रयोजनत्वप्रतिपत्त्युपयोगी चतुर्थीसमास इहासाधुरिति त्यक्तः । एवमेवात्र विषयत्वप्रतिपत्त्युपयोगी षष्ठीसमासोऽप्यसाधुरेव । तथा हि, केन सूत्रेणेह षष्ठी; 'षष्ठी शेषे' इति सूत्रेण वा, 'कर्तृकर्मणोः कृती'ति सूत्रेण वा । नाद्यः; कर्मत्वं वाच्यं परिग्राह्यमिति शेषषष्ठ्याः त्वया त्यक्तत्वात् । न द्वितीयः, 'प्रतिपदविधाना च षष्ठी न समस्यत' इति वार्तिकेन वैशेषिकसूत्रविहितषष्ठ्याः समासप्रतिषेधात् । अत एव सर्पिषो ज्ञानमित्यत्र सर्पिषा करणेन प्रवृत्तिः इत्यर्थके 'ज्ञोऽविदर्थस्य करणे' इति सूत्रेण वित्तिव्यतिरिक्तप्रवृत्तिरूपार्थान्तरमुक्तम् ।

जानातिकरणत्वनिमित्ता प्रतिपदविहिता षष्ठीति न समास इत्याशङ्क्याह –

कर्तृकर्मणोः कृतीति ।

कर्मत्वस्य वाच्यत्वसिद्ध्यर्थं द्वितीयपक्ष एवात्र परिगृह्यते । अस्ति ह्यत्र कृद्योगः; जिज्ञासापदस्य 'अप्रत्ययादिति प्रत्ययान्तधातोरुपरि विहिताकारप्रत्ययान्तत्वात्, अकारप्रत्ययस्य च 'कृदतिङिति सूत्रेण कृत्संज्ञकत्वात् । न च समासासंभवः, 'कृद्योगलक्षणा च षष्ठी समस्यत' इति प्रतिपदविधानत्वेऽपि कृद्योगनिमित्तषष्ठ्याः समासाभ्यनुज्ञानादिति भावः ।

ननु कृद्योगलक्षणषष्ठीष्वपि कर्मणि या षष्ठी तस्याः समासः कर्मणि चेति सूत्रेण प्रतिषिद्ध इत्याशङ्क्याह –

यस्तु कर्मणीति ।

'कर्मणि चेति सूत्रेण कर्मषष्ठीमात्रस्य समासप्रतिषेधो न भवति तथा सति 'कर्तरि चेति सूत्रवैयर्थ्यप्रसङ्गात् । तेन हि सूत्रेण कर्तरि यौ तृजकौ ताभ्यां सह कर्मणि षष्ठ्याः समासो निषिध्यते । अपां स्रष्टा ओदनस्य भोजक इत्यादौ । न च कर्मषष्ठीमात्रस्य अत्र समासनिषेधे तत्सफलं भवेद् । अतः कर्मणि चेति सूत्रे चकार इतिकारार्थः । कर्मणीति शब्दमुच्चार्य या षष्ठी नियमिता, सा न समस्यत इति तदर्थः । ततश्च 'उभयप्राप्तौ कर्मणीति सूत्रेण कर्मणीति शब्दमुच्चार्य नियमिता षष्ठी तस्य समासप्रतिषेधस्य विषयः, न तु 'कर्तृकर्मणोः कृती'ति सूत्रविहिता कर्मणि षष्ठीत्यर्थः । नन्विहाप्युभयप्राप्तिसूत्रनियमितैव कर्मणि षष्ठी । तस्य हि सूत्रस्यैवमर्थः । कर्तृकर्मणोरुभयोः षष्ठीप्राप्तिः यत्रैकस्मिन्कृति भवति तस्मिन् कृति सति कर्मण्येव षष्ठी न कर्तरीति । तथा चात्र साधनाचतुष्टयसंपन्नः कर्ता यदि श्रूयेत, तदा तस्मिन्नपि कर्मणीव 'कर्तृकर्मणोः कृतीति सूत्रेण षष्ठ्याः प्राप्तौ निमित्तं भवति । जिज्ञासेति कृत्प्रत्ययः ।

अतोऽत्र 'कर्मणि चेति समासप्रतिषेधः स्यादेवेत्याशङ्क्याह –

सामर्थ्यादुपादानप्राप्ताविति ।

'कृत्वोर्थप्रयोगे कालेऽधिकरणे' इति व्यवहितपूर्वसूत्रात् प्रयोग इत्यनुवर्तते । तच्च कर्तृगतकिञ्चिदतिशयविवक्षासामर्थ्यात् कर्तृकर्मोभयप्रयोगावश्यंभावपरम् । एवं चाश्चर्यो गवां दोह इत्यादिरेवोभयप्राप्तिसूत्रविषयः । तत्र ह्याश्चर्यशब्दसूचितकर्तृगतातिशयोपपादनोपयोगितया दुर्दोहत्वरूपाजादिवैलक्षण्यसूचनाय गोत्वेन दोहकर्मणां तदोहासामर्थ्यसंभावनासूचनाय अशिक्षितत्वादिना दोहकर्तुश्च उपादानमपेक्षितं कृतं, नेह तथा किंचिदतिशयविवक्षयाकर्तुः उपादानं कृतमस्तीति नात्र उभयप्राप्तिसूत्रेण कर्मणि षष्ठीनियमनमित्यर्थः । ननु यत्र कर्तृकर्मोभयप्रयोगो नास्ति, तत्र गम्यमानेऽपि कर्मण्युभयप्राप्तिसूत्रेण कर्तरि षष्ठ्याः प्रतिषेधमभिप्रेत्य तृतीयाप्रयोगः सूत्रकारेणैव कृतो दृश्यते । 'अन्तर्द्धौ येनादर्शनमिच्छतीति; अन्तर्द्धिनिमित्तं यत्कर्तृकदर्शनाभावं स्वात्मनः कर्मणः अन्तरङ्गप्रत्यासत्त्या गम्यमानस्येच्छति तस्य अपादानसंज्ञा अनेन सूत्रेण विधीयते । तथा चोपाध्यायादन्तर्धत्त इत्यत्र पञ्चमी भवति । न च कर्मणि गम्यमाने एवोभयप्राप्तिसूत्रप्रवृत्तिवत् कर्तरि गम्यमाने इति विशेषः शङ्कनीयः । कर्तृकर्मोभयोपादाननियमभङ्गे सत्यस्य विशेषस्य अप्रयोजकत्वात्, इहापरितोषश्चेत्, एवं परिहारो द्रष्टव्यः । अकाकारयोः प्रतिषेधो नेति वक्तव्यं; शेषे विभाषेति भाष्यकारैः उभयप्राप्ती कर्मणीति कर्तरि षष्ठीप्रतिषेधस्य अके अकारे च कृति नित्यमप्रवृत्तिः, स्त्रीप्रत्ययरूपे कृति, तद्व्यतिरिक्तमात्रे वा विकल्पेन अप्रवृत्तिश्चोक्ता, उदाहृतं च भेदिका देवदत्तस्य काष्ठानां; चिकीर्षा विष्णुमित्रस्य कटस्येति, शोभना खलु पाणिनेः सूत्रस्य कृतिः, शोभना खलु पाणिनिना सूत्रस्य कृतिरिति च । तस्मादिह जिज्ञासा इत्यकारप्रत्यययोगात् नोभयप्राप्तिसूत्रविषयत्वशङ्कावकाश इति । अयमपि परिहारो जिज्ञासापदस्य अकारप्रत्ययान्तत्वं दर्शयद्भिराचार्यैः सूचितः ।

व्याख्यातमिति ।

चरमवात्स्फुटत्वपरतयेति शेषः । परमाप्तस्य सूत्रकारस्य उपदेशमात्रेणापि विश्वासः स्यादित्याशङ्क्य - न्यायसूत्र इति विशेषितम् ।

फलेच्छाया एवेति ।

फलेच्छैव हि स्वसाधनत्वोपाधिना उपायेच्छामादधाति, अत उपायेच्छा फलविषयापि भवतीत्येतद् युज्यत इति भावः ।

आर्थिके चास्मिन्निति ।

टीकायामेषितव्यमित्युक्त्या सूत्रे जिज्ञासा कर्तव्येति कर्तव्यपदाध्याहारः सूचितः, स तु जिज्ञासापदस्य कृतियोग्यविचारार्थकत्वाभिप्रायो न भवति; ब्रह्मजिज्ञासाया अनधिकार्यत्वादिति भाष्ये जिज्ञासाशब्दस्य अनधिकार्यज्ञानेच्छापरत्वस्याङ्गीकृतत्वात्, किं तु आर्थिकविचारकर्तव्यत्वाभिप्राय इत्यर्थः ।

अर्थविवक्षाप्रतिज्ञावदिति ।

ननु अर्थविवक्षाप्रतिज्ञा विचारप्रतिज्ञेति नास्ति प्रतिज्ञाद्वयं धर्मजिज्ञासासूत्रे, (जै.सू.अ.१ पा.१ सू.१) येन आद्यप्रतिज्ञायां धर्मग्रहणं वेदार्थमात्रोपलक्षणं, न द्वितीयप्रतिज्ञायामिति विभज्येत, किं तु एकैव तत्र विचारप्रतिज्ञा वेदस्य । विवक्षितार्थत्वं तु अतःशब्देन तत्र हेतुतयोच्यते, तद्धेतूकरणसामर्थ्याच्च वेदस्य अध्ययनविनियोगशेषत्वेन विषनिर्हरणादिमन्त्रवदविवक्षितार्थत्वशङ्का निरस्यत इति चेत्, सत्यम् । धर्ममात्रस्य तत्र विचार्यत्वप्रतिज्ञायामपि विशिष्य धर्मपरवेदभागमात्रस्य विवक्षितार्थत्वं न हेतुः, तथा सति वेदान्तभागस्य अविवक्षितार्थत्वशङ्कायां न्यायतौल्येन पूर्वभागस्यापि तद्वत् अविवक्षितार्थत्वमस्त्विति शङ्कायाः स्थिरीकरणापत्तेः । किन्तु कृत्स्नवेदाध्ययनानन्तर्यस्य अथशब्दार्थत्वात् अधीतस्य कृत्स्नस्य वेदस्य विवक्षितार्थत्वं हेतुतयोच्यते इत्यत्र तात्पर्यम् । एवं च धर्मग्रहणस्य वेदार्थमात्रोपलक्षणत्वादिति टीकायां धर्मस्य यद्ग्रहणम् अतश्शब्दोक्तविवक्षितार्थत्वे हेतौ अर्थशब्देनोपादानं तस्य वेदार्थमात्रोपलक्षणत्वादित्यर्थो दर्शितो भवति । टीकायामपि स एवार्थः प्रकृतोपयोगी । तत्र हि ब्रह्मजिज्ञासासूत्रं ब्रह्मज्ञानेच्छोपदर्शनमुखेन तदर्थायां ब्रह्ममीमांसायां प्रवर्तनार्थं, न तु वेदान्ताध्ययने प्रवर्तनार्थं वेदान्तानां विवक्षितार्थत्वोपपादनार्थं वा इत्युक्त्वा वेदान्ताध्ययने प्रवृत्तेः अध्ययनविधिना सिद्धत्वादिति हेतुं स्पष्टत्वात् अप्रदर्श्य वेदान्तानां विवक्षितार्थत्वस्य फलवदर्थावबोधपरताम् अध्ययनविधेः सूत्रयता धर्मजिज्ञासासूत्रेणैव (जै. अ.१ पा.१ सू.१) सिद्धत्वादिति हेतुः प्रागुक्तः । तदुपादानार्थं विवक्षितार्थत्वादिति हेतौ अर्थग्रहणस्य वेदान्तार्थसाधारण्यमेव वक्तव्यं, न तु धर्मजिज्ञासेत्यत्र धर्मग्रहणस्य । अत इह टीकाकारधर्मशब्दस्य वेदार्थमात्रोपलक्षणत्व वदद्भिः धर्मजिज्ञासासूत्रं वेदार्थविचारप्रतिज्ञापरं विंशतिलक्षणीसाधारणम् अङ्गीकृतमिति न मन्तव्यम् । सामान्यतो दृष्टनिबन्धनवचनव्यक्त्याभासप्रतिबद्धः संदिग्धार्थः स्यादिति । यद्यपि तत्त्वमसीत्यादिर्वेदान्तस्वारस्येन ब्रह्मात्मैक्यं बोधयति; तथाप्यन्यत्र क्वचिद् दृष्टमित्येतावन्मात्रमवलम्ब्य प्रवृत्तान् वचनव्यक्त्याभासान् वाक्ययोजनाभासान् वादिभिः उत्प्रेक्षितान् पश्यतस्तैः प्रतिबद्धः सन् वेदान्तः संदिग्धार्थः स्यात् । तथा हि "अनृक्षरा ऋजवः सन्तु पन्था' इत्यत्र पन्थान इति बहुवचनस्य 'सुपां सुलुगित्यादिसूत्रेण स्वादेशो दृष्टः, उत 'यत्सुन्वन्ति सामिधेनीस्तदन्वाह' इत्यत्र यत्तद्भ्यां सप्तम्याः तेनैव सूत्रेण अलुग् दृष्टः, 'गायत्री छन्दसां माता' इत्यत्र द्वितीया प्रथमार्थं इति विभतिव्यत्ययो दृष्टः । एवं तत्त्वमसीत्यत्र तदित्यस्माच्चतुर्थ्याः स्वादेशो लुग् विभक्तिव्यत्ययो वेति तस्मै जगत्कारणाय ब्रह्मणे त्वं । तदात्मा समर्पणीय इत्यर्थः; 'ब्रह्मणे त्वा महस ॐ इत्यात्मानं युञ्जीतेति श्रुत्यन्तरात् । अथवा पञ्चम्याः स्वादेशादिभिः तस्मात्त्वं तस्माज्जातस्त्वमित्यर्थः । 'यतो वा इमानि भूतानि जायन्त' इति श्रुत्यन्तरात् । अथवा षष्ठ्याः स्वादेशादिभिः तस्य त्वं तत्स्वामिकस्त्वमित्यर्थः । 'सकारणं करणाधिप' इति श्रुत्यन्तरात् । अथवा सप्तम्याः स्वादेशादिभिः तस्मिंस्त्वं तदाश्रितस्त्वमित्यर्थः । 'प्राणबन्धनं हि सोम्य मन' इति तत्रैव श्रवणात् । अथवा ब्राह्मणस्त्वं मनुष्यस्त्वमित्यादिवत् शरीरशरीरिभावनिबन्धनं तत्त्वमिति सामानाधिकरण्यम् । 'यस्यात्मा शरीरमिति श्रुत्यन्तरात् । अथवा 'अघोराऽपापकाशिनी' इत्यत्रेव अकारप्रश्लेषात् अतत्त्वमसीति च्छेदः, 'द्वा सुपर्णे' त्यादिभेदश्रुत्यनुरोधादिति । एवं 'मीमांसका हि वाक्यार्थविचारे प्रस्तुते सति । लोकदृष्टीः प्रतिघ्नन्ति वचनव्यक्तिपांसुभिः॥' इति ग्रहाधिकरण (जै.अ.३ पा.३ सू.१४) वार्तिकोक्तरीत्या तत्तदुत्प्रेक्षितवचनव्यक्त्याभासापादितसंदेहाक्रान्ता तत्त्वमस्यादिवाक्यजन्या ब्रह्मात्मैक्यधीः आपाततः प्रसिद्धिरित्यर्थः । वचनयुक्त्याभासेति पाठे द्वा सुपर्णेत्यादयो भेदप्रतिपादनच्छायापत्त्या वचनाभासाः तदुपोद्बलकयुक्तयो युक्त्याभासाः । सामान्यतो दृष्टवचनव्यक्त्या आपाततः प्रसिद्धः संदिग्धार्थः स्यादिति पाठः प्रागुक्त एवार्थे योजनीयः । सामान्यतो दृष्टेन या वचनव्यक्तिः तया अर्थान्तराणामप्यापाततः प्रतीतेः संदिग्धार्थः स्यादिति । ब्रह्मात्मस्वरूपनिर्णायकवाक्येषु अर्थसंदेहेऽपि नित्यानित्यवस्तुविवेकान्तर्गतबन्धमिथ्यात्वसद्रूपतदधिष्टानावश्यंभावनिश्चयो मोक्षार्थप्रवृत्त्युपयोग्यन्तःकरणशुद्ध्यापादककर्मानुष्ठानमहिम्ना इति प्रागेवोक्तम् । ततस्तु प्राग्देहाद्यभेदेनेति टीकाग्रन्थो न चार्वाकमताभिप्रायः । तन्मते मुक्तौ देहात्मनोः भेद इत्यस्याभावात् ।

नापि भ्रान्तिकृताऽभेदाभिप्रायः; तस्य सिद्धान्त्यभिमतत्वेन अनिराकार्यत्वादित्याशङ्क्य तत्तात्पर्यमाह –

भेदाभेदमतेन शङ्केति ।

षष्ठ्योः सामानाधिकरण्ये हेतुमाह –

जीवस्य हीति ।

तत्पदार्थस्य धर्मिणो जीवात्पदार्थान्तरत्वे हि धर्म्यपि तत्पदेनापूर्वतया बोधनीयः । न तु स जीवात्पदार्थान्तरमिति तद्गतं शुद्धत्वाद्येव संसारदशायाम् अविद्यातिरोहितत्वेन अप्रसिद्धं तेन ज्ञापनीयम्; अतस्तत्पदार्थस्य शुद्धत्वादेश्चेति न वैयधिकरण्यमित्यर्थः । यद्यपि तत्पदार्थस्य यत् शुद्धत्वादीत्येव वैयधिकरण्यं वक्तुं शक्यं, तथापि त्वंपदार्थ एव तत्पदार्थ इत्यभेददृढीकरणाय तदपि परित्यक्तमित्यर्थः । सर्वस्य ब्रह्मास्तित्वप्रसिद्धिरिति साध्यं, सर्वो हि तत्प्रत्येतीति हेतुरिति तयोरविशेषशङ्का ।

तत्पदार्थमात्रस्य प्रसिद्धिरिति ।

तत्पदबोध्यस्य धर्मिण इत्यर्थः, न तु प्राचीनटीकाग्रन्थ इव तद्वोध्यस्य शुद्धत्वादेरित्यर्थः । तस्य प्रसिद्ध्यभावेनानुवादायोगात् ।

वस्त्वभावसाधिकेति ।

रजताभावप्रतिपत्तिः हि रजतबाधिका दृष्टा, तथेहापि स्यादित्यर्थः ।

साधारणाकारदृष्टाविति ।

साधारणधर्मिदृष्टावित्यर्थः । विप्रतिपत्तिजन्यसंशये समानधर्मदर्शनस्य अनपेक्षितवाद्, अग्रे विरुद्धप्रतिपत्त्योः साधारणालम्बनस्य धर्मिण एवात्र सद्भावोपपादनदर्शनाच्च । एवं च न त्विहेत्याद्यग्रिमवाक्येऽपि साधारणो धर्मीत्येव पाठो युक्तः । अत एव साधारणधर्मिस्फुरणेऽपीत्यग्रिमग्रन्थे सकलकोशेषु धर्मिशब्दस्यैव पाठः ।

न हि साधारणः शास्त्रार्थ 'इति ।

संदेहविषयकोटिद्वयसाधारणो धर्मी न शास्त्रप्रतिपाद्यः, संप्रतिपन्नत्वादित्यर्थः ।

तत्पदार्थप्रतीतेरिति ।

आस्तिकभेदवादिषु निरीश्वरवादिनां तत्पदार्थप्रतीतेर्गौणतायां सेश्वरवादिनां तत्त्वमर्थैकत्वप्रतीतेः, गौणतायामिति विगानमित्यप्रेतनेनान्वितम् । सांख्या निरीश्वरा अपि चेतनाः प्रतिदेहं भिन्ना इति मेनिरे इति संबन्धः ।

तत्र हेतुमाह –

जननेति ।

स्मृत्यादिभिश्चेति ।

स्मरन्ति च (ब्र. अ. २ पा. ३ सू. ७४) अपि च सप्त (ब्र.अ.३ पा.१सू.१५) बहिस्तूभयथापि स्मृतेराचाराच्च (ब्र. अ. ३ पा. ४ सू. ४३) आचारदर्शनात् (न. अ. ३ पा. ४ सू. ३) इत्यादिसूत्रैः नरकयातनासद्भावारूढपतितबहिष्करणादौ प्रमाणत्वेन उपनिबद्धानां स्मृत्याचाराणां प्रामाण्यं वेदमूलत्वेनेति तैर्वेदानुमाने, अनुमानस्वरूपनिर्णयस्योपयोग इत्यर्थः ।

तेन विहितेति ।

यस्मात् न्यायशास्ने लक्षणमुखेन प्रमाणप्रमेयादिविवेचनं कृतं, तेन हेतुना समाननामरूपत्वादिसूत्र (ब्र. अ.१ पा.३ सू.३०) निबद्धे वैदिकानां यागदेवतासमर्पकेन्द्रादिशब्दानां जातिरर्थः इति विवेके जानश्रुतौ शूद्रशब्दस्य न शूद्रत्वजातिरर्थः, किन्तु यौगिकत्वेन व्यक्तिरिति विवेके च जातिव्यक्तिपदार्थविवेचनद्वारा आनुमानिकवेदस्वरूपग्रहणे अनुमाननिर्णयद्वारा च न्यायशास्त्रस्योपयोग इत्यर्थः॥ इति जिज्ञासाधिकरणम्॥१॥

जन्माद्यस्य यतः॥२॥

यतो वेति ।

ननु 'यतो वे'त्यादिवाक्यस्य ब्रह्मलक्षकत्वालक्षकत्वसंशयः, न तदुक्तलक्षणस्य जगज्जन्मादेः प्रसिद्ध्यप्रसिद्धिभ्यां, किन्तु विरोधाविरोधाभ्याम्, 'आनन्दाद्ध्येवेति' वाक्यस्यैव संशयः तदुक्तस्वरूपलक्षणस्य प्रसिद्ध्यप्रसिद्धिभ्याम्, अतः कथमेवमुक्तम् इतिचेत्, उच्यते । स्वरूपलक्षणमपि यतो वेत्यादिवाक्यमूलम् । तदुक्तं, जगत्कारणमनूद्य हि तस्य आनन्दत्वविधायकमानन्दवाक्यम् इति । अत इत्थमुक्तौ नानुपपत्तिः । ननु जन्माद्यस्य यत इति सूत्रोपात्तस्य पूर्वपक्षसिद्धान्ताभ्यां प्रथमं समर्थ्यमानस्य तटस्थलक्षणस्य विरोधाविरोधाभ्यां 'यतो वे'त्या दिवाक्यस्य ब्रह्मलक्षकत्वालक्षकत्वसंशय एवाधिकरणाङ्गत्वेन दर्शयितुं युक्तः, न त्वतथाभूतस्य स्वरूपलक्षणस्य प्रसिद्ध्यप्रसिद्धिभ्याम् यतो वेत्यादिवाक्यस्य आनन्दवाक्यद्वारा ब्रह्मलक्षकत्वालक्षकत्वसंशय इति-चेत्, उच्यते; सकलेतरव्यावृत्तलक्ष्यबोधनसमर्थमिह लक्षणं निर्धारणीयं, जगज्जन्मादिकं तु न तथा, किन्तु शाखाग्रे चन्द्र इतिवत् तटस्थलक्षणम् । यथा दिगन्तरस्थिततारकादिभ्य एवं व्यावर्तकं, न तु शाखोर्ध्वदेशगतचन्द्रसमीपवर्तितारकादिभ्यः । एवं जगज्जन्मादिकम् असंभावितकारणभावेभ्य एव व्यावर्तकं, न तु संभावितकारणभावेभ्यः प्रधानपुरुषादिभ्यः । अतः प्रकृष्टप्रकाशवत् सकलेतरव्यावृत्तलक्ष्यबोधनसमर्थस्वरूपलक्षणमेव इह तटस्थलक्षणद्वारा सूत्रकृता निर्दिधारयिषितं, न तु तटस्थलक्षणमेव । अत एवाचार्यस्तस्य च निर्णयवाक्यमित्यादिभाष्यस्य तात्पर्यं वक्ष्यते-स्वरूपलक्षणपरत्वं सूत्रस्य दर्शयितुं तस्य चेति भाष्यमिति । तस्मात् प्रसिद्ध्यप्रसिद्धिमूलकसंशयस्य अधिकरणाङ्गत्वेन प्रदर्शनं युक्तमेव॥

आक्षेपे इति ।

आक्षेपाधिकरणमाक्षेप्याधिकरणसिद्धान्तफलेनैव फलवद्, यथा औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः (जै. अ.१ पा.१ सू.५) इत्यधिकरणे शब्दार्थसंबन्धस्य नित्यत्वेन वेदस्य निरपेक्षबोधकत्वरूपप्रामाण्ये समर्थिते शब्दार्थसंबन्धस्य नित्यत्वमयुक्तं शब्दानामेव अनित्यवादिति तदाक्षेपसमाधानार्थं प्रवृत्तं शब्दाधिकरणम् (जै. अ.१ पा. ३ सू. २८) अपवादाधिकरणमपवादाधिकरणपूर्वपक्षफलेन फलवत् । यथा स्मृत्यधिकरणे (जै. अ. १ पा. ३ सू.१-२) स्मृतीनां वेदमूलत्वेन प्रामाण्ये समर्थिते प्रत्यक्षश्रुतिविरुद्धस्मृतिषु वेदमूलत्वापवदनार्थं प्रवृत्तं विरोधाधिकरणम् (जै. अ.१पा.३ सू. ३) । तदर्थाचिन्ता यदर्था सा तत्फलेन फलवती, यथा दर्शपूर्णमासादिप्रकरणाम्नातान्यङ्गानि प्राकरणिकेष्वेव व्यवतिष्ठन्ते, न तु सौर्यादिष्वप्युपदेशविधया पारिप्लवानि भवन्तीति । सप्तमाद्यचिन्ता सौर्यादिषु प्रयाजादीनामतिदेशेन प्राप्तिरिति अग्रिमचिन्ताफलेन फलवती । लक्षणनिरूपणं लक्ष्यपरिच्छेदेन फलवत्, इत्येतेषु नियतैकरूपफलविशेषावगतेः फलं न वक्तव्यं कृत्वाचिन्तायाम् अन्यत्रैव फलमिति तत्र फलव्यतिरेकनिश्चयात् फलं न वक्तव्यमित्यर्थः ।

कारणत्वं त्विति ।

यद्यपि जन्यजनकभावसंबन्धेन जगद् ब्रह्म लक्षयतीति जगत एव ब्रह्मलक्षणत्वमनुपदमुक्तं; तथापि व्यावृत्तिव्यवहारानुमानयोः हेतूभवतो लक्षणस्य पक्षनिष्ठत्वेन भाव्यमिति ये मन्यन्ते ताननुरुध्यैवमुक्तम् ।

जन्म आदिर्ययोरिति ।

ननु भाष्यानभिमतमतद्गुणसंविज्ञानमाश्रित्य विशेषविवक्षायां तस्मिन्नेव पक्षे यत्सूत्रगौरवमुच्यते तदनुपपन्नम् । तथाहि अत्र विवक्षाविषयो न भवतीति प्रत्याख्येयो विशेषः, किं वा तद्विषयो भवतीत्युपादेयं सामान्यम् । जन्मादित्रयमध्ये अतद्गुणसंविज्ञानबहुव्रीहिलभ्यं स्थितिभङ्गद्वयं विशेषः, तद्गुणसंविज्ञानबहुव्रीहिलभ्यं जन्मादित्रयं सामान्यमिति चेत्, कथमाद्यपक्षे गौरवं, द्वितीयपक्षे तत्परिहारश्च । जन्मादिपदविग्रहवाक्यगतयत्पदविवरणार्थं जन्मस्थितिभङ्गानामिति इतरेतरयोगद्वन्द्वाश्रयणे हि जन्म आदिः येषामिति विग्रहलाभात् जन्मादयो(अ)स्य यत इति सूत्ररचनापत्त्या जन्मस्थितिभङ्गरूपसामान्यविवक्षायामेव अतिगौरवं स्यात् । समाहारद्वन्द्वाश्रयणे तु स्थितिभङ्गद्वयरूपविशेषविवक्षायामपि न गौरवम् । जन्म आदिर्यस्य स्थितिभङ्गस्येति विग्रहाश्रयणेन जन्माद्यस्य यत इत्येव सूत्ररचनोपपत्तेः । न हि त्रयविवक्षायामेव समाहारद्वन्द्वाश्रयणं, न द्वयविवक्षायामित्यस्ति नियमः । एतेन स्त्रीलिङ्गपुंलिङ्गे लिङ्गविशेषौ नपुंसकलिङ्गं तदुभयानुगतं सामान्यं, न तु तृतीयं लिङ्गान्तरमिति शाब्दिकमर्यादाश्रयणेन विशेषसामान्यशब्दार्थग्रहणशङ्कापि निरस्ता । स्थितिभङ्गद्वयग्रहणेऽपि लिङ्गसामान्यविवक्षायां जन्मादिषु त्रिष्वपि लिङ्गविशेषविवक्षायाश्च कर्तुं शक्यत्वेन गौरवलाघवस्थित्यभावात् । न हि लिङ्गविशेषलिङ्गसामान्यविवक्षे द्वित्रिग्रहणयोर्नियते, उच्यते; लिङ्गविशेषविवक्षायां गौरवं लिङ्गसामान्यविवक्षायां लाघवमित्येवात्र विवक्षितं, मूलश्रुत्यनुसारेण जन्मादित्रयकारणत्वं लक्षणमिति तल्लाभार्थं तद्गुणसंविज्ञानबहुव्रीहिरेवात्राभिमतः । तदाश्रयणे च लिङ्गविशेषविवक्षायां जन्मादयोऽस्य यत इति सूत्ररचनापत्त्या गौरवं स्पष्टमेव । तत्र यद्याशङ्क्येत तर्हि अतद्गणसंविज्ञानबहुव्रीह्याश्रयणेन लिङ्गविशेषविवक्षाऽस्त्विति, तत्रापि 'जन्मादी अस्य यत' इति सूत्ररचनापत्त्या गौरवमस्तीति विभावयितुं जन्म आदिर्ययोः इत्यादिग्रन्थप्रवृत्तिरिति न कश्चिद्दोषः ।

ननु लिङ्गसामान्यविवक्षायामपि 'जन्मादीन्यस्य यत' इति सूत्ररचनापत्त्या गौरवं स्यात् इत्याशङ्कानिराकरणार्थम् उत्तरटीकाग्रन्थमवतारयति –

तत्र नपुंसकैकवचनेति ।

इतरेतरयोगद्वन्द्वसमाश्रयणे लिङ्गसामान्यविवक्षाभ्यनुज्ञानाभावात् जन्मादीनि इति सूत्ररचनापत्त्या गौरवं स्यात् । इह तु सर्वो द्वन्द्वो विभाषैकवद्भवतीति परिभाषासिद्धः समाहारद्वन्द्वः समाश्रीयते । तत्र ‘स नपुंसकमिति सूत्रेण लिङ्गसामान्यविवक्षाऽभ्यनुज्ञातेति नपुंसकैकवचनेन सूत्रलाघवं लभ्यत इत्यर्थः ।

स्वभाव एव नियन्तेति ।

"कालः स्वभावो नियतिर्यदच्छा भूतानि योनिः पुरुष इति चिन्य"मिति श्वेताश्वतरोपनिषन्मन्त्रेण कालकारणत्वादिवादाः प्रत्याख्याताः । "कथमसतः सज्जायते"ति श्रुत्या तु असत्कारणत्ववादः । तैरिह पूर्वपक्षः कृतः । मन्त्रे पुरुषशब्दस्य विवरणं टीकायां, ग्रहलोकपालशब्देन कृतम् । इदं हिरण्यगर्भादीनामप्युपलक्षणम् । क्रियाशब्देन नियतिशब्दस्य, प्रधानशब्देन योनिशब्दस्येति विवेकः । अतिव्याप्तिशब्देन कालादीनामेव कारणत्वोपपत्तौ ब्रह्म कारणं नाभ्युपगन्तव्यमित्यसम्भवो विवक्षितः । तत्र पुरुषपूर्वपक्षः श्रुत्यन्तरावलम्बनः । प्रश्नोपनिषदि हि "षोडशकलं पुरुषं" प्रस्तुत्य 'तं त्वा पृच्छामि क्वासौ पुरुष इति' भारद्वाजप्रश्ने "तस्मै स होवाच इहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्ति, स ईक्षाञ्चक्रे कस्मिन्नु अहमत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति, स प्राणमसृजत् प्राणाच्छद्धा खं वायुर्ज्योतिरापः पृथिवीमिन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोकाः लोकेषु नाम चेति' जीवस्यैव प्राणादिनामान्तषोडशकलास्रष्टृत्वं श्रूयते । अयं च जीवपूर्वपक्ष इहैवाधिकरणे निराकार्यः, न प्रधानादिपूर्वपक्षवदधिकरणान्तरे निराकृतः । "कस्मिन्नु अहमुत्क्रान्त" इत्यादिप्रश्नोपनिषद्वाक्यमपि परब्रह्मविषयमेव; "तान् होवाच, एतावदेवाहमेतत्परं ब्रह्म वेद नातः परमस्तीति” तदुपसंहारे पिप्पलादवचनात् । सकलोपनिषत्प्रसिद्धस्य जीवाधिकस्य परब्रह्मणश्च अपलपितुमशक्यत्वात् । प्राणोत्क्रान्तिप्रतिष्ठाभ्यां परब्रह्मणः स्वोत्क्रान्तिप्रतिष्ठावत्त्वम्, ईक्षणं तु स्वस्य तथाभूतजीवाभेदाभिप्रायेणेति तन्निराकरणं द्रष्टव्यम् ।

यदसदिति प्रसिद्धमिति ।

यद्यपि स्रष्टव्यसजातीयगतानुभूताकारानुसन्धानेनापि सृष्टिः सम्भवति; तथापि यत्रानुभूतादप्यतिशयितेन वैलक्षण्येन स्रष्टव्यमिति स्रष्टव्याकारानुसन्धानं, तत्र तस्याकारस्य तदानीमसत्वप्रसिद्धिरस्तीति तात्पर्यम् ।

इतरथा प्रेरणानुपपत्तेरिति ।

तथा च प्रबलन्यायविरुद्धतया यथाश्रुतार्थप्रतिपादनाक्षमेण "यस्मिन् जात" इत्याद्यर्थवादेन कथंचिल्लक्षणोन्नीतेन पितृगाम्येव फलं प्रतिपाद्यत इति कल्पनीयमिति भावः ।

पितुःप्रीत्युत्पत्तेरिति ।

पुत्रगतमपि पूतत्वादिकं पशुहिरण्याद्यभिवृद्धिवत्पितुः प्रीत्युत्पादनद्वारा गौणपुरुषार्थो भवतीत्यर्थः । कारणवमेवेति पाठे ब्रह्म व्यवच्छिनत्तीत्यनुषङ्गः । कारणत्वादेवेति पाठे ब्रह्म व्यवच्छिन्नमित्यध्याहारः ।

सांख्यप्रक्रियेति ।

धर्मलक्षणावस्थापरिणामभेदान् पातंजला व्यवहरन्ति । पातञ्जले हि योगशास्त्रे परिणामत्रयसंयमात् अतीतानागतज्ञानम् (योगसूत्र. पा. २ सू. १६) इति परिणामत्रयविषयं धारणाध्यानसमाधिरूपं संयमं फलाय विधातुं चित्तस्य परिणामत्रयलक्षणानन्तरं सूत्रितम् । एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामाः व्याख्याताः" ( योगसूत्र, पा. २ सू. १३) इति त इह सेश्वरसांख्या(अ)नतिभिन्नत्वात् सांख्यशब्देनोक्ताः ।

सोप्युत्पत्तिरिति ।

वर्तमानत्वादिरपि तत्तत्कालोपाधिविशेषोत्पत्तिरित्यर्थः ।

पुरुषाणामिति ।

पुरुषवाक्यं हि मूलप्रमाणसापेक्षम् । तदिह न तावच्छ्रुतिः; श्रुतेजन्मादित्रितयविषयत्वात् । नापि तदीयं प्रत्यक्षं; मूलकारणाधीनमहाभूतजन्मादिषु प्रत्यक्षाप्रवृत्तेरित्यर्थः ।

अतीन्द्रियार्थद्रष्टृत्वमपि पुरुषगौरवादनुमेयमित्याशङ्क्याह –

न चेति ।

अन्यथाप्युपपत्तरिति ।

यास्कादयः स्वकाले हेमादीनां विकारषट्कं दृष्ट्वा पठितवन्त इत्यप्युपपत्तेः नातीन्द्रियाथे प्रत्यक्षं कल्पनीयमित्यर्थः । एतेन यास्कवचनस्य स्मृतित्वात् मूलश्रुत्यनुमानमपि निरस्तम्; दृष्टमूलाभावे एव तदनुमानादिति भावः ।

वेदान्तेति ।

वेदान्तविचारः कर्तव्य इत्यार्थिकप्रतिज्ञायामित्यर्थः । ननु चोदनासूत्रवत् जन्मादिसूत्रं लक्षणप्रमाणोभयपरमस्तु जन्यजनकभावेन लक्षणीभवतो जगतः सकर्तृकत्वानुमाने हेतुभावस्याप्युपपत्तेः ।

अत उत्तराधिकरणवैयर्थ्यमेवेत्याशङ्क्य कार्येण कारणमनुमीयतां नाम, तदेकत्वादिसिद्धौ तु श्रुतिरेव शरणीकरणीयेत्युत्तराधिकरणं सार्थकमित्याह –

कार्येण चेति ।

ननु कार्यत्वलिङ्गेन जगतः कारणानुमानानन्तरं प्रवृत्तेः तदेकत्वानेकत्वसंशयो लाघवतर्कवशात् उत्कटकोटिकसंशयरूपा संभावना संपद्यत इत्येतदयुक्तम् । न हि तर्कः किंचित्कोटिसहचरितानेकधर्मोपलम्भवकिंचित्कोटिभूयोदृष्टसहचारैकर्मोपलम्भवच्च कोट्युत्कटत्वनियामकत्वेन क्लुप्तः, किन्तु प्रमाणानुग्राहकत्वेन । तथा च कार्यत्वलिङ्गकानुमानाद्भवन्ती सकर्तृकत्वानुमितिरेव लाघवतर्कोपनीतकर्त्रैकत्वमपि विषयीकुर्वाणा सती एककर्तृकत्वानुमितिः संपद्यत इत्येव युक्तम् । गोपुरप्राकारादिषु बहुकर्तृकत्वेन निश्चितेषु लाघवावतारासंभवेऽपि तथात्वेन अनिश्चितेषु वियदादिषु तदवतारे बाधकाभावात् इतिचेत्, मैवम् । लाघवतर्केण अनुमितेविषयगौरवापादनस्य विरुद्धत्वात् । एककर्तृकत्वं हि अनेककर्तृकत्वाभावविशिष्टसकर्तृकत्वं, न तु एकत्वसंख्याविशिष्टकर्तृकत्वमात्रमपि; बहुष्वपि प्रत्येकम् एकत्ववैशिष्ट्यसत्त्वेन तद्विषयत्वस्य बहुकर्तृकत्वाविरोधित्वात् । एवमतिगुरुविषयापादकः कथं लाघवतर्कव्यपदेशं लभेत । नह्येवंभूतं लाघवं प्रमाणानुप्राहकं संप्रतिपन्नमस्ति, यदग्रे वस्तुलाघवसिद्ध्यर्थं स्वानुग्राह्यप्रमाणस्य विषयगौरवमापादयेत् । तथा सति हीष्टपुरोवर्तिज्ञानं प्रवृत्तिकारणं गृह्णतः प्रमाणस्य अनुप्राहको लाघवतर्को विसंवादिप्रवृत्तिस्थले व्यधिकरणप्रकारकज्ञानाकल्पनया वस्तुलाघवसिद्ध्यर्थं भेदाग्रहं कारणतावच्छेदकत्वेनोपनयेद्, न तु ज्ञानवित्तिवेद्यतय उपस्थितमिष्टं पुरोवर्तिवैशिष्ट्यम् । तस्मात्सकर्तृकत्वानुमानानुग्राहकभावात् प्रच्युतोऽयं लाघवतर्कः स्वयमप्रमाणत्वात् स्वातन्त्र्येण कर्त्रैकत्वनिश्चयमुत्पादयितुमक्षमः कर्त्रैकत्वानेकत्वसंशयस्य एकत्वकोटावुत्कटत्वमात्रं संपादयन् उपकरोतीति कल्पनं युक्तम्, न तु प्राकारगोपुरादिषु दृष्टिमवलंब्य प्रवृत्तां तदनेकत्वकोटिं सर्वथा निवर्त्तयतीति । एककोटिनिर्धारणाक्षमस्य सर्वथा कोट्यन्तरनिवर्त्तकत्वायोगात्, तस्य संभावनाजननमात्रेणापि अनुपकारकत्वे लाघवात्, कत्रैकत्वसर्वज्ञत्ववादिसिद्धिम् अभिमन्यमानानां भ्रान्तेः निरालम्बनत्वापत्तेश्च । वस्तुतस्तु लाघवतर्कोऽपि खतो दुर्बलः । अतिविचित्ररचनस्यापि प्रपञ्चस्य बहुविधापरिमितगोपुरप्रासादमण्डपमहातडागादियुक्तस्य महतो नगरस्येव क्रमसंभूतासर्वज्ञासर्वशक्तिकसंप्रतिपन्नानेकसंसारिकर्तकत्वेनापि सिद्ध्युपपत्तौ सर्वज्ञसर्वशक्तिकैककर्त्रन्तरकल्पन एव गौरवात् । किन्तु तथाभूतैककर्तृप्रतिपादकवेदान्तवाक्यनिकुरुम्बसमाश्रयणेनैव लब्धबलः तस्याप्यनुग्राहको भवति । सो(अ)यं वनसिंहह्रदनक्रादिन्यायः । किरातैर्हन्तुं शक्यो(अ)पि सिंहो महद्वनं शरणं प्रविश्य दुराधर्षः तेभ्यो न बिभेति, वनं च तत् सिंहाधिष्ठानानुगृहीतं तैर्दुष्प्रवेशं भवति । तदिदं सर्वं तदुपजीवि चेत्यपि द्रष्टव्यमिति टीकाग्रन्थेनैव विभावयिष्यते ।

उपासनासहित इति ।

उपासनाशब्दो मननस्यापि संग्राहकः । परस्तादवगतिरेवेति वृत्तिरूपावगत्यभिप्रायेण शङ्का ।

समाप्तिवचन इति ।

अवसानशब्दः समाप्तिवाचीत्यध्युपसृष्टोऽपि समाप्तिरूपनिवृत्तिपर इति भावः । एवं चाविद्यानिवृत्तिनिर्वर्त्यत्वोक्तेः अवगतिशब्दः स्वरूपावगतिपर इत्यर्थादुक्तं भवति ।

व्यवधानादिति ।

अव्यवहितकारण एव निर्वर्तकत्वप्रसिद्धेः व्यवहिता वृत्तिस्तथात्वेन न ग्राह्येति भावः । न चैवं विचारणाशब्दोक्तश्रवणमननोपासनानां साक्षात्कारैकसाध्यायाम् अविद्यानिवृत्तौ करणत्वाभावात्कथं विचारणाऽध्यवसानेति शब्दसङ्गतिरिति शङ्कनीयम् । न हि तत्र विचारणयाऽध्यवसानमिति 'कर्तृकरणे कृता बहुलमिति' सूत्रेण तृतीयासमासः समाश्रीयते, येन करणत्वप्रतीतिः स्यात् । टीकायां हि षष्ठीसमासो दर्शितः, स तु साक्षात्कारद्वारकपरम्परासंबन्धेऽप्युपपद्यते ।

अन्यथा कर्तुमित्यत्रेति ।

अकरणप्रतिकोटिनिर्देशकतया उपात्तस्य अन्यथाकरणप्रतिकोटिनिर्देशार्थमप्यपेक्षितत्वात् अनुषङ्गः कर्तव्य इत्यर्थः । ननु 'भाष्ये प्रतिज्ञैवाभाति न हेतुरिति' न युक्तं; टीकायां विधिप्रतिषेधाश्चार्थवन्त इति प्रतिज्ञायां विकल्पोत्सर्गापवादाश्च इत्युत्तरभाष्यस्य हेतुपरत्वेन योजितत्वादिति चेत्, उच्यते: पुरुषस्य स्वातन्त्र्येण स्वत एवं प्रवृत्त्युपपत्तेः विधिप्रतिषेधानर्थक्यम् इत्याशङ्कापरिहारार्थत्वेन खल्विदं प्रतिज्ञाभाष्यमवतारितम् । तत्रैतदुक्तं भवतीत्यादिटीकाग्रन्थेन वर्ण्यमानम् इष्टोपायतादिप्रतिपादनमेव विधिप्रतिषेधार्थवत्त्वे हेतुर्न तु विकल्पादिकमित्यभिप्रायेण हेत्वाकाङ्क्षायाम् एतदुक्तमित्यादिकमित्यवतारितम् । विकल्पादिप्रतिपादनं तु विरुद्धयोः विधिप्रतिषेधयोर्विध्योर्वा कथमिष्टोपायताप्रतिपादकत्वमित्याशङ्कायां विकल्पेनोत्सर्गापवादरूपेण वेति हेतूपपादनार्थमित्यभिप्रेत्य, टीकायां तदपि हेतुपरत्वेन योजितम् ।

प्रत्यगात्मनस्त्वविषयत्वमिति ।

ननु 'पराञ्चि खानीति' मन्त्रमुदाहृत्य प्रत्यगात्मन इन्द्रियाविषयत्वोक्तिरयुक्ता; 'कश्चिद्धीरः प्रत्यगात्मानमैक्षत् आवृत्तचक्षुरमृतत्वमिच्छन्निति तन्मन्त्रोत्तरार्द्धे एव तस्य विद्वदिन्द्रियग्राह्यताया उक्तत्वात् इतिचेत्, सत्यम् । तत्र श्रवणादिवासितेन्द्रियग्राह्यत्वोक्तावपि शब्दमनपेक्ष्य स्वातन्त्र्येण इन्द्रियग्राह्यत्वस्य प्रत्याख्याने विरोधाभावात् ।

अपरोक्षत्वादिति ।

प्रदेशोपलक्षणमेतत् । अस्मत्प्रत्ययविषयत्वात् इतिभाष्यव्याख्यानावसरे जीवभावोपाध्युपहितरूपेण विषयत्वोक्त्या स्वरूपेणाविषयत्वमुपपादितमित्यर्थः ।

जीवजत्वेन सिद्धसाधनत्वादिति ।

अतिविचित्ररचनस्यापि प्रपञ्चस्य बहुविधापरिमितगोपुरप्रासादमण्डपमहातटाकादियुक्तस्य महतो नगरस्येव क्रमेण युगपद्वा संभूतैः असर्वज्ञासर्वशक्तिकैरपि विश्वामित्रादिवत् उचितपुण्यवशलब्धतत्तदेकदेशसृष्टिसामर्थ्यशालिभिः बहुभिः जीवैः निर्मितत्वमुपपद्यते । धर्मिकल्पनातो वरं धर्मकल्पनेति न्यायात् । अतोऽनुमानस्य तद्विषयत्वोपपत्तेः न क्लृप्तजीवातिरिक्तसर्वज्ञसर्वशक्तिकैककर्त्रन्तरसिद्धिरित्यर्थः ।

ननूपकरणाद्यभिज्ञकर्तृकरवं साध्यत इति नार्थान्तरमित्याशङ्क्य, यत्किंचिद्यावद्विकल्पेन प्रागुक्तमर्थान्तरं दृष्टान्तस्य साध्यवैकल्यं वा स्यात्, यावदिति यत्किंचिदिति वा विशेषाविवक्षायामप्यर्थान्तरं स्यादित्याह –

उपकरणेत्यादिना ।

अनुमानस्यातिरिक्तेश्वराऽसाधकत्वमुक्त्वा तत्साधकत्वे बाधकमप्याह –

मनःसंयोगेति ।

धीमत्कर्तृकत्वसाध्यसिद्ध्या सिद्ध्यन्ती धीर्नित्याऽभ्युपगम्यते, अनित्या वा । नाद्यः, त्वन्मते कार्यत्वे धीमत्कर्तृकत्वव्याप्तिवत् ज्ञानत्वे जन्यत्वव्याप्तेरप्यप्रतिक्षेप्यतया तद्विरोधेन ज्ञाननित्यत्वासिद्धेः । न द्वितीयः, क्लृप्तकारणं मनस्संयोगादिकं विना ज्ञानोत्पत्त्यसंभवात् । तद्विनापि ऐश्वर्यवशात् ज्ञानोत्पत्त्यभ्युपगमे तत एव ज्ञानं विनापि स्रष्टृत्वसंभवेन त्वदभिमतसाध्यासिद्धिप्रसङ्गादित्यर्थः । ननु कार्यणकारणं किंचिदस्तीत्यनुमितमिति' पूर्वग्रन्थे युक्त्या कर्तृमात्रनिश्चयः, तदेकत्वसार्वज्ञ्यादिषु संभावनेत्युक्तं, तदनन्तरं कारणस्य सर्वज्ञत्वादिसिद्धौ युक्तिः शब्दमुपजीवति, न स्वतन्त्रा, कारणमात्रं तु संभावयन्तीतिकर्तव्यतेति ग्रन्थेनानुमानं कर्तृसंभावनामेव जनयति, न निश्चयं तदेकत्वसार्वज्ञ्यादौ संभावनामपि न जनयति । किन्तु तदंशे शब्दोपजीवनमेवेत्युक्तम् । इदानीम् ईश्वरानुमानस्य अर्थान्तरबाधकयोः उद्भावनेन संभावनामपि यथा नोत्पादयेत् तथोपपादितम् । सर्वमिदं पूर्वापरविरुद्धमितिचेत्, उच्यते; विमतं धीमत्कर्तृपूर्वकमित्याद्यनुमानं सर्वथा कर्तृसाधकं न भवतीति । एवमिह सर्वथैव प्रतिक्षिप्तमनुमानं न कर्तृनिश्चायकं, किन्तु तत्संभावनामात्रजनकमिति 'कारणमात्रं तु संभावयन्तीति' ग्रन्थेनोक्तम् । तस्यायमाशयः, कार्यत्वलिङ्गकानुमानं कर्तृसामान्यमपि न निर्धारयितुमीष्टे; यथा दानपतनयोः संप्रदानापादानकारकापेक्षत्वेऽपि न कार्यान्तराणां तदपेक्षा. एवं घटादीनां कर्त्रपेक्षत्वेऽपि अङ्करादीनां मा भूत्तदपेक्षा इत्यप्रयोजकत्वशङ्कया घटतृणादिषु कृताकृतव्यवहारोपोद्बलिततया व्याप्तिशैथिल्यात् । किन्तु तन्मात्रं संभावयति; संप्रदानापादानयोरिव च कर्तुः कार्यान्तरेषु दृष्टव्यभिचाराभावाद्, घटपटादिषु भूयः सकर्तृकत्वदर्शनाच्च । कर्त्रैकत्वादौ तु युक्तिः संभावनामात्रमपि न जनयति, कृप्तानेकजीवकर्तृकत्वोपपत्तेरिति । अतो नानयोः ग्रन्थयोः परस्परविरोधः । कार्येण च कारणं किंचिदस्त्यनुमितमित्यादिग्रन्थस्तु प्रौढिवादेन प्रवृत्त इति न किंचिदवद्यम् ।

ननु 'प्रधानादिसंशये निर्णयवाक्यमिति' टीकाग्रन्थो न युक्तः; भाष्ये अस्य जगतो नामरूपाभ्यां व्याकृतस्येत्यादिना जगतः कानिचिद्विशेषणान्युक्त्वा न च यथोक्तविशेषणस्य जगत इत्याद्युत्तरग्रन्थेन जगत्कारणस्य प्रधानादिविलक्षणेश्वररूपत्वसमर्थनेन संशयाभावादित्याशङ्क्याह –

जगद्विशेषणैरिति ।

निर्णयेऽपि इत्यपिशब्देन ब्रह्मनिर्णये श्रुत्येकशरणानामस्माकं युक्त्या वस्तुतो निर्णयो न भवति, अतः प्रधानादिसंशय इति ।

ननु प्रसिद्धस्यैवानुवाद्यतया लोकप्रसिद्धं लौकिकानन्दमनूद्य तस्य जगज्जन्मादिकारणत्वविधायकम् आनन्दाद्ध्येवेति वाक्यमिति प्रतिभाति । तथा सति लौकिकानन्दस्यैव जगज्जन्मादिष्वदृष्टादिवत् कारणान्तरत्वमुक्तं स्याद्, न तेनानन्दरूपता ब्रह्मणः स्वरूपलक्षणं सिद्ध्येत् इत्याशङ्क्याह –

कारणं ब्रह्मेति ।

कल्पनीयोपस्थितिकलौकिकानन्दप्रसिद्ध्यापेक्षया क्लृप्तोपस्थितिकपूर्वप्रस्तुतजन्मादिकारणप्रसिद्धिः शीघ्रतरेति तया जगजन्मादिकारणं ब्रह्म अनूद्य तस्यानन्दरूपत्वविधायकमिदं वाक्यमिति भावः ।

सत्यादेरपीति ।

आनन्दादयः प्रधानस्य (ब्र.अ.३ पा.३ सू.११) इत्यधिकरणसिद्धं 'सत्यं ज्ञानमनन्तं ब्रह्मेति' प्रदेशान्तराम्नातलक्षणगतसत्यज्ञानाद्युपसंहारम् अभिप्रेत्य उपलक्षणत्वोक्तिः ।

नन्विति ।

सत्यज्ञानादीनां ब्रह्मस्वरूपाच्च परस्परस्माच्च भेदे सच्चिदानन्दरूपत्वं ब्रह्मलक्षणं न सिद्ध्येत् । अभेदे वाक्यार्थो न सिद्ध्येत् । तस्य अनेकपदार्थवैशिष्ट्यरूपत्वनियमादित्यर्थः ।

अभेदपक्षमालम्ब्योक्तनियमासिद्ध्या परिहरति –

अत्रोच्यत इति ।

यस्त्वज्ञात इति ।

तथा चाज्ञाते ब्रह्मपदार्थे एव वाक्यस्य पर्यवसानात् पुनः न विशिष्टपरत्वमित्यर्थः । ननु अज्ञातत्वं ब्रह्मणोऽसिद्धं; स्वरूपलक्षणवाक्ये ब्रह्मानूद्य तस्य आनन्दत्वविधानमित्यनुपदमेव उक्तत्वात् । न ह्यज्ञातमनुवाद्यम् । अत एव न विशिष्टपरत्वमित्येतदपि असिद्धम्, विधेयानुवाद्यविभागे सति तत्संसर्गविषयत्वावश्यम्भावात् इतिचेत्, उच्यते; 'अधीहि भगवो ब्रह्मेति' प्रश्नसमये ब्रह्मप्रातिपदिकार्थतया 'यतो वे'त्यादिवाक्यश्रवणानन्तरं जगजन्मादिकारणतया च भृगुणा ज्ञातमपि ब्रह्म प्रधानपरमाण्वादिव्यावृत्तेन स्वरूपेण न निधारितमित्यज्ञातम् । जगत्कारणत्वेन तदनुवादेऽपि नानुवाद्यसंसर्गस्य वाक्यार्थानुप्रवेशः । किन्तु वायुक्षेपिष्ठत्वादेः अर्थवादानूदितस्य तत्समर्पकार्थवादिकपदसंघातलक्षणीयविधिवाक्यान्वियिस्तुतिद्वारतयेव 'यत इमानि भूतानि जायन्त' इत्यादिपदसंघातलक्षणीयकारणलाश्रयवस्तूपस्थितिद्वारतया प्रथमावगतिमात्रम् । न च अनुवाद्यस्य जगत्कारणवस्य वाक्यान्वयसंभवे तत्समर्पकार्थपदसंघातस्य पुरोडाशकपालेन तुषानुपवपती' त्यत्र पुरोडाशकपालशब्दस्यैव अधिष्ठानलक्षणा न युक्तेति वाच्यम्; ब्रह्मप्रातिपदिकार्थमात्रस्य बुभुत्सितत्वेन अबुभुत्सितस्य कारणत्वस्यापि वाक्यार्थानुप्रवेशे कल्पकाभावात् । तदेतदनुपदमेव प्रकृष्टप्रकाशदृष्टान्तविवरणे स्फुटीकरिष्यते ।

यथा प्रकृष्टप्रकाश इति ।

'कश्चन्द्र' इति प्रश्नोत्तरे "प्रकृष्ट प्रकाशश्चन्द्र इति' वाक्ये प्रकृष्टप्प्रकाशशब्दौ प्रकर्षप्रकाशत्वरूपस्वार्थबोधनद्वारा तदाश्रयं बुभुत्सितं वस्तुतश्चन्द्ररूपं व्यक्तिविशेषं लक्षयत इति तत्र प्रकर्षप्रकाशत्ववैशिष्ट्यं न वाक्यार्थज्ञानानुप्रविष्टमित्यर्थः ।

ननु प्रश्नोत्तरे बुभुत्सितं वक्तव्यमित्येव नियमः, न त्वबुभुत्सितं न वक्तव्यमित्यपि; अबुभुत्सितस्यापि बुभुत्सितग्रहणोपायस्य सहवचनोपपत्तेः, काञ्च्याः को मार्ग इति प्रश्न मार्गग्रहणोपायतया तत्तत्प्रदेशस्थितगिरिनदीकाननादिसद्भावस्यापि सहवचनदर्शनात् इत्याशङ्क्याह –

मानान्तरादिति ।

मानान्तरासिद्धो गिरिनद्यादिमार्गग्रहणोपायो वाक्यार्थेऽनुप्रविशतु नाम, मानान्तरसिद्धस्य तु न तदनुप्रवेशः कल्पनीय इत्यर्थः ।

नन्वेवं सति मानान्तरोपस्थितस्यैव प्रकर्षस्य प्रकाशत्वस्य च बुभुत्सितचन्द्रव्यक्तिग्रहणोपायत्वसंभवात् तदुपादानं व्यर्थमित्याशङ्क्याह –

उपायस्त्विति ।

उपात्तमेव प्रकृष्टत्वं प्रकाशत्वं च व्यक्तिविशेषनिर्धारणोपायो भवति, नानुपात्तम् । न हि चन्द्र इत्येवोत्तरेण प्रकृष्टप्रकाशत्वाश्रयव्यक्तिविशेषः चन्द्र इति निर्धारणं निष्पद्यते । नन्वेवं सति प्रकृष्टप्रकाशत्ववैशिष्ट्यमपि वाक्येन बोधनीयमापतति । न हि तदबोधने तदाश्रयव्यक्तिविशेषश्चन्द्र इति निर्धारणा भवतीति-चेत्, उच्यते; कुत्र घोष इति प्रश्नोत्तरे घोषवासयोग्यनिबिडाधारप्रतिपादनार्थं प्रवृत्ते गङ्गायां घोष इति वाक्ये गङ्गापदं स्वार्थोपस्थापनद्वारा वस्तुतः स्वार्थसंबन्धिबुभुत्सितनिबिडाधाररूपं तीरं लक्षयतीति न तीरे प्रवाहविशेषसंबन्धित्वमपि वाक्ये बोध्यम् । न च तदपि वाक्येन बोध्यमेव, तीरत्वमात्रेण बोधने तीरव्यक्तिविशेषनिर्धारणासिद्धेरिति-वाच्यम्, गङ्गापदलक्ष्यत्वं अतदर्थसंबन्धिनः तीरान्तरस्य न संभवतीति तलक्ष्यत्वानुपपत्त्या अर्थात् तीरविशेषलाभोपपत्त्या तल्लाभार्थं मुख्यार्थसंबन्धित्वस्य लक्षणीयकोट्यनुप्रवेशकल्पनायोगाद्, यश्चार्थादर्थो न स चोदनार्थ' इति न्यायात् एवमिहापि द्रष्टव्यम् ।

अनुज्ञायत इति ।

न प्रतिक्षिप्यत इत्यर्थः । न तु वाक्यार्थानुप्रवेशित्वेनानुज्ञायत इति तदननुप्रवेशस्य समर्थितत्त्वात् ।

एवमुक्तां प्रक्रियामाश्रित्य स्वाभिमतं लौकिकवैदिकानां लक्षणवाक्यानाम् अभेदपरवाक्यानां चाखण्डार्थत्वं निर्धारयितुमर्थगतमखण्डत्वं लक्षयति –

एवं चेति ।

अविशिष्टमिति ।

समभिव्याहृतपदान्तरार्थासंसृष्टमित्यर्थः । अतः प्रकृष्टप्रकाशचन्द्र इत्यत्र बोध्यस्य चन्द्रस्य पदार्थैकदेशेन चन्द्रत्वेन वैशिष्ट्येऽपि नासंभवः । न च तत्त्वमस्यादिवाक्यार्थेष्वभेदरूपः संसर्गोऽस्तीत्यसंभवः शङ्कनीयः; संबन्धस्य द्विनिष्ठत्वनियमेन अभेदस्य संसर्गत्वाभावात् । कोकिलः पिक इत्यादिपर्यायानेकशब्दप्रकाशिते वाक्यार्थत्वाभावात् अलक्ष्येऽतिव्याप्तिवारणार्थम् अपर्यायेति विशेषणम् । अविशिष्टमित्यनेन अर्थलब्धस्यैक्यस्य स्पष्टीकरणार्थम् एकमिति । पदार्थभेदे तदुभयसंसर्गस्य वाक्यार्थत्वावश्यम्भावनाविशिष्टत्वासंभवात् । एवमपर्यायानेकशब्दप्रकाशितम् अविशिष्टमखण्डमिति अखण्डलक्षणोक्त्या समभिव्याहृतपदान्तरार्थसंसर्गागोचरप्रमितिजनकं वाक्यम् अखण्डार्थमिति अखण्डार्थलक्षणं सूचितं भवतीति द्रष्टव्यम् ।

दृष्टान्तासिद्धिमाशङ्कते –

नन्विति ।

व्यावृत्तिर्व्यवहारो वा लक्षणार्थ इति नैयायिकाः । तथा च प्रकृष्टप्रकाश इति हेतुगर्भविशेषणं, चन्द्र इति च हेत्वाश्रयभूतायाः चन्द्रव्यक्तेः इतरव्यावृत्तचन्द्रशब्दवाच्यत्वान्यतरसाध्यवैशिष्ट्यपरमिति नाखण्डार्थतेत्यर्थः । स्यादेतत् । मा भूत् चन्द्रव्यक्तौ तदितरव्यावृत्तेः साध्यता ।

ज्योतिर्मण्डलमध्ये प्रकृष्टप्रकाशरूपेण तां गृह्णता प्रत्यक्षेण तस्या नक्षत्रादिव्यावृत्तेरपि ग्रहणात्, चन्द्रशब्दवाच्यत्वस्य तु स्यात्, इयं व्यक्तिश्चन्द्रशब्दवाच्येति प्रागनवगतत्वादवगतौ वा लक्षणे वाक्यानपेक्षणात् इत्याशङ्क्याह –

नचेति ।

चन्द्रत्वजातिरहिते तत्साध्यते, तद्वति वा ।

नाद्यः इत्याह –

अचन्द्र इति ।

व्याघातादिति ।

शब्दप्रवृत्तिनिमित्तरहितस्य तद्वाच्यत्वायोगादित्यर्थः । द्वितीये, अयं चन्द्र इति चन्द्रत्वेन निश्चितायां व्यक्तौ तत्साध्यते, उतानेनैव वाक्येन चन्द्रत्वावगमनपूर्वकं तत्साध्यते । नाद्यः, चन्द्रवविशिष्टः चन्द्रशब्दवाच्यः, अयं चन्द्रत्वविशिष्टः इत्यवगच्छतः तत्र चन्द्रशब्दवाच्यत्वनिर्णयार्थमुपदेशानपेक्षणात् । न हि गोसदृशो गवयः अयं च गोसदृश इति जानतः तत्र गवयशब्दवाच्यत्वनिश्चयार्थम् उपदेशापेक्षा दृश्यते ।

न द्वितीय इत्याह –

अथ चन्द्रत्वमिति ।

अज्ञातचन्द्रज्ञापकमिति ।

यद्यपि प्रकृष्टप्रकाशव्यक्तिरेव चन्द्रः, स च ज्ञात एव । न च चन्द्रत्वेनाज्ञानं विवक्षितम्, व्यक्तिसमानवित्तिवेद्यस्य तस्यापि सप्रकारके व्यक्तिज्ञाने प्रकारत्वेन विषयतावश्यंभावात; तथापि चन्द्रत्ववैशिष्ट्यांशे सत्तानिश्चयरूपज्ञानाभावो विवक्षितः । अनभ्यासदशापन्नजलादिज्ञानवत्, यतो न तदंशे सत्तानिश्चयरूपम् । अत एवोपदेशानन्तरमेव तनिश्चयः । अन्यथोपदेशवैयर्थ्यं स्याद्; विषयान्तरासंभवात् । यद्वा जातेः नास्ति व्यक्तिसमानवित्तिवेद्यत्वनियमः; स्वर्णकरकादिषु गृह्यमाणेष्वपि तेजस्त्वजलत्वपृथिवीत्वादिसंशयदर्शनात् । किन्तु यद्व्यञ्जकतया यदवगतं तस्याः तत्समानवित्तिवेद्यत्वनियमः । न च ज्योतिर्मण्डलमध्यवर्तिप्रकर्षविशेषयुक्तप्रकाशत्वं चन्द्रत्वव्यंजकमिति प्रागुपदेशात् ज्ञातम्, अतो युज्यत एव अज्ञातचन्द्रत्वज्ञापकत्वं प्रकृष्टप्रकाशवाक्यस्य ।

अर्थादिति ।

अप्रकृष्टप्रकाशनक्षत्रादिव्यावृत्तेः प्रत्यक्षतः सिद्धावपि अचन्द्रव्यावृत्तेः चन्द्रशब्दवाच्यत्वस्य च अर्थात्सिद्धिरित्यर्थः ।

ननु वाच्यनानात्वे लक्ष्यस्यापि नानात्वं स्यादित्याशङ्क्याह –

न हि चन्द्रद्वयमस्तीति ।

प्रकृष्टप्रकाशशब्दवाच्यनानात्वेऽपि तल्लक्ष्यचन्द्रव्यक्तिनानात्वं नास्तीत्यर्थः ।

मा भूदिति ।

यद्यपि ध्वंसप्रागभावान्यतरप्रतियोगित्वरूपम् अनित्यत्वं ध्वंसेन प्रागभावेन वा विशिष्टमेव; तथाप्यस्मदादिबाह्येन्द्रियग्राह्यत्वं सामान्यवत्वेनेव समानाधिकरणविशेषणेन विशिष्टं न भवतीत्यत्र तात्पर्यम् । सुवर्णं तेजः, जलपृथिव्यन्यत्वे सति रूपवत्वात् इत्याद्युदाहरणान्तरमिह द्रष्टव्यम् ।

अनित्यत्वतज्ज्ञापकदृष्टान्तेनैव दोषान्तरमाशङ्कते –

तर्हीति ।

सत्याद्यात्मकत्वं न स्यादिति ।

सता जात्यादितादात्म्यापन्नं हि घटादिकं सदाद्यात्मकमिष्यत इति भावः ।

सत्त्वादि न जहातीति ।

सदाद्यात्मकं भवतीत्यर्थः ।

aaननु घटादिविषयेषु सत्तादिजातीनां व्यक्तितादात्म्यदर्शनमस्तु, ततः किमायातं ब्रह्मणः सदात्मकत्वादिसिद्धौ इत्याशङ्क्य, लोकं व्याचष्टे –

इह कल्पितभेदेति ।

प्रतिज्ञातमर्थं क्वचिदुदाहरणे प्रदर्शयन्नेव तन्न्यायं प्रकृते योजयति –

तरङ्गेति ।

वस्तुतश्चन्द्रस्यैकत्वे(अ)पि तरङ्गोपाधिकल्पितभेदा बह्वश्चन्द्राः सन्तीति तावदनुगतं चन्द्रत्वसामान्यं तद्वाचिनश्चन्द्रशब्दस्य यदा भेदकल्पनाधिष्ठाने बिम्बचन्द्रे प्रयोगस्तदा तद्वाच्यचन्द्रत्वसामान्यलक्ष्या भवति या चन्द्रव्यक्तिः, सा चन्द्रात्मत्वं न जहातीति दृष्टं तथेहापि मायाकल्पितभेदघटपटाद्यनुगतसत्तासामान्यवाचिन: सच्छब्दस्य सद्भेदकल्पनाधिष्ठाने ब्रह्मणि प्रयोगे सति तद्वाच्येन सत्तासामान्येन लक्ष्यं ब्रह्म सदात्मत्वं न जहातीत्यर्थः ।

ननु सच्चिदानन्दशब्दवाच्यसत्तादिसामान्यलक्ष्यव्यक्तीनां भेदादपर्यायानेकशब्दपर्यवसानास्पदं ब्रह्म न सिद्ध्येदत आह –

यथा चेति ।

व्यक्त्याकारो व्यक्तिभेदः ।

विशिष्टार्थपरत्वरहितमिति ।

पदान्तरार्थसंसृष्टार्थपरत्वरहितमित्यर्थः ।

एवं तत्पदार्थविषयावान्तरवाक्यानामखण्डार्थत्वं प्रसाध्य तत्त्वमस्यादिमहावाक्यानामपि तत्साधयति –

तथेति ।

तत्त्वमस्यादिवाक्यम्, अखण्डार्थम्, उपाधिभेदभिन्नार्थक्यप्रतिपादकत्वाद्, महाकाशो घटाकाश इति वाक्यवदिति लोकसंहितेऽनुमाने हेत्वसिद्धिपरिहाराय जीवेश्वरयोः स्वाभाविकभेदाभावं जीवस्य विभुत्वेन साधयिष्यन् परिमाणान्तरनिरासेन तस्य विभुत्वमुपपादयति –

निरंशस्येति ।

आत्मा, द्रव्यत्वावान्तरजातिरहितः, विभुत्वात् आकाशवत् इत्यनुमाने जातौ धर्मिसमानसत्ताकत्वं विशेषणं देयं, तेन तरङ्गचन्द्रानुगतचन्द्रत्वन्यायेन जीवे ईश्वरे च कल्पिताया आत्मत्वजातेरभ्युपगमेऽपि न बाधः । जीवेश्वरभेदस्य स्वाभाविकत्वे तद्गतात्मत्वजातेः धर्मिसमानसत्ताकत्वावश्यंभावात् तदभावसाधनेन स्वाभाविकभेदनिराससिद्धिः ।

उक्तानुमानानुग्राह्यां जीवानामीश्वरात् परस्परस्माच्च भेदस्यौपाधिकत्वप्रतिपादिनीं श्रुतिमुदाहरति –

यथा ह्यय मिति ।

इति द्वितीयं जन्माद्यधिकरणम्॥

शास्त्रयोनित्वात्॥३॥

साध्याविशेषादिति ।

हेतुः सिद्धश्चेत् साध्यमपि सिद्धमेव । "अस्य महतो भूतस्य" इत्यादिश्रुत्या खलु हेतुसिद्धिरेष्टव्या, तया यतो वेत्यादिश्रुत्यन्तरैश्च साध्यस्यापि सिद्धिरविशिष्टा । अथ श्रुतिप्रच्छादनेन साध्यासिद्धिरुच्यते, तर्हि हेतोरप्यसिद्धिः स्यादित्येवं साध्याविशेष इत्यर्थः ।

आर्थिकप्रतिज्ञयेति ।

आर्थिकी सर्वज्ञत्वप्रतिज्ञा । ननु निर्विशेषब्रह्मविचारं प्रतिज्ञातवतः सूत्रकारस्य सविशेषब्रह्मगतसर्वज्ञत्वदृढीकरणं क्वोपयुज्यते? पूर्वसूत्रे विवक्षितस्य जीवो जगत्कारणमिति शङ्काव्यावर्तनस्य स्थिरीकरणे । ननु पूर्वसूत्रे ब्रह्मणः सर्वज्ञत्ववत्सर्वशक्तिकत्वमप्यर्थलब्धं तत्किमिति केनचिद्धेतुना न दृढीकृतं? तदपि ह्युक्तशङ्कानिवर्त्तनक्षमम्; सत्यं, तदपि निःश्वसितश्रुत्युहरणेन दृढीकृतमेव; 'अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेद' इत्युपक्रम्य, अयं च लोकः परश्च लोकः सर्वाणि च भूतान्यस्यैवैतानि सर्वाणि निःश्वसितानि इति नामरूपात्मकस्य सर्वस्यापि प्रपञ्चस्य निःश्वसितवदप्रयत्नसाध्यब्रह्मकार्यत्वोक्तेः ।

अथवेति ।

ननु वेदानित्यत्वप्रसाधनं वियत्पादे (व्या. सू. अ. २ पा.३) सङ्गतं, न त्वत्रेति-चेत्, सत्यम्, पूर्वसूत्रार्थाक्षिप्तसर्वज्ञत्वदृढीकरणार्थतयेह वेदकर्तृत्वं व्यवस्थापनीयमासीत्, तेनार्थाद् ब्रह्मणः सर्वकारणत्वमनुपपन्नं वेदस्य नित्यत्वादिति शङ्कानिराकरणमपि लभ्यत इत्यानुषङ्गिकार्थकथनपरोऽयं श्लोकः । आनुषङ्गिके चार्थे न पृथक् सङ्गत्यपेक्षा । अथवेत्यस्मिन् पक्ष इति च हेतोरार्थप्रतिज्ञान्वयमनपेक्ष्य श्रौतप्रतिज्ञयैव तदन्वय इत्यभिप्रायं न भवति; येन स्वतन्त्रमिदं पक्षान्तरमित्यानुषङ्गिकत्वं न स्यात्, किं त्वार्थप्रतिज्ञयैवान्वय इति यथाश्रुतभाष्यटीकानुसारेण प्रथमः । आनुषङ्गिकार्थविषयौतप्रतिज्ञयाऽप्यन्वयो भाष्यटीकयोः विवक्षित इति द्वितीयोऽयं पक्षः । प्रतिज्ञयैवेत्येवकारो भिन्नक्रमः, श्रौतप्रतिज्ञयाऽप्यन्वयोऽस्त्यैवेत्यर्थः ।

ननु जगद्योनित्वसिद्धे सार्वज्ञ्ये शास्त्रयोनित्वम् अभ्युच्चयार्थं हेत्वन्तरं चेदधिकरणान्तरत्वं न स्यादित्यत आह –

हेत्वन्तरेति ।

सिद्धहेत्वन्तराभिधाने ह्यैकाधिकरण्यम्, इह शास्त्रयोनित्वहेतुः प्रसाधनीय इति तदर्थमधिकरणान्तरमित्यर्थः । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्यौतिषमिति षडङ्गानि ।

जातिव्यक्तीति ।

उपलक्षणमेतदपेक्षितप्रमाणादिनिरूपणस्यापि ।

उक्तमर्थं प्रमाणयतीति ।

यद्यदित्यादिभाष्यात् प्राचीनेन सन्दर्भेण हेतुनिर्देशपूर्वकं प्रतिज्ञातं सार्वज्ञ्यरूपमर्थं प्रमाणवन्तं करोतीत्यर्थः । यद्यपि हेतुनिर्देशमारभ्य प्रमाणोपन्यासः प्रवृत्तः; तथापि व्याप्त्यैव हेतुः प्रामाण्यमश्नुत इति यद्यदित्यादिव्याप्तिप्रदर्शकग्रन्थ एव प्रमाणोपन्यासार्थत्वेनावतारितः । अथवा - 'त्रीनुदाहरणान्तान्वा यद्वोदाहरणादिका"निति मीमांसकमर्यादया यद्यदित्यादिरुदाहरणोपनयनिगमनोपन्यास एव प्रमाणोपन्यासः । भाष्ये - ततः प्रागन्वयमुखेन हेतोर्व्यतिरेकमुखेन प्रतिज्ञायाश्च निर्देशस्तस्य स्फुटीकरणार्थः, न त्वनुमानावयवरूप इत्यभिप्रायेणोदाहरणप्रभृतिरेवोक्तार्थे प्रमाणप्रदर्शनपरत्वेनावतारितः । प्रमाणवच्छब्दात् तत्करोतीत्यर्थे णिचि णाविष्ठवद्भावाद् ‘विन्मतोर्लुगिति' मतुपो लुकि च सति प्रामाण्यवन्तं करोतीत्यर्थे प्रमाणयतीति शब्दः । यद्वा - उक्तमर्थं वेदकर्तृत्वं हेतुं व्याप्त्याद्युपन्यासेन प्रमाणं करोतीत्यर्थः । अस्मिन् पक्षे प्रमाणशब्दादेव णिच् । विभक्तत्वं भिन्नत्वं कार्यत्वे हेतुरिति वियदधिकरणे यावद्विकारं त्विति' (व्यास. अ. २ पा. ३ सू.७) सूत्रेण प्रदर्शयिष्यते ।

तुल्यविषयत्वेति ।

विस्तरार्थमित्यत्र विस्तरशब्दः शब्दप्रपञ्चपरः; 'प्रथने वावशब्द' इति शब्दातिरिक्तस्यार्थस्य प्रपञ्चे घञो विधानेन शब्दप्रपञ्च एव 'ऋदोरबि'त्यपा विस्तरशब्दनिष्पत्तेः । विस्तररूपोऽर्थो धर्मी यस्य तद्विस्तरार्थम् । वस्तुमात्रवाचिनोऽर्थशब्दस्येह धर्मरूपे वस्तुनि पर्यवसानम् । एवं च ऋग्वेदादिरूपे शास्त्रे अर्थवादादिबहुले शब्दमात्रस्यैव प्रपञ्चो नार्थस्येति विस्तरार्थविशेषणेन ज्ञापनाद् वेदस्य ब्रह्मज्ञानस्य च तुल्यविषयत्वभ्रान्तिः निवर्तिता भवति । अतोऽधिकविषयज्ञानवत्त्वसाध्यस्य न बाध इति भावः ।

ब्रह्मेति ।

ननु वेदविषयाधिकविषयज्ञानवत्त्वमात्रं साध्यं चेत्, सर्वावभासकवेदकर्तृखेन पक्षधर्मताबलात् सर्वज्ञतासिद्धिरित्येतन्न घटते; वेदविषयतदधिकोभयविषयज्ञानवत्त्वं साध्यं चेत्, वैदिकासदर्थोपाख्यानाद्यर्थविषयभ्रान्तिज्ञानवत्त्वमपि ब्रह्मणः सिद्ध्येत् । किञ्च हेतूकृतं वेदकर्तृत्वं वेदवक्तृत्वमात्रं चेत्, अर्थानभिज्ञाध्यापके व्यभिचारः; पूर्वानुपूर्वीमनपेक्ष्य तद्वक्तृत्वं चेत्, असिद्धिः; सामान्यव्याप्त्युपन्यासे च वाक्यप्रमाणस्येति प्रमाणपदं व्यर्थम्; अप्रमाणवाक्यकर्तुरपि भ्रान्तस्य प्रतारकस्य च तदर्थतदधिकोभयविषयज्ञानसत्त्वात् । तस्मात्सर्वमिदमयुक्तमिति - चेत्, उच्यते; ईश्वरस्य वैदिकासदर्थोपाख्यानायर्थविषयज्ञानवत्त्वेऽपि तस्य ज्ञानस्य प्रमित्युपयोग्याहार्यज्ञानत्वाद् न तेन भ्रान्तिमत्त्वप्रसक्तिः । न ह्यभावप्रमित्युपयोग्यधिकरणगोचरप्रतियोगितदवच्छेदकारोपवन्तः पुरुषाः धर्मार्थप्रमित्युपयोगिकपोताख्यायिकाहसकाकोपाख्यानादिरचनामूलारोपवन्तो वाल्मीकिकृष्णद्वैपायनादयो बालारोग्यसाधनौषधपानकर्तव्यताप्रमित्युपयोगिबालनरोचनार्थतदभिमतफलान्तरोपन्यासमूलारोपवन्तः पित्रादयश्च भ्रान्ता इति व्यपदिश्यन्ते । किञ्च यत्सत्तानिश्चयरूपं न भवति, न तेनान्यत्र अन्यवैशिष्ट्यावगाहिनाऽपि भ्रान्त इति व्यपदिश्यते । न हि शुक्तौ रजतत्ववैशिष्ट्यज्ञानवानिव अस्य पुरोवर्तिनि रजतत्ववैशिष्ट्यावगाहिज्ञानमप्रमाणमिति तदीयभ्रान्तिविषयतया पुरोवर्तिनि रजतत्ववैशिष्ट्यं गृह्णन् भ्रान्तिज्ञोऽपि भ्रान्त उच्यते । वेदकर्तृत्वं च वक्रन्तराधीनानुपूर्वीमनपेक्ष्य वेदकर्तृत्वमिति नार्थानभिज्ञाध्यापके व्यभिचारः । न चैवमपि घुणाक्षरन्यायेन वेदसमानानुपूर्वीकस्य वाक्यस्यार्थान्तरविवक्षया प्रयोक्तरि व्यभिचारः सकलवेदवक्तृत्वस्य विवक्षितत्वात् । तावच्च सर्गादौ सर्वान् वेदानध्यापितेष्वीश्वरवत्सार्वज्ञ्यरहितेषु मन्वादिषु व्यभिचारीति तद्वारणेन पूर्वोक्तविशेषणमप्यर्थवत् । उदाहरणवाक्ये प्रमाणपदं यो यस्य वाक्यस्यार्थविवक्षया प्रयोक्तेति विवक्षारूपविशेषणलाभार्थम् । तच्च विशेषणमर्थानभिज्ञाध्यापकेषु निरभिप्रायवाक्यप्रयोक्तृषून्मादग्रस्तादिषु च व्यभिचारवारणार्थम् सर्गादौ वेदान्प्रवर्तयत ईश्वरस्यापि तत्तदर्थविवक्षाऽस्तीति सामान्यव्याप्तावुपात्तस्य व्याप्यस्य पक्षानुगतिः । उक्तं हि ग्रहाधिकरणवार्तिके (जै.अ.३.पासू. १३-१५) 'शब्दब्रह्मेति यच्चेदं शास्त्रं वेदाख्यमुच्यते । तदप्यधिष्ठितं सर्वमेकेन परमात्मना॥ तथर्ग्वेदादयो वेदाः प्रोक्ता येऽपि पृथक्पृथक् । भोग्यत्वेनात्मनां तेऽपि चैतन्यानुगताः सदा॥ तेषामन्तर्गतेच्छानां वाक्यार्थप्रतिपादनी । विवक्षा चाविवक्षा च ज्ञायते शब्दशक्तितः॥ इति ॥ ननु सकलवेदकर्तृत्वहेतूकरणबलात् सकलवेदार्थविषयत्वम् ईश्वरज्ञानस्य सिद्ध्यतीति तावतैव तस्य सार्वज्ञ्यसिद्धेरधिकविषयत्वं विशेषणान्तरं किमर्थम् । न च-तावता तस्य सार्वज्ञ्यं न सिद्ध्यति, अवेदप्रतिपादिताद्यतनपुरुषपाणिगतवराटकसंख्यादिज्ञानवत्त्वस्य तेन असिद्धेरिति वाच्यम् । अधिकविषयत्वविशेषणेनापि तदसिद्धेः । टीकायां हि इक्षुक्षीरादिमाधुर्यविशेषवत् वेदेनापि यदाहत्य बोधयितुं न शक्यं तादृग्विवशेषविषयज्ञानवत्त्वस्याप्यधिकविशेषणेन सिद्धिरिति तत्प्रयोजनमुक्तम् । युक्तं चैतत्, यथेक्ष्वादिमाधुर्यं स्वयमनुभूय शब्दं प्रयुञ्जानस्य यादृशं तद्विशेषज्ञानं तादृशं स शब्दो नान्यस्य जनयितुमीष्टे । तथा मानुषादिब्रह्मपर्यन्त आनन्द उत्तरोत्तरमुत्कृष्यते, ब्रह्मानन्दस्तु निरतिशय इति वैदिकशब्दः शतकृत्वः श्रुतोऽपि तमानन्दं साक्षात्कुर्वत ईश्वरस्य अनुभवेन सदृशं तन्निरतिशयत्वादिरूपविशेषानुभवम् अन्यस्य जनयितुं न शक्नोत्येव । एवंविधश्रुत्यबोध्यविशेषविषयत्वेन वेदरचनामूलवेदार्थाधिकवर्णावल्यादिविषयत्वेन चार्थान्तरादिति - चेत्, उच्यते । सकलवेदार्थाभिज्ञत्वमेवेह साध्यं, पक्षधर्मताबलात् सार्वज्ञ्यसिद्ध्युक्तिरपि तन्मात्राभिप्राया । न च तन्मात्रं साध्यते चेद् व्याप्तिबलादेव तत्सिद्ध्यतीति पक्षधर्मताबलोक्तिरधिकसार्वज्ञ्यसिध्यर्था स्यादिति-वाच्यम्; सामान्यव्याप्तिबलात् स्वप्रयुक्तवाक्यार्थाभिज्ञत्वमात्रस्यैव सिद्धिरिति विशिष्य सकलवेदार्थाभिज्ञत्वसिद्धेः सकलवेदकर्तत्वहेतुपक्षधर्मतालभ्यत्वात् । वेदार्थाधिकाद्यतनवृत्तान्ताद्यभिज्ञत्वसिद्धिस्तु स्वतः सर्ववेदार्थगोचरम् ईश्वरज्ञानमन्यदपि सर्वं गोचरयेदिति न्यायसाम्यात् । अधिकविषयत्वस्य साध्यानुप्रवेशनं तु पाणिनीयादिदृष्टव्याप्तिबलात् अधिकविषयत्वमपि सेद्धुमर्हति, किमुत पदार्थविषयत्वमिति कैमुतिकन्यायेन सिषाधयिषितसाध्यसिद्धिदार्ढ्यर्थम्, अनुमानप्रवृत्त्यनन्तरभाविन्यायलभ्यार्थानुवादरूपं वा ।

एवं सूत्रभाष्यसूचितं सर्वज्ञत्वपर्यवसाय्यनुमानं प्रदर्श्य, स्वयं साक्षात्तत्साधकमनुमानं दर्शयति –

अयं घट इति ।

एतत्पदद्वयं पक्षीकृतघटपरम् । एतदन्यश्चासावसर्ववित्कर्तृकश्च, तस्य भावस्तत्त्वं तदनधिकरणमित्येकं सकर्तृकस्य विशेषणम् । एतदन्यश्वासाववेदश्च, तस्य भावस्तत्त्वं तदनधिकरणमिति द्वितीयं तस्य विशेषणम् । एवंभूतात् सकर्तृकादन्यत्वस्य साध्यस्य दृष्टान्ते प्रसिद्धिः पक्षादन्यत्वविषया । पक्षीकृतो हि घट: सकर्तृकः एतदन्यावेदत्वानधिकरणं च; तत्रावेदत्वसत्त्वेऽपि एतदन्यत्वविशिष्टावेदत्वाभावात् । एतदन्यासर्ववित्कर्तृकत्वनाधिकरणं च; तत्र असर्ववित्कुलालकर्तृकत्वसत्त्वेऽपि एतदन्यत्वविविष्टासर्ववित्कर्तृकत्वाभावात् । पक्षे तु वेदादन्यत्वमादाय साध्यं सिद्ध्यद्वेदस्य सर्ववित्कर्तृकत्वमन्तर्भाव्य पर्यवस्यति । पक्षस्य यस्मात्सकर्तृकादन्यत्वं वाच्यं तस्यैतदन्यावेदत्वानधिकरणत्वं ह्यवेदवरूपविशेष्याभावेनोपपादनीयं, न त्वेतदन्यवरूपविशेषणाभावेन; पक्षगतान्योन्याभावप्रतियोगिनि पक्षान्यत्वसत्त्वेन तदभावासंभवात् । एवमेतदन्यासर्ववित्कर्तृकत्वानधिकरणत्वमप्यसर्ववित्कर्तकरूपस्य विशेष्यस्याभावेनोपपादनीयम् पूर्ववत्तत्र विशेषणाभावासंभवात् । एवं च यद्यपि द्वितीयविशेषणलभ्ये वेदपक्षनिष्ठान्योन्याभावप्रतियोगिनि प्रथमविशेषणलभ्यमसर्ववित्कर्तृकत्वानधिकरणत्वम् अकर्तृकत्वेनापि सेद्धुमर्हति; तथापि सकर्तृकविशेष्यविरोधेन तथासिद्धेः निरोधाद् वेदस्य सर्ववित्कर्तृकत्वसिद्धिः । अत्र सकर्तृकात् पटादादन्यत्वेन सिद्धसाधनवारणाय द्वितीयं विशेषणम् । तेन वेदादेव सकर्तृकादन्यत्वसिद्धावपि वेदस्यासर्ववित्कर्तृकत्वेनार्थान्तरं स्यादिति, तद्वारणाय प्रथमविशेषणम् । अकर्तृकत्वेनार्थान्तरवारणाय विशेष्यम् । विशेषणद्वयेऽप्येतदन्यत्वं प्रतियोगिविशेषणं दृष्टान्ते साध्यप्रसिद्ध्यर्थम् । अन्यथा पक्षीकृतघटस्य असर्ववित्कर्तृकत्वाधिकरणत्वात् अवेदत्वाधिकरणत्वाच्च ततोऽन्यत्वमादाय दृष्टान्ते साध्यप्रसिद्धिर्न स्यात् । न च वेदान्यत्वमादायैव तत्र साध्यप्रसिद्धिः शङ्कनीया; पक्षे साध्यसिद्धेः प्राग्वेदे असर्ववित्कर्तृकत्वानधिकरणसकर्तृकत्वसंप्रतिपत्त्यभावात् ।

सापेक्षत्वं वदन्निति ।

एवं च सापेक्षत्वेन कुत्स्नवेदाप्रामाण्याद्वरं निःश्वसितादिश्रुतिमात्रस्य उपचरितार्थत्वम् । तथा सति 'वाचा विरूपनित्यया 'इत्यादिश्रुतिरप्यनुग्रहीष्यत इति पूर्वपक्षपर्यवसाने सति सर्वज्ञत्वहेत्वन्तराक्षेपतत्समाधानार्थं प्रवृत्तमेवेदमधिकरणं जगत्तत्कारणत्वाक्षेपतत्समाधानपर्यन्तमपि फलतो भवतीति अथवा वेदनित्यत्वादित्युपन्यस्तद्वितीयपद्यपर्यन्तमेव भाष्यटीकयोरपि विवक्षितं सिद्ध्यतीति द्रष्टव्यम् ।

स वाग्वज्र इति ।

स स्वरवर्णहीनः प्रयुक्तो मन्त्रः वज्रवद्धिंसको यजमानं हिनस्ति, तत्र पुराकल्पसिद्धमुदाहरणम् –

यथेन्द्र शत्रुरिति ।

त्वष्टुः पुत्रो विश्वरूपः शक्रेण हतः । स त्वष्टेन्द्रस्य हन्तारं पुत्रं लिप्सुः, तदर्थं सोमयागमनुतिष्ठन् भागलिप्सुमपि इन्द्रं नाजुहाव । इन्द्रः स्वयमेवागत्य प्रसह्य सोमरसं पपौ । त्वष्टा सोमपात्रे अवशिष्टं सोमरसमिन्द्रस्य शातयिता पुत्रो भूयादित्याशंसमानः 'स्वाहेन्द्रशत्रुर्वर्धस्वेति मन्त्रेण जुहाव । तदेन्द्रशत्रुरिति शब्दः तत्पुरुषस्वरं विहाय बहुव्रीहिस्वरेण प्रयुक्तः । तेन स्वरापराधेन तत्रोत्पन्नस्य वृत्रासुरस्य शक्र एव शातयिताऽभूदिति त्वष्टा हतपुत्र इत्यादितैत्तिरीयश्रुत्यर्थोऽत्र निबद्धः ।

अवगतसार्वज्ञ्ये इति ।

ननु साश्यसाधकवेदकतृत्वहेतुसिद्धिपरिपन्थिसापेक्षत्वशङ्कानिराकरणप्रस्तावे तदुपयोगितया सार्वज्ञ्यत्वावगतिः कथं सिद्धवदुपन्यस्यते, अन्योन्याश्रयो हि तदा स्यात् । नैष दोषः; सार्वज्ञ्याभ्युपगमहेतुमहिमविशेषावगतेर्विवक्षितत्वात् ।

ननु तथाभूतमहिमविशेषावगतिर्वा कुतः? न हि वयमीश्वरं पश्याम इत्याशङ्कोत्तरत्वेन उत्तरग्रन्थमवतारयति –

नन्विति॥

इति तृतीयं शास्त्रयोनित्वाधिकरणम्

तत्तु समन्वयात्॥४॥

जैमिनीति ।

जैमिनिना हि 'आम्नायस्य क्रियार्थत्वात्' ( जै. अ.१ पा. २ सू. १) इत्यादिसूत्रेण कृत्स्नस्याम्नायस्य प्रयोजनपर्यवसानाय क्रियार्थत्वावश्यंभावात् अक्रियार्थानामानर्थक्यं निष्प्रयोजनत्वं, तस्मादक्रियार्थम् अर्थवादजातमनित्यमप्रमाणमुच्यत इति पूर्वपक्षं कृत्वा, 'विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः' (जै, अ.१पा. २ सू. २) इति सूत्रेण विधिवाक्येनैकवाक्यत्वादर्थवादाः विधीनां स्तुतिरूपेणार्थेन सप्रयोजनाः स्युरिति अक्रियार्थानामानर्थक्यं पूर्वपक्ष्युक्तमङ्गीकृत्यैव अर्थवादानां विध्येकवाक्यतया प्रामाण्यमुपपादितम् । इदं तु जैमिन्यभिमतम् । अक्रियार्थानामानर्थक्यं न्यायविरुद्धमप्रामाणिकमिति सिद्धान्ते दूष्यमेव । अतो दूष्यसूत्रोपन्यासः सिद्धान्तिनस्तस्मिन्नर्थे विश्वासार्हो न भवतीत्यर्थः ।

ननूपायान्तरेणापि प्रयोगसमये स्मृतिर्भवतु, मन्त्रेणापि कदाचित् स्मृतिरुपपद्यत इति तदर्थे मन्त्राम्नानं स्यादित्याश माह –

तावन्मात्रार्थत्वे इति॥

भाव इति ।

भावयतेः घञि 'णेरनिटीति णिलोपे भावशब्दो भावनावाची स्याद् भवतेः घञि तु भावशब्दो भवनवाची स्यात् ।

फलसंबन्धबोधनमिति ।

फलपुरुषसंबन्धबोधनमित्यर्थः । अन्यगामिनि फले प्रेरणाऽयोगात् प्रवर्तकस्वभावो विधिः फलस्य पुरुषसंबन्धं गमयतीत्येवमधिकारो विध्यधीनः ।

विनियोगोऽत्रेति ।

क्रियायाः फलशेषत्वस्येवाङ्गानां प्रधानशेषत्वस्यापि बोधनं विनियोग एव, स्थालीपुलाकन्यायेन त्वेकोपादानम् ।

फलसंबन्ध इति ।

फलस्य कर्तृपुरुषगामित्वं तेनानुष्ठेयायाः क्रियायाः फलकरणत्वरूपं विनियोगमन्तरेण न भवतीत्यर्थः ।

उत्पत्तिविधिनाऽधिकारादिप्रतीतिमुदाहरति –

अग्निहोत्रमिति ।

उत्पत्तिविधे: अग्निहोत्रस्वरूपज्ञानमानपरत्वे किमग्निहोत्रं कर्तव्यमिति तदर्थः, उताग्निहोत्रमभूदित्यादिः । नाद्यः, क्लेशात्मके कर्मणि स्वतः प्रेरणानुपपत्तेः । न द्वितीयः, विधिविरोधात् । कालत्रयानवमृष्टे विधिप्रवृत्तेरित्यर्थः ।

तस्मादधिकारविधित इति ।

'अग्निहोत्रं जुहुयात् स्वर्गकाम' इत्यधिकारविधिरग्निहोत्रनामकेन होमेन स्वर्गं भावयेत् इत्येवमर्थकः । फलस्यान्यगामित्वे तदर्थं प्रेरणानुपपत्तेस्तस्य कर्तृसंबन्धं बोधयन्नेव तेनानुष्ठातुं शक्यायाः होमक्रियायाः फलशेषत्वरूपं विनियोगमपि बोधयतीत्येवनम् अधिकारविधिसिद्धविनियोगांशे अनुवादरूपोऽयमुत्पत्तिविधिः कर्मस्वरूपज्ञापनमात्रप्रयोजनो भवतीत्यर्थः ।

अपि त्विति ।

प्रत्यक्षविरुद्धार्थत्वरूपविपरीतार्थत्वदोषोऽपि परिहृतो भवतीत्यर्थः ।

नत्वन्तरावाक्य इति ।

यद्यपि यागविधौ स्थिते ध्रौवाज्यं द्रव्यं लभ्यते; तथापि देवताया अलाभाद् वर्तमानापदेशाच्च यागविध्यसंभवे द्रव्यलाभो दूरापास्त इति भावः ।

आलस्य मिति ।

दशमाध्याये "अजामिकरणार्थत्वाच्चेति" (ज. अ. १० पा. ८ सू. ६३) सूत्रभाष्ये जामिता सादृश्यमिति व्याख्यातम् । तत्रैव नयविवेके जामितासादृश्यमेकरूपा हि द्विःक्रियेति तेन कृताकृताननुसन्धिदोष इति सादृश्यस्य दोषपर्यवसायित्वमुपपादितम् । इह त्वेकरूपायाः क्रियायाः पुनः पुनरनुष्ठाने तन्द्रा स्यादिति भाष्योक्तस्यैव सादृश्यस्य दोषत्वपर्यवसानमात्रं प्रकारान्तरेणोक्तमिति न भाष्यविरोधः । न्यायसुधायामप्येवमेवोक्तम् । 'सादृश्यस्य नैरन्तर्यानुष्ठाने सत्यालस्य अपादकत्वेन दोषत्वादिति । किन्तु तत्र सौन्दर्यवाची जामिशब्दः, तस्य सादृश्ये लक्षणेत्युक्तमिति विशेषः ।

उपांशुयाजमाज्यद्रव्यकं विधायेति ।

अत्र अन्तरावाक्यविष्ण्वादिवाक्यसाधारण्येन उपांशुगुणकयागविधानमात्रं विवक्षितं, न त्वन्तरावाक्येन उपांशुयाजविधानम् । अन्तरावाक्यमेव यागविधायकं न विष्ण्वादिवाक्यत्रयमित्यस्य अर्थस्य प्रसाधयिष्यमाणकवाक्यतासियधीनत्वात् ततः प्राक् अन्तरावाक्यं विष्ण्वादिवाक्यत्रयं वा यत्किंचिद्ध्रौवाज्यप्राप्तिमदुपांशुधर्मकयागविधायकमस्ति इत्येतावत्येवांशे संप्रतिपत्तेः । ननु जामितादोषोपक्रमतत्प्रतीकारोपसंहाराभ्यामेकवाक्यता नावसीयते, येन तत्संरक्षणार्थमन्तरावाक्यं विधायकमिति निर्णीयेत, किन्तु विष्ण्वादिवाक्येषु प्रत्येकं जामिताप्रतीकारनिबन्धनात् वाक्यभेद एवावसीयते; तदनुसारेणोपक्रमे जामितादोषोक्तेरपि विष्ण्वादिवाक्यविधेययागत्रयस्तुत्यर्थत्वावगमात् ।

न खलु अस्मिन् जले स्नानेन प्रतिश्यायो भवति' नयनयोरञ्जनं कुर्यात् प्रतिश्यायपरिहाराय, 'पिप्पलीचूर्णयुक्तं नारिकेलोदकं सेवेत प्रतिश्यायपरिहाराय', "मरीचचूर्णयुक्तं क्षीरं पिबेत्प्रतिश्यायपरिहारायेति', प्रत्येकं प्रतिश्यायप्रतीकारार्थतया अञ्जनादिविधाने प्रतिश्यायदोषोपक्रमतत्प्रतीकारोपसंहारमात्रेण एकवाक्यता भवतीत्याशङ्कयाह –

तथाहीति ।

विष्ण्वादिवाक्येषु यागविधाने कर्मप्रधानतव्यप्रत्ययबलात् विष्ण्वादिदेवतासंस्कारार्थयागविधानं झटिति प्रतीतं स्यात्, अतः संस्कृतदेवताविनियोगादर्शनेन ततः परावृत्य यागानामर्थकर्मभावेन प्राधान्यं लक्षणीयमिति तेषु विलम्बिताः प्रधानभूतयागविधयः । अन्तरावाक्ये तु यागस्य अन्योपसर्जनत्वं न श्रुतमिति प्रधानभूतस्य तस्य पञ्चमलकारकल्पनेन विधिः शीघ्रतरः, जामिता दोषपरिहारोपयुक्तान्तरालकालयुक्तश्च; पुरोडाशद्वयनैरन्तर्यात् । जामितादोषोपन्यासेन ह्युपक्रम एवैतदवगतमुपन्यस्तदोषसमाधानार्थम् अन्तराले किंचिद्विधित्सितमिति । तद्यद्यन्तरावाक्यं विहाय विष्ण्वादिवाक्येषु विधिराश्रीयेत, तदोपक्रमानुगुण्यं न स्यात् । न हि नैरन्तर्यप्रयुक्तदोषस्य अन्तराले कर्मान्तरविधानेनेव विष्ण्वादियजनविधानेन समाधानं प्रतीयते । प्रतिश्यायादिवाक्येषु तु नैवं कर्मप्राधान्यप्रतीतिः । न च उपक्रान्तदोषसमाधानसामावगतिविषययुक्तविध्यन्तरवणमस्तीति तत्र वाक्यभेदेऽपि नात्र तद्भेदः समाश्रयणीयः । तस्मान्मन्नवर्णप्राप्तविष्ण्वादियागेन प्रशंसार्थेऽर्थवादत्रये प्रत्येकम् आम्नातमप्यजामिकरणं तदन्वयद्वारा विधायकेऽन्तरावाक्य एवान्वेति । अत एव तैत्तिरीयशाखायाम् उपांशुयाजमन्तरा यजतीत्यन्तरावाक्य एवाजामिकरणमाम्नातम् । इह त्वर्थवादत्रये अजामिकरणाभ्यासः तदृढीकरणाय भविष्यतीति न तदनुरोधेन वाक्यभेदशङ्कावकाशः ।

कर्मतया च देवतात्वमिति ।

लक्षणीयमित्यनुषङ्गः ।

तस्मादिति ।

अपूर्वत्वाद्यागे एव विध्यपेक्षा, न विष्ण्वादिदेवतास्वपि मन्त्रवर्णतः प्राप्तिसंभवादिति भावः॥ सामवेदे सार्वात्म्यविषयौ उपक्रमोपसंहारौ दर्शितौ ।

ऋग्वेदादिष्वपि तौ दर्शयति –

ऐतरेयके इति ।

ऐतरेये इति तु न पाठः, इतराया अपत्यमैतरेयः, तेन प्रोक्तां शाखामधीयत इति ऐतरेयिणः । तेन प्रोक्तमित्यर्थे "पुराणोक्तेषु ब्राह्मणकल्पेष्वि"ति सूत्रेण णिनिप्रत्यये सति तदधीत इत्यर्थे विहितस्य प्रत्ययस्य 'प्रोक्ताल्लगिति सूत्रेण प्रोक्तप्रत्ययान्तस्य लुग्विधायकेन लोपे सति निष्पत्तेः॥ ततश्च ऐतरेयिणामाम्नाय इत्यर्थे "गोत्रचरणावुञिति वुञ्प्रत्यये सति हि ऐतरेयके इति भाव्यम् ।

स एतमेवेति ।

अनेन वाक्येन प्रत्यगात्मैव ब्रह्मेत्युपक्रान्तम्, तदुपसंहारे च प्रज्ञानशब्दो जीवपरः । सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानीति प्राक् प्रज्ञानशब्देन जीवस्य निर्दिष्टत्वात् ।

वेदान्ता यदीति ।

वेदान्तानां सापेक्षत्वप्रसंजकस्य भूतार्थत्वहेतोः पौरुषेयत्वेन सोपाधिकत्वम् । अयमभिसंधिरित्यारभ्य प्रवृत्तेन टीकाग्रन्थेनोच्यमानं, परिनिष्ठितवस्तुविषयत्वेऽपीति भाष्यगतापिशब्देन भूतार्थत्वस्य सापेक्षत्वव्यभिचारं दर्शयता उक्तसाध्यप्रयोजकान्तरसद्भावसूचनेन द्योत्यत इत्येतदभिसंधिशब्देनाहेत्यर्थः । ननु अयमभिसंधिः इत्यादिटीकाग्रन्थस्य उक्तरीत्या उपाध्युद्भावनपरत्वेनावतारणमयुक्तम् । तस्य ग्रन्थस्य सापेक्षत्वापादने भूतार्थत्वप्रसङ्गहेतुः पौरुषेयत्वं वेति विकल्प्य, प्रथमपक्षं व्यभिचारेण निरस्याथेत्यादिग्रन्थेन द्वितीयपक्षमुद्भाव्य, तं पक्षं वेदान्तानां पौरुषेयत्वं नास्तीति प्रसङ्गहेत्वसंमत्या दूषयित्वा, भूतार्थत्वे मानान्तरेण शक्यग्रहत्वात्पौरुषेयत्वमपि स्यादिति प्रसङ्गहेतोरप्यापादनशङ्कां यद्युच्येतेत्यादिग्रन्थेन उद्भाव्य, तर्हि कार्यार्थत्वेऽपि तत एव हेतोः तत्स्यादित्येतदर्थप्रतिपादकतयैव तस्य ग्रन्थस्य प्रवृत्तेः, तस्य पौरुषेयत्वोपाध्युद्भावनपरत्वे तमुपाधिमसहमानस्य पूर्वपक्षिणः सापेक्षत्वे पौरुषेयत्वं प्रयोजकम् इत्युक्त्यसंभवेन अथेत्यादिशङ्काग्रन्थस्य अनन्वयप्रसङ्गाच्च, यद्युच्येतेत्यादिशङ्काग्रन्थोपसंहारे । तस्मात् पौरुषेयत्वेन सापेक्षत्वं दुर्वारम् । ननु भूतार्थत्वेनेति भूतार्थत्वं हेतुं परित्यज्य पौरुषेयत्वस्य हेतुतयैवोपादानस्य स्पष्टीकरणाच्चेति चेत्, उच्यते, टीकायां भूतार्थतया खलु सापेक्षत्वमाशङ्क्यते इत्यनुवादानन्तरं भूतार्थतया वेदान्तानां सापेक्षत्वम्, उत पौरुषेयतयेति विकल्पो न प्रसरति । भूतार्थत्वहेतौ व्यभिचारेण दूषिते तत्रैव वाक्यत्वविशेषणाशङ्कां विहाय वाक्यत्वविशेषितभूतार्थत्वहेतुना प्रसाधनीयस्य पौरुषेयत्वस्य हेत्वन्तरस्य शङ्का च न सामाञ्जस्यमश्नुते । तस्मात् पौरुषेयत्वमुपाधिमुद्भावयिष्यतो गूढाभिसन्धेः सिद्धान्तिनोऽयं विकल्पः । दृष्टान्तीकृतेषु पुंवाक्येषु सापेक्षत्वे, त्वदीयसाधनं भूतार्थत्वं प्रयोजकम्, मदुद्भावनीयोपाधिरूपं पौरुषेयत्वं वेति । अत एव पक्षे हेतुविकल्पोऽयं न भवति । किन्तु दृष्टान्ते साध्यप्रयोजकधर्मविकल्प इति दर्शयितुमेव टीकायां 'पुंवाक्यनिदर्शनेन हीति' 'पुंवाक्यानामिति च विशेषितम् ।

ततः प्रथमपक्षे व्यभिचारेण दूषिते तत्र वाक्यत्वविशेषणे कृतेऽपि सिद्धान्ती पौरुषेयत्वमुपाधिं ब्रूयादिति तं पक्षं परित्यज्य तदभिमतमुपाधिं साधनव्यापकत्वेनानुपाधिं व्यवस्थापयिष्याम इति मन्यमानस्य पूर्वपक्षिणः पक्षान्तरपरिग्रहाशङ्का –

अथ पुरुषबुद्धिप्रभवतयेति ।

पौरुषेयत्वस्य सापेक्षत्वप्रयोजकत्वमङ्गीकृत्य तस्य वेदान्तेष्वभावेन साधनाव्यापकतयोपाधित्वोद्धाटनम् ।

एवं तर्हीति ।

वेदान्तानां भूतार्थवाक्यत्वहेतुना पौरुषेयत्वापादनेन साधनव्यापकतयाऽनुपाधिलशङ्का –

यद्युच्येतेति ।

तस्मात्पौरुषेयत्वेनेति तदुपसंहारवाक्येनाप्यनुपाधित्वशङ्काया एव तत्फलेन सहोपसंहारः । वेदान्तानां पौरुषेयत्वमापाद्य, उपाधेः साधनव्यापकत्वात् निरुपाधिकेन भूतार्थत्वेन सापेक्षत्वमापाद्यते, न तु तदनापाद्य सोपाधिकेन भूतार्थत्वेनेति ततः प्रतिबन्दिग्रहणेन वेदान्तानां भूतार्थत्वेऽप्यपौरुषेयत्वोपपत्त्योपाधेः साधनाव्यापकत्वव्यवस्थापनेन भूतार्थत्वहेतुकसापेक्षत्वाप्रसङ्गानुमानस्य सोपाधिकत्वप्रदर्शनपरोऽत्र ब्रूम इत्यादिग्रन्थः । अत एव तदुपसंहारवाक्यं तेनासिद्धे पौरुषेयत्वे भूतार्थानामपि वेदान्तानां न सापेक्षतया प्रामाण्यविघात इति । तस्मादुपाध्युद्भावनपरतया व्याख्यानं युक्तमेव । प्रमाणान्तरसिद्धार्थानुवादकतया स्वप्रामाण्यसिद्धौ तत्प्रामाण्यमुखनिरीक्षकत्वं सापेक्षत्वं, पूर्वानुपूर्व्यनपेक्षपुंविशेषबुद्ध्यधीनानुपूर्वीमत्त्वं पौरुषेयत्वमिति साध्योपाध्योः भेदः ।

तस्यैवेति ।

यस्य हेतोरुपाधिरुद्भावनीयः तस्यैव व्यभिचारं तावदाहेत्यर्थः । यद्यपि दृष्टान्तीकृतेषु पुंवाक्येषु भूतार्थत्वं सापेक्षत्वप्रयोजकं न भवतीत्येतदुपपादकः प्रत्यक्षादिषु सत्यपि भूतार्थत्वे सापेक्षत्वाभाव aaउपाध्युद्भावनोपयोगिप्रयोजकान्तरशङ्कावसरदानार्थमिहोच्यते; तथापि स एव हेतोः पक्षे साध्यासाधकत्वसिद्ध्यपयोगी व्यभिचारोऽपीत्यभेददृष्ट्या अनैकान्तिकतामाहेत्युक्तम् –q

कार्ये मानान्तरायोग्यत्वस्यासिद्धत्वादिति ।

ननु वेदान्तानां कार्यपरत्वेऽपि पौरुषेयत्वानुमानं प्रसरति; कार्यस्यापि मानान्तरयोग्यत्वाविशेषादिति पौरुषेयत्वानुमानमुक्त्वा तत्फलमुपाधेः साधनव्यापकत्वमप्यभिधाय ततश्चेत्यादिग्रन्थेन पुनरपि पौरुषेयत्वानुमानप्रसर एवोपसंह्रियते । उपाधिविधूनने निरुपाधिकेन वाक्यत्वेन सापेक्षत्वानुमानमेव खलूपसंहर्तव्यम् । सत्यम्: वाक्यत्वादिलिङ्गकं पौरुषेयत्वशब्देन पुरुषबुद्धिप्रभवत्वपरेण सापेक्षत्वमेवोक्तम् । अथवा पौरुषेयत्वं संभवतीति पूर्ववाक्येन पौरुषेयत्वानुमानस्य बाधाभावमात्रमुक्तम्, ततश्चेत्यादिग्रन्थेन । तत्फलतया पौरुषेयत्वानुमानप्रवृत्तिरुक्ता, प्रागेव साधनव्याप्युक्तिस्तु वक्ष्यमाणानुमानफलत्वाभिप्रायेणेति नेतव्यम् ।

अकार्यार्थत्वं समानमिति ।

निष्प्रत्यूहेन वाक्यत्वादिहेतुना पौरुषेयत्वेऽनुमिते सति मानान्तरागोचराऽपूर्वकार्यर्थत्वकल्पनैव न प्रवर्तते चैत्यवन्दनादिवाक्येषु । अतस्तत्कल्पना पौरुषेयत्वप्रत्याख्यानप्रत्याशा दुराशेति भावः ।

स्मर्यमाण कर्तृकत्वेनेति ।

चैत्यवन्दनादिवाक्येष्वपि पश्याम्यहं भिक्षवो दिव्येन चक्षुषा सुकृतं दुष्कृतं चेति तदागमकर्तृबुद्धवचसैव कर्तृप्रतीतिरस्तीति भावः ।

सिद्धार्थवेदान्तेष्वपीति ।

यथा वेदान्तानां कार्यार्थत्वपक्षे तेषां पौरुषेयवानुमानं कर्तृस्मर णोपाधिना निरस्यते, तथा तेषां सिद्धार्थवपक्षेऽपि तन्निरसितुं शक्यमित्यप्रयोजक कार्यार्थलकल्पनमित्यर्थः ।

कार्यरूपेति ।

कार्यं रूपयति, अनुष्ठेयं ज्ञापयति कार्यरूपः यागाद्यनुष्ठानप्रयोजकः, तद्गतस्वर्गादिश्रेयःसाधनत्वाकारस्तेन रूपेण यागादिर्धर्मः । अतो यागादेः स्वरूपतः प्रत्यक्षत्वेऽपि धर्मत्वाकारेणातीन्द्रियता । यथाहुः - श्रेयःसाधनता ह्येषां नित्यं वेदात्प्रमीयते । ताद्रूप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचरः॥' इति ।

व्याप्त्यभावेनेति ।

वेदान्तानां सिद्धवस्तुपरत्वमनुमातुं न शक्यम्; वेदवाक्यत्वस्य तेन व्याप्त्यभावादित्यर्थः ।

निन्दा न भातीति ।

ननु अश्रुजं हि यो बर्हिषि ददाति, 'पुरास्य संवत्सराद्गृहे रुदन्तीति' वाक्यशेषेण यागे रजतदानस्य बलवदनिष्टानुबन्धित्वरूपा निन्दा भातीति चेत्, न; संवत्सरात्प्राग् रोदनस्य क्वचित्क्वचिद्दर्शनेन वाक्यशेषस्य पारलौकिकानिष्टानुबन्धित्वलक्षकतायाः समाश्रयणीयत्वात्॥ सिद्धार्थव्युत्पत्त्यनुपमर्दोपमर्दाभ्यां वर्णकयोः पूर्वपक्षभेदमुक्त्वा ब्रह्मणः शास्त्रप्रमाणकत्वप्रतिक्षेपाप्रतिक्षेपाभ्यां तद्भेदं यद्यपीत्यादिभाष्यसिद्धं दर्शयति –

अथवेति ।

लोकेन न प्रयुज्यन्ते इत्ययुक्तम् ।

पामरजने निरर्थकसिद्धार्थपदसंघातप्रयोगस्य संभावितत्वादित्याशङ्क्य, लोकेनेति पदं व्याचष्टे –

वृद्धैरिति ।

प्रेक्षावता उत्तमवृद्धजनेनेत्यर्थः ।

पर्यायत्वमाशङ्क्येति ।

न च कार्यान्विततदर्थविशेषपरत्वेनापोयत्वमुपपादयितुं शक्यम्; कार्यवाचिनि लिङादिपदे कार्यान्वितार्थान्तराभावेन कार्यान्विते पदानां शक्तिरित्युक्त्यसंभवादिति शङ्काभिप्रायः । कार्ये शक्तिरिति नियमः । तस्य नियमस्य कार्यवाचिपदानां तन्मात्रशक्त्या तदितरपदानां तदन्वितस्वस्वार्थशक्त्या च निर्वाह इति परिहाराभिप्रायः ।

नियोगाविनाऽभावादिति ।

मध्यमवृद्धप्रवृत्तिलिङ्गापेक्षप्राथमिककार्यव्युत्पत्तिग्रहोपजीविनां पाश्चात्यव्यवहाराणाम् उपजीव्यानुसारेण कार्याविनाभावादित्यर्थः । एतेन व्याकरणकोशाप्तवाक्यप्रसिद्धपदसमभिव्याहारैः सिद्धार्थेऽपि व्युत्पत्तिग्रहः संभवतीत्यपि शङ्का निरस्ता; तेष्वपि प्राथमिकव्युत्पत्तिग्रहानुसारेण कार्यवाचिपदाध्याहारावश्यंभावात् । ननु 'न च रज्जुरियमित्यादिर्निवृत्तिर्भवतीत्यन्तः सिद्धान्तिशङ्कानुवादग्रन्थः । तन्मध्ये कथं तदनभिमतनियोगाविनाभावोक्तिः । नैष दोषः, पूर्वपक्षिणापि संमतो हि दृष्टान्तीकर्तव्यः । न च तत्केवलसिद्धार्थपरमर्थवदिति पूर्वपक्षिणः संमतिरस्ति । तत्रापि कार्यवाचिपदाद्याध्याहाराभ्युपगमादिति पूर्वपक्ष्याशयानुसारेण यथाकथंचित् लक्षणयेति टीकातद्व्याख्यानयोरवतारणाद्, रज्जुवाक्यस्य परमते कार्यपरत्वेऽपि रज्जुरियं न भुजङ्ग इति सिद्धार्थांश एव भयादिनिवृत्युपयोगि, न तु कुलधर्मतया परकल्पितः कार्यांश इति सिद्धार्थपरतत्त्वमस्यादिवाक्यदृष्टान्तत्वसङ्गतिः ।

टीकायां स्वविषयस्य करणस्येत्यत्र स्वविषयस्येति पदं व्याचष्टे –

स्वप्रतीत्युपाधित्वेन विषयस्येति ।

लिङाऽपूर्व कार्यत्वेनाभिधेयं, कार्यत्वं च कृतिसाध्यत्वं, न चापूर्वस्य साक्षात्कृतिसाध्यत्वं संभवति, अतो यद्वारा तस्य कृतिसाध्यत्वं घटनीयं स धात्वर्थो यागदानहोमादिरनुबन्धोऽवच्छेदको विषय इति प्राभाकरैर्व्यवह्रियते ।

करणस्येति पर्द व्याचष्टे –

स्वनिवर्त्तकत्वेन करणस्येति ।

तदाहुः - 'कृतितत्साध्यमध्यस्थो यागादिविषयो मतः । कार्ये संघटिताकारे करणत्वेन संमतः॥' इति ।

न श्रौतत्वमात्मन इति ।

ननु आत्मानमुपासीतेति श्रुतकर्मकारकविशिष्टा खलु उपास्तिक्रिया विधिविषयत्वेनान्वेति, कथं तर्हि श्रुतस्यात्मनः कर्मकारकस्याश्रौतत्वशङ्का, कथं च तस्य विध्याक्षिप्ततया श्रौतत्वनिर्वहणेन तत्समाधानम् । न हि गामानयेत्यत्र श्रुतस्य गोः कर्मकारकस्य पिधेहीति प्रयोगे द्वारस्येवाक्षेप्यतास्ति । उच्यते; आत्ममात्रस्य विधिविषयक्रियाकर्मतयाऽन्वयः श्रौतः, न तु भाष्योदाहृतसर्ववेदान्तसमाहृतविज्ञानानन्दादिस्वभावस्यात्मनः । तथाभूतात्मस्वरूपाभिप्राये शङ्कासमाधाने । अत एव टीकायां-तादृशमात्मानमाक्षिपतीति तादृगात्मप्रतिपत्तिविधिपरेभ्यो वेदान्तेभ्य इति चोक्तम् । ननु तादृक्स्वभावोऽपि "विज्ञानमानन्दं ब्रह्मेत्यादिपदबोध्यः, मैवम्; कार्यान्विते पदानां व्युत्पत्तेः । कार्यान्वितार्थ एव पदसंघातोऽर्थवान् अन्यस्त्वनर्थक एव । एवं च ग्राहकग्रहणदशायां विज्ञानानन्दादिस्वभावस्योपास्तिनियोगेन सह प्रारब्धमन्विताभिधानं निर्वहति; आत्ममात्ररूपकर्मकारकावच्छिन्नोपास्तिक्रियाविषयविधौ पर्यवसिते पश्चात्पदान्तरैस्तद्विशेषणतया श्रवणस्यानुवादमात्ररूपत्वेन केवलं तत्तत्पदार्थस्मृतिमात्रहेतुत्वप्रसक्तेः । तस्मादुपास्तिनियोग एव प्रथमारब्धग्राहकग्रहणनिर्वाहार्थं पूर्वं ज्ञानानन्दादि स्वभावावच्छिन्नत्वमात्मकारकस्यापाद्य पश्चात्तद्विशिष्टोपस्तिक्रियाविषयो भवतीत्येवं विध्याक्षेपरूपोपादानप्रमाणप्रसादलभ्यैव ज्ञानानन्दादिरूपब्रह्मैक्यस्य प्रत्यगात्मनि तात्पर्येणानिश्चेयतारूपा विधेयता । एवमेव 'तथा द्रव्येषु गुणश्रुतिरुत्पत्तिसंयोगात् (जै. सू. अ.२ पा. २ सू.२५) इति पूर्वतन्त्राधिकरणे "सोमारौद्रं चरुं निर्वपेत् शुक्लानां व्रीहीणा'मित्यत्र पृथक्पदाभ्यां विशेषणतया श्रुतयोः व्रीहिद्रव्यशुक्लगुणयोरविवक्षामाशङ्क्य ग्राहकविध्याक्षेपबलात् तद्विवक्षा प्राभाकरैः समर्थिता ।

श्रौतत्वे इति ।

एवं च तद्विधेयमिति गुरुग्रन्थस्य प्रथमारब्धग्राहकग्रहणनिर्वाहाय यत्किंचिद्द्वारेण विध्यन्वयितया शब्दबोध्यमित्यर्थ इति तात्पर्यम् । एवं हि विध्याक्षिप्तस्य श्रौतत्वे संमतिर्दर्शिता भवति । विध्याक्षेपरूपविधिव्यापारात्मकमुपादानं शब्दप्रमाणान्तर्भूतं, न तु पीनो देवदत्तो दिवा न भङ्ग इति लौकिकवाक्यार्थज्ञानमूलश्रुतार्थापत्तिवत् शाब्दप्रमोपजीवि तदनन्तरं प्रवर्तमानं प्रमाणान्तरमिति गुरुमतमर्यादा ।

नन्वारोपितस्यापि विषयतया निरूपकत्वमस्त्येवेत्याशङ्क्याह –

न च सत्यां गताविति ।

गगनस्य तत्तत्कर्णपुटावच्छेदेन प्रति पुरुषव्यवस्थितश्रोतृभाववत् एकस्यैव व्यापकस्य ब्रह्मचैतन्यस्य तत्तदविद्योपाध्यवच्छेदेन प्रतिशरीरं व्यवस्थितप्रत्यगात्मभाव उपपद्यत इत्येवं गतौ सत्यां वाग्धेनुत्वादिवदारोपो न युक्त इत्यर्थः ।

अपूर्वदेवतेति ।

सौर्यादौ उदीच्याङ्गजन्योपकारसाहित्याय अधिकारविध्याक्षेप्यमौपादानिकं यदुत्पत्त्यपूर्व तद्विषयमिहापूर्वपदं, नत्वधिकारापूर्वविषयम् । प्रस्तुते गुरुमते तस्यैव लिङर्थस्य विधितया अन्यविधिपरेण शास्त्रेण सिद्ध्यभावात् ।

एवं काम इत्यश्रवणादिति ।

वर्तमानापदेशात् सिद्धरूपैव प्रतिष्ठा प्रतीयते, न साध्यरूपेति तस्या अपि फलत्वं कल्प्यं, ततो वरं विश्वजिन्न्यायेन (जै. अ. ४ पा. ३ सू. १५-१६) विधिशक्त्यवगतवर्गफलकल्पनमिति भावः ।

प्रतिष्ठाफलस्य निर्देशादिति ।

अत्यन्ताश्रुतफलकल्पनाद्वरं श्रुताया एव प्रतिष्ठाया विपरिणामेन फलत्वकल्पनम् । तथा च यत्तदोर्व्यत्यासेन योजनया प्रतितिष्ठन्तीत्यत्र सनर्थान्तर्भावनेन च ये प्रतितिष्ठासन्ति त एता रात्रीरुपेयुरिति वाक्यविपरिणामः कार्य इति भावः ।

नैमित्तिकाधिकारे इति ।

यः सत्रायावगुरते स विश्वजिता यजेतेति' विहितो विश्वजिनैमित्तिकाधिकारः । ननु 'पितृयज्ञः स्वकालत्वादनङ्गं स्यात्' (जै. अ. ४ पा. ४ सू. १९) "अङ्गं वा समभिव्याहारादिति” याज्ञिकाभिमतद्वितीयपक्षानुसारेण पितृयज्ञो यदि दर्शाङ्गमिष्यते, तदा सोऽपि नियोज्याकाङ्क्षाराहित्यात् स्थिरोदाहरणं न स्यात् इत्याशङ्कापरिहाराय तदनङ्गत्वव्यवस्थापकाधिकरणानुक्रमणं दर्शनकरणपठितत्वे प्रकरणात्तदङ्गत्वमेव स्यादित्यनारभ्याधीतत्वोक्तिः ।

ननु "पूर्वेद्युरमावास्यायां वेदिं करोती"ति कर्मणीव ऐन्द्रं पयोऽमावास्यायामिति कालेऽप्यमावास्या शब्दो दृश्यत इत्याशङ्क्याह –

यद्यपीति ।

ननु यदि प्रकृतं सा वैश्वदेवीति तत्पदेन परामर्शनीयं, तर्हि दध्यपि प्रकृतमिति तत्परामर्शनीयं कुतो न स्यात्? तस्माद्विनिगमनाविरहादुभयं विहायामिक्षां दधिपयोभ्यां निष्पन्नं द्रव्यान्तरमङ्गीकृत्य तत्परामर्शित्वकल्पनं युक्तम् ।

सर्वनाम्नः प्रकृतपरामर्शित्वासंभवेन प्रकरिष्यमाणपरामर्शिवस्य अथैष ज्योतिरित्यादौ दृष्टत्वादित्याशङ्क्याह –

तत्र नयतेरिति ।

द्विकर्मकधात्वर्थान्वयि पयोऽपि कर्मैव, तत्र कस्यानयनेन किं संस्कार्यमिति संदेहे दध्यानयनेन पयः संस्कार्यमिति पयसः प्रधानकर्मत्वद्योतनाय कर्मण्यपि तस्मिन् सप्तमीप्रयोगः । यच्च प्रधानं तदेव सर्वनाम्ना परामर्शनीयम् । अतः पयःपरामर्शितच्छब्दसामानाधिकरण्यात् आमिक्षाशब्दो दध्यानयनेन संस्कृतस्य पयस एव वाचको, न तदुत्पन्नस्य द्रव्यान्तरस्येत्यवसीयत इत्याशयः । रूपभेदेऽपि - द्रवलकठिनलधर्म भेदेऽपि ।

तर्हि वाजिनमपीति ।

दधिसंस्कृतं पय एवामिक्षावाजिनात्मतया रूपद्वयं प्राप्तमित्यपि कल्पनोपपत्तेः आमिक्षावद् वाजिनमपि पयस्त्वाविशेषात् दध्यानयनस्य प्रयोजकं भवेदेव । ततश्च वाजिनापचारे पयोन्तरमानीय दध्यानयनेन संस्कृत्य वाजिनं निष्पादनीयमिति शङ्कार्थः ।

तस्यामस्तीति ।

तादात्म्येनेति शेषः । रूपाभेदेऽपि - द्रवत्वधर्माभेदेऽपि । एतदुपलक्षणम् विनापि दध्यानयनम् अतिपाकेन पिण्डीभूतस्य पयसो रूपभेदेऽपि भेदाभावादित्यपि द्रष्टव्यम् । एवं रसानुवृत्तेरेव अभेदप्रयोजकत्वात् आमिक्षायामेव पयःपरामर्शितत्पदसामानाधिकरण्यं दृश्यते न वाजिने इति भावः । यद्विषया जिज्ञासेत्यादिभाष्यगतविशेषणैः प्रतीयमानवेदान्तानामुपास्तिविधिपरत्वे प्राचीनतन्त्रे विचारितत्वेनात्र विचारो विफलः स्यादित्युक्ति- वेदान्ता यद्युपासामिति श्लोकपूर्वार्धेन संगृहीता, सा न क्षोदक्षमा वैधफलविषयतया स्वर्गदेवतावद् विधिशेषैः ब्रह्मस्वरूपमात्रस्य प्राचीनतन्त्रन्यायैः कथंचित्सिद्धिसंभवेऽपि तन्निर्गुणत्वादेः विद्याभेदाभेदोपसंहाराभ्यामुपसंहारस्य विशेषस्य चैतत्तन्त्रव्युत्पादयिष्यमाणन्यायैकनिर्णेयस्य ततो निर्णयालाभात्, अतोऽभ्युच्चयमात्रं सा युक्तिः ।

मूलयुक्तिस्तु श्लोकोत्तरार्धसंगृहीता मोक्षस्य सातिशयत्वानित्यवापत्तिरित्येतत् सूचयितुं तत्रैव भाष्यस्य तात्पर्यं दर्शयति टीकाकार इत्यवतारयति –

वेदान्ता यद्युपासनाविधिपरा इति ।

अधर्मफलं भोक्तव्यमिति ।

तद्य इह कपूयचरणा” इत्यादिश्रुत्या धर्मफलभोगानन्तरं कदाचिदधर्मफलभोगस्याप्युक्तत्वादिति भावः । इदमभ्युच्चयमात्रम्; अहंग्रहोपासनाभिः तत्फलप्राप्तेः प्रागेव सर्वपापक्षयस्याङ्गीकृतत्वात् ।

देवदत्तशरीरेति ।

देवदत्तशरीरासमानकालीनत्वं प्रलयकालोत्पन्ने तदीयशरीरध्वंसेऽप्यस्तीति तद्वारणाय प्रागभावविशेषणम् । शरीरप्रागभावासमानकालीनत्वं चरममुक्तशरीरध्वंसादन्यत्र न संभवतीत्यव्याप्तिवारणाय आद्यदेवदत्तविशेषणम् । देवदत्तमुक्तिकाले तदन्यस्यापि कस्यचित्संसारिणः संभवति देवदत्तशरीरप्रागभावासमानकालीनः शरीरध्वंस आत्यन्तिको माभूदिति द्वितीयदेवदत्तविशेषणम् । एवमपि देवदत्तस्योपान्त्यशरीरचध्वंसो यद्यन्त्यशरीरोत्पत्तिकाले तदुत्पत्त्यनन्तरं वा स्यात, तदा सोऽप्यात्यन्तिको भवेदिति तद्वारणाय शरीरतत्प्रागभावासमानकालीनत्वं विवक्षितम् । ननु आत्यन्तिकमशरीरत्वम् इत्थं ध्वंसरूपतया निर्वक्तुमयुक्तम् । तस्य साध्यत्वेन वैधोपासनाफलत्वप्रसङ्गात्, किन्तु भाष्यटीकोक्तप्रकारेण तत्फलत्वासंभवनिर्वाहाय शरीरावभासकालेऽप्यनुवर्तमानस्तन्मिथ्यात्वशरीरघटको यस्तदत्यन्ताभावस्तद्रूपो वाच्यः । अन्यथा भाष्यटीकाविरोधः स्यादिति चेत्, उच्यते; यद्यात्यन्तिकाशरीरत्वस्य वैधफलत्वनिर्वाहायात्यन्ताभावत्वं परित्यज्य विद्योदयसमनन्तरभाविध्वंसरूपत्वं पूर्वपक्षी शङ्केत, तदाऽपि तस्य न वैधफलत्वप्रत्याशा । शरीरध्वंसमात्रस्यापुरुषार्थत्वेन शरीरस्यान्येषां चोपाधीनां ध्वंसेनोपलक्षितस्य ब्रह्मानन्दस्यैव पुरुषार्थत्वात् तस्य च नित्यत्वादिति दर्शयितुं ध्वंसपक्षोऽप्युपन्यस्तः । तथैव च तात्पर्यं सर्वोपाधीत्याद्यग्रिमवाक्येन स्फुटीकृतम् । ननु ब्रह्मानन्दस्य नित्यप्राप्तत्वेऽपि कर्णगतरुचकवत् भ्रान्त्या अनवाप्तकल्पस्य वास्याऽमुख्यफललमभ्यधायि टीकायां तस्य मुख्यफलत्वमप्यपि उपपादयितुं 'यस्मिन्सति अग्रिमक्षणे यस्य सत्त्वं यद्यतिरेके चासत्त्वं तत्तजन्य मिति'लक्षणानुसारेण । अस्ति हि विद्योदयात्प्राङ् मम निरतिशयानन्दो नास्ति न प्रकाशत इति व्यवहारालम्बनं, रजते रजतत्वाभाववद् भ्रान्तिसिद्धं विद्यानिवर्त्यनिरतिशयानन्दाभावरूपं तदसत्त्वम् । न च प्रतियोगिव्यधिकरणं प्राक् तदसत्त्वं यस्यास्ति तथाभूतमेव जन्यं वैधफलमिति नियमः । अतथाभूतस्यापि दुःखप्रागभावपरिपालनादेः प्रायश्चित्तादिफललसंप्रतिपत्तेः, तस्माद् ब्रह्मानन्दस्य नित्यत्वेऽपि वैधोपासनाफलत्वमुपपद्यत इति तन्नित्यत्वेन तत्फलवाभावोपपादनं नोपपद्यत इति चेत्, उच्यते । प्राक्सिद्धस्य फलत्वं द्वेधा, निवृत्तिप्रसक्तौ परिपाल्यत्वेन वा, असत्त्वभ्रान्तौ तदपनयेन वा । तत्राद्यमेव लौकिकेन वैदिकेन वा कर्मणा भवति, द्वितीयं तु विद्ययैव । सा च विद्या अत्राविहितोपासनया षड्जादिसाक्षात्कारवत् स्वयमेव भवतीति विध्यनपेक्षा टीकायामेवोपपादिता । तस्माद्युक्तमेव भ्रान्त्यानवाप्तकल्पस्य ब्रह्मानन्दस्य नोपासनाविधिफलत्वमिति ।

कारीर्यादिनियोगा इति ।

"यदि वर्षेत्तावत्येव होतव्यं, 'यदि न वर्षेत श्वोभूते हविर्निवपेत् इत्यादिलिङ्गात् कारीरी तात्कालिकसस्यार्थवृष्टिहेतुत्वात् ऐहिकफला । आदिशब्देन आग्नेयं कृष्णग्रीवमालमेत सौम्यं बभ्रुं ज्योगामयाव्यग्निं वा एतस्य शरीरं गच्छति सोमं रसो यस्य ज्योगामयत्यग्नेरेवास्य शरीरं निष्क्रीणाति सोमाद्रसमुत यदीतासुर्भवति जीवत्येवे"त्यादिश्रुतिविहितानि तच्छरीरगतव्याधिनिवृत्त्याद्यर्थानि कर्माणि गृह्यन्ते । ज्योगामयावी -दीर्घरोगी ।

चित्रादिनियोगफलमिति ।

इदं चतुर्थे योगसिद्ध्यधिकरणस्य द्वितीयवर्णके चिन्तितम् - तदेवं "चित्रया यजेत पशुकाम' इत्यादि विहितानां मनुष्यशरीरोपभोगयोग्यफलकानां कर्मणां किं नियमेन देहान्तरे फलम्, उत तस्मिन्देहे देहान्तरे वा इत्यनियम इति संशये, पूर्वपक्षः वर्तमानदेहारम्भककर्मणां यत्फलं तद्भोगार्थत्वात् वर्तमानदेहस्य तत्फलभोगावसाने तन्नाशावश्यंभावात्, अन्त्येष्टौ दक्षिणे हस्ते जुहूं सादयति इत्यादिवाक्यैर्यज्ञपात्राणां प्रतिपत्तिविधानेन तदपेक्षचित्राद्यदृष्टोत्पत्तिसमनन्तरभाविफलस्य वर्तमानदेहभोग्यत्वासंभवाच्च स्वर्गजनकादृष्टवत् चित्राद्यदृष्टस्यापि स्वफलभोगप्रदानार्थं तद्योग्यदेहारम्भकत्वनियमाच्च नियमेन देहान्तर एव चित्रादिफलमिति । सिद्धान्तस्तु ऐहिकमपि चित्रादिफलं भवत्यैव; चित्राद्यनुष्ठानानन्तरं पश्वादिफलदर्शने तदर्थं तदतिरिक्तादृष्टकल्पनाहेत्वभावात्, 'अनन्तरमेव फलादर्शने देशकालादिसहकार्यपेक्षया विलम्बः कल्प्यः । तस्मिन् देहे फलादर्शने तत्फलभोगविरोधिप्रबलप्रारब्धकर्मणा प्रतिबन्धः कल्प्यः । प्रतिबन्धेन च तेन देहान्तरारम्भपूर्वकं तत्र फलं दातव्यमिति कल्प्यम् । वर्तमानदेहारम्भककर्मणो देशकालाद्यपेक्षया यदा न फलप्रदत्वं, तदा तस्मिन् देहे तज्जन्मकृतचित्राद्यदृष्टस्यापि फलप्रदत्वमुपपद्यते । पात्रप्रतिपत्तिस्तु सकलकर्मानुष्ठानसमात्यनन्तरभावित्वात् पुरुषार्था । क्रत्वर्थत्वेऽप्यदत्तफलकतुमात्रार्था । 'आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्चेति" श्रुतेः दहने विनियोक्ष्यमाणानां यज्ञपात्राणां संस्कारार्था वा; अन्यथा कारीर्यादीनाम् ऐहिकफललाभावप्रसङ्गात् । एतेन कर्मणां फलप्रदानार्थं देहारम्भकत्वनियमोऽपि निरस्तः । तस्मादामुष्मिकलानियमः चित्रादिफलस्येति ।

नेह परमापूर्ववदिति ।

यद्यप्याचार्यमते अवघातादिनियमः प्रत्यासन्नाग्नेयाद्यवान्तरापूर्व प्रयुक्तः; तथापि गुरुमते फलवत्परमापूर्वप्रयुक्त इति तन्मतमनुसृत्य परमापूर्वेत्युक्तम् । न चावघातनियमस्य परमापूर्वप्रयुक्तत्वे तत्साधनत्वाविशेषात् आज्यसाज्य्यसान्नयोः अवघातप्रसङ्गः । तुषविमोकादिदृष्टप्रयोजनव्यवस्थया व्रीह्यादिषु तद्य्वस्थोपपत्तेः । अन्यथाग्नेयाद्यपूर्वप्रयुक्तत्वे अपि तत्साधनस्रुगादिसाधारण्यप्रसङ्गानिवारणादिति भावः ।

विश्वजिन्न्यायं गुरुमतेनोपन्यस्यति –

विश्वजितेति ।

प्रवृत्तक्रिया - प्रवृत्तचिकीर्षः । 'न कलंजं भक्षयेदित्यादिनिषेधवाक्यान्यपि फलतो विधिवाक्यानि । तत्र भक्षयत्यादिधातुसमभिव्याहृतनप्रतिपाद्यं भक्षणादिनिवृत्तिरूपमौदासीन्यं विषयः । तद्यद्यप्यभावार्थत्वात् स्वतः साध्यं न भवति; तथापि निषेध्योन्मुखतया प्रचलितावस्थे अनुत्पन्नतदनुकूलस्पन्दव्यापारे पुरुषे निषेध्यचिकीर्षापनयद्वारा परिपाल्यत्वेन तत् साध्यं भवतीति तस्य नियोगविषयत्वोपपत्तिः । तत्र च अर्थात् निषेध्यचिकीर्षुः नियोज्य इति गुरुमतम् ।

इह तु विषयेणेति ।

नियोगगतकृतिसाध्यतारूपकार्यताघटकत्वेन विषय एव तत्प्रतीत्यनुबन्धो, न तु नियोज्यः । तदभावेऽप्यध्ययननियोगस्य प्रयाजादिनियोगानां च प्रतीतेरिति भावः ।

उच्यत इति ।

अयमाशयः - कार्यत्वेन प्रतीयमानो नियोगः स्वस्य कार्यताघटके विषये प्रवर्तकस्वभावः, तत्र प्रवर्तनीयं पुरुषमपेक्षते; अन्यथा प्रवर्तकत्वव्याघातात्, अन्यतः प्रवृत्तिसिद्धौ तु न तमपेक्षते । तथा च आचार्यकनियोगेन अध्ययने माणवकस्य, दर्शपूर्णमासनियोगेन तन्नियोज्यस्य तदङ्गेषु प्रयाजादिषु च प्रवृत्तिसिद्धता, तन्नियोगानां कर्तृपुरुषविशेषानपेक्षायामपि विश्वजिदादावन्यतः प्रवृत्त्यलाभात् तदपेक्षास्तीति अतस्तदध्याहारो युक्त इति । स च फलकामोऽध्याहार्यः, पुरुषाणां कामप्रवणतया तत्र प्रयुक्तिलाघवात्, निषेधवाक्येषु तु न कामी नियोज्योऽध्याहार्यः; औदासीन्यस्य परिपाल्यत्वसिद्धये तत्प्रच्युतिप्रसक्त्यर्थं सामर्थ्यात् निषेध्योन्मुखस्य नियोज्यस्यावश्यं प्राप्त्या तत एव आकाङ्क्षाशान्तेः ।

किं सर्वेषामिति ।

किं सर्वफलकामानामध्याहारः, उतैकफलकामस्येत्यर्थः ।

अन्तर्भावादिति ।

यस्य यदा यदवच्छेदेन सुखं, तस्य तदा तदवच्छेदेन न दुःखमित्यविनाभावादित्याशयः । एतदुपलक्षणं सुखस्य भावरूपत्वेन लघूपस्थितिकत्वाच्च इत्यपि द्रष्टव्यम् ।

अनवच्छिन्नस्येति ।

पुत्रपश्वाद्येकैकविषयविशेषमाजानवच्छिन्नस्य देशविशेषदेहविशेषभोग्यस्य संकल्पोपनतसर्वविषयप्रयुक्तस्य स्वर्गसुखस्य पुत्रपश्वादिसुखविशेषान्प्रति सामान्यरूपत्वादित्यर्थः ।

विशेषे मानाभावादिति ।

सर्वसुखविशेषानुगतसामान्यमुल्लङ्घ्य किंचिद्विषयविशेषावच्छिन्नसुखग्रहणे मानाभावादित्यर्थः । इत्थं गुरुणा निबन्धने व्याख्यातम् । प्रायः सर्वपुरुषान्प्रति स्पृहणीयत्वेन अविशिष्टत्वादिति भाष्यकारादिव्याख्या । नन्वत्र विश्वजिदधिकरणे भाष्यकारैः 'तस्मात्पितृभ्यः पूर्वेद्युः क्रियत' इति पितृयज्ञवाक्यं यः सत्रायावगुरते' इति विश्वजिद्वाक्यं च विषयवाक्यत्वेनोदाहृतम् ।

तत्र द्वितीयोदाहरणमयुक्तं, विश्वजितो नैमित्तिकाधिकारत्वादित्याशङ्क्याह –

कृत्वाचिन्तेति ।

अवगुरणोपरमे इति ।

उद्यमनिवृत्तावित्यर्थः । 'गुरी उद्यमन' इति धातोः कुटादित्वेन ङित्त्वात् गुणभावः । ननूद्यमनिवृत्तौ विश्वजिदित्ययुक्तम् ।

'यः सत्रायेति' वाक्यात् सत्रं संकल्प्य तत्प्रयुञ्जानस्य विश्वजिदिति प्रतीतिरित्याशङ्क्याह –

प्रायश्चित्ततयेति ।

एवं हि श्रूयते-"यः सर्वाभ्यो वा एष देवताभ्यः सर्वेभ्यः पृष्ठेभ्यः सर्वेभ्यश्छन्दोभ्य आत्मानमागुरते या सत्रायागुरते स विश्वजिताऽतिरात्रेण सर्वपृष्ठेन सर्वस्तोमेन सर्ववेदसदक्षिणेन यजेत सर्वाभ्य एव देवताभ्यः सर्वेभ्यः पृष्ठेभ्यः सर्वेभ्यश्छन्दोभ्य आत्मानं निष्क्रीणीत" इति । एवं निष्क्रयद्वारेण संस्तवः सत्रप्रवृत्तौ न युज्यते, अतः सत्रं संकल्प्य दैवान्मानुषाद्वा प्रतिबन्धात् ततो निवृत्तस्य प्रायश्चित्ततयेदं विश्वजिद्विधानमित्यर्थः ।

व्यभिचारयतीति ।

ननु ययोः कयोश्चित् आधाराधेयत्वेन एकाश्रितत्वेन वा सामानाधिकरण्यमिति नात्र शङ्का, येन कुण्डबदरयोश्चैत्रमैत्रयोश्च व्यभिचार उच्यते, किं तु एकप्रवृत्तिनिमित्तस्य अपरप्रवृत्तिनिमित्ताधाराश्रितत्वेन वा प्रवृत्तिनिमित्तद्वयस्यापि एकाश्रितत्वेन वा सामानाधिकरण्यमिति; तथैव ह्याचार्यैरवतारिकाग्रन्थे शङ्काभिप्रायो लिखितः, तथैव च तदभिप्रायो वर्णयितुं युक्तः, भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यमिति प्रसिद्ध्यनुरोधात् । न च हेमकुण्डलयोरवयवावयविनोः भेदपक्षे हेमलस्य कुण्डलाश्रितत्वं हेमलकुण्डलत्वयोरेकाश्रितत्वं च नास्तीति वाच्यम्: हेमत्वस्यावयवावयविवृत्तिजातित्वेन तत्सत्त्वादिति चेत्, उच्यते; हेमावयवातिरिक्तं कुण्डलरूपम् अवयवि द्रव्यान्तरमभ्युपगम्यते चेत् तत्पीतरूपगुरुत्वकठिनत्वरहितमेव वाय्वादिसदृशमभ्युपगन्तव्यम्; अवयवावय विगतस्य पीतरूपद्वयस्य गुरुत्वद्वैगुण्यस्य चानुपलम्भात्, घटकुड्ययोरिव कठिनद्रव्ययोः अवयवावयविनोरेकत्र भूतलादौ समावेशासंभवाच्च, अवयवावयविभावानापन्नयोरेव असमावेश इति सविशेषणनियमकल्पनस्य गौरवपराहतस्य अप्रामाणिकत्वात् । एवं च कुण्डले पीतरूपाद्यभावेन तदभिव्यङ्ग्यस्य हेमत्वस्य तत्रासंभवेनैकप्रवृत्तिनिमित्तस्येत्यादेः सामानाधिकरण्यप्रयोजकत्वाभ्युपगमे तेन 'सुवर्ण कुण्डलमिति' सामानाधिकरण्यानिर्वाहात् तन्निर्वाहाय हेमकुण्डलानाम् आधाराधेयभावमात्रमेकाश्रितत्वमात्रं वा तत्प्रयोजकमास्थेयमित्यभिप्रेत्य टीकायां कुण्डबदरयोश्चैत्रमैत्रयोश्च व्यभिचार उक्त इति तात्पर्यम् । भेदो रूपादिवद् भावरूप इति पक्षे स किमभेदविरुद्धः तदविरुद्धो वा ।

आद्ये भावाभावरूपत्वपक्षे वक्ष्यमाणं दूषणं भविष्यतीत्यभिप्रेत्य द्वितीये दूषणमाह –

ऐकान्तिकेति ।

तथा च भेदे सत्यैवात्यन्ताभेदोऽपि स्यादित्यर्थः ।

द्वितीयमाशङ्क्याहेति ।

परस्पराभाव इति चेदिति पूर्वग्रन्थेनाशङ्क्येत्यर्थः ।

तत्त्वेनाभेदप्रसङ्ग इत्यस्य तात्त्विकाभेदप्रसङ्ग इत्यर्थो भाति, स तु नानिष्टः, कारणात्मना कटकवर्धमानयोरभेदाङ्गीकाराद् इत्याशङ्क्य, तत्त्वेनेति पदं व्याचष्टे –

कटकत्वेति ।

ननु भावाभावयोरुभयोरपि भेदाभेदयोः हाटकत्वकटकत्वावच्छेदभेदेन वृत्तिरभ्युपगम्यते, अतस्तयोर्न सहावस्थानासंभवः; न च भेदावच्छेदककटकत्वावच्छेदेन कटके वर्धमानभेदप्रसङ्गः, नापि कटकाभिन्नमुकुटे कटकत्वेनापि कटकाभेदप्रसङ्गः, नाप्यनुवृत्तिव्यावृत्तिव्यवस्थाऽभावप्रसङ्गः, नापि हाटकत्वेनावगते कटकत्वादिना जिज्ञासाद्यनुपपत्तिः, भेदाभेदमनङ्गीकुर्वद्भिरपि ह्येकस्मिन्धर्मिणि केनचित्प्रकारेण निश्चिते तदन्यप्रकारेण जिज्ञासासंशयादिकं समर्थ्यते, अभेदवद् भेदस्याप्यभ्युपगमे का जिज्ञासानुपपत्तिः । यत्तु हेमनिर्णयेन कटकादीनां निर्णये तदभेदः कारणमित्यादि । तत्र वैपरीत्यमपि वक्तुं शक्यम् । हेमनिर्णयेन कटकादीनामनिर्णये तदभेदः कारणं तदभावादभेदादनिर्णयकार्याभाव औत्सर्गिकः प्राप्तः, स कारणस्य भेदस्य सद्भावादपोद्यत इतिः अस्ति ह्यनिर्णयस्यापि निर्णयप्रतिबन्धकसद्भावाधीनं परिपाल्यत्वरूपं कार्यत्वम्, तस्मात्सर्वमिदं भेदाभेददूषणजातमयुक्तम् । युक्तत्वे वा स्वमतेऽप्येतत्प्रसज्येत; स्वमतेऽपि हि भेदाभेदाभ्यामेव सामानाधिकरण्यौपपादनम्, अभेदः सत्यो भेदस्तत्राध्यस्त इति परैः स्वमते विशेष उक्तः । तत्र भेदप्रतीतावभेदोपि सह प्रतीयते इत्युपगन्तव्यम्; भेदप्रतीतिमात्रेण सामानाधिकरण्योपपादनासंभवात् । तयोविरुद्धयोरेकत्र प्रतीतिः कथं? कथं च मुकुटे कुण्डलाभिन्नहाटकाभिन्ने कुण्डलत्वेनापि कुण्डलाभेदो न स्यात्? कथं च हाटके प्रतीते कुण्डलादिजिज्ञासा स्यात्? अपि च अभेदः सत्यः भेदोऽध्यस्त इत्यर्धजरतीयमप्ययुक्तम् । सह प्रतीत्यभ्युपगमे अन्यतरबाधावश्यम्भावकल्पकाभावात्, सत्यानृतयोः ब्रह्मतध्यस्तप्रपञ्चयोः सिद्धान्ते तात्त्विकाभेदानङ्गीकाराच्च, तथैव आरम्भणाधिकरणे (ब्र. अ.२ पा.१ सू.१४) टीकाकारैरपि वक्ष्यमाणत्वात्, इहानुपदमेव पूर्वग्रन्थे तस्मात्तेऽपि हाटकाद् भिन्ना एवेति तस्मात् ते हेम्नो भिद्यन्त इति च हाटककटकाभेदप्रतिक्षेपाच्च, तस्मात् सर्वमिदमनुपपन्नमिति चेत्, अत्र ब्रूमः - हाटकत्वं कटकत्वं च किमेकस्मिन्वर्तते, न वा; न चेद एकस्मिन्नवच्छेदभेदेन भेदाभेदयोः विरुद्धयोः वृत्तिसमर्थनं न लभ्यते । वर्तते चेत् किं कटकत्वं हाटकत्वादन्यदुत तदेव । अन्यच्चेत् प्रवृत्तिनिमित्तभेदेनैव सामानाधिकरण्योपपादनलाभात् नैकस्मिन्धर्मिणि अभेदवद्भेदोऽप्यनङ्गीकार्यः । अतः सामानाधिकरण्योपपादनार्थम्भेदाभेदमभ्युपगच्छता प्रवृत्तिनिमित्तभेदेन अन्यथोपपत्तिपरिहाराय हाटकत्वमेव कटकत्वं न ततोऽन्यदित्येष्टव्यमित्यभिप्रेत्य सहावस्थानासंभवादि सर्वमिदं दूषणमुक्तम् । इममेवाभिप्रायं सहावस्थानासंभवादिदूषणोक्तौ गर्भितं विस्मृत्य, अथ हाटकत्वेनैवाभेद इत्यादिशंकाग्रन्थः प्रवृत्त इत्याचार्यैरवतारितम् । प्रस्मृतपराभिसंधिः स्वप्रक्रियया शङ्कत इति । एवं चाभेदसत्तया कुण्डलादेः ज्ञातत्वापादनेऽपि न वैपरीत्यशङ्कावकाशः अभेदे सति, अवच्छेदकभेदाभावेन भेद एव न संभवतीति तात्पर्येण प्रत्युतेत्यादिटीकातद्व्याख्यानयोः प्रवृत्तेः, स्वमतेनाभेदव्यवस्थापनं तु व्यावहारिकाभेदविषयं न तात्त्विकाभेदविषयमिति नारम्भणाधिकरण-(ब्र.अ.२ पा.१ सू.१४) विरोधः । नाप्यभेदप्रतिक्षेपकपूर्वग्रन्थविरोधः; अतएवाभेदप्रतिक्षेपको यस्मिन् गृह्यमाणे यन्न गृह्यत इत्यादिटीकाग्रन्थो वस्तुतः कार्यकारणयोरभेदाभावं सप्रमाणकमुपसंहरतीति भेदाभेदवाद्यभिमतवास्तवाभेदप्रतिक्षेपपरतयावतारितः । भेदस्याध्यस्तत्वोक्तिस्तु प्रतिभासमात्रकल्पितत्वाभिप्राया । अत एवारम्भणाधिकरणटीकायां वाचा केवलमारभ्यते विकारजातं, न तु तत्त्वतोऽस्ति, यतो नामधेयमात्रमेतद् यथा पुरुषस्य चैतन्यं, राहोः शिर इति विकल्पनामात्रमित्यारम्भणश्रुतेः अर्थः उक्तः । भेदबाधावश्यम्भावोऽप्यारम्भणश्रुतिप्राप्तः, तदनुकूलन्यायमात्रमिह विरोधादन्यतरबाधादिप्रक्रियया दर्शितम् । ननु यद्युपादानहेमायतिरिक्तकटकमुकुटादिविकारभेदः कल्पनामात्रसिद्ध इति मतं, कथं तर्हि वाक्यान्वयाधिकरण (ब. अ. १ पा. ४ सू. १९) टीकायां "न तु मृद्विकारः शरावादिः शतशोऽपि मृन्मदिति चिन्त्यमानस्तज्जन्मना मृद्धावसाक्षात्कारेण शक्यो निवर्तयितुं; तत्कस्य हेतोः; तस्यापि मृदो भिन्नस्य तात्त्विकत्वात्, वस्तुनश्च ज्ञानेनोच्छेत्तुमशक्यत्वादि"त्युक्तम् । उच्यते; शरावादिसंस्थान विशेषस्य व्यावहारिकसत्यत्वाभिप्रायं तद्वाक्यम्, इह तूपादान एव पूर्वावस्थोपमर्देन तदवस्थान्तरं जायते, न तूपादानभिन्नं तदारब्धं तदागन्तुकावस्थाविशेषवदवयवि द्रव्यान्तरमस्तीत्युपादानविकारयोः सत्येवाभेदकल्पनामात्रमित्यारम्भणाधिकरणे वक्ष्यमाणं स्मारितम् । तत्स्मारणं च भेदाभेदाभ्यां सामानाधिकरण्यमुपपादयितुं; तस्य हेमत्वकुण्डलत्वयोरुपादानरूपैकद्रव्याश्रितत्वेनोपपत्तेः, तथैवात्र तदुपपादनस्य विवक्षितत्त्वात् । अत एवाचार्यैः वाक्यान्वयाधिकरणे (ब्र.अ.१ पा. ४ सू. १९) वक्ष्यते, "सामानाधिकरण्यं यद्धेमकुण्डलयोर्न तत् । भेदाभेदावगाहीति प्राग्वाचस्पतिनेरितम्॥" किन्तु सुवर्णकुण्डलाभेदे कथं वर्णेन कुण्डलं कृतं सौवर्णं कुण्डलमित्यादिभेदव्यवहार इत्याकाङ्क्षायां पुरुषस्य चैतन्यमितिवत् कल्पनामात्रसिद्धभेदालम्बनः स व्यवहार इति भेदव्यवहारमात्रोपपादनार्थं कृतमिति" इति सर्वमनवद्यम् । अस्मिन्संदर्भे 'कथं तर्हीति' टीकावतारिकाग्रन्थे 'न ह्ययन्तभेदे तद्भवति; कुण्डलकटकयोः अदर्शनादिति' कुण्डलकटकयोरत्यन्तभेदः सिद्धवत्कृत्य, उपन्यस्तः; तदुपन्यासो लोकदृष्ट्यनुसारेण वा भेदवादिमतानुसारेण वा कटकत्वकुण्डलत्वाद्यवच्छेदेन भेद एव नाभेदोऽपीत्यभिप्रायेण वा नेतव्यः; भेदाभेदवादिमते हाटकात्मना तयोरभेदात्, यथा हाटकात्मना कटकमुकुटकुण्डलादयो न भिद्यन्त इति टीकायामपि तथैव तन्मतस्थितिप्रदर्शनाच्च । सौगतमतमाशङ्क्येत्र गौतममतमिति पाठश्चेत्स निर्विशङ्कः । न्यायसूत्रकृता गौतमेन प्रत्यक्षपरीक्षायां "न चैकदेशोपलब्धिरवयविसद्भावात्" (न्यायसूत्र. अ. २ पा. आ. १सू.३०) इति घटाद्येकदेशसन्निकर्षे सति न तदुपलब्धिमात्रं, तद्भिन्नस्यावयविनः सद्भावात् तस्याप्युपलब्धिरस्तीति प्रतिज्ञाय साध्यत्वात् अवयविनि संदेहः (न्यायसू. अ. २ आ. १सू. ३१) इत्यवयवभिन्नोऽवयवी सिद्धो नास्तीति तत्र संदेहमुपन्यस्य, 'सर्वाग्रहणमवयव्यसिद्धेः' (न्यायसू, अ. २ आ. १ सू. ३२) 'धारणाकर्षणोपपत्तेश्चेति' (न्यायसू. अ.२ आ.१सू. ३३) सूत्राभ्याम् अवयवभिन्नावयव्यभावे परमाणूनाम् अन्यावयवानाम् अतीन्द्रियत्वात् तदाश्रितस्य गुणकर्मसामान्यादेः सर्वस्याप्यग्रहणं स्यात् । अतो गुणकर्मादिग्रहणाद अस्ति तदाश्रयः पटादिरवयवी । तथा एकदेशधारणे कृत्स्नधारणादेकदेशाकर्षणे कृत्स्नाकर्षणाच्च सोऽस्ति; अन्यथाऽवयवानां भिन्नत्वात् कस्यचिदवयवस्य धारणाकर्षणाभ्यामन्यस्य धारणाकर्षणानुपपत्तेः इत्यवयवभिन्नावयविप्रसाधनेन अवयवाभेदनिराकरणात् । सौगतमिति पाठस्तु सौगतैरवयविस्थाने अवयवसंघातस्याभिषिक्तत्वात् संघातस्यावयवभेदाभिप्रायो योज्यः ।

ननु अनंशेपि संस्कारः कर्मजन्यातिशयोस्तु इत्याशङ्क्याह–

अनंशत्वमिति ।

आकारभेद: - धर्मभेदः ।

तद्ब्रह्मेति वाक्ये यस्येयं जिज्ञासा प्रस्तुतेति विशेषणस्य तात्पर्यमाह –

कार्यविलक्षणेति ।

स्वमते इति ।

पूर्वपक्षिमते तु न शास्त्र पृथक्त्वसिद्धिः । उभयोरपि तन्त्रयोः कार्यविषयत्वाविशेषादिति भावः । शास्त्रपृथत्वसिद्धिस्तद्ब्रह्मेति भाष्ये उक्तेति पाठः । अतस्तब्रह्मेत्यतः शब्दः संपातायातः ।

टीकायां, तदेवं स्वमतेन मोक्षाख्यं फलं नित्यं श्रुत्यादिभिरुपपाद्य क्रिया निष्पादास्य तु मोक्षस्यानित्यत्वं प्रसञ्जयति –

तद्यदीति ।

न चागमबाधः, आगमस्योक्तेन प्रकारेणोपपत्तेः । अपि च ज्ञानजन्यापूर्वजनितो मोक्षो नैयोगिक इत्यस्यार्थस्य सन्ति भूयस्यः श्रुतयो निवारिका इत्याहेति केषुचित्कोशेषु पाठः । कोशान्तरेषु तु तदेवं स्वमतेन मोक्षाख्यं फलं नित्यं श्रुत्यादिभिरुपपाद्य ज्ञानजन्यापूर्वजनितो मोक्षो नैयोगिक इत्यस्यार्थस्य सन्ति भूयस्यः श्रुतयो निवारिका इति पाठः ।

अस्मिन्पाठ उपपाद्यैत्यस्य निवारिका इत्यव्यवहितनिवारणक्रिययाऽन्वयः प्रतिभाति, तदन्वयो न युक्तः, नैयोगिकत्वनिवारणार्थाभिः श्रुतिभिः श्रुत्यन्तरोदाहरणपूर्वकं मोक्षफलनित्यत्वस्य अप्रतिपादितत्वादित्याशङ्क्य, उपपाद्ययस्याहेत्यनेन संबन्धमाह –

उपपाद्येत्यस्येति ।

एवं फलस्वभावेनेति ।

तदेवमिति टीकावतारिकाग्रन्थे मोक्षस्य नित्यत्वेन नैयोगिकवासंभवस्य प्रागुपपादितस्यानुवादपूर्वकं मोक्षसाधनज्ञानस्य तात्कालिकब्रह्मप्राप्तिसाधनत्वाद् नैयोगिकत्वासंभव उच्यत इति तस्य टीकाग्रन्थस्य तात्पर्यमुक्तम्, इदानीं तु ब्रह्मभावप्राप्तिफलस्य प्राप्तप्राप्तिरूपस्य तात्कालिकफलस्वाभाव्येन नियोगासंभवं तदेवमित्यादिग्रन्थोक्तमनूद्य फलसाधनस्य तत्त्वज्ञानस्य अविद्योच्छेदद्वारकत्वस्वाभाव्येन नियोगद्वारकत्वासंभव उच्यत इत्येवमविद्याद्वयेत्यादिटीकाऽवतार्यते । अतो न पूर्वटीकाऽवतारिकाग्रन्थे नार्थैक्यशङ्का ।

न स्वत इत्ययुक्तं; स्वत एव हि विद्याया मोक्षसाधनत्वं, नान्यायत्तमित्याशङ्क्य व्याचष्टे –

विहितक्रिया रूपेणेति ।

आरोप्यप्रधानेति ।

यद्यपि बृहदारण्यकोपनिषदि अथ संपद' इति संपदुपासनानामुपक्रमे अल्पेषु कर्मसु महतां कर्मणां तत्फलाय बुद्ध्या संपादनं संपद्, अश्वमेधादीनि महान्ति कर्माणि कार्त्स्न्येनानुष्ठातुमशक्तानां संभवदङ्गमात्रसाहित्येन तान्यनुतिष्ठतां तदङ्गाश्रयोपासनाविशेषैः तत्फलसंपादनं वा संपदिति द्वेधा भाष्यकाराख्यातम् । वार्तिककारैरपि 'फलवत्कर्मणां क्वापि किंचित्सामान्यसंश्रयात् । संपत्तिमहतो संपदल्पीयः कर्मसूच्यते॥ यदि वा तत्फलस्यैव किंचित्सामान्यवर्त्मना । संपादनं भवेत्संपदग्निहोत्रादिकर्मणि । नातिभारोस्ति नो बुद्धेः शास्त्रं चेत्तत्परं भवेत् । विदुषां श्रेयसे ऽतोऽध्वा न क्वचित्प्रतिहन्यते॥ इति । 'अनन्तं वै मन' इति विहितविश्वेदेवोपासनाया इष्ट्यादिषु सर्वकर्मानुसंधातुः ब्रह्मणः तदनुसंधानकरणं मनोधिष्ठानमिति 'कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर्गोपायती'त्याद्युपक्रमवशादवगतम् । अतस्तस्यापि कर्मसंबन्धः; तथापि तमर्थं सिद्धं कृत्वा संपदुपासनानामारोप्यप्राधान्यं प्रतीकोपासनानामधिष्ठानप्राधान्यं चानादिवृद्धव्यवहारसंप्रदायसिद्धमिह लिखितम् ।

ननु संवरणम् उद्यमनमिति व्याख्यानमयुक्तम्, तयोर्भेदादित्याशङ्क्य लक्षणाबीजं संबन्धमाह –

योहीति ।

ननु टीकायां संवृत इत्यस्य संवृज्य संहत्यात्मनि स्थापयतीत्यर्थमुक्त्वा तत्र संमतिरप्युदाहृता संवरणाद्वा स्वात्मीभावाद्वा वायुः संवर्ग इति । तत्र संवृत्य इत्यस्य संहरणार्थत्वं तावदुपपद्यते; 'वृजि वर्जन' इति लुग्विकरणपठितादिदितो धातोरात्मनेपदिनः सिद्धस्य संवृङ्क्त इत्यस्य वर्जयतीत्यर्थकस्य संहरणे पर्यवसानोपपत्तेः, तथैव संवरणार्थकत्वमप्युपपद्यते । 'वृजि वरणे' इति रुधादिगणपठितात् परस्मैपदिनो धातोः छान्दसेन पदव्यत्ययेन संवृङ्क्त इति रूपसिद्धेः । अस्ति च संवरणं संहृतस्योपादानेन स्वात्मभावापादने । किमर्थं संवरणेनोद्यमनं लक्षणीयम्, मुख्यार्थान्वयानुपपत्त्यभावात्, सत्यम्; वायुस्वभावात् चालनमपि संभवतीति द्योतनाय तात्पर्यतस्तथा व्याख्यातम् ।

अन्यादेरुपलक्षणत्वादिति ।

ननु 'वायुरग्निसूर्यचन्द्रापः संहत्य स्वात्मभावमापादयति' 'प्राणो वाक्चक्षुःश्रोत्रमनांसी'त्युक्त्वा 'ते वा एते पञ्चान्ये पश्चान्ये दश सन्तस्तत्कृतमिति' तेऽग्न्यादयो वागाद्यश्च वायुप्राणाभ्यां सह दशेति वाक्यशेषे परिगणिताः कथमग्न्यादिग्रहणं सर्वोपलक्षणं स्याद्, व्यवस्थिताग्न्यादिविषयदशसंख्योक्तिविरोधादिति चेत्, उच्यते । 'दश सन्तस्तस्कृत'मिति दशसंख्यावत्त्वं कृतायसादृश्येन ताद्रूप्यं चोक्तमुपजीव्यदशसंख्यावत्त्वेन 'दशाक्षरा विराडन्नं विरा डि'त्यर्थवादान्तरोक्तप्रक्रियया सर्वाशागतसकलान्नरूपत्वं कृतत्वेन, 'कृतायो यथा दशसंख्यान्तर्भाववत्त्वेन तामत्तीव, एवं वायुप्राणरूपैषा दशात्मिका देवता दशसंख्यासंस्तुतं सर्वमन्नमत्तीवेति सर्वान्नात्तृत्वं चोक्तं वाक्यशेषे, 'तस्मात्सर्वासु दिक्षु अन्नमेव सैषा विराडन्नादीति । एवं च इहारन्यादेरुपलक्षणत्वोक्तिर्वाक्यशेषतः सर्वाशागतभोग्यभोक्तरूपसकलजगदाश्रयत्वप्राप्तेः उपलक्षणार्था । अत एव ज्योतिरधिकरणे ( अ. १ पा. १ सू. २४) सकलान्नात्रादित्वरूपमिदं सार्वात्म्यं वाक्यशेषार्थमेवाचार्या वर्णयिष्यन्तीति । 'पूष्णोऽहं देवयज्ययेति' पूषानुमन्त्रणमन्त्रस्य पूषदेवताकेष्टिषु उत्कर्षः ।

सर्वस्मै वेति ।

सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्यमिति" वाक्यात् ध्रौवाज्यमविहितद्रव्यकसर्वयागाङ्गं सदुपांशुयाजस्याप्यङ्गं भवतीत्यर्थः । सत्यप्यत्र आज्यभागाद्यङ्गेवाज्यनिवेशे न प्रधानहविष्ट्वमिति । ननु उपांशुयाजाज्यस्यैव प्रधानहविष्ट्वे अपि आज्यभागादीनामपि आज्यं हविरिति तद्वारेण आज्यसंस्काराणामाज्यभागाद्यर्थत्वमप्यस्त्येव; 'द्रव्यसंस्कारप्रकरणाविशेषात् सर्वकर्मणाम्' (जै. अ. ३ पा. ८सू. ३०) इति जैमिनिना तथा सूत्रितत्वात्, द्रव्यसंस्काराः न केवलं प्रधानार्थाः किं तु अङ्गप्रधानार्था इति निर्णयार्थं प्रवृत्तस्य 'प्रकरणविशेषादसंयुक्तं प्रधानस्य (जै. अ. ३ पा. ७ सू. १) इत्यधिकरणस्य लिङ्गदर्शनात् च (ज.अ.३ पा.सू.४) इति गुणसूत्रेण आज्यसंस्काराणाम् आज्यभागप्रभृत्यङ्गार्थत्वमप्यतीत्यत्र 'ध्रुवामेवाग्रेऽभिघारयति, ततो हि प्रथमम् 'आज्यभागौ यक्ष्यन् भवतीति ध्रौवाज्याभिधारणप्राथम्ये तद्धविष्काज्यभागप्राथम्यहेतूकरणस्य लिङ्गतयोपन्यासाच्च, तस्मादवेक्षणस्याज्यसंस्कारस्य प्रधानमानार्थत्वोक्तिरयुक्ता इति-चेत्, उच्यते । नात्र तस्य प्रधानमात्रार्थत्वमुक्तं, किन्तु टीकायाम् उपांशुयाजग्रहणम् अन्येषामप्याज्यहविष्कयागानामुपलक्षणमभिप्रेत्य, उपांशुयाजः किमित्याज्यहविष्कयागसामान्योपलक्षकतया निर्दिष्टः? प्राथमिकत्वात् आज्यभागावेव तथा निर्देशार्हौ इत्याशङ्कायां, प्राधान्यादुपांशुयाजस्तथा निर्दिष्ट इत्ययमर्थः सत्यप्यत्रेत्यादिग्रन्थेन दर्शितः, अतो न दोषः ।

फलकल्पनाभयादिति ।

उपलक्षणमेतत् । पुरुषार्थत्वे हिरण्यरूपसाधनविशिष्टस्य धारणस्य विधायकं वाच्यमिति कृत्यप्रत्ययोक्तकर्मप्राधान्यभङ्गभयात् इत्यपि द्रष्टव्यम् ।

क्रतुनिवेश इति ।

धारणसंस्कृतस्य हिरण्यस्य विनियोगाकाङ्क्षया कल्प्य इति भावः । सत्रवद्विपरिणाम इति स्थाने सक्तुवद्विपरिणाम इति कचित्पाठः । हिरण्यसाधनकेन धारणेनेष्टं भावयेदिति सक्तुन्यायाद्विपरिणामे सत्यनारभ्याधीतस्य तस्य क्रतुनिवेशकल्पकाभावात् फलविशेषाकाङ्क्षायाम् आर्थवादिकफलविपरिणामोऽपि कल्प्य इति भावः । क्रत्वङ्गत्वेन गतौ सत्यां कृत्यप्रत्ययावगतकर्मप्राधान्यभङ्गः फलविपरिणामः फलाय हिरण्यविशिष्टधारणविधिरिति त्रयमपि नाश्रयणीयमिति परिहारार्थः । नन्वनारभ्याधीतस्य कुतः क्रतुनिवेशसिद्धिः? संस्कृतविनियोगनियमात् चेत्, कुतः क्रतुसंबन्धावगतेः प्राक् संस्कारविधित्वनिर्णयः? तनिर्णयेऽपि लौकिककर्मसु वा निवेशः कुतो न स्यात्? तत्राह वैदिककर्मत्वसाम्यादिति । 'तप्ते पयसि दध्यानयति 'इत्यत्र पयसः क्रतुसंबन्धात्यागेव ध्यानयनसंस्कार्यत्वेऽवगते पश्चात् सा वैश्वदेवीति वाक्येन संस्कृतविनियोगाकाङ्क्षापूरणं दृष्टम्, एवमिहापि धारणसंस्कार्यत्वेनावगते हिरण्ये तद्विनियोगाकाङ्काप्रसूतार्थापत्त्या वैदिककर्मवसादृश्योपस्थितेष्वग्निहोत्रादिषु विनियोगकल्पनया तत्पूरणमिति भावः ।

द्रव्यदेवतेति ।

ननु द्रव्यदेवतासंबन्धराहित्येन धारणस्य यागत्वाद्यभाव एव सिद्ध्येत्, न तु धारणरूपतयैव स्वतन्त्रकर्मवस्याभावोऽपि । सत्यम्, धारणस्य स्वतन्त्रकर्मत्वं लक्षितयागरूपतया मुख्यधारणरूपतया वेति विकल्पं मनसि निधाय आद्यपक्षनिराकरणार्थत्वेन इदमद्रव्यसूत्रं (जै. अ. ३ पा. ४ सू. २७) योजितम् । द्वितीयपक्षनिराकरणं तु द्रव्यपरत्वात् चेति । (जै. अ.३ पा. ४ सू. २९) (द्रव्यसंयोगाच्चेति सौत्रः पाठः) तदन्तरसूत्रेण धारणस्य स्वातन्त्र्ये कृत्यप्रत्ययावगतद्रव्यप्राधान्यविरोधं दर्शयता कृतमित्यभिप्रायः । ननु अद्रव्यसूत्रस्य द्रव्यदेवतासंबन्धराहियेन यागनिराकरणार्थतायां अद्रव्यदेवतात्वात्तु शेषः स्यादिति शबरस्वामिलिखितसूत्रस्य पाठो लिखितुं युक्तः, न त्वद्रव्यत्वादिति वार्तिककारलिखितः पाठः, तस्मिन् पाठे ह्यद्रव्यत्वाद् विधेयद्रव्याभावाद्, धारणमात्रविधानसंभवेन द्रव्यस्यापि तद्विशेषणतया विधानाभावाद्, न हिरण्यसाधनकधारणरूपस्वतन्त्रकर्मविधिरित्येव सूत्रार्थो वर्णयितुं युक्तः । सत्यम्, देवतापदयुक्तो भाष्यकारलिखितसत्रपाठ: सांप्रदायिको न भवतीति वार्तिककारैः त्यक्तत्वात् । यथावार्तिकं सूत्रं पठित्वा तत्रैव भाष्यकारदर्शितोऽप्यर्थो योजितः । अस्मिन्नर्थे द्रव्यशब्दः संप्रदानत्वार्हदेवतारूपद्रव्यवाचीति तदभावेन द्रव्यदेवतासंयोगरहित्यरूपहेतुसिद्धिरित्यभिप्रायः ।

सिद्धान्तस्त्विति ।

न च आधानसंस्कृताहवनीयवत् दध्यानयनसंस्कृतपयोवच्च साक्षाद्वाक्येन क्रतुसंबन्धानवगमेऽपि पर्णतावत् अव्यभिचरितक्रतुसंबन्धाभावेऽपि हिरण्यस्य श्रुतधारणकर्मत्वान्यथाऽनुपपत्त्याऽग्निहोत्रादिषु निवेशः कल्प्यः स्यादिति वाच्यम् । तेषु हिरण्यस्येदृशो विनियोग इति तद्विशेषकल्पनायां विनिगमकाभावेन विनियोगविशेषं विना तेषु निवेशस्या निर्वाहात् । न च येषु क्रतुषु हिरण्यविनियोगः संप्रतिपन्नः, तेषु तद्वारा धारणस्य निवेशः कल्यतामिति वाच्यम् । 'हिरण्यं हस्ते भवति', 'हिरण्येन षोडशिनः स्तोत्रमुपाकरोति' 'हिरण्यस्रज ऋत्विजो भवन्ती'त्यादिहिरण्यविनियोगवत्सु क्रतुषु तद्धारणस्यापि प्राप्तेः, दक्षिणारूपहिरण्यवत्स्वपि दीयमानस्य प्रतिगृह्यमाणस्य च तस्य धारणप्राप्तेः, हिरण्यार्थतया धारणविधाने सुवर्णश्रुतिवैफल्यापत्तेश्च । तस्मात् शोभनवर्णहिरण्यसाधनकधारणविधिः पुरुषार्थ इत्येव युक्तम् । एवं सतीयमेव श्रुतिः 'दीक्षायणी ब्रह्मसूत्री कमण्डलुधरो द्विजः' इत्यादिपुरुषार्थहिरण्यधारणस्मृतेः मूलं भविष्यतीति तस्या मूलान्तरकल्पनागौरवमपि परिहृतं भवतीति ।

˜

इत्युक्तमध्यासभाष्ये इति ।

अन्तःकरणाद्यवच्छिन्न प्रत्यगात्मा इदमनिदरूपश्चेतनः कर्ता भोक्ता कार्यकारणाविद्याद्वयाधारः इत्यध्यासभाष्यटीकायामुक्तमित्यर्थः । ननु घर्षणस्यानदर्शगतेष्टकाचूर्णसंयोगविभागप्रचयतया व्याख्यानमयुक्तम्, फलं हि तत्प्रचयः पुरुषव्यापाररूपाया घर्षणक्रियायाः, यथा तण्डुलविक्लित्तिः पचिक्रियाया इत्याशङ्क्याह -एतच्चेति । सर्वत्र फलमेव धात्वर्थः, न तु तदनुकूलव्यापारः; त्यजिगमिधात्वोः पर्यायतापत्तेः । एक एव हि पूर्वदेशविभागोत्तरदेशसंयोगरूपफलद्वयस्यप्यनुकूलो व्यापारः पुरुषस्पन्दः । यद्युच्येत फलविशेषावच्छिन्नो व्यापारो धात्वर्थः, ततः पूर्वदेशं त्यजति उत्तरदेशं गच्छतीत्यर्थभेदस्तयोरिति, तर्हि आवश्यकत्वात् लाघवाच्च तत्तत्फलमेव धात्वर्थोऽस्तु । न चैवं सति पचेः विक्लित्त्यर्थतायां विक्लित्त्युदयात्प्राक् पचतीति वर्तमानप्रयोगो न स्यात्, न स्यात् च तण्डुलान् पचतीति तण्डुलानां कर्मतया निर्देशः, धात्वर्थरूपविक्लित्तिक्रियाजन्यस्य तण्डुलेषु फलान्तरस्याभावात् परसमवेतत्वाभावात् चेति वाच्यम्; धात्वर्थरूपफलानुकूलव्यापारस्य आख्यातार्थत्वाङ्गीकारेण पचतीति लडर्थस्य वर्तमानत्वस्य एकप्रत्ययोपात्ते तस्मिन्नन्वयोपपत्तेः । तज्जन्यविक्लित्तिरूपफलभागित्वेन तण्डुलानां कर्मतया निर्देशोपपत्तेश्चेति मण्डनाचार्याणां मतमनुसृत्य संयोगविभागरूपस्य फलस्य घर्षतिधात्वर्थत्वमुक्तमिति भावः । ननु फलस्य धात्वर्थत्वे विक्लित्त्युदयात् प्राक् पाको वर्तत इति प्रयोगो न स्यात् । तत्र पचिधातोरुपरि तदर्थविक्लित्त्यनुकूलव्यापारवाचकस्य आख्यातस्याभावात्, तत्तत्फलानुकूलव्यापारसामान्यरूपेण आख्यातार्थत्वे च पचति यजतीत्यादौ अधःसंतापनद्रव्यत्यागादिव्यापारविशेषप्रतीतिर्न स्यात् । तत्र तत्राधःसंतापनादिव्यापारविशेषस्यापि तदर्थतायामाख्यातस्य नानार्थत्वं स्यात् ।

तस्मात् तत्तद्व्यापारविशेष एव धात्वर्थः, त्यजिगम्योरपर्यायता तु फलस्योपलक्षणतयाप्युपपद्यत इति मन्यमानानामन्येषां मते कथमिहोपपत्तिरित्याशङ्क्यमाह –

संयोगविभागातिरिक्तेति ।

दर्पणेष्टकाचूर्णसंयोगविभागफलकः पुरुषव्यापारो घर्षतिधात्वर्थ इति पक्षेऽपीत्यर्थः ।

वस्तुतो विदिक्रियाकर्मभावेत्यादिव्याख्याने बीजमाह –

औपाधिकं त्विति ।

वृत्त्युपरागोपाधिकं कर्मत्वमित्यर्थः । इदं तु पराननुगुण्यात् नेति भावः ।

तच्छब्दाध्याहारेण योजयितुमिति ।

यत्रेत्यस्य प्रतिनिर्देशार्थं तत्रेति शब्दाध्याहारेण योजयितुमित्यर्थः । एवंच टीकायां तत्रशब्दाश्रवणेऽपि तदध्याहारोऽभिप्रेत इति सूचितं भवति । यच्छब्दाघ्याहारेण योजयितुमिति पाठे सेति शब्दस्य प्राङ्निर्देशार्थं येति शब्दस्याध्याहारेण योजयितुमित्यर्थः । अनेनोभयमप्यध्याहार्यमिति सिद्धम् । अत एवाचार्यस्तत्रेति येति चोभयमप्यध्याहृत्य वाक्यं पूरितम् ।

ननु तां ध्यायेदिति विधितः प्राग् देवताध्यानमप्राप्तमित्यसिद्धं, तं विधिमनपेक्ष्यापि तत्तदर्थवादावगमितदेवतारूपाणां स्वेच्छया कदाचिदनुचिन्तनसंभवादित्यत आह –

विध्यर्थेति ।

वषट् कुर्यादिति विध्यर्थवषट्कारानुष्ठानात्प्राक्काले नियमेन ध्यानं तद्विधिं विना न प्राप्तमित्यर्थः । ननु अधीतवेदस्य विचारपूर्वकार्थज्ञानमपि विधि विना न प्राप्नोतीति चेद, न तस्याध्ययनविधिना फलवदर्थावबोधपरतां नीतैर्विशेषतः संदिह्यमानार्थर्वेदान्तैराक्षिप्ततया मुमुक्षूणां प्राप्तिसत्त्वादिति भावः । टीकाकारैः सर्वापेक्षाधिकरणे (व. अ. ३ पा. ४ सू. २६) चतस्रः प्रतिपत्तयो ब्रह्मणि । प्रथमा तावदुपनिषद्वाक्यनवणमात्राद् भवति, यां किलाचक्षते श्रवणमिति । द्वितीया मीमांसासहितात् तस्मादेवोपनिषद्वाक्याद्, यामाचक्षते मननमिति । तृतीया चिन्तासन्ततिमयी, यामाचक्षते निदिध्यासनमिति । चतुर्थी तु साक्षात्कारवती वृत्तिरूपेति । श्रवणादिरूपतयोक्तानां चतुर्णामपि ज्ञानानां प्राप्तत्वेन विधातुमशक्यत्वमुपपादितमेव ।

इदानीं न्यायतस्तत्तात्पर्यावधारणं श्रवणं तदनुग्राहकानुमानादिरूपयुक्त्यनुचिन्तनं मननमिति पक्षे विधान्तरेणापि तयोः निदिध्यासनस्य च विधानासंभवमाह –

श्रवणं हीति ।

विषयविशेषावच्छिन्नस्येति ।

ननु सामान्यतः तात्पर्यावगमो विधेयोऽस्तु इत्याशङ्क्य विशेषग्रहणं कृतम् । तथा च सर्वेषां वेदानाम् अर्थपरत्वमापादयता अर्थज्ञानफलकाध्ययनविधिनैव च वेदान्तानामपि कर्मकाण्डवत् सामान्यतोऽर्थतात्पर्यावगमसिद्धेः न तदवगमार्थं श्रवणविधिः अभ्युपेयः, किन्तु तेषामखण्डे ब्रह्मणि न्यायतः तत्तात्पर्यमवगच्छेदिति विषयविशेषावच्छिन्नतात्पर्यावगतिविषयः सोऽभ्युपेतव्यः । तथा च प्राक तदवगमानवगमयोरुक्तदूषणद्वयमापततीति भावः । ननु साङ्गाध्ययनवतो वेदान्तानां सगुणनिर्गुणरूपेषु नानाविधेष्वर्थेषु क्वैषां तात्पर्यमिति संदेहे च सति बुद्ध्यारूढनिर्गुणरूपविषयविशेषावच्छिन्नं तात्पर्यं न्यायतो निश्चिनुयादिति विधातुं शक्यत इति चेन्न, वेदार्थनिश्चयात् फलविशेषप्रतीतौ तदर्थतात्पर्यनिर्णयाय स्वत एव न्यायविचारे प्रवृत्त्युपपत्त्या कर्मकाण्डार्थविचार इव विध्यनपेक्षणात् ।

युक्त्यालोचनस्येति ।

युक्तिविशेषालोचनविधाने प्राक् तद्वगमानवगमाभ्यां प्राप्तिर्विधानाशक्तिश्च । सामान्यतो युक्त्यालोचनं तु न विधेयम्; असंभावनादिनिरासरूपदृष्टार्थत्वेन खत एव प्राप्तेरिति भावः ।

उपासनस्यापीति ।

उपासनं हि प्रत्ययावृत्तिः, सा श्रवणमननकालयोरेकैकप्रत्ययोत्पत्तावपि प्रत्ययद्वयरूपा सिद्धैव; विधेयनिदिध्यासनावगमकाले विधेयावृत्त्यवगमस्य ब्रह्मात्मैक्यविषयत्वस्यापि सद्भावात्, तमादाय प्रत्ययत्रयरूपाऽपि सा सिद्धा, आवृत्तिमात्रं हि ध्यानशब्दार्थो, न तु शतसहस्रादिसंख्याविशेषनियतावृत्तिः । तथा च द्वित्रप्रययोत्पत्तावपि आवृत्तिशास्त्रार्थो लब्ध एव भवति । यथा सकृन्मुसलपातनेऽपि 'सर्वौषधस्य पूरयित्वाऽवहन्ती'त्यत्र अवघातशास्त्रार्थः । यदि ध्यानस्य साक्षात्काररूपदृष्टफलकत्वमिष्यते, तदा परं दार्शपूर्णमासिकावघातस्येव यावद्दृष्टफलोदयमावृत्तिः लभ्यते । तथा दृष्टफलकत्वे तु न विध्यपेक्षा । उपायान्तरप्राप्त्यभावाद् नियमस्यापि नावकाशः । न च अविच्छिन्नप्रत्ययावृत्तिः ध्यानशब्दार्थः, सा न सिद्धेति वाच्यम्; यथा श्रवणमननं प्रत्ययावृत्तिरूपं ध्यानं कर्तव्यमिति विध्यर्थावगमकाले श्रवणे यथाभूतः प्रत्ययः मनने च यथाभूतः, तयोरपि क्रमेणानुसंधेयत्वेन नैरन्तर्यस्यापि प्राप्तेरिति भावः । आखण्डलादीनामित्यादि । ननु कुतूहलभयनिवृत्त्यादिप्रयोजनसत्त्वेऽपि आद्यव्युत्पत्तिग्रहानुसारेण कार्याध्याहारः स्यादिति चेत्, किमाद्यव्युत्पत्तिग्रहकाले गामानयेत्यादिवाक्यगतानां सर्वेषां पदानां कार्यवाचित्वमध्यवसितमिति तदनुसारेण द्वितीयादिप्रयोगेषु श्रुतैरपि सर्वैः पदैः कार्यसामान्ये बोधिते तद्विशेषजिज्ञासया कार्यविशेषवाचिक्रियापदाध्याहारः? उत आद्यव्यवहारस्य क्रियापदघटितत्वं दृष्टमिति तदनुरोधेन । नाद्यः, क्रियापदसमभिव्याहारात् कार्यस्येव गोपदसमभिव्याहारात् कर्मकारकस्य प्रतीत्युपपत्त्या पदान्तराणां कर्मकारक इव कार्येपि शक्तरकल्पनीयत्वात्, यथा प्रवृत्तिः कार्यावगतिपूर्विका तथा कार्यावगतिरपि प्रवृत्तिविषयशुद्धपदार्थगोचरज्ञानपूर्विकेति नियमस्य प्रत्यक्षाधीनस्वप्रवृत्तिस्थले दृष्टत्वेन प्रयोज्यस्य प्रवृत्त्या कार्यावगतेरिव कार्यावगत्या तदनन्वितशुद्धपदार्थज्ञानस्याप्यनुमितेरनिवार्यतया तस्मिन् उत्तमबुद्धवाक्यं विना कारणान्तराभावेन आद्यव्युत्पत्तिग्रहसमय एव शुद्धे गवादिपदार्थे शब्दसामर्थ्यग्रहणावश्यंभावाच्च । साक्षात्प्रवृत्तिजनकज्ञान एव शब्दस्य सामर्थ्यं कल्पनीयमिति चेत्, तर्हि ममेदं कार्यमिति ज्ञान एव तस्य सामर्थ्यं कल्प्येत, तस्यैव गामानयेति वाक्यजन्यमदंशरहितज्ञानानन्तरभाविनः साक्षात्प्रवर्तकत्वात् । नापि द्वितीयः; दण्डेन गामानयेत्यत्र आद्यव्युत्पत्तिग्रहे करणश्रवणेऽप्यग्रे घटं पश्येत्यादौ करणानध्याहारवत् कार्यानध्याहारस्याप्युपपत्तेः, आद्यव्युत्पत्तिग्राहकवाक्यस्य आनयनकार्यघटितत्त्वे द्वितीयादिप्रयोगेष्वपि तदध्याहारापत्तेः । आनयनं विनाऽग्रे कार्यान्तरघटितवाक्यश्रवणादानयननियमस्त्यज्यत इति चेत्, तर्हि कार्यवाचिपदरहितानां सिद्धार्थवर्णनपराणां काव्यादीनां बहुलमुपलम्भात् कार्यनियमोऽपि त्यक्तव्य इति तुल्यम् । एवमाद्यव्युत्पत्तिग्रहानुरोधेनाग्रे सिद्धार्थप्रयोगेषु कार्यमध्याहर्तव्यमित्यभिमाने भग्ने हर्षलिङ्गोपजीविसिद्धार्थव्युत्पत्तिमहोपपादनमपि निरवद्यम् । अन्यथा ह्यविदितार्यजनभाषार्थ इत्यादिटीकाप्रन्येन प्राक् स्वभाषायां शब्दार्थव्युत्पत्तिमतः प्रबुद्धस्य हर्षलिङ्गोपजीवि 'पुत्रस्ते जातः' इत्यत्र व्युत्पत्तिग्रहणमुपपादितमयुक्तम्; आद्यव्युत्पत्तिग्रहानुसारेण तत्र स्नानदानादिकं कुर्विति कार्यपरत्वस्फुरणादिति शङ्कावकाशः स्यात्, न च पुत्रस्ते जातः' इत्यत्र आद्यव्युत्पत्तिग्रहोऽप्युक्तरीत्या संभवतीति शङ्कनीयम्, स्तनन्धयस्य अतिबालस्य आद्यव्युत्पत्तिग्रहसमये 'जातः शिशुः 'चैत्रस्य पुत्रजन्म हर्षकारणमिति च बोधाभावात् । ननु तद्वोधवतः प्रबुद्धस्यापि पुत्रस्ते जातः' इति शब्दस्य पुत्रजननरूपार्थपरत्वग्रहणं न संभवति, मुखविकासानुमितहर्षकारणं पुत्रजन्मज्ञानं पुत्रपदाङ्कितपटवासप्रदर्शनलिङ्गजन्यमनुमितिरूपम्, 'पुत्रस्ते जातः' इति वाक्यं तु स्नानदानादिकर्तव्यतार्थकमिति चैत्रस्य हर्षजन्मजातं स्नानदानादिप्रवृत्तिं च पश्यतस्तद्भाषानभिज्ञस्य विपरीतार्थप्रतीतेरेव प्राप्तेरिति चेत्, उच्यते; लाटदेशे पटवासप्रदर्शनपुरःसरं पुत्रजननवार्ता वाचैव स्फुटं वदन्ति वार्ताहारा इति तद्देशप्रसिद्धिं जानन् वार्ताहारवाक्यस्य पुत्रजननमेवार्थ इति प्रत्येतीति न तस्यार्थान्तरप्रतीतिप्रसङ्गः । एवं च प्राग्भवीयसंस्कारोद्बोधेन पटवासप्रदर्शनकृतेन तद्देशप्रक्रियास्मरणमाश्रित्य आद्यव्युत्पत्तिग्रहोऽपि पुत्रस्त जात इत्यत्रोपपादयितुं शक्यः । अवश्यं च मातापित्रादिभिश्चन्द्रः, गौरित्यादिशब्देषु चन्द्राद्यभिमुखाङ्गुलीनिर्देशपूर्वकमुच्चार्यमाणेषु आद्यव्युत्पत्तिग्रहे बालस्य जायमाने सर्वसिद्धशब्दविशेषोच्चारणसहितार्थविशेषाभिमुखाङ्गुलीनिर्देशस्य तस्मिन्नर्थे तस्य शब्दस्य शक्तिग्रहार्थत्वं जन्मान्तरे प्रबुद्धेन तदाऽवगतं बालेन स्मर्यत इत्येवोपपादनीयम् । तत्र गत्यन्तराभावात्, तथेहापि भविष्यति । एवं जन्मान्तरानुभवसंभवमभिप्रेत्य लाटानां प्रसिद्ध इत्युक्तम् । प्रसिद्धःप्रकर्षेण सिद्धः । अनादि कालप्रवृत्त इत्यर्थः ।

न कार्यविषयाणीत्यर्थ इति ।

नन्वेवं सति कार्यविशेषणतया स्वर्गदेवतादिभूतार्थप्रमितिजनके सार्थवादविधिवाक्ये व्यभिचारः स्यात्, नैष दोषः, भूतार्थप्रमितिशब्देन स्वातन्त्र्येण भूतार्थप्रतीतेः विवक्षितत्वात्, प्रतीतौ याथार्थ्यविशेषणस्थानपेक्षितत्त्वात् । अत एव हेत्वसिद्धिपरिहारार्थं सिद्धव्युत्पत्तिप्रसाधनापेक्षा पूर्ववाक्ये दर्शिता । यथाश्रुतेः हेतोः हि न तदपेक्षास्ति: वेदान्तानां ज्ञानविधिशेषतया ब्रह्मप्रमितिजनकत्वस्य परेणाप्यङ्गीकृतत्त्वात् ।

प्रतीतिजनकत्वसाधन इति ।

कारणानां हि तत्तदर्थविषयत्वं फलद्वारकमुपपादनीयं, न साक्षात्तत्तदर्थविषयत्वमस्ति । एवं च फलरूपायां प्रतीतौ अनन्यशेषत्वरूपभूतार्थविशेषणाविवक्षायां सिद्धसाधनम्, सिद्धसाधनपरिहाराय तद्विवक्षायां हेतुसाध्याभेद इत्यर्थः ।

ननु यदनन्यशेषभूतार्थविषयप्रतीतिजनकं तत् कार्यविषयं न भवतीति विशेषव्याप्तिरेव संभवति; चक्षुरादीनामनन्यशेषभूतार्थविषयाणाम् आनयनादिकार्यविषयत्वाभावात्, किमर्थं सामान्यव्याप्तिप्रत्यायनार्थ यत्तच्छन्दावुपन्यस्तौ इत्याशङ्कामाह –

यत्तच्छन्दावपीति ।

यद्विषयेत्यत्र तद्विषयेत्यत्र च समस्तौ यत्तच्छन्दौ न समभिव्याहृतपरौ, किन्तु प्रकृतभूतार्थपरामर्शिनौ । तथा च तद्विषयमित्यस्य भूतार्थविषयमित्यर्थलाभे सति तेन लक्षणया कार्यविषयत्वाभावरूपमभिमतसाध्यं बोधनीयमिति भावः । उपोपसर्ग इत्यादि । तथा चाद्वितीयं ब्रह्माहमर्थनिष्कृष्टसाक्षिरूपत्वेन अहमर्थनिर्दिष्टं निश्चयरूपतया विषयीकृत्य सवासनामविद्यां शृणाति हिनस्तीत्युपनिषदिति निर्वचनं कृतं भवति । सदेरिह विशरणार्थत्वस्य टीकायामुक्तत्वात् ।

व्यवहितमपीति ।

ननु क्रियातच्छेषव्यतिरिक्तकेवलसिद्धवस्तुबोधको वेदभागो नास्तीति पूर्वपक्षिमतस्य निरासे तन्नेति प्रतिज्ञाते हेतुत्वेन उपन्यस्तमनन्यशेषत्वं संग्रहवाक्ये; तदुपपादनार्थं च योऽसावुपनिषत्सु इत्यादिवाक्यं, तत्र प्रयाजादिवत् प्रकरणेन जुह्वादिवद्वाक्येन वा विनियोगाभावेन उपपाद्यमानम् अनन्यशेषत्वं किमर्थं व्यवहितान्वयमाश्रित्य चतुर्विधद्रव्यविलक्षणत्वे हेतुत्वेन योजितं? किमर्थं च भाष्ये संग्रहवाक्यम् उपन्यस्तं तत्र उपन्यस्तयोः औपनिषदत्वानन्यशेषत्वयोरनुपपादकं चतुर्विधद्रव्यविलक्षणत्वं विवरणवाक्येऽस्मिन्नुपन्यस्तम्? उच्यते । यदि प्रकरणादिविनियोजकाभावेन क्रियाशेषतयान्वयो नास्ति, तर्हि कर्मकारकत्वेन तच्छेषतयान्वयोऽस्तु एवमपि क्रियान्वयनियमस्य न भङ्ग इत्याशङ्कान्तरनिराकरणार्थं चतुर्विधरव्यविलक्षणत्वमुपन्यस्तम् । तत्रापि अनन्यशेषत्वं हेतुभवनक्षममिति व्यवहितान्वयः समाश्रितः ।

स एष नेत्यात्मेति बृहदारण्यकपञ्चमाध्यायाम्नातवाक्ये विधेयानुवाद्यविभागमनुवाद्यस्य "अथात आदेशो नेति नेतीति तच्चतुर्थाध्यायाम्नातवाक्यतः प्राप्तिं च दर्शयति –

य आत्मेति ।

स एष' इत्यस्य कस्मिन्नु प्राणः प्रतिष्ठित इत्यपाने इती'त्यादिना प्रस्तुते प्राणादिपञ्चके वृत्त्यसंभवाद् 'अगृह्यो न हि गृह्यत' इत्यादिना प्रस्तोष्यमाणे वृत्तिप्रकटयितुमपेक्षितमध्याहरति –

निरूप्यत इति ।

विनश्यत्स्विति ।

"समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्वविनश्यन्तमिति” स्मृतौ सर्वभूतस्थत्वस्य तथा विवरणादिति भावः । अवधानस्वारस्यात् आत्मत्वादेव इत्यग्रिमवाक्यगतेवैकारस्वारस्याच्च अथवेति पक्षः ।

नन्वनन्यशेषत्वं प्रागुपपादितमेव, इहापि "विधिशेषत्वं वा नेतुमिति भाष्येण, किमर्थं पुनरुपपाद्यते? इत्याशङ्क्य तदपौनरुक्त्याय पूर्वोत्तमनुवदति –

औपनिषदस्येति ।

प्रागनन्यशेषत्वमुपनिषत्प्रतिपाद्यत्वं च संग्रहवाक्ये यदुपन्यस्तं तत्रानन्यशेषत्वं प्रकरणादिविनियोजकाभावेनोपपादितम् । औपनिषदत्वं कार्य एव व्युत्पत्तिग्रह इति शङ्कानिरासेनाविषये ब्रह्मणि व्युत्पत्तिग्रहासंभवशङ्कानिरासेन कर्तृत्वाद्यवगाह्यहंप्रत्ययविरोधशङ्कानिरासेन चोपपादितम् । इदानीं तदनन्यशेषत्वं विधिशेषत्वाभावरूपतया विवरीतुमात्मत्वरूपहेत्वन्तरेण चोपपादयितुमिदं भाष्यमित्यर्थः ।

अनुषङ्गेणेति ।

न शक्य इत्यनुषङ्गेणेत्यर्थः । न त्वतःशब्दस्याप्यनुषङ्गेणेत्यर्थः । अतःशब्दोक्तहेतोः पुनर्निर्देशरूपस्य आत्मत्वादेवेत्यग्रिमभाष्यगतहेतोः पूर्वत्राप्यन्वयस्य टीकायां वक्ष्यमाणत्वात् । अपि च सर्वेषामात्मत्वादेव न हेयो नाप्युपादेय इति टीकापाठो न व्याख्यानापेक्षः ।

अपि च अत एवेति पाठेऽप्यतःशब्दः सर्वात्मत्वादिति भाष्योक्तहेतुपरामर्शीति व्याचष्टे –

भाष्योक्तादेव हेतोरित्यर्थ इति ।

भाष्ये अत इत्युक्तादेव हेतोरित्यर्थ इति पाठेऽप्ययमेवार्थो भाष्ये उक्तादेव हेतोरित्यर्थ इति व्यवहितयोजनया ग्राह्यः ।

तस्मात्पुरुषादिति प्रतीकग्रहणे पुरुषादित्यादि श्रुतिवाक्यं, तस्मादिति भाष्यं, तस्यार्थमाह –

कल्पितस्येति ।

दृष्टो हि तस्यार्थः इति शाबरवचने तस्यशब्दार्थमाह –

वेदस्येति ।

प्रतिषिध्यमानेतीति ।

अथातो धर्मजिज्ञासेत्यत्र अकारप्रश्लेषेणाधर्मविचारोपि प्रतिज्ञात इत्यधर्मरूपं प्रतिषिध्यमानमपि भाष्ये कर्मशब्देन संगृहीतम् । तत्संग्रहार्थमेव धर्मशब्दमपहाय कर्मशब्दग्रहणमिति भावः ।

आम्नायस्येति सूत्रे (जै.अ.पा.२.१) कस्यचित्परिहारस्य अनुक्तत्वात्, अपि चेत्ययुक्तमित्याशङ्क्य, शाबरवचने कृतः परिहारस्तत्रापि साम्येन प्राक् सिद्ध इत्याह –

शाबरेति ।

ननु विशिष्टे पदशक्तिः नास्ति चेत्, कथमन्वितपदार्थप्रतीतिः, न हि वृत्त्यविषये शाब्दबोधो भवतीत्यत आह –

अयमभिसंधिरिति ।

अनविनाभाविभिरपीति ।

मञ्चाः क्रोशन्तीत्यत्र हि मञ्चशब्देन मञ्चेषु शयानाः शिशवो लक्ष्यन्ते ।

अत्रोच्यत इति ।

ननु लक्षकशब्दवाच्यस्य वाक्यार्थेन अनन्वयनियमशङ्कायाः किमुत्तरमिहोक्तम् । न च अन्वितं लक्ष्यमेव वाक्यार्थेनान्वितं भवति, न त्वविशिष्टं वाच्यस्वरूपमित्युक्तनियमाविरोधो विशिष्टस्वरूपयोः तादात्म्यस्य कस्यापि स्वीकारादिति वाच्यलक्ष्यसंबन्धप्रतिपादनेन द्योतित इति वाच्यम्, विशिष्टस्य विशेष्यघटितमूर्तेः वाक्यार्थान्वये तद्धटकस्य विशेष्यस्यापि तदन्वयानिवारणात् । न च विशिष्टस्वरूपयोः संबन्धोक्त्या स्वरूपभिन्नं तदघटितं विशिष्टमङ्गीकृतमिति शङ्कनीयम्; तादात्म्यसंबन्धस्य विशिष्टविशेष्यानुप्रवेशाविरोधित्वेन 'संबन्धः स्वीकृतः' इत्येतावता तदनुप्रवेशविरोधिभेदाप्रसक्तेः । अत एवाचार्यैः इहैव वक्ष्यते "भवतु कार्यान्विते भूते सङ्गतिग्रहः, तथापि स्वरूपं तत्र प्रतीयत एव; विशिष्टेऽपि स्वरूपसंभवादिति । तस्मात् वाच्यार्थानन्वयनियमाशङ्कायाः परिहारो न लब्ध इति चेत्, लब्ध एव; 'वाक्यार्थीभावानुपपत्तिरेवान्वितलक्षणाया निदानम् इत्यन्वयानुपपत्तिमनपेक्ष्य अनुपपत्त्यन्तरस्य लक्षणाबीजत्वप्रदर्शनेन लक्ष्यार्थग्रहणसमाधेयानुपपत्तिमात्रं लक्षणाबीजं, न तु वाच्यार्थस्य वाक्यार्थेऽन्वयानुपपत्तिरेव, येन वाच्यार्थानन्वयनियमः स्यात् । काकेभ्यो दधि रक्ष्यतामित्याद्यजद्दल्लक्षणास्थले मुख्यार्थान्वयानुपपत्त्यभावेऽपि तात्पर्यानुपपत्तेः लक्षणाबीजत्वाङ्गीकारादिति ।

आकाङ्क्षासत्तीति ।

ननु एवं सत्यवश्यापेक्षिताकालादिवशादेव वाक्यार्थरूपान्वयप्रतीत्युपपत्तेर्न तत्र लक्षणा कल्पनीया । न च प्रमाकरणप्रत्यासत्तिमन्तरेण संसर्गरूपस्यापि प्रमेयस्य भानं न संभवति, प्रत्यक्षे प्रकारविशेष्ययोरिव संसर्गांशेऽपि सन्निकर्षापेक्षादर्शनादिति-वाच्यम्; तथा नियमाभावात् । अनुमितिकरणे धूमे वहिव्याप्तिसत्त्वमात्रेण पर्वतसंबन्धिवह्न्यनुमितिदर्शनात्, पक्षधर्मताबलात् साध्यस्य पक्षसंबन्धभानमिति चेत्, इहाप्याकाङ्क्षादिबलात् प्रधानपदार्थे समभिव्याहृतगुणान्वयप्रतीतिरस्तु इति चेत्, मैवम्; एवमपि शब्दबोध्यस्य वृत्तिविषयत्वनियमाप्रत्याख्यानात्, करणप्रत्यासत्तिमनपेक्ष्यानुमितौ भासमानस्यापि पक्षसाध्यसंबन्धस्य शब्देन बोधने कर्तव्ये पर्वतो वह्निमानिति तदभिधायकमतुपप्रत्ययापेक्षादर्शनात् । घटः पटो न इत्यत्रान्योन्याभावे घटे पटो न इत्यत्र संसर्गाभावे च प्रतियोगिसंबन्धस्य शब्दवृत्तिविषयत्वं विनैव शाब्दबोधविषयत्वं दृष्टमिति चेद्, न । तदन्यवाचिनो नञः शक्तावधिकरणसंबन्धस्येव तदन्यवाचिनस्तदभाववाचिनश्च नञः शक्तौ प्रतियोगिसंबन्धस्यापि शक्यत्वेन अनुप्रवेशकल्पनात्, अन्याभावशब्दयोः शक्तौ तदननुप्रवेशात् । तदर्थवाचित्वेनाङ्गीकृतस्य नञः शक्तावपि न तदनुप्रवेश इत्यभ्युपगमे तयोः प्रयोगे इव नञः प्रयोगेऽपि प्रतियोगिनि पञ्चमीषष्ठ्योः नञः प्रयोग इव तयोः प्रयोगेऽपि प्रतियोगिनि प्रथमाया वा निवारयितुमशक्यखात्॥ तस्मादन्वयांशेऽपि वृत्तिकल्पनं युक्तमेव । न च तथापि प्राक् शक्यसंबन्धित्वेन अज्ञातस्यापूर्वस्य वाक्यार्थस्य लक्ष्यत्वं न युज्यत इति वाच्यम् । प्रागविज्ञातहरिद्रानामकनदीविशेषेण हरिद्रायां नद्यां घोषविशेष इति श्रुते वाक्ये नदीपदसमभिव्याहारेण तदानीमेव हरिद्राशब्दस्य नदीविशेषशक्तिग्रहणेन नदीलिङ्गात् तत्संबन्धित्वेन अनुमितस्य तीरस्येव आकाङ्क्षाद्युपस्थापितस्य वाक्यार्थस्य अन्वयस्य वृत्त्युपस्थापितत्वसिद्ध्यर्थं लक्ष्यत्वोपपत्तेः ।

एकवाक्यान्तर्गतानां सर्वेषां पदानां इतरपदार्थान्वितस्वस्वार्थलक्षकतायां वाक्यार्थान्वयभेदेन वाक्यभेदमाशङ्क्य समभिव्याहृतयावद्गुणान्वितप्रधानपदार्थरूप एक एव लक्षणीयो वाक्यार्थ इति परिहरति –

नन्वित्यादिना ।

इयं च वाक्यार्थलक्षणा समभिव्याहतसकलपदवृत्तिः प्रधानपदमात्रवृत्तिर्वा इत्यन्यदेतत् ।

व्युत्पत्तिनियममिति ।

प्रथमं कार्यान्वितप्रयोग एव शक्तिग्रह इति नियममभ्युपेत्येत्यर्थः ।

एतदेव विवृणोति –

तथाहीति ।

कथमपरथेति ।

प्राथमिकव्युत्पत्तिग्रहे कार्यान्वयनियमवत् कार्यस्य प्रमाणान्तरगृहीतत्वनियमोऽप्यस्ति व्युत्पित्सोः गवानयनबन्धनादर्शने व्युत्पत्तिग्रहासंभवात् । तदन्वयो यथा व्युत्पत्तिग्रहोपायमात्रतया अन्यथासिद्धस्तत्र न शब्दार्थकोटौ अनुप्रविशति, एवं कार्यान्वयोऽपीत्यर्थः ।

अस्ति किलेति ।

नासिकात्र्यम्बकस्थाने निवसद्भिराचार्यैरयं ग्रन्थः कृत इति प्रसिद्धिः । अतस्तत्रत्यगिरिनदीवनवर्णनं कृतम् । जटाजूटकलनाय जटाकलापबन्धाय । पाण्डुरा पटी उष्णीषरूपा । रहः तत्र नित्यसन्निहितः त्र्यम्बकदेवः ।

पचतीति ।

पाको हि पूर्वापरीभूताधःसन्तापनादितन्दुलविक्लिप्तिफलपर्यन्तक्रियासन्तानरूपः नैकक्रियात्मकः । अतो घटादिवत्प्रतिक्षणं पर्याप्तवृत्तिर्न भवतीत्यर्थः ।

उत्पादनायामिति ।

उत्पत्तावित्यर्थः । ओदनोत्पत्यनुकूलपुरुषव्यापारस्य पाकस्यैवोदनोत्पादनत्वेन तस्य तदनुकूलत्वाभावात् । यद्वा प्रज्वलनादिरूपः अग्न्यादिव्यापारोऽपि भवत्योदनोत्पादना, तदनुकूलश्च पुरुषव्यापार इति तदभिप्रायो णिचः प्रयोगः ।

प्रयत्नविषय इति ।

साध्यतयेति शेषः । उद्देश्यतया प्रयत्नविषयत्वस्य घटभवनादौ फलेऽपि सत्त्वेन तद्यावृत्तत्वाभावात् ।

तत्र हेतुमाहेति ।

हेतुभूतं साध्यत्वमिह चिकीर्षाविषयत्वं, न तु प्रयत्ननिर्वर्त्यत्वं; साध्याविशेषात् ।

ननु द्रव्यगुणयोरपि घटरूपादिकयोः कृत्यपेक्षोत्पत्तिकत्वात् अस्ति साध्यतया कृतिविषयत्वमित्याशङ्क्य तत्रापि तदुत्पत्त्यनुकूलस्य तदुत्पादनारूपदण्डचक्रादिव्यापारानुकूलस्य च पुरुषव्यापारस्यैव तथात्वमित्याह –

तत्रापीति ।

पदस्मारितेति ।

ननु गुरुमतेऽन्विताभिधानाङ्गीकारात् कथं कार्यान्विते गृहीतशक्तिकैः पदैरनन्वितार्थानां स्मारणं कथ्यते? उच्यते । शक्तिग्रहात् पूर्व तदर्था याऽनन्वितार्थोपस्थितिः, साऽत्र निमित्तत्वेन विवक्षिता । उक्तं हि निबन्धनपञ्जिकायामृजुविमलायां अनन्वितावस्था हि संबन्धग्रहणोपायतां गच्छन्ती वाक्यार्थप्रतिपत्तौ निमित्तम् । एवं हि संबन्धग्रहणम् अयमर्थोऽनेन शब्देन आकाङ्क्षितसन्निहितयोग्यार्थान्तरान्वितः सन्नभिधीयत इतीति ।

अत्रायमर्थ इति ।

अनन्वितावस्थस्य गवादेरुपस्थितिरुक्ता । एवं च पदस्मारितेत्यनेन शक्तिग्रहणार्थं पदश्रवणसमये कारणान्तरप्रत्यायितत्वं विवक्षितमिति न विरोधः । यद्वा कार्यसामान्ये गृहीतशक्तिकैः पदैः स्मारितास्तस्यामवस्थायां समभिव्याहृतकार्यविशेषानन्वितार्था विवक्षिता इति न विरोधः ।

अविशेषेणेति ।

ननु अविशेषेण द्रव्यगुणभावार्थवाचकाः सर्वेऽपि नियोगविषयसमर्पका इत्ययं प्रतिपदाधिकरण (जै. अ.२ पा. १सू.१) पूर्वपक्षः, तं वाक्यभेदतः प्रतीयमानक्रियाकारकभावरूपविनियोगविरोधेन अनेकापूर्वाभ्युपगमगौरवप्रसङ्गेन च निराकृत्य तेषु कश्चिदेव नियोग विषयसमर्पक इति निर्धारणेन तस्मिन्नधिकरणे स्थिते, तेषु भावार्थवाचकशब्द एव नियोगविषयसमर्पक इति निर्धारणार्थं हि भावार्थाधिकरणम् (जै.अ.२ पा.१ सू.१-४) । सत्यम् । इह अविशेषेणेत्यनेन द्रव्यगुणभावार्थानां त्रयाणामपि कार्यत्वमविशिष्टम् इत्यनध्यवसायेन पूर्वपक्षो विवक्षितः । अनध्यवसायपूर्वपक्ष एव निबन्धनटीकायां दर्शितः । भाष्यगतस्याविशेषेणेति पूर्वपक्षे हेतूपन्यासस्य च अनध्यवसाय एव तात्पर्यं वर्णितम् । यद्वा विवरणटीकानुसारेण प्रतिपदाधिकरणशरीरमत्र लिखितम् । तन्मते हि प्रतिपदाधिकरणं कर्मैव विषयो न द्रव्यगुणाविति निर्धारणम् । भावार्थाधिकरणं तु किं कर्म नाम्ना विषयतया समर्प्यते, उत आख्यातेनेति विशेषविचारार्थं; प्रतिपदाधिकरणस्य भावार्थसूत्र (जै. अ. २ पा. १ सू. १) व्यतिरेकेण सूत्रान्तराभावात्, तदेव सूत्रमिह लिखितमिति न कश्चिद्दोषः ।

भावार्थशब्देभ्यः एवेति ।

भावार्थशब्दा: यजत्यादिधातवः । तेभ्यो यद्यपि विषयमात्रस्याधिगतिः तथापि विषयाधीनप्रतिपत्तिकत्वात् अपूर्वस्य कार्यस्य विषयवाचकेभ्य एव तस्याप्यधिगतिरुक्ता । एवमेवोक्तमृजुविमलायां "विध्यर्थो लिडादिभिः प्रत्याय्यते, तस्य च तत्प्रतिपाद्यमानस्य विषयाधीनप्रतिपत्तित्वात् भावार्थानां च विषयबोधकत्वात् ततोऽपूर्वं प्रतीयत इत्युच्यते, न पुनरपूर्वस्यामी भावार्था वाचकाः" इतीति॥

भावो भावनेत्यादिभ्य इति ।

भवतेः णिजन्तात् 'एरजिति सूत्रेण भाववाचिन्यच्प्रत्यये 'णेरनिटी'ति सूत्रेण णिलोपे कृते निष्पन्नो भावशब्दो भावनाशब्दपर्यायः । ननु गुरुमते भावार्थशब्दस्य पूर्वापरीभाववैशिष्ट्यमर्थः । उक्तं हि निबन्धटीकायां, पूर्वापरभावे हि भावार्थत्वं भवति, भावशब्दस्य पूर्वापरीभाववाचित्वादिति, सत्यम् । ण्यन्ताद्भवतेरजन्तस्य भावशब्दस्य भावनावाचित्वमप्युपपद्यते । न च भावनाया धात्वर्थत्वासंभवः, कृतिसाध्यत्वेन नियोगवाचिनां लिङादीनामिव तत्संघटनार्थं तथात्वेन यागादिविषयसमर्पकाणां धातूनां विशेषभूतकृतिरूपभावनार्थत्वस्यापि सत्त्वात् ।

कर्मशब्दा इत्युक्तमिति ।

कर्मशब्दः क्रियत इत्यर्थे कृञ्धातोः औणादिके मनिन्प्रत्यये सति निष्पन्नः कृतिविषयवाची, न च कृतिः कृतिविषय इति तद्व्यावृत्तिः ।

याग इत्येवमादिभ्य इति ।

यागादिशब्दा भवन्ति वस्तुतः कृतिविषयाणां वाचका इति कर्मशब्दाः । तेभ्यो यागादीनां कृतिसाध्यत्वेन प्रतीत्यभावादिति तद्व्यावृत्तिः ।

तेभ्योऽपूर्वं प्रतीयेत इति ।

अनेन सूत्रे क्रियाशब्दः क्रियतेऽनेनेति व्युत्पत्त्या फलकरणखेन रूपेणापूर्वपर इति दर्शितम् ।

एष हीति ।

ननु 'एष ह्यर्थो विधीयत' इति सूत्रशेषस्येत्थं गुरुमते व्याख्यानं कथम् । अपूर्वस्य कृतिसाध्यतया प्राधान्येन प्रतिपाद्यस्य फलकरणतया तच्छेषत्वमित्याशङ्कानिराकरणार्थमेव हीत्यादिसूत्रशेषः । 'यजेत स्वर्गकाम' इत्यादिभिर्वाक्यैः यागेन स्वर्गकामः स्वकामनाविषयं स्वर्गं साधयेदित्येषोऽर्थो यस्माद्विधीयते तस्मात् तेनापूर्वं कृत्वा इत्यपूर्वस्यापि फलकरणत्वेन सिद्धिर्भवति । स्वसिद्ध्यर्थ फलं साधयतश्चापूर्वस्य न प्राधान्यभङ्गः । 'आत्मसिध्यनुकूलस्य नियोज्यस्य प्रसिद्धये । कुर्वत्स्वर्गादिकमपि प्रधानं कार्यमेव नः॥

इति न्यायात् इति ।

सत्यम् । इहापि स एवार्थं उपन्यस्तः । अपूर्वलक्षणोऽर्थो विधीयत इत्यत्र करणत्वेनेति शेषाध्याहारेण सोऽर्थः स्पष्टीभवति । पशुसोमाधिकरणसूत्रस्य द्रव्यसंयोगाच्चोदना पशुसोमयोः (जै. अ. २ पा.२सू. १७) इत्यादेः महत्त्वादुदाहृतसोमवाक्यमात्रविषयत्वाभावाच्च तन्न लिखितम् ।

द्रव्यदेवताख्येति ।

ऐन्द्रवायवादिवाक्येषु गृह्णातेः सोममभिषुणोति सोमं पावयति इत्यादिसन्निहितवाक्यान्तरप्रकृतसोमरसविषयत्वात् द्रव्यप्रतीतिः ।

इतरत्रेति ।

सोमवाक्ये देवताख्यरूपाप्रतीतेरित्यर्थः ।

समुदायानुवाद इति ।

यजिर्यागसमुदायस्य, सोमशब्दस्तद्रव्यसोमरससमुदायस्य चानुवाद इत्यर्थः । अनुवादस्य च प्रयोजनं सोमशब्दस्य तत्प्रख्यन्यायेन (ज.अ. १ पा. ४ सू. ४) कर्मनामधेयत्वप्राप्त्या स एष यज्ञः पञ्चविधोऽग्निहोत्रं, दर्शपूर्णमासौ, चातुर्मास्यानि, पशुः, सोम इत्यादौ सोमशब्देनापि क्रतुव्यवहारसिद्धिरिति नानुवादवैयर्थ्यम् ।

प्रत्यक्षे यागे इति ।

ऐन्द्रवायवादिवाक्यैर्देवताविशिष्टेषु ग्रहणेषु चोदितेषु यागं विना ग्रहणमात्रेण द्रव्यस्य देवतासंबन्धासिद्धेर्यागापेक्षायां सोमेन यजेतेत्येतत्सर्वानेतान् द्रव्यदेवतासंबन्धान् उपपादयद् यागान्तरानुमानं निरुन्ध्यादित्यर्थः । एवं चोत्पत्तिवाक्यविहितस्य लताद्रव्यस्य अभिषवादिवाक्यपर्यालोचनेन रसद्वारा, साधनत्वमित्यवगतेस्तस्य रसस्येन्द्रवायवाद्युद्देश्यकग्रहणसंस्कारविधिसामर्थ्यादुत्पत्तिवाक्यविधेये यागे देवता लभ्यते । तत्तद्देवतोद्देशेन गृहीतस्य रसस्य तत्तद्देवतायै त्यागाभावे ग्रहणे देवतोद्देशांशस्यादृष्टार्थत्वापत्तेः । अतो न तत्र देवताख्यरूपाऽलाभदोषः ।

अरूपत्वादिति ।

रूपशब्दो न द्रव्यदेवतामात्रपरः, किन्तु सान्तत्यादिसाधारण्यार्थं गुणसामान्यपरः ।

नह्यत्रेति ।

'दध्ना जुहोति' 'पयसा जुहोति' 'तण्डुलैः जुहोती'त्यादिवाक्यविहितानां होमानां, 'सन्ततमाघारयति' 'ऊर्ध्वमाघारयति' 'ऋजुमाघारयती'त्यादिवाक्यविहितानामाघाराणां च यानि रूपाणि दध्यादीनि सान्तत्यादीनि च तेभ्योऽन्यदुपदिष्टमतिदिष्टं वा रूपं नास्ति । तेषां च कर्मान्तरगुणानां नान्यत्रान्वयः संभवतीत्यर्थः । ननु सान्तत्यादिवाक्यानि होमाघारविधायकानीति सिद्धान्ती न मन्यते, किंतु अग्निहोत्राघारवाक्यविहितहोमाघारानुवादेन गुणविधायकानीत्येव मन्यते, तं प्रति कथं तद्विहितहोमाघारेभ्य इति सिद्धवत्कृत्य कथनम्? उच्यते; अग्निहोत्राघारवाक्याभ्यां होमाघारयोर्विधानमेव न संभवति; होमक्षारणसामान्ययोः होमान्तरक्षारणान्तरविधिसिद्धत्वेन विशेषोपस्थितिं विना अननुष्ठेयत्वेन च विधानायोगात्, तद्विशेषयोश्च विशेषकरूपाश्रवणेनाप्रतीतेः । न च नामनी विशेषके स्यातामिति वाच्यम्; विशेषकान्तरानुपस्थितौ कयोः होमक्षारणविशेषयोरेते नामनी इति बोद्धुमशक्यखात् । न च 'उद्भिदा यजेत पशुकाम' इत्यत्र नामैव विशेषकं दृष्टमिति शङ्कनीयम्, पशुफलेन प्रकृतिवच्छब्दसन्निधापितसौमिकाङ्गजातेन च लब्धविशेषे एवोद्भिन्नामप्रवृत्तेः । न च दधि सान्तत्यादिगुणैरेव विशेषलाभः । तथा सति गुणविधिप्रवृत्त्यनन्तरं होमाघारविशेषविधी, तयोः विधाने सति तदनुवादेन गुणविधानमिति परस्पराश्रयापत्तेः । तस्माद् विशेषकसद्भावाद् दधिसान्तत्यादिसगुणवाक्येष्वेव होमविशेषाणामाघारविशेषाणां च विधानम् । निर्गुणवाक्ये तदनुवादकेऽनुवादप्रयोजनमग्निहोत्राघारनाम्नोः सन्निहितसर्वहोमाघारनामत्वसिद्ध्या अग्निहोत्रं जुहुयात् स्वर्गकाम इति फलवाक्येन सर्वेषां होमानां फलसंबन्धसिद्धिः । इन्द्र ऊर्ध्वोऽध्वर इत्याघारमाघारयतीति गुणवाक्येन सर्वेषामाघाराणां मन्त्रसंबन्धसिद्धिश्चेति पूर्वपक्षाशयः ।

अनुष्ठयार्थप्रतीतेरिति ।

विशेषकाश्रवणेऽप्यनुष्ठापकविधिसामर्थ्यादेवानुष्ठेयः कश्चन होमविशेष आघारणविशेषश्चात्र विवक्षित इति ज्ञायते । अतस्तयोः विधानं नामविशेषोपबन्धश्चेत्युभयमुपपद्यते । समुदायानुवादश्च निष्फलः । राजसूयनाम्नः इव फलवाक्यगतस्यैवाग्निहोत्रनाम्नः गुणवाक्यगतस्यैव चाघारनाम्नः सन्निहितसर्वधात्वर्थपरत्वोपपत्तेरिति भावः ।

गुणविधानार्थत्वादिति ।

गुणविशिष्टकर्मविधाने च दध्यादिवाक्यविहितहोमानां न देवतालाभः; 'यदग्नये च प्रजापतये च सायं जुहोति' 'यत्सूर्याय प्रजापतये च प्रातर्जुहोती ति वाक्यविहितहोमयोर्न द्रव्यलाभः, तयोरपि दध्यादिवाक्याविशेषेण पूर्वपक्षे होमान्तरविधायकत्वस्य वक्तव्यत्वादित्याद्यपि दूषणं द्रष्टव्यम्॥ पदान्तरे - गुणवाचिनि, न तु नामधेयरूपेऽपि । अत्र विधिशक्तेः गुणसंक्रमणेन धातोरनुवादतोक्तिस्तात्पर्यपर्यवसानविषयार्थाभिप्राया, न तु शब्दवृत्तिबोध्याभिप्राया; द्रव्यगुणयोः स्वतः सिद्धतया धावानुवादेन तन्मात्रविधानासंभवात् । उक्तं हि आधाराग्निहोत्राधिकरण (जै.अ.२ पा. २ सू. १३-१६)वार्तिके सर्वत्रैव च विशिष्टविधानोत्तरकालं कि प्राप्तं किमप्राप्तम् इत्यन्वेषणायाम् अप्राप्तमात्रविषयोपसंहारात् विधेः भावनाधात्वर्थयोरनुवाद इत्यभिधीयते, नत्वादित एव तावनूद्य द्रव्यं गुणो वा विधीयते; तत्र पश्चात्तने व्यापारे मन्दबुद्धिप्रतिपत्त्यर्थं स्थूलेन न्यायेन कथ्यमाने शास्त्रकृता एवैता वचनव्यक्तय इति भ्रान्तिरिति॥ इहापि टीकायां तथैवोक्तम् । न चैवं गुणमात्रविधानफलकवाक्येष्वपि विशिष्टविध्यभ्युपगमे प्राप्ते कर्मणि अनेकगुणविधानप्रयुक्तो वाक्यभेदो न स्यात्, प्रत्येकं गुणेषु विध्यनवतारादिति वाच्यम्; शब्दबोध्यस्यार्थस्य विशिष्टरूपेणैक्येऽपि तत्र तात्पर्यविषयार्थभेदसद्धावेन तदभिप्रायत्वात् अनेकगुणविधानप्रयुक्तवाक्यभेदवर्णनस्य । तदप्युक्तं वार्तिके 'विधित्वे भावनास्थेऽपि तादर्थ्यं प्रविभज्यते । विशेषणफले चास्मिन् वाक्यभेदो भविष्यति॥' इति । शब्दबोध्यार्थभेद इव तात्पर्यविषयार्थभेदेऽपि ह्यविशिष्टं गौरवम् । मीमांसकैकदेशिनः गुरुमते निबन्धनप्रस्थानानुवर्तिनः ।

नन्वव्यापारोऽपीति ।

होमसाधनस्य दध्यादेः होमद्वाराऽपि साध्यवासंभवान्मा भूद्विषयत्वं, द्रव्यदेवतासंबन्धस्य तु स्यात् । तस्य यागद्वारा साध्यत्वात्, किंचिद्वारा साध्यमपि हि साध्यमेव; अत एव हस्तादिव्यापारद्वारा घटस्य कृतिसाध्यत्वात् घटं करोतीति द्वितीयानिर्देश इति भावः ।

उद्देश्यतयेति ।

घटोत्पत्तिमुद्दिश्य हस्तादिव्यापारं कुर्वन् घटं करोतीत्युच्यते, घटस्थाप्युद्देश्यतया कृतिविषयत्वादित्यर्थः ।

लक्ष्यनिर्देश इति ।

आक्षेप्यस्यापि शाब्दत्वसिद्ध्यर्थं लक्ष्यतोक्तिः । ध्रौवाज्यस्य "सर्वस्मै वा एतद्यज्ञाय गृह्यते यद् ध्रुवायामाज्यम्" इत्युत्सर्गतः सर्वयज्ञार्थत्वेन विहितस्य ।

वृत्रघ्ननपदवत्याविति ।

वृत्रहननप्रकाशकपदवत्यावित्यर्थः । "अग्निवत्राणि जङ्घनत्" "त्वं राजोत वृत्रहेत्यग्नेः, सोमस्य च मन्त्रयोर्वृत्रघ्नपदाभावात् ।

वृधन्वत्पदवत्याविति ।

वृद्धिप्रकाशकपदवत्यावित्यर्थः । "कविर्विप्रेण वावृधे” "वर्धयामो वचोविदः" इति मन्त्रयो- वृधन्वत्पदाभावात् ।

प्रक्रियत इति ।

सूत्रे प्रकरणशब्दः कर्मणि व्युत्पन्नः, तत्रैकवचनमविवक्षितम् । पौर्णमासीशब्दो विद्वद्वाक्यद्वयोपलक्षणम् । आलम्बनशब्दस्याध्याहार इति दर्शितम् ।

अविरोधादिति ।

पौर्णमास्यमावास्याशब्दयोः कालवाचित्वमादाय क्रमाविरोधे शक्योपपादने न तद्विरोधिकर्मविशेषपरत्वम् अङ्गीकार्यम् । तदङ्गीकारेऽत्र विद्वद्वाक्यविधेयत्वेनाभ्युपगतयोः पौर्णमास्यमावास्यासंज्ञकयोः कर्मणोः पृथक्पृथगग्निप्रकाशकसोमप्रकाशकमन्त्रद्वयमनूच्येत इत्यनुवाक्यत्वेन विहितं स्यादिति मन्त्रविकल्पः तत्प्रकाश्यदेवताविकल्पश्च भवेत्, आज्यभागयोः पुरोनुवाक्यान्तरकल्पनागौरवं च भवेदिति भावः । बलवदपीत्यपिशब्देनाभ्युपगमवादं सूचयता क्रम एव लिङ्गसाहित्येनात्र वाक्यात् बलीयान् । अग्नेः सोमस्य च प्रागेवाज्यभागयोः देवतात्वेन क्लृप्ततया तदुभयप्रकाशिकानां वार्त्रघ्नीवृधन्वतीनां तयोः विनियोजकस्य लिङ्गस्यापि सद्भावादित्यपि व्यजितम् ।

काले हीति ।

विद्वद्वाक्यविधेयपौर्णमास्यमावास्यासंज्ञककर्मद्वयाभ्युपगमे तयोः संज्ञयोः कालयोगेन निमित्तेन लक्षणैव वाच्या, न त्वपूर्वा रूढिः कल्पनीया; "पौर्णमास्यां पौर्णमास्या यजेत'' "अमावास्यायाम् अमावास्यया यजेतेति" वाक्ययोरपि तत्रैव कर्मद्वये कालविधायकत्वप्राप्तेः । एवं च वार्त्रघ्नीवृधन्वतीवाक्यद्वयश्रुतयोः पौर्णमास्यमावास्याशब्दयोः मुख्यवृत्तिसंभवे लक्षणा नाश्रयणीयेति भावः । यद्युच्यते आज्यभागयोः कालयोगाश्रवणात् प्रधानद्वारा कालयोगाश्रवणे विकृतिषु "यदीष्ट्या यदि पशुना यदि सोमेन यजेतामावास्यायां पौर्णमास्यां वा यजेत" इति कालविकल्पविधानात् पौर्णमासीकालोपांशुयाजाग्नीषोमीयविकारो यदाऽमावास्यायां क्रियते, अमावास्याकालसानाय्यैन्द्रामविकारो वा पौर्णमास्या, तदा पौर्णमासीकालप्रधानाङ्गयोः आज्यभागयोः वृधन्वतीप्राप्तेः अमावास्याकालप्रधानाङ्गयोः वार्त्रघ्नीप्राप्तेः प्रकृतिवद्भावबाधः स्यात् । अतस्तदबाधाय पौर्णमास्याख्यकर्माङ्गयोः वार्त्रघ्न्यौ, अमावास्याख्यकर्माङ्गयोः वृधन्वत्याविति वार्त्रघ्न्यादिवाक्यद्वयस्य आज्यभागविषयत्वेऽपि कर्मलक्षणाश्रयणीयेति, तथापि क्रमाविरोधादिपूर्वोक्तन्यायैः आज्यभागविषयतयैवावतिष्ठत इति द्रष्टव्यम् ।

द्वित्वोपपादनमिति ।

"दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते"ति फलवाक्यगताग्नेयादित्रिकद्वयरूपसमुदायद्वयोपपादनं विद्वद्वाक्यद्वयेन समुदायद्वयकरणस्य प्रयोजनम्; तदुपपादनाभावे आग्नेयादीनां षण्णामिव प्रयाजादीनामपि फलसंबन्धेन अङ्गप्रधानव्यवस्था न सिध्येत् । तथाहि अप्रसिद्धार्थं नामाख्यातपरतन्त्रमाख्यातं स्वरसतो यावद् गृह्णाति तावति वर्तते; यथा बहूनामिष्टिपशुसोमयागानां सन्निधौ पठिते "राजा स्वाराज्यकामो राजसूयेन यजेते"ति वाक्ये श्रुतमाख्यातं विशेषकाभावात् सन्निधिपठितसर्वयागग्राहीति तत्समभिव्याहृतम् अप्रसिद्धार्थं राजसूयनामापि तावद्यागवृत्ति । अत एवेष्टिपशुसोमात्मकाः सर्वे यागा राजसूये समप्रधानभूताः, प्रसिद्धार्थं तु नाम नाख्यातपरतन्त्रं, किं त्वाख्यातमेव तत्परतन्त्रमित्याख्यातमपि स्वगृहीतार्थमात्रे व्यवस्थापयति । यथा "ज्योतिष्टोमेन स्वर्गकामो यजेते"ति वाक्ये श्रुतं नाम "त्रिवृत्पञ्चदशः सप्तदश एकविंशः एतानि वाव तानि ज्योतींषि य एतस्य स्तोमा" इत्यर्थवादोपदर्शितज्योतिर्नामकत्रिवृदादिस्तोमचतुष्टयसंबन्धनिमित्तकं, ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकुर्यादिति वाक्येन तत्संबन्धितया प्रसिद्धे सोमयागे वर्तते इत्याख्यातमपि तन्मात्रे वर्तयति । अत एव सोमयाग एव प्रधानभूतः, तत्सन्निधिपठिता इष्टिपशवस्तदङ्गानि । एवं स्थिते यद्याग्नेयादिषु षट्सु समुदायद्वयं प्रागेव प्रसिद्धं न स्यात्, तदा फलवाक्यगतं दर्शपूर्णमासाभ्यामिति पदम् अप्रसिद्धार्थम् आख्यातपरतत्रं सत् सन्निहितसर्वयागानुवचनस्वरसप्रवृत्ताख्यातानुसारेण राजसूयनामवत् सन्निहितसर्वयागनाम स्याद्, द्विवचनं छान्दसेन वचनव्यत्ययेनोपपद्येत, द्विवचनान्तप्रतिरूपकमव्ययमिति वा कल्प्येत । न हि कालयोगिषु प्राक्सिद्धसमुदायद्वयाभावे दर्शपूर्णमासनाम द्विवचनान्तं प्रसिद्धार्थं भवेत्; येषामाग्नेयादीनामुत्पत्तिवाक्यावगतः कालयोगोऽस्ति; तेषां द्वित्वप्रसिद्ध्यभावात्, ययोराज्यभागयोः द्वित्वप्रसिद्धिरस्ति तयोः कालयोगावगत्यभावात्; तस्मादवगतकालयोगेष्वाग्नेयादिषु द्वित्वप्रसिद्ध्यर्थं समुदायद्वयकरणं सप्रयोजनम् । तथा सति ह्याग्नेयादीनामेव प्रसिद्धार्थेन नाम्नोपात्तानां फलसंबन्धेन प्राधान्यं, प्रयाजादीनां तदङ्गतेति व्यवस्था सिध्यति । ननु फलवाक्यस्थस्य द्विवचनान्तनाम्नः षट्स्विव विद्वद्वाक्यस्थयोरेकवचनान्तनाम्नोः त्रिषु त्रिष्वनन्वितार्थत्वेन अप्रसिद्धार्थतया यजतिपारतन्त्र्याऽविशेषात् अनयोरपि सन्निहितसर्वयागानुवतदनस्वरसयजत्यनुरोधेन तावन्नामत्वप्रसक्तिः अपरिहार्या यद्युच्येत, तथा सति पौर्णमासीत्यमावास्येति च विद्वद्वाक्ययोः नामपृथक्त्वं नोपपद्यते; अतस्तदेव परस्परव्यावृत्तनाम्नि व्यवस्थां गमयतीति तद्व्यवस्थासिद्धये तत्तत्कालयोगिष्वेव यागेषु तयोः प्रवृत्तिः कल्पनीयेति, एवं तर्हीयं युक्तिः विद्वद्वाक्यद्वयेन समुदायद्वयसंपादनमनपेक्ष्य दर्शपूर्णमासाभ्यामिति शब्द एव योजयितुं शक्यते । तत्रैव चेयं युक्ति:-दर्शपूर्णमासयोरिज्याप्राधान्यमविशेषात् (जै. अ. ४ पा. ४ सू. २९) इति चतुर्थोपान्त्याधिकरणे पृथक्त्वेन त्वभिधानयोर्निवेशः (जै. अ. ४ पा. ४ सू. ३५) इति सिद्धान्तसूत्रावयवेन केषुचिदित्यध्याहारवता दर्शिता । तस्य ह्ययमर्थः, दर्शपूर्णमासाभ्यामिति द्विवचनश्रुत्या दर्शाभिधानस्य, पूर्णमासशब्दवाच्यात् पूर्णमासशब्दस्य च दर्शाभिधानवाच्यात् पृथक्त्वेन निवेशः प्रतीयते, अतः प्रकृतयागमात्रवाचित्वे पृथक्त्वायोगात् केषुचिदेव यागेषु निवेशो युक्त इति । एवं तर्हि समुदायद्वयप्रसिद्ध्यर्थं विद्वद्वाक्यानुसरणेऽपि उक्तयुक्त्यन्वेषणे यथासूत्रं फलवाक्य एवेयमन्विष्यताम् । अथोच्येत द्विवचनश्रवणं छान्दसत्वादिना नेतुं शक्यमिति विद्वद्वाक्ययोः नामद्वयश्रवणमपि सर्वेषां सन्निहितयागानां नामद्वयाभ्युपगमेन नेतुं शक्यमिति तुल्यमिति चेत्, उच्यते; तैत्तिरीयशाखायां "य एवं विद्वान्पौर्णमासीं यजते यावदुक्थ्येनोपाप्नोति तावदुपाप्नोति" "य एवं विद्वानमावास्यां यजते यावदतिरात्रेणोपाप्नोति तावदुपाप्नोती"ति विद्वद्वाक्याम्नातयोः पौर्णमास्यमावास्ययोः व्यवस्थितफलार्थवादः श्रूयते, स तन्नाम्नोः नामिभेदाभावे नोपपद्यत इति स्पष्ट नामिभेदः प्रतीयते, अतो विद्वद्वाक्याभ्यां समुदायद्वयसिद्धिराश्रिता । एवं च फलवाक्ये एव समुदायद्वयसंपादनं, ततः समुदायान्तर्गतानां समुदायिनां फलसंबन्धबोधनं चेति प्रतिपत्तिगौरवमपि परिहृतं भवति । तस्माद्युक्तं विद्वद्वाक्ययोः प्रयोजनकथनम् ।

अविसंवादार्थमिति ।

उत्पत्तिवाक्येन यस्येष्टसामान्ये करणत्वं बोधितं, तस्यैव अधिकारवाक्येन आकाङ्क्षितेष्टविशेषकरणत्वबोधनायां संवादो भवति । उत्पत्तिवाक्येन यत्र फले द्रव्यदेवतासंबन्धस्य करणत्वं बोधितं, तत्रैव फले परित्यज्य तदाक्षिप्तस्य यागस्य करणबोधने तु तयोर्विसंवादः स्यादित्यर्थः ।

नामधात्वर्थेति ।

नामयोगे पर्युदासतायां तदन्यतद्विरोध्यन्यतरत्वरूपायाम् अब्राह्मणाऽधर्माद्युदाहरणम्, धात्वर्थयोगे तु नेक्षेतेति प्रदर्शयिष्यमाणमुदाहरणम् ।

तत्राप्रतीतोऽपीति ।

प्रधानभूताख्यातान्वयिना नञा प्रतीतोऽप्याख्यातार्थस्य कर्तव्यत्वस्याभावोऽननुष्ठेयत्वात् त्यज्यत इत्यर्थः ।

लक्षणीय इति ।

नञीक्षतिधातुभ्यामिति शेषः ।

सर्वक्रियेति ।

सर्वा हि पुरुषस्य क्रिया संकल्पपूर्विकेति तस्य तत्प्रत्यासत्तिः ।

ननु धातुर्लक्षकश्चेद् धात्वर्थसंकल्प एव किमिति न लक्ष्यत इत्याशंक्य नञा योगात् इत्याह –

ईक्षतीति ।

संकोचकमिति ।

हन्यादिति प्रकृतिविशिष्टप्रत्ययान्वयस्वरसस्य नञः प्रधानं प्रत्ययं परित्यज्य प्रकृतिमात्रान्वयरूपं संकोचापादकं नास्तीत्यर्थः ।

शाखाचंक्रमनिरासार्थमिति ।

विधारकप्रयत्नविधिपक्षे स्थिरशङ्कायोग्ये लक्षणाप्रसङ्गेन दूषिते तदपहाय तर्हि न हन्यादित्यत्र श्रुतधातुनञर्थमध्य एव किंचिद्विधेयमस्तु इत्युत्तानधीः शङ्केत, तन्मा भूदित्येतदर्थं तदपि पक्षद्वयं विकल्पमुखेनोद्भाव्य दूषितमित्यर्थः । ननु नञर्थविधिपक्षो विधारकप्रयत्नविधिपक्षादपि स्थिरशङ्कायोग्यः । तथाहि न हन्यादित्यत्र नञः सन्निधानात् धात्वर्थेन हननेनान्वय इति तस्य हननाभावोऽर्थः, स च प्रागभावरूपोऽनादिरपि हननचिकीर्षोद्यपनयद्वारा परिपाल्यत्वेन साध्यः, अतः स एव नियोगविषयोऽस्त्विति स्थिरैव शङ्का । न चैषा हननाभावस्य स्वतःसिद्धत्वहेतुना निराकर्तुमपि शक्या; स्वतःसिद्धस्यापि तस्य परिपाल्यखेन साध्यताया भाष्यटीकयोरनुपदमेव वर्णयिष्यमाणत्वात् । किञ्च गुरुमते न हन्यादित्यादिनिषेधवाक्येषु हननाद्यभावो नियोगविषय इत्येव सिद्धान्तः । तन्मते हि प्रतिषेधेष्वकर्मत्वात् (जै. अ.६ पा.२सू.१९) इति षष्ठाध्यायगताधिकरणे 'न कलञ्जं भक्षयेदित्यादिषु चतुर्थगतप्रजापतिव्रताधिकरण (जै. अ.४ पा.१ सू. ३-६) न्यायेन अभक्षणसंकल्पो विधिविषय इति पूर्वपक्षे प्राप्ते, श्रुतभक्षणाद्यभावात्मकस्य औदासीन्यस्यैव स्वतःसिद्धस्यापि प्रसक्तचिकीर्षाद्यपनयद्वारा साध्यत्वेन नियोगविषयत्वसंभवान्न लक्षणया भक्षणादिसंकल्पस्य तथात्वमङ्गीकर्तुं युक्तमिति सिद्धान्तः । इत्थंभूतः पक्षः कथं शङ्कायोग्यत्वेनापि नेक्षितः, उच्यते; हन्याद्भक्षयेदित्यादिपदं परिपूर्णं हि नञा संबध्यते, न पदैकदेशभूतं धातुमात्रम्, अतो धात्वर्थविशिष्टस्य प्रत्ययार्थस्याभावो लभ्यते, नोपसर्जनस्य धात्वर्थस्याभावः । एवं च नञर्थस्य प्रधानसंबन्धोऽपि भवति । गुणसंबन्धो हि गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात् (जै. अ. ३ पा. १ सू. २२) इति न्यायविरुद्धः । एवं च प्रत्ययार्थस्याभाव एव वाक्यार्थे स्थिते कोत्र विधिरस्तीति तं प्रत्यप्रतीतो हननाद्यभावो विषय इत्युपपाद्यते । यद्युच्येत व्युत्पत्या न्यायेन च प्राप्तोऽपि नञः आख्यातान्वयो न संभवति; रागप्राप्तहननादिविषयस्य नियोगस्याप्रसत्या तदभावबोधनासंभवात्, अतस्तस्य विशेष्यमतिलङ्घ्य तद्विशेषणधात्वर्थान्वय इष्यत इति, एवमपि हननाद्यभावो विषयो न लभ्यते; नामार्थान्वयिन इव धात्वर्थान्वयिनोऽपि नञः पर्युदासार्थत्वनियमेन प्रतिषेधार्थत्वासंभवात् । यथाहुः, 'नामधात्वर्थयोगे तु नैव नञ् प्रतिषेधकः । वदत्यब्राह्मणाऽधर्मावन्यमात्रविरोधिनौ॥' इति । एवं च धात्वर्थान्वयेन नञः पर्युदासार्थकत्वे सति हननादिविरोधी विधारकप्रयत्नो विषयो भवेदिति तृतीयपक्ष एवान्तर्भवेत् । यथाकथंचिद् नञो हननाभावाद्यर्थत्वसमर्थनेऽपि तस्य साक्षात्कृतिसाध्यत्वाभावात् तदवस्थितिमुद्दिश्य कर्तव्यस्तदाक्षेप्यो विधारकप्रयत्न एव यदाग्नेयवाक्ये श्रुतद्रव्यदेवतासंबन्धाक्षेप्यो याग इव विधेयः स्यादिति तृतीयपक्षान्तर्भावदोषो नातिवर्तते । एवं हननाद्यभावस्य विधेयत्वासंभव आचार्यैर्नामधात्वर्थयोगे हि नञः पर्युदासतेत्युक्त्या यदाग्नेयवाक्ये श्रुतद्रव्यदेवतासंबन्धाक्षेप्यस्य यागस्यैव विधिरिति समर्थनेन च सिद्धः । अतो नञर्थविधिविकल्पोत्र आख्यातार्थाभावविषयः पर्यवस्यतीति तस्यापुरुषतन्त्रस्य स्वतःसिद्धतया प्राप्तत्वादिति टीकायां दोष उक्तः । तत्र चौदासीन्यरूपस्येत्येतदभावरूपत्वाभिप्रायम् । यद्वा यथा पुरुषस्यानीप्सितेष्वौदासीन्यं स्वतःसिद्धमेवमयमपि नञर्थ इत्यौदासीन्यसादृश्याभिप्रायमिति सर्वमनवद्यम् । ननु नार्थश्चेत्यादिना अभावश्चेत्यादिटीकावतारिकाग्रन्थेन स्वमते हननाभावमर्थमङ्गीकृत्य तथात्वे न हन्यादित्यस्य हननं नास्तीत्यतो विशेषो न स्यादिति शङ्का-तदवतारितव्याख्याग्रन्थेन । न हन्यादित्यस्य प्रतियोगिनो लिङा कर्तव्यतया प्रतीतेस्तदभावेऽपि प्रतियोगिच्छायानुपातिनि कर्तव्यताभ्रमाविशेष इति परिहाराभिप्रायकथनं च न युक्तम् । न हि स्वमते न हन्यादित्यत्र हननाभावो वाक्यार्थः, किन्तु हननकर्तव्यत्वाभावः, स च हननस्य बलवदनिष्टानुबन्धित्वपर्यवसायी; तथाऽनुपदमेव टीकाकारैराचार्यश्च वक्ष्यमाणत्वात्, किन्तु टीकाग्रन्थे इत्थमवतारयितुं युक्तः । ननु हननाभावो न विधेयश्चेत् कथं न हन्यादित्यत्र हननाभावः कर्तव्यतयोच्यत' इति प्रतिभातीति, परिहाराभिप्रायश्चेत्थं वर्णनीयः, न हन्यादित्यव्यवधानाद् नञो धात्वर्थान्वयेन हननाभावोऽर्थ इति कश्चन भ्रमः, ततः प्रतियोगिच्छायानुपातिनि तस्मिन् कर्तव्यतोच्यत इति कश्चन भ्रमः, एवं भ्रमद्वयावलम्बन एव केषांचिद् हननाभावस्य विधेयत्वेन व्यवहार इति । सत्यम्, टीकाग्रन्थस्यैवमर्थः स्पष्ट इति प्रौढ्यार्थान्तरमपि दर्शितम् ।

कर्तव्यत्वाभावबोधस्येति ।

कर्तव्यत्वविशिष्टेष्टसाधनलाभावबोधस्येत्यर्थः । इष्टसाधनत्वाभाव एव हि नञर्थ इति वक्ष्यते ।

इष्टसाधनत्वप्रयुक्तकर्तव्यताया इति ।

इष्टसाधनत्वावगतिकार्यप्रवृत्तेरित्यर्थः ।

शब्दादीनामिति ।

विधिनिषेधात्मकः शब्द एव पुरुषस्य प्रवृत्तिं निवृत्तिं च भावयन् शब्दभावनेत्युच्यत इति लिङादियुक्तेषु वाक्येषु द्वे भावने अवगम्येते शब्दात्मिका चार्थात्मिका चेति यथाश्रुतवार्तिकग्रन्थानुसारी कश्चित्पक्षः । स मीमांसकैरेव 'तत्र शब्दः स्वरूपेण वायुवच्चेत्प्रवर्तकः । प्रमाणत्वं विहन्येत नियमाच्च प्रवर्तयेत् । (जै. अ. १ पा.२ सू. ७) इत्यादिन्यायैर्निराकृतः ॥ लिङादिभिः नञ्समभिव्याहृतलिङादिभिश्च बोधितः प्रवर्तनानिवर्त्तनात्मकशब्दस्य व्यापारः शब्दभावना । लोके हि प्रैषाध्येषणादिः प्रवर्तकस्य पुरुषस्य व्यापारो गामानयेत्यादिवाक्येषु प्रवृत्तिनिवृत्तिहेतुत्वेनावगतः । अपौरुषेये वेदे वक्तृपुरुषव्यापारासंभवात् शब्दस्यैव स व्यापार इत्यन्यः पक्षः॥ वेदस्यैश्वरकर्तृकत्वात् तदभिप्राय एवाज्ञारूपः प्रवर्तको निवर्त्तकश्च लिङादीनां नञ्युक्तलिङादीनां चार्थ इत्युदयनादितार्कि कपक्षः॥ त्रैकाल्यानवच्छिन्नरूपेण लिङादिनञ्युक्तलिङाद्यसाधारणार्थभूतार्थभावनैव प्रवर्तिका निवर्तिका चेति शब्दभावनामनङ्गीकुर्वतां मीमांसकैकदेशिनां पक्षः॥ विधिनिषेधलिङादिबोध्यापूर्वरूपो नियोगः प्रवर्तको निवर्त्तकश्चेति प्राभाकरपक्षः ।

प्रत्यक्षव्यवहारे इति ।

न च स्वेच्छाधीने प्रत्यक्षव्यवहारे प्रवर्तनाद्यभावेऽपि परप्रेरितव्यवहारे प्रेरयितृपुरुषप्रेरणात्मकं प्रवर्तनादिकमस्तीति शङ्कनीयम् । तत्रापि स्वेष्टानिष्टसाधनताज्ञानं विना चेतनस्य प्रवृत्तिनिवृत्त्यसंभवेन आवश्यकस्य तस्यैव प्रवृत्तिनिवृत्तिहेतुत्वे प्रेरयितृव्यापारस्य तेनान्यथासिद्धेः, न च यागस्य स्वर्गकारणत्वनिर्वाहार्थम् अपूर्वमिव प्रैरयितृपुरुषव्यापारस्य प्रवृत्त्यादिकारणवनिर्वाहार्थं इष्टसाधनतादिज्ञानद्वारत्वेन कल्प्यते; यतस्तै नान्यथासिद्धिर्न स्यात्, क्लृप्तमेव हि तस्य स्वेच्छाधीनव्यवहारस्थले प्रवृत्यादिकारणत्वम् ।

अन्वयव्यतिरेकेति ।

टीका या कार्यकारणभावशब्दः तद्भाहकान्वयव्यतिरेकपर इति भावः ।

व्यापारो लोकसिद्ध इति ।

साध्यत्वेष्टसाधनत्वयोः धर्मो व्यापारो ह्यत्र यागादिकः, स च यज्यादिधात्वर्थत्वेन लोकप्रसिद्ध इति यज्यादिधातुसमभिव्याहारादेव तयोर्धर्मिसंबन्धसिद्धेः न धर्म्यपि लिङादिशब्दार्थ इत्यर्थः । यद्वा कृतिसाध्यत्वेष्ठसाधनत्वविशिष्टयागस्वर्गयोः व्यापारेऽपूर्वे शक्तिरिति शङ्का । व्यवहितयोः कार्यकारणभावद्वारापेक्षाया लोकसिद्धत्वेन आक्षेपादेव तत्सिद्धेः नापूर्वरूपो व्यापारः शब्दार्थः । अतो न तत्र शाब्दयोः कृतिसाध्यत्वेष्टसाधनलयोरन्वयः, किन्तु यज्यादिधात्वर्थ एवान्वय इति भावः । ननु यदि यागादिः समभिव्याहारलभ्यत्वाद् अपूर्वव्यापारो लौकिकन्यायलभ्यत्वाच्च न लिङाद्यर्थः, तर्हि कर्तव्यत्वमपि तदर्थो न भवेत, तदपि हिं कृतिसाध्यत्वरूपं लोकत एवावगन्तुं शक्यं, यागादिः कृत्या साधयितुं शक्यो न तु चन्द्रमण्डलहरणादिवदशक्य इति ॥ स्यादेतत्, यः स्वर्गादिफलकामादिरधिकारी तत्कृत्यैव साधनीयत्वं न लोकतः सिद्धमित्यन्यकृत्या साधितानामपि तेषामन्यफलार्थत्वं प्रसज्येत, तन्माभूदिति कर्तव्यत्वस्यापि लिङाद्यर्थानुप्रवेशः कल्प्यः; तथा सति हि सममिव्याहृतस्य स्वर्गकामादेः यदिष्टतत्साधनत्ववत् तत्कृतिसाध्यत्वमपि सिध्यति । न च यजेतेत्यादिकर्त्रभिप्रायार्थकात्मनेपदवत्वात् तत्सिद्धिः स्यादिति वाच्यम्, आत्मनेपदस्यासार्वत्रिकत्वात्, आग्नेयमष्टाकपालं निर्वपेद्रुक्काम इत्यादौ तदभावात् । न च तत्राग्नीनादधीतेत्याधानवाक्यगतात्मनेपदबलात्तत्सिद्धिः स्यात्, तत्र साक्षात् आधानफलस्य अग्निसंस्कारस्य आहवनीयादिगतत्वेनाग्निसाध्यक्रतुफलानां परम्परया आधानसाध्यानां कर्तृगामित्वमपेक्ष्यैव तत्रत्यात्मनेपदस्य निर्वाह्यत्वादिति वाच्यम्, अग्निनिरपेक्षजपादिविधिश्चतफलानां कर्तृगामित्वस्य ततो निर्वाहाभावात्, येनाधानं कृतं तस्याग्निषु तेन स्वफलकामनया क्षेत्रजपुत्रोत्पादनन्यायादन्येन यागानुष्ठापनप्रसङ्गस्यैवमप्यपरिहाराच्च । तस्मात्फलकामकर्तव्यत्वं न लोकसिद्धमिति तल्लाभाय कर्तव्यत्वं लिङाद्यर्थ इत्यभ्युपेयमिति चेत्, न; कर्तव्यत्वस्य तदर्थलाभ्युपगमेऽपि तच्छङ्कानपायात्, यः पुत्रगतपूतत्वादिवत्पित्रादिगतं स्वर्गं कामयते सोऽपि स्वर्गकाम इति तत्कृत्या साधितस्य यागस्य पित्रादिगतस्वर्गजनकत्वशंका हि तथैवानुवर्तेत । यद्युच्येत, प्रवर्तको विधिः कर्तृगतफलपर्यवसायिन्येव पुरुषं प्रवर्तयतीति नियमः । पुत्रगतपूतत्वादिकमपि सत्पुत्रेण भाविफलमालोचयतः स्वगतफलपर्यवसायीति परम्परया स्वफलोपयोगि । इह स्वर्गकाम इत्यादौ पूतत्वादाविव परम्पराश्रयणे प्रमाणाभावादौत्सर्गिकं साक्षात्त्वं न त्यक्तव्यमिति स्वकीयस्वर्गकामादिरेव तदर्थः, अतो नातिप्रसङ्गः भवतीति, एवं तर्हि कर्तव्यत्वस्य लिङाद्यर्थत्वाभावेऽपि स्वर्गकामो यजेतेति सामानाधिकरण्येन स्वकीयस्वर्गकामस्यैव यागकर्तृत्वप्रतीतेस्तस्य न तदर्थत्वमभ्युपगन्तव्यम् । यजेतेत्यत्र ह्याख्यातसामान्यार्थकृत्याक्षिप्तस्तदाश्रयः कर्ता प्रतीयत एव यत्रैकवचनाद्यर्थसंख्यान्वयः । तस्मात्कर्तव्यत्वं लिङाद्यर्थ इति नाभ्युपेयमिति चेत्, सत्यम् । यद्यपि सूक्ष्मदृष्ट्या अन्यलभ्यमपि कर्तव्यत्वं प्रवर्तकज्ञानविषयत्वात् प्रवृत्तिप्रयोजकस्य लिङादेरर्थोऽभ्युपेयते; तथापि कर्तव्यत्वेष्टसाधनत्वयोः धर्मः यागादिस्तदर्थो नाभ्युपेयः; धातुसमभिव्याहारादेव तयोस्ताद्धर्म्यसिद्धेः स्पष्टत्वादित्यत्र तात्पर्यम् ।

श्रुतेष्टसाधनत्वाभावोपपत्तये इति ।

ननु इष्टसाधनत्वाभावः श्रुत इत्ययुक्तम् । तस्य न हन्यादित्यैतदर्थत्वाभावात्, सांदृष्टिकष्टोपायत्वे विद्यमाने तदभावस्य बाधितत्वात् । हननेष्टसाधनतामनपबाध्य तद्गुरुतरादृष्टानिष्टोपायता ज्ञायत इति पूर्ववाक्ये तदबाधनस्योक्तत्वाच्च । एवंच श्रुतेष्टसाधनत्वाभावोपपत्तये गुरुतरानिष्टसाधनत्वं कल्प्यत इत्यप्ययुक्तम् । गुरुतरानिष्टसाधनत्वे कल्पितेऽपि सांदृष्टिकष्टोपायत्वस्य प्रत्यक्षसिद्धस्य अपनेतुमशक्यत्वेन तदभावोपपादनायोगादिति चेत्, उच्यते; गुरुतरानिष्टसाधनत्वे कल्पिते तत्प्रतिसन्धानेन सांदृष्टिकफलादिच्छा निवर्तेत, तन्निवृत्तौ च तस्येष्टत्वं नास्तीति इष्टसाधनत्वाभावस्य न हन्यादित्येतदर्थतायां न काचिदनुपपत्तिः । गुरुतरानिष्टसाधनत्वकल्पनायाश्च न तदुपपादकत्वासंभवः । पूर्ववाक्ये तात्कालिकादेष्टसाधनत्वानपबाधनोक्तिस्तु तात्कालिकफलत्वाभिमतसाधनत्वयोग्यतायाः स्वरूपतो बाधनाभावपरा, न तु तस्य फलस्येच्छाविषयत्वबाधनाभावपरापीति न विरोधः । न आस्तिककामुकस्य रागान्धस्य सत्यपि भाविनरकदुःखावश्यंभावावगमे तात्कालिकफलेच्छा नापैतीति तं प्रति इष्टसाधनलाभावबोधकस्य निषेधवाक्यस्याप्रामाण्यं स्यात्, सर्वान्प्रति प्रमाणभूतस्य च वेदवाक्यस्य पुरुषभेदेन प्रामाण्याप्रामाण्यवैलक्षण्यं न युक्तमिति चेत्, यद्येवमत्रापरितोषः तदैवमुपपादनीयम् । इष्टोपायत्वमात्रं लिङाद्यर्थः, किन्तु बलवदनिष्टाननुबन्धित्वविशेषितम् । तथा च निषेधवाक्यैर्विशिष्टाभावबोधने नास्ति बाधः । विशेष्यवति विशिष्टाभावो विशेषणाभावेनोपपादनीय इति तदुपपादनार्थं विशेषणाभावात्मकबलवदनिष्टानुबन्धिलकल्पनेति श्रुतेष्टसाधनत्वाभावोपपत्तय इत्यादिग्रन्थस्य तात्पर्यम् । सत्यपि तात्कालिकेष्टाद्वस्तुतो भाविनरकानिष्टस्याधिक्ये रागान्धस्य तात्कालिकसुखमेव ततोऽधिकमिति मोहानिषिद्धाचरणं निषेधवाक्यप्रामाण्यं चोपपद्यते । ग्रन्थे गुरुतरादृष्टानिष्टसाधनत्वकल्पनोक्तिः निन्दार्थवादरहितेषु निषेधवाक्येषु, निन्दार्थवादसत्त्वे तु तत एव तल्लाभः । हननादिषु निषेध्येषु तात्कालिकेष्टापेक्षया भाव्यनिष्टस्य गुरुतरत्ववचनं निन्दार्थवादः, यागादिषु तात्कालिकक्लेशापेक्षया भाविन इष्टस्य गुरुतरत्ववचनं स्तुत्यर्थवाद' इति हि वृद्धाः । न च यागादीनां विधेयानां लिङादिना बलवदनिष्टाननुबन्धित्वबोधने स्तुत्यर्थवादवैयर्थ्यमिति शङ्कनीयम् । तद्बोधनेऽपि इष्टानिष्टयोः साम्येन तुल्यायव्ययत्वशङ्कापरिहारेण स्तुत्यर्थवादसाफल्यादित्येषा दिक् ।

ननु निवृत्तिशब्देन प्रवृत्त्यभावः केन प्रकारेण व्याख्यातो भवतीत्याकाङ्क्षायां तेन लभ्यं विशेषमाह –

उद्यमक्रियाया इति ।

प्रवृत्त्यभावमवबुध्य इत्येतावता अनादिसिद्धप्रवृत्तिप्रागभावबोधमात्रम् उक्तं स्यात्, न तद्बोधमात्रात् निवर्त्तते, किन्तु खड्गोद्यमनादिरूपा या हननोद्यमक्रिया तस्या उपरन्तव्यमिति कर्तव्यत्वेनानुसंधीयमाना या खड्गादिपरावर्तनक्रिया तदुपलक्षितत्वेन निवृत्तिरूपा । तत्र प्रवृत्त्यभावमबुध्य निवर्त्तते निवृत्तिरूपापन्नप्रवृत्त्यभावात् भवतीत्यर्थः ।

यद्धन्यात्तन्नेतीति ।

इदं वाक्यं प्रसक्तक्रियानिवृत्तिप्रतिपादकतया नोपात्तं; खड्गादिपरावर्तनरूपतया वक्ष्यमाणायाः प्रसक्तक्रियानिवृत्तेः च हन्यादित्येतदर्थत्वाभावात्, किन्तु निवृत्तिरूपा खड्गादिपरावर्त्यताबुद्धिः केन भवतीत्याकाङ्क्षायां न हन्यादित्येतदर्थभूतानिष्टसाधनत्वज्ञानेन भवतीत्येतदर्थप्रतिपादकतयोपात्तम् ।

एषा चेति ।

न हन्यादित्यनेन हननगतबलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वाभावावगतिः, ततो बलवदनिष्टानुबन्धित्वकल्पनं, तेनोद्यतं खड्गादिकं परावर्तनीयमिति बुद्धिः, ततस्तत्परावर्तनवैशिष्ट्येन लब्धपरिपालनतया निवृत्तिरूपापन्नौदासीन्यप्राप्तिरिति क्रमः॥

अभावत्वात्तथेति ।

अभावो हि ब्रह्मस्वरूपे नान्तर्भवति । अतः प्रपञ्चान्तःपातित्वान्मिथ्येत्यर्थः । अतथात्त्वात् अशरीरस्वरूपत्वात् ।

अनादित्वादिति सत्कार्यवादी शङ्कत इति ।

उभयोः सादित्वे खलु परस्परहेतुहेतुमद्भावाधीनः परस्पराश्रयः प्रसज्यते, उभयोरनादित्वे तदभावाद् न परस्पराश्रयप्रसक्तिरित्यर्थः । टीकायां यस्तु मन्यत इत्यग्रिमग्रन्थेनासत्कार्यवादमवलम्ब्य प्रवाहानादित्वशङ्कायाः करिष्यमाणत्वात् इयं शङ्का सत्कार्यवादावलम्बस्वरूपाऽनादित्वविषया योजिता ।

अन्धपरम्परेति ।

स्वरूपनित्यत्वपक्षेऽपि अभिव्यक्त्योरनित्ययोः परस्परहेतुहेतुमद्भावेन तत्कृतपरस्पराश्रयानपायाद् उत्पत्तिस्थानीयां कादाचित्कीम् अभिव्यक्तिमङ्गीकृत्यापि स्वरूपनित्यत्वकल्पनेयमन्धपरम्पराप्राप्तपटशौक्ल्योपदेशवदप्रामाणिकीत्यर्थः ।

संशयनिमित्तेति ।

संशयशब्देन विशेषादर्शनादिसंशयकारणकलापो विवक्षितः; संशयस्य प्रत्ययशब्देन तत्कार्यतया ग्रहणात्, संशयशब्दस्य मुख्यार्थत्वे तु संशयमूलकशब्दप्रयोगजन्यप्रत्ययान्तरपरः प्रत्ययशब्दो योज्यः ।

उचितनिमित्तापेक्षणादिति ।

करणदोषादिबहुनिमित्तापेक्षणादित्यर्थः ।

साधारणधर्मणि दृष्टे इति ।

धवलभास्वरवर्णरूपसादृश्यविशिष्टे धर्मिणि दृष्टे । किं सादृश्यविशिष्टधर्मिज्ञानमात्रं विपर्ययकारणम्? उत सादृश्येनेव अन्यैश्च दोषैर्मिलितमित्यर्थः ।

द्वितीयं दूषयतीति ।

सादृश्यवद्दोषस्यापि प्रवेशितत्वात् । यद्यपि शुक्तिप्रमा न भवति, दोषस्य प्रमाप्रतिबन्धकत्वात्; तथापि संशयः किं न स्यात् । तस्यापि भ्रान्तिवद्दोषजन्यत्वादिति दूषयतीत्यर्थः ।

समानधर्मधर्मिण इति विशेषणं व्याचष्टे –

समानो धर्मो यस्येति ।

न च रागादिति ।

रागः संशयव्यावृत्तो भ्रानत्येकपक्षपाती दोष इति भावः ।

समानानेकधर्मेति ।

अत्राव्यवस्थात इत्येतदन्तेन सूत्रांशेन त्रिविधा संशयसामग्री वर्णिता । विशेषापेक्ष इत्यनेनान्यतरविशेषानवधारणात्मकत्वमुक्तम् । तेन विशेषापेक्षो विमर्श (गौतमस. अ.१ आ. १ सू. २३) इति सूत्रांशेनानवधारणज्ञानं संशय इति तल्लक्षणं दर्शितम् ।

अनेकस्माद्यावृत्त इति ।

अनेकशब्दस्य धर्मपदेन समासे शाकपार्थिवादिवन्मध्यमपदलोपेनानेकस्मात् सजातीयविजातीयात् व्यावृत्तोऽसाधारणो धर्म इत्यर्थेनैकधर्मलाभ इति भावः । कार्यनियमं प्रतिजानानेनेति पाठः साधुः । "संप्रतिभ्यामनाध्याने" इत्युत्कण्ठापूर्वकस्मरणरूपाध्यानव्यतिरिक्तार्थे संप्रतिपूर्वात् जानातेरात्मनेपदविधानात् । प्रति जानतेति पाठस्तु कथंचिदाध्यानार्थविवक्षया समर्थनीयः ।

तत्रेति ।

ननु अनुष्ठितस्य फलादर्शनं जन्मान्तरकृतकर्मणः फलजनकत्वं च तद्विधिव्याप्तमिति शङ्कितुः नाभिप्रायः, येन तद्व्याप्तिभञ्जनतः परिह्रियेत, किन्तु अन्वयव्यतिरेकव्यभिचारात् लोकतः कारणत्वं ग्रहीतुं न शक्यम् । अतो विधिबोध्यकारणत्वंमङ्गीकृत्य तन्निर्वाहार्थं फलप्रतिबन्धकरितनिवृत्त्यादिवैकल्यकल्पनयान्वयव्यभिचारो जन्मान्तरकृतश्रवणादिकल्पनया व्यतिरेकव्यभिचारश्च परिहरणीय इत्यभिप्रायः । न च विध्यभावे केवलमुदाहृतदृष्टान्तद्वयेनायं व्यभिचारः परिहृतो भवति; श्रुतवैशेषिकादिशास्त्राणां केषांचिवबोधानुत्पत्तौ हि मतिमान्द्यालस्यानभ्यासादिरूपकारणवैकल्यं स्पष्टं दृष्टमस्ति, शब्दमात्रस्य शाब्दप्रमाजनकखं चान्यत्र सामान्यतः सिद्धमस्ति अतस्तत्रान्वयव्यभिचारस्य प्राक्सिद्धकारणत्वाविरोधित्वेऽप्यत्र बहुशः कृतश्रवणमननानां सम्यक्सकलवेदान्तार्थनिर्णयवतां साक्षात्कारानुदयः किंचिद्दृष्टकारणवैकल्यप्रयुक्तत्वेनादृश्यमानः कथं प्रागसिद्धस्य साक्षात्कारे शब्दप्रमाणकारणत्वस्य ग्रहणे विरोधी न स्यात् ! जन्मान्तरोपाजितनिधिखननेनोपभोगे च पूर्वानुभूतम्मरणं दृष्टं कारणं सिद्धमस्ति; अतस्तत्र व्यतिरेकव्यभिचारसमाधानसंभवेऽप्यत्र जन्मान्तरकृतश्रवणादेरन्यतः सिद्ध्यभावेन तत्कल्पकस्य विधेरप्यभावे जाग्रद्व्यतिरेकव्यभिचारश्च कथं कारणत्वग्रहविरोधी न स्यात् । तस्माद्विधिव्यभिचारोद्भावनं कृतशङ्कापरिहारानुपयुक्तमयुक्तम् । तथा प्राधान्यं श्रवणादेः न भवतामपि संमतमित्येतदप्ययुक्तम्; अर्थज्ञानफलकाध्ययनविधेरिव साक्षात्कारफलश्रवणविधेरपि प्रधानकर्मत्वस्यैव प्राप्तेरिति चेत्, उभयतो व्यभिचारेण श्रवणस्य साक्षात्कारकारणत्वं लोकत इव बाधेन विधितोऽपि ग्रहीतुं न शक्यमिति प्रागेव शब्दापरोक्षनिराकरणेनोक्तप्रायम् । अतो विधिना कारणत्वं निश्चित्य व्यभिचारः परिहरणीय इति शङ्कितुरभिप्रायो न संभवतीत्यभिप्रेत्य यद्यनयोक्तिभङ्ग्या विधिव्याप्तिराशङ्किता तदेदमपि दूषणान्तरमिति विधिव्याप्तौ व्यभिचार उपन्यस्तः । अथ यदि श्रवणस्य प्रधानकर्मत्वेऽर्थबाधात् तत्परित्यज्य श्रवणादिनिर्णीतम् आत्मतत्त्वमन्द्रियकस्वसाक्षात्कारोत्पादनसमर्थं भवति; 'लवणक्षारक्षोदिनि पात्रे गोमूत्रपूरिते क्षिप्तम् । मर्दितमपि शालितुषैः यदविकृतं तत्तु मौक्तिकं जात्यम्॥ घृष्टं सदात्मनः स्वच्छां छायां यन्निकषोपले । स्फुटं प्रदर्शयेत् वैडूर्यं जात्यमुच्यते॥' इत्यादिशास्त्रोक्तपरीक्षाप्रकारनिर्णीतमिव रत्नतत्वम् इत्युपयोक्ष्यमाणसंस्कारतया गुणकर्मत्वमिष्यते, तदा न चेत्यादिना दूषणमुक्तमिति न किंचिदनुपपन्नम् । ननु प्रयाजशेषवाक्यस्य 'प्रयाजशेषं हविष्षु क्षारये'दित्यर्थकल्पनं न युक्तम् ।

क्षारणेन प्रतिपाद्यतया प्रयाजशेषस्य शेषितायाः क्षारणदेशतया हविषां शेषतायाश्च प्रसङ्गात्, नैतद्युक्तम्, तथा सति हि चात्वाले कृष्णविषाणं प्रास्यतीतिवद् हविष्षु प्रयाजशेषे च सप्तमीद्वितीये स्याताम्, इह तु द्वितीयया हविषां संस्कार्यत्वेन प्राधान्यं, तृतीयया प्रयाजशेषस्य तत्संस्कारार्थद्रव्यत्वेन शेषत्वं च प्रतीयत इत्याशङ्क्य विशेषयति –

कृतप्रयोजनेति ।

निर्वृत्तप्रयोजनस्य हिशेषः प्रतिपत्तिमपेक्षते, करिष्यमाणाज्यभागार्थग्राह्यमाज्यं प्रयाजशेषाज्येनासंसर्गसिद्ध्यै तस्य क्वचित् क्षारणमपेक्षते । तस्मादपेक्षितप्रतिपत्त्यर्थत्वमेव युक्तं, न त्वनपेक्षितहविःसंस्कारार्थत्वंम् । एवं च क्षारणस्य दृष्टार्थत्वमपहाय अदृष्टार्थत्वस्वीकारश्च परिहृतो भवति । प्रयाजेषु विनियुक्तस्य पुनः क्षारणे विनियोग इति विनियुक्तविनियोग विरोधोपि परिहृतो भवति । तस्माद् द्वितीयातृतीययोः सप्तमीद्वितीयार्थतैव युक्तेति भावः॥

अपूर्वेति ।

अदृष्टपर्यवसायिन एव गुणकर्मणो विध्यपेक्षणात् श्रवणादेस्तु दृष्टद्वारेणैव साक्षात्कारोपयोगित्वात् नादृष्टानुप्रवेशोऽस्तीति न तत्र अप्राप्तार्थविषयविध्यपेक्षेत्यर्थः ।

त्र्यंशा भावना हि धर्म इति ।

कौमारिलमतानुसारेण साध्यसाधनेतिकर्तव्यताभेदो मतान्तरेष्वष्यविशिष्टः ।

स्वप्नोपलब्धेति ।

स्वप्नेषु पर्यापतन्तो दृष्ट्वा व्याघ्रादय आकुलतामुत्पाद्य स्वप्नदृशमुत्थापयन्तो भवन्ति स्वोपादानाविद्यानिवर्त्तकाः । इह श्रुतिव्याख्यानेष्वस्नाविरं सिरारहितमिति व्याख्यातं, तत् स्नावाः सिरा अस्य सन्तीति स्नाविरं न स्नाविरम् अस्नाविरम् इतीशावास्योपनिषद्विवरणानुसारेण ।

प्राक्तु स्नाविरमविगलितमिति टीकानुसारेण अन्यथा व्याख्यातम् । एवमन्यत्रापि मतभेदेनाविरोधो द्रष्टव्यः॥ टीकायां विद्याऽविद्ययोः कार्यकारणभावं निवर्त्य निवर्त्तकभावं चोपपाद्य तदर्थविषयत्वेन विद्यां चाविद्यां चेति मन्त्रस्योदाहृतत्त्वात् तदनुसारेण मन्त्रं योजयति –

अविद्यामिति ।

अत्रेदं सकलमूलपूर्वापरग्रन्थगतजीवविषयप्रतिबिम्बावच्छेदव्यवहारद्वयतात्पर्यावधारणाय चिन्तनीयम्, अनयोः पक्षयोराचार्याणां कतरः पक्षः सिद्धान्त इति । द्वितीय एव; आद्यस्य आचार्यैः दूषितत्वादिति चेत्, न, अध्यासपूर्वपक्षे हि तद्दूषणं कृतम् । सिद्धान्ते तस्यासमाहितत्वात् सिद्धान्ताभिमतमेव तद्दूषणमिति चेत्, न; असारं तद्दूषणमित्यनादरेणापि तदनुद्धारोपपत्तेः । तथाहि रूपवत एवं प्रतिबिम्ब इति नास्ति नियमः, रूपसंख्यापरिमाणसंयोगविभागपरत्वापरत्वचलनसुखत्वादिजातीनां प्रतिबिम्बदर्शनात् । द्रव्यस्य सत इति विशेष्यत इति चेद्, न; पृथिव्यादिनवकानुगतस्य द्रव्यत्वस्यासिद्धेः, द्रव्यं द्रव्यमिति तत्र तत्र लौकिकानामनुगतप्रत्ययाभावात्, तार्किकपरिभाषाया निष्प्रमाणकत्वात् । गुणाश्रयस्य सत इति विशेष्यत इति चेत्, न; संख्याया एव संख्यारूपगुणाश्रयभूताया नीरूपायाः प्रतिबिम्बदर्शनात् । अस्ति हि संख्यायामपि संख्या; एकत्वं प्रथमसंख्या द्वित्वं द्वितीयसंख्या बहुत्वेषु त्रित्वं प्रथमसंख्या चतुष्ट्वं द्वितीयसंख्येत्यादिव्यवहारात् । अत एव वसन्ताय कपिञ्जलानालभेतेत्यत्र त्रित्वमेव बहुवचनार्थो, न तु चतुष्ट्वादिकं, प्रथमातिकमे कारणाभावादिति न्यायविदः । अत एव च द्वावेकत्वसंख्यारूपाववयवौ अस्या द्वित्वसंख्याया इत्याद्यर्थे ब्राह्मणद्वितयं ब्राह्मणद्वयम् इत्यादिशब्दनिष्पत्त्यर्थे "संख्याया अवयवे तयप्" इत्यादिसूत्रैस्तयप्प्रत्ययायो विहिताः । अत एव च रक्षसां निहतान्यासन् सहस्राणि चतुर्दशे'त्याद्यभियुक्तव्यवहाराः । ननु संख्यासु वस्तुतो नास्ति संख्यान्तरं, किन्तु द्वित्वसंख्या द्वितीयेत्यादिसजातीयसंख्याव्यवहाराः सत्ता सतीतिव्यवहारवदभेदेऽपि धर्मधर्मिभावकल्पनया, सहस्राणि चतुर्दशेत्यादिविजातीयसंख्याव्यवहाराः सहस्रादिसंख्याश्रयगतचतुर्दशसंख्यादिसामानाधिकरण्येन तत्कल्पनया, अतो न संख्याया मुख्यं गुणाश्रयसमिति चेत्, उच्यते, तुल्यमेतदात्मनोपि । आनन्दादिधर्मास्तदभिन्ना इति तस्यापि हि न मुख्यं गुणाश्रयत्वं; तस्माद्रूपवत एवं प्रतिबिम्ब इति नियममवलम्ब्य, आत्मप्रतिबिम्बनिराकरणं तावदयुक्तम्॥ तथा रूपवत्येव प्रतिबिम्ब इति नियममवलंब्यापि निराकरणमयुक्तम् । किं प्रतिबिम्बोपाधेर्वस्तुतो रूपवत्वं प्रतिबिम्बने प्रयोजकृमिष्यते, उत रूपवत्त्वेन ग्रहणम् । आद्ये, अनात्मनोऽन्तःकरणे प्रतिबिम्बनानुपपत्तिः, अन्तःकरणस्य त्रिवृत्करणेन पञ्चीकरणेन वा रूपवत्त्वात् । न द्वितीयः, निजरूपवत्त्वेनागृह्यमाणेऽपि स्फटिके सन्निहितजपाकुसुमप्रतिबिम्बनेन अरुणः स्फटिक इति व्यवहारदर्शनात् । तस्मात् निरवद्या प्रतिबिम्बपक्षः । प्रतिबिम्बपक्षे एव च जीवतदन्तर्यामिभावेनान्तःकरणे द्विगुणीकृत्य वृत्तिरुपपद्यते । ननु प्रतिबिम्बपक्षे केन दृष्टान्तेन द्विगुणीकृत्य वृत्त्युपपत्तिः । अम्भस्याकाशस्य प्रतिबिम्बो नाभ्युपगतः, आलोकस्य तु प्रतिबिम्ब एव नावच्छेदोऽपि । न च जलान्तर्गतसिकतादिप्रहणार्थं तदन्तरालोकप्रवेशस्य अवश्यंभावात् तेन तस्या अवच्छेदोऽप्यङ्गीकरणीय इति वाच्यम्; आलोकप्रतिबिम्बेनैव सिकतादिप्रकाशोपपत्तेः । न च समारोपितस्य प्रतिबिम्बालोकस्य सिकतादिभिः संयोगो नास्तीति वाच्यम्; सद्योऽपवरकप्रविष्टस्य समारोपितेन तमसा तत्रत्यघटादिप्रकाशप्रतिबन्धवत् समारोपितेनालोकेन सिकतादिप्रकाशजननोपपत्तेरिति चेत्, मैवम्, जलेनाकाशस्यावच्छेद एव तत्रालोकस्य प्रतिबिम्ब एवेति कल्पने दृष्टान्तसंप्रतिपत्त्यभावेपि प्रतिबिम्बाश्रयान्तःकरणेन सर्वगतस्य आत्मनोऽवच्छेदस्याप्यवश्यंभावेन स्वत एव द्विगुणीकृत्य वृत्तिसिद्धेः । प्रतिबिम्बपक्ष एव च सूत्रकारादिसंमतः । अंशो नानाव्यपदेशादित्यधिकरणे (ब्र.अ.२पा.३सू.४२) ऐकात्म्यवादे कर्मतत्फलव्यतिकरशङ्कापरिहारार्थं प्रवृत्तेन आभास एव च (व. अ.२पा.३सू. ५०) इति सूत्रेण जीवस्य ब्रह्मप्रतिबिम्बत्वमुक्तम् । तथैव च भाष्यकारैः व्याख्यातम् - आभास एवैष जीवः परस्यात्मनो जलसूर्यकादिवत् प्रतिपत्तव्यः, न स एव साक्षाद्, नापि वस्त्वन्तरम् । अतश्च यथा नैकस्मिन् जलसूर्यके कम्पमाने जलसूर्यकान्तरं कम्पते, एवं नैकस्मिन्जीवे कर्मफलसंबन्धिनि जीवान्तरस्य तत्संबन्धः; एवमव्यतिकर एव कर्मफलयोः इति" । टीकाकारैरपि तस्मिन्नधिकरणे जीवब्रह्माभेदे सकलजीवगतदुःखभाक्त्वं ब्रह्मणः स्यादिति शङ्कापरिहार एतत्सूत्रसिद्धं प्रतिबिम्बत्वमाश्रित्यैव समर्थितः । न च मोक्षस्य अनर्थबहुलता यतः प्रतिबिम्बानामेव श्यामतावदातते, न बिम्बस्य, एवं जीवानामेव नानावेदनाभिः संबन्धः, ब्रह्मणस्तु बिम्बस्येव न तदभिसंबन्ध' इति । आचार्यैरप्येतदभिप्रायः स्पष्टीकृतः 'बिम्बप्रतिबिम्बयोः अवदातत्वश्यामत्वादिव्यवस्थानात् न धर्मसांकर्यमित्यर्थ इति । तस्मात् प्रतिबिम्बपक्ष एवाचार्याणामभिमतः । अत एव अनिर्वाच्याविद्याद्वितयसचिवस्येति प्रथमश्लोकगतचराचरपव्याख्यानसमये एव जीवस्य प्रतिबिम्बत्वमुक्तं 'जीवानामपि चराचरोपाधिकानां तत्प्रतिबिम्बत्वेन तद्विवर्ततेत्याहेति । अवच्छेदपक्षस्तु भाष्यटीकागतघटाकाशादिदृष्टान्तस्वरसप्राप्तो न दूषितः परं, न तु स्वतन्त्रेषु स्ववाक्येषु जीवोऽवच्छेद इति क्वचिदप्युक्तम् । तस्मात् प्रतिबिम्बपक्ष एवाचार्याणां सिद्धान्त इति । एवं प्रतिबिम्बपक्षः श्रेयानिति मन्यमानानां मतानुसारेणाचार्याणां तात्पर्यं योजितम्॥ अथ अवच्छेदपक्षमभ्युपगच्छतां मतमनुसृत्योच्यते । प्रतिबिम्बपक्षो भाष्यकारैरेव न स्थानतोपि (ब्र. अ. ३ पा. २ सू. ११) इत्यधिकरणे निराकृतः । तत्र ह्यत एव चोपमा सूर्यकादिवत् (ब्र. अ.३ पा. २ सू. १८) इति सूत्रेण सूर्यादिप्रतिबिम्बदृष्टान्ते श्रुत्युदाहृते दर्शिते सूर्यादिवदात्मनः प्रतिबिम्बो न युज्यत इति तदाक्षेपकत्वेन अम्बुदवग्रहणात्तु न तथात्वम् (ब्र. अ. ३ पा. २ सू. १९) इति सूत्रं व्याख्यातम् । "यथाम्बु सूर्यादिभ्यो मूर्तेभ्यो विप्रकृष्टदेशं गृह्यते न तथात्मनो विप्रकृष्टदेशं प्रतिबिम्बनयोग्यं वस्तु गृह्यते । अतो न क्वाप्यात्मनः सर्वगतस्य प्रतिबिम्बो युक्त" इति । ततो वृद्धिहासभाक्त्वमन्तर्भावात् उभयसामञ्जस्यादेवम्(ब्र.अ.३ पा.२सू.२०) इति सूत्रमुक्तानुपपत्त्या सूर्यादिवदात्मनः प्रतिबिम्बनमनुपपन्नम् इत्यङ्गीकृत्यैव श्रुतिषु सूर्यादिप्रतिबिम्बोपादानस्य तात्पर्यान्तरवर्णनपरतया व्याख्यातम् । "यथा सूर्यादिप्रतिबिम्बस्य जलाधुपाधिगतवृद्धिहासाद्यधीनवृद्धिहासादिभाक्त्वमेवमात्मनोऽप्यन्तःकरणादिगतवृद्धिह्रासाद्यधीनवृद्धिहासादिभाक्त्वमित्येतावता जलसूर्यादिदृष्टान्तीकरणं, न तु प्रतिबिम्बनेन; दृष्टान्तदार्ष्टान्तिकयोः सर्वथा साम्यस्यानपेक्षितत्वादिति" । बृहदारण्यकभाष्येऽपि "स एष इह प्रविष्ट आ नखाग्रेभ्य' इति वाक्यव्याख्यानावसरे सर्वगतस्यात्मनः कः प्रवेशो नामेति विमृश्य प्रतिबिम्बप्रवेश इति पक्षमम्बुवदग्रहणात्त्विति सूत्रोक्तेन विप्रकृष्टदेशीपाध्यभावेनैव दूषयित्वा देहादावात्मन उपलभ्यमानत्वं प्रवेशः । न हि पाषाणादाविव देहादावात्मनोऽनुपलब्धिरस्तीति प्रवेशपदार्थस्य अन्यथोपपादनेन प्रतिबिम्बपक्षदूषणं स्थिरीकृतम् । न हि लोकेपि जलाद्विप्रकृष्टदेशस्यैव चैत्रादेस्तदन्तर्निमग्नत्वेन विप्रकृष्टदेशस्यापि जले प्रतिबिम्बो दृश्यते । न च सावयवस्य चैत्रस्य जलान्तर्निमग्नाधरकायस्य ऊर्ध्वकायप्रतिबिम्बवदन्तःकरणादिगस्य आत्मनः तदभिमुखप्रदेशान्तरप्रतिबिम्ब उपपादयितुं शक्यः; निरवयवत्वशब्दकोपापत्तेः । तस्माद् बहुषु जलपात्रेषु चन्द्रस्य यावत एकत्र प्रतिबिम्बस्तावतोऽप्यन्येष्विव कृत्स्नस्यैवात्मन एकत्रान्तःकरणे प्रतिबिम्बिस्थान्येष्वपि प्रतिबिम्बो वकव्यः । ननु बहूनां दर्पणानां पुरतस्तिर्यक्प्रसारितस्य वंशदण्डस्य दर्पणेषु भिन्नभिन्नप्रदेशानामिव अन्तःकरणेष्वात्मनस्तत्तदन्तःकरणाभिमुखभिन्नभिन्नप्रदेशानां प्रतिबिम्बो वाच्यः । सावयवत्वे हि तथा वक्तुं शक्यम् । न च निदाघार्त्तस्य जाह्नवीजलनिमग्नसर्वकायस्य सर्वाङ्गीणसुखोत्पत्त्यर्थमा केशादा नखाग्रादन्तःकरणव्याप्तौ सत्यां व्यवधानरहितः तदभिमुखात्मप्रदेशो लभ्यते यस्य तत्र प्रतिबिम्बो वर्ण्येत । एवमविप्रकृष्टदेशरूपं दूषणं भाष्ये व्यक्तमिति दूषणान्तरमाचार्यैः पूर्वपक्षिमुखेनोद्घाटितम् । रूपवत एव रूपवत्येव प्रतिबिम्ब इत्यस्य चाक्षुषस्यैव चाक्षुष एव प्रतिबिम्ब इत्यर्थः । न ह्यस्य नियमस्य क्वचिद्भङ्गोऽस्ति; मुखादिप्रतिबिम्बे तदीयचाक्षुषसर्वगुणानुभवात्, कस्तूरिकादिप्रतिबिम्बे तदाघ्राणेऽपि सौरभाननुभवात् च । गुहादिषु प्रतिध्वनिर्ध्वनेः प्रतिबिम्ब इति केचित् । तन्न; स एव हि गगनगुणः शब्दः; दुन्दुभिसमुद्रदावानलझञ्झामारुतादिध्वनीनां पृथिव्यादिशब्दत्वात् । एवं च यद्यप्याभास (व.अ. २ पा.३ सू. ५०) इति सूत्रेण प्रतिबिम्बपक्ष उक्त इति प्रतिभाति; तथापि एकत्र जीवस्य प्रतिबिम्बत्वाभ्युपगमोऽन्यत्र तद्दूषणं च परमाप्तस्य सूत्रकारस्य न संभवतीति किंचिदनुसारेण कस्मिंश्चिन्नेतव्ये प्रतिबिम्बदूषणस्य अविप्रकृष्टदेशत्वादियुक्तिपूर्वकं कृतत्वाद् आभास एव चेति सूत्रे भाष्यकारैरपि श्रुत्योपपत्त्या वा प्रतिबिम्बत्वस्य समर्थितत्वात्तदेव सूत्रं वृद्धिहासभाक्त्वं (अ.पा.२.२०) इति सूत्रोक्तन्यायात् प्रतिबिम्ब सादृश्यप्रतिपादनपरं योज्यं; तावताप्यव्यतिकरसिद्धेः । तदधिकरणटीकायां बिम्बप्रतिबिम्बयोः ब्रह्मजीवदृष्टान्तत्वेनोपादानात् च । वस्तुतस्वाभास एव चेति सूत्रं प्रतिबिम्बत्वरूपस्य प्रतिबिम्बसादृश्यरूपस्य वाभासत्वस्य प्रतिपादनपरमेव न भवति; षड्विंशतिरित्येव ब्रूयादितिवदेवकारोपहतविधिशक्तिकत्वेन यथाप्राप्तानुवादत्वात्॥ तथा हि प्रकृतावग्नीषोमीयपशावध्रिगुप्रैषे 'षड्विंशतिरस्य वङ्क्रय" इति श्रुतम् । अस्य च्छागस्य पशोरेकैकस्मिन् पार्श्वे त्रयोदश त्रयोदशास्थीनीति षड्विंशतिः वङ्क्रिशब्दोक्तानि पार्थास्थीनीत्यर्थः । अश्वमेधे त्वश्वस्य पशोरेकैकस्मिन् पार्श्वे सप्तदश सप्तदशास्थीनीति चतुस्त्रिंशद्वङ्क्रयः । तत्प्रकाशको वैशेषिको मन्त्रः पठ्यते 'चतुस्त्रिंशद्वाजिनो देवबन्धोः वङ्क्रीरश्वस्य स्वधितिः समेतीति" । तेनोपदिष्टेन षड्विंशतिमन्त्रस्य सर्वथा निवृत्तौ प्रसक्तायां पुनरपि तत्र पठ्यते षड्विंशतिरित्येव ब्रूयात्, न चतुस्त्रिंशदिति । तेन प्राकृतमन्त्रः प्राप्यमाणः किं षड्विंशतिपदयुक्त एव प्राप्नोति, उत अश्ववङ्क्रिसंख्यानुसारेण षड्विंशतिरिति पदस्थाने चतुस्त्रिंशत्पदोहयुक्त इति संशये "षड्विंशतिरित्यैव ब्रूयादिति" वचनान्नास्ति वचनस्यातिभार इति न्यायात्, षड्विंशतिपदयुक्त एवेति प्रापय्य, राद्धान्तितं नवमे (जै. अ. ९ पा. ४ सू. १-२१) "षड्विंशतिरित्येव ब्रूया"दिति वाक्यं न षड्विंशतिपदयोगेन प्राकृतमन्त्रविधायकम् । एवकारोपहतविधिशक्तिकत्वेन तस्य चतुस्त्रिंशन्मन्त्रनिषेध एव तात्पर्यात् । ततश्च निषेधेन वैशेषिकमन्त्रनिवृत्तौ प्राकृतमन्त्रोऽतिदेशेनैव प्राप्नोतीति षड्विंशतिरितीत्येतत्प्राप्तानुवादकम् । यथाप्राप्ति चानुवादो भवति प्राप्तिश्च चतुस्त्रिंशत्पदोहेनैव, यथा द्विपशुके पशुबन्धे द्विपञ्चाशत्पदोहेनैव । तस्मादश्वमेधे चतुस्त्रिंशत्पदोहयुक्त एव षड्विंशतिमन्त्रः प्रयोक्तव्य इति । एवमाभास एवेति सूत्रस्यापि एवकारोपहतविधिशक्तित्वेन जीवः साक्षाद् ब्रह्मैव न भवतीति भाष्यदर्शिते निषेध एव तात्पर्यम् । आभास इति तु यथाप्रातानुवादकम् । प्राप्तिश्च वृद्धिहासभाक्त्वमिति सूत्रोक्तन्यायात् प्रतिबिम्बसादृश्यस्येति तस्यैवानुवादकम्, न तु कस्यचिदर्थस्य विधायकम् । तस्मादवच्छेदपक्षे न सूत्रादिविरोधशङ्का॥ तत्र तत्र प्रतिबिम्बत्वव्यवहारस्तु वृद्धिहासभाक्त्वसूत्रक्लृप्तसादृश्य मूलो गौणः । न हि ज्वलनाद्भिन्नत्वेनावगते माणवके अग्निरधीतेऽग्निरागच्छतीत्यादिप्रयोगसहस्रसत्त्वेऽप्यग्निशब्दो माणवके मुख्यत्वमश्नुवीत, अन्तःकरणकृतस्यैवात्मनो जीवान्तर्यामिभावेन भेदस्तु अविद्याश्रयत्वतद्विषयत्वान्तःकरणसंवलितत्वाद्युपाधिभेदादुपपद्यते; अन्यथा 'षडस्माकमनादय' इति सिद्धान्ते जीवेश्वरभिन्नत्वेनाभ्युपगतस्य जीवेश्वरतद्भेदादिसकलप्रपञ्चविवर्ताधिष्ठानत्वेन सर्वगतस्य शुद्धचैतन्यस्यापि अन्तःकरणे सत्वमवर्जनीयं, तत्तु प्रतिबिम्बपक्षमाश्रित्य द्विगुणीकृत्य वृत्त्युपपादनेनापि न निर्वहतीति त्रिगुणीकृत्य वृत्तिरुपपादनीया भवेत्; प्रतिब्रह्मोपासनमुपास्यधर्मिभेदस्य आचार्यैः आनन्दमयाधिकरणारम्भे (ब्र. अ. १ पा.१ सू. १२) वक्ष्यमाणत्वात् । दहरशाण्डिल्यविद्याद्युपास्यभिन्न भिन्नसगुणन्नमसत्वमपि तस्मिन्नभ्युपगन्तव्यमिति तदर्थं चतुःपञ्चगुणादिवृत्तिरप्युपपादनीया भवेत् । न च तदुपपादनं शक्यम्; दृष्टान्ताभावात् । तस्मात् जीवेश्वरोपाधिभ्यां वास्तवतदुभयाभावेन तत्तद्गुणोपाधिभेदेन चावच्छेदकभेदेन जीवेश्वरशुद्धचैतन्यादीनां भेद आस्थेयः । एवं जीवेश्वरयोरप्यवच्छेदकभेदेन भेदो भविष्यतीति नानुपपन्नमत्र किंचिदिति॥

इत्थं सत्संप्रदायाध्वप्राप्तयोः पक्षयोः द्वयोः ।
समर्थनं यथाबुद्धि कृतं प्रीत्यै विपश्चिताम्॥
इति कल्पतरुपरिमले चतुस्सूत्री समाप्ता॥