पूर्णानन्दसरस्वती

पूर्णानन्दीया

पूर्णानन्दी

यद्ब्रह्मगोचरविचित्रतमःप्रभावात्संसारधीजनितदुःखमभूज्जनस्य । >
यद्ब्रह्मधीजनितसौख्यमभूच्च तस्य तं रुक्मिणीसहितकृष्णमहं नमामि ॥ १ ॥

यत्पादपद्मभजनेष्वनुरक्तचित्ताः मोक्षङ्गता ह्यतिदुरात्मजनाः किमन्ये ।
यल्लीलया जगदभूद्विविधस्वरूपं तं रुक्मिणीसहितकृष्णमहं नमामि ॥ २ ॥

काशिकाधीशविश्वेशं नमामि करुणानिधिम् ।
उमाङ्गसङ्गादनिशं पिशङ्गाङ्गप्रकाशकम् ॥ ३ ॥

यस्य स्मृतेरपि च शिष्यजना भवन्ति कामादिदोषरहिता ह्यतिशुद्धचित्ताः ।
यद्ध्यानतः परमकारणसुस्थिरास्ते तं श्रीगुरुं परमहंसयतिं नमामि ॥ ४ ॥

यो दृश्यते॓ऽयमिति सत्यचिदात्मकात्मा शिष्यादिपुण्यपरिपाकवशादिदानीम् ।
चिद्योगधारिणमजस्त्रमजं स्मितास्यं तं श्रीगुरुं परमहंसयतीं नमामि ॥ ५ ॥

षट्शास्त्रपारीणधुरीणशिष्यैर्युक्तं सदा ब्रह्मविचारशीलैः ।
अद्वैतवाणीचरणाब्जयुग्मं मुक्तिप्रदं तत्प्रणतोऽस्मि नित्यम् ॥ ६ ॥

सूत्रभाष्यकृतौ नत्वा ह्यतिश्रेष्ठान् गुरूनपि ।
अभिव्यक्ताभिधाव्याख्या क्रियते बुद्धिशुद्धये ॥ ७ ॥

रत्नप्रभां दुरूहां व्याखरोमि यथामति ।
धीकृतानमितान्दोषान् क्षमध्वं विबुधा ! मम ॥ ८ ॥

अत्र तावत्स्वरूपतटस्तलक्षणप्रमाणतत्साधनैस्तात्पर्यादद्वितीयब्रह्मबोधकं श्रीमच्छारीरकं भाष्यं व्याचिख्यासुः श्रीरामानन्दाचार्यः प्रारिप्सितग्रन्थपरिसमाप्तये प्रचयगमनाय शिष्टाचारपरिपालनाय च “समाप्तिकामो मङ्गलमाचरेत्“ इत्यनुमितश्रुतिबोधितकर्तव्यताकं शास्त्रप्रतिपाद्यस्वविशिष्टेष्टदेवतानमस्कारलक्षणं मङ्गलमाचरन् शिष्यशिक्षायै ग्रन्थथो निबध्नाति –

यमिहेति ।

इह व्यवहारभूमावित्यर्थः । अपिशब्दस्य व्युत्क्रमेणान्वयः । अरिसहोदरोऽपि बिभीषणः मोक्षलङ्कासाम्राज्यरूपं महत्पदमाप प्राप्तोऽभूदिति क्रियाकारकयोजना । अनन्तसुखकृतिमित्यनेन स्वरूपलक्षणम् , इतरेण तटस्थलक्षणं चोक्तमिति भावः ॥ १ ॥

श्रीगौर्येति ।

श्रीगौर्येत्यादितृतीयात्रयं कारणार्थकम् , करणं नामासाधारणं कारणम् , तथा च करणार्थे तृतीयेत्युक्त्याऽर्थप्रधानादिकं प्रति श्रीगौर्यादिः करणम् , ईश्वरस्तु साधारणकारणमिति ज्ञापितम् । नचेतरापेक्षायां सत्यमीश्वरस्य स्वातन्त्र्यहानिः स्यादिति वाच्यम् ? पाकादेः काष्टाद्यपेक्षासत्त्वेऽपि देवदत्तस्य तत्कर्तृत्वेन कारकाप्रेयत्वरूपस्वातन्त्र्यदर्शनात् , अतः स्वेष्टदेवताया न स्वातन्त्र्यहानिरिति भावः । दुण्डिः विघ्नेश्वरः इत्यर्थः । इदं पदं रूढमिति ज्ञेयम् । उपकरणैः साधनैरित्यर्थः । अन्तविधुरं नाशरहितं षड्भावविकाररहितमिति भावः ॥ २ ॥

मूकरहित इति ।

मूकोऽपि पण्डितः शास्त्रार्थज्ञानपूर्वकवाक्प्रौढिमशाली इत्यर्थः ॥ ३ ॥

गुरुपरमगुरुपरमेष्ठीगुरून् स्तौति –

कामाक्षीति ।

अद्वैतभासेति ।

अद्वैतब्रह्मविषयकशास्त्रजन्यप्रमित्येत्यर्थः । श्रीगुरोः स्मितास्यत्वं नाम जीवन्मुक्तिद्योतकमुखविकासवत्वम् । निवृत्तः मोक्षमुखं प्राप्तोऽस्मि । यथाऽलिः कमलगः सन् मकरन्दपानेन निवृत्तो भवति तथा श्रीगुरुपादपद्मानुसन्धानः सन् तत्प्रसादासादिताद्वैतज्ञानेनाहं ब्रह्मानन्दमनुभवामीति भावः ।

ग्रन्थद्रष्ट्रूणामनायासेनार्थबोधाय स्वकृतश्लोकानां स्वयमेव व्याख्यामारभते –

मोक्षपुर्यामिति ।

“प्रकृष्टं प्रचुरं प्राज्यमदब्रं बहुलं” इति कोशमाश्रित्य व्याख्याति –

सम्पूर्णमिति ।

अभित्पदस्याभेदार्थकत्वं कथयन् शिवराम इति स्वनाम्नैव शिवरामयोर्वेदान्तेतिहासपुराणप्रतिपाद्यमभेद्यं श्रीशिवरामयोगिनो ज्ञापयन्तीत्यतो देवताकटाक्षलब्धाद्द्वैतनिष्ठापराश्च परमेष्ठीगुरवः इत्येतमर्थं स्फुटीकरोति किञ्च शिवश्चासाविति । स्वनाम्नेत्यनेनाद्वैतसाधकयुक्त्यन्वेषणाय तेषां चित्तव्यग्रता नास्तीति द्योत्यते । गुरुभ्यः परमेष्ठिगुरुभ्य इत्यर्थः । श्रीमद्गोपालसरस्वतीभिरिति परमगुरुभिरित्यर्थः ॥ ४ ॥ तीर्थ इति शास्त्र इत्यर्थः । हंसपदस्य पक्षिपरत्वे तु जाल इत्यर्थः ॥ ५ ॥

व्याख्येति ।

पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपश्च समाधानमेतद् व्याख्यानलक्षणम् ॥
इति व्याख्यानलक्षणं वेदितव्यम् ।

भाष्यरत्नप्रभेति ।

भाष्यमेव रत्नं तस्य प्रभेत्यर्थः । भाष्यार्थप्रकाशकत्वादस्य ग्रन्थस्य भाष्यरत्नप्रभेति नामधेयमिति भावः ॥ ६ ॥

भाष्यं प्राप्येति ।

भाष्येण सम्बध्येति यावत् । वाग्भाष्ययोर्व्याख्यानव्याख्येयभावः ॥ ७ ॥

ननु “सिद्धार्थं सिद्धसम्बन्दं श्रोतुं श्रोता प्रवर्तते” इत्यवश्यवक्तव्यस्य सम्बन्धप्रयोजनादेरप्रतिपादनात् प्रेक्षावतां प्रवृत्तिर्न स्यादित्याशङ्क्य शास्त्रस्य ये विषयप्रयोजनाधिकारि सम्बन्धास्त एव स्वकृतग्रन्थस्येति भाष्योक्तविषयादीन् ज्ञापयन् कृत्स्नशास्त्रस्य मुख्यं विषयं सङ्गृह्णाति –

यदज्ञानेति ।

तदहं ब्रह्मास्मीत्यनेन विषयो बोध्यते, तेनैव फलस्य प्राप्यतासम्बन्धः, आनन्दावाप्तिरूपप्रयोजनमपि द्योत्यते, निर्भयमित्यनेनानर्थनिवृत्तिरूपप्रयोजनमुच्यते । अधिकारी त्वर्थात्सिद्ध्यतीति भावः ॥ ८ ॥

ननु प्रथमसूत्रस्य विषयवाक्यत्वेनाभिमता श्रोतव्यादिश्रुतिः विधिप्रतिपादिका, प्रथमसूत्रं तु जिज्ञासाप्रतिपादकम् , युष्मदस्मदित्यादिभाष्यमध्यासप्रतिपादकं भवति, तथा च भिन्नार्थप्रतिपादकत्वात् श्रुतिसूत्राध्यासभाष्याणां कथमेकवाक्यतेत्याशङ्क्य व्याचिख्यासितस्य वेदान्तशास्त्रस्यानारम्भणीयत्वदोषनिरासे प्रवृत्तप्रथमसूत्राध्यासभाष्ययोः श्रोतव्य इत्यादिश्रुतिसूत्रयोश्च सूत्रोत्पत्तिसाधनपूर्वकमेकार्थत्वप्रतिपादनद्वारै एकवाक्यतां साधयितुं पातनिकां रचयति –

इह खल्वित्यादिना – प्रथमं वर्णयतीत्यन्तेन ।

तत्र इह खल्वित्यारभ्य ब्रह्मजिज्ञासा कर्तव्येतीत्यन्तग्रन्थः सूत्रसाधनद्वारा श्रुतिसूत्रयोः प्राधान्येनैकवाक्यताप्रतिपादनपरः । तत्र प्रकृतिप्रत्ययार्थयोरित्यारभ्य प्रथमं वर्णयतीत्यन्तग्रन्थस्तु सूत्राध्यासभाष्ययोः प्राधान्येनैकवाक्यताप्रतिपादनपर इति पातनिकाग्रन्थविभागः । इदानीं पातनिकायां कानिचित् पदानि सङ्गृह्य सुखबोधाय वाक्यार्थो विरच्यते । इह वेदान्तशास्त्रे श्रोतव्य इति विधिरुपलभ्यते, उपलभ्यमानस्य विधेः कश्चिदनुबन्धचतुष्टयं जिज्ञासते तज्जिज्ञासितमनुबन्धचतुष्टयं न्यायेन निर्णेतुं श्रीबादरायणः सूत्रं रचयाञ्चकार, तस्य सूत्रस्य प्रसक्तानुप्रसक्तिपूर्वकमेकार्थप्रतिपादकत्वरूपं श्रोतव्य इत्यादिश्रुतिसम्बन्धं कथयन्नध्यासभाष्यसम्बन्धं कथयतीति पीठिकाग्रन्थस्य निष्कृष्टोऽर्थः । इह वेदान्तशास्त्रे श्रवणविधिरुपलभ्यत इत्यन्वयः ।

ननु किं ज्ञानिनं प्रति विधिरुपलभ्यते उताज्ञानिनं प्रति, उभयथा विधिवैयर्थ्यं स्यात् , जिज्ञासाऽनुपपत्तेरित्यत आह –

स्वाध्याय इति ।

विधेर्नित्यत्वं नामाकरणे प्रत्यवायबोधकत्वम् । अधीतः साङ्गस्वाध्यायो येन स इति विग्रहः । अधीतसाङ्गस्वाध्याये पुरुषे - इत्यर्थः । तथा चाधीतसाङ्गस्वाध्यायेनापातनिर्विशेषब्रह्मज्ञानवन्तं पुरुषमुद्दिश्य विधिरुपलभ्यत इति भावः ।

विधिवाक्यान्युदाहरति –

तद्विजिज्ञासस्वेति ।

केचित्तु – श्रोतव्य इत्यत्र न विधिः, सर्वेषां वेदान्तानामद्वितीयब्रह्मतात्पर्यनिश्चयात्मके श्रवणे विध्ययोगात् , किन्तु श्रोतव्य इत्यादिः विधिच्छायापऽऽन्नः स्वाभाविकप्रवृत्तिविषयविमुखीकरणार्थं इति वदन्ति । केचिदपूर्वविधिरिति । केचित्परिसङ्क्याविधिरिति वदन्ति । तेषां मतं निराकर्तुं नियमविधिं साधयति –

तस्यार्थ इति ।

श्रवणपदस्य विचारार्थकत्वं कथयन् वेधेरर्थं कथयति –

अमृतत्वेति ।

विचारो नामो हापोहात्मकमानसक्रियारूपस्तर्कः । एवकारस्योभयत्रान्वयः । वेदान्तवाक्यैरेव विचार इत्यनेन स्त्रीशूद्रादीनां पुराणादिश्रवणेन परोक्षमेव ज्ञानं जायते, तेन जन्मान्तरे वेदान्तश्रवणेऽधिकारः, तेनापरोक्षज्ञानमित्यर्थोऽपि गम्यते । अद्वैतात्मविचार एवेत्यनेन द्वैतशास्त्रविचारो निरस्यते ।

वेदान्तवाक्यैरेवेत्यनेन वैदिकानां पुराणादिप्राधान्यं निरस्यत इति विभागमभिप्रेत्य नियमविध्यङ्गीकारे फलितमर्थमाह –

तेनेति ।

तेनेतितृतीया समानाधिकरणा । विधेः काम्यत्वं नाम कामनाविषयसाधनबोधकत्वम् । पक्षप्राप्तस्याप्राप्तांशपरिपूरणफलको विधिः नियमविधिरित्यर्थः ।

परिसङ्ख्याविधिभेदं ज्ञापयति –

अर्थादिति ।

विधिप्रतिपाद्यविचारस्य विधिसन्निहितवेदान्तवाक्याकाङ्क्षासत्त्वेन पुराणादिप्राधान्यादेर्निराकाङ्क्षत्वादित्यर्थः । वाशब्दश्चार्थे, वस्तुगतिः वास्तविकं ज्ञानम् , तथा चोक्तार्थे सर्वेषां वैदिकानां प्रमाऽऽत्मकनिश्चय एव न सन्देह इति भावः ।

तत्रेति ।

श्रवणविधावुपलभ्यमाने सतीत्यर्थः ।

उपलम्भे हेतुमाह –

भगवानिति ।

“उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् ॥
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति”
भगवच्छब्दार्थः । बदराः बदरीवृक्षाः यस्मिन् देशे सन्ति स देशविशेषो बादरः स एवायनं स्थानं यस्य स बादरायणः श्रीवेदव्यासः, अत्र संज्ञात्वाण्णत्वप्राप्त्या कीटादिवृत्तिर्बोध्या । तदिति जिज्ञासाविषयीभूतमित्यर्थः ।

श्रवणाद्यात्मकेति ।

श्रवणाद्यात्मकं यच्छास्त्रं तस्यारम्भः प्रवृत्तिः तस्मिन् प्रयोजकं कारणमित्यर्थः । श्रवणादिबोधकशब्दात्मकत्वाच्छास्त्रस्य श्रवणाद्यात्मकत्वमिति भावः । एवमुत्तरत्र विज्ञेयम् ।

न्यायेनेति ।

“विशयो विषयश्चैव पूर्वपक्षस्तथोत्तरम् ।
सङ्गतिश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् “
इति पञ्चावयवोपेताधिकरणात्मकन्यायेनेत्यर्थः ।

सूत्रमिति ।

“अल्पाक्षरमसन्दिग्धं सारवद्विश्वतो मुखम् ।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः”
इति सूत्रलक्षणं विज्ञेयम् । (साम्नि “हा वूहा वूहा” इत्याद्यर्थरहितवर्णः स्तोभसंज्ञकः, तद्रहितमस्तोभमित्यर्थः । )

अर्थवादवाक्यैरधिकारी ज्ञातुं शक्यते, कर्तव्यतारूपसम्बन्धस्तु विधिना ज्ञातुं शक्यते, विषयप्रयोजने तूभयथा ज्ञातुं शक्येते इत्यतः प्रथमसूत्रं व्यर्थमिति शङ्कते –

नन्विति ।

विधिवत्सन्निहितार्थवादवाक्यैरित्यर्थः । विधिसन्निहितत्वं विध्येकवाक्यतापन्नत्वम् । अर्थवादवाक्यत्वं नाम विध्यघटितत्वे सति वैदिकवाक्यत्वम् । तेन स्वार्थतात्पर्यकाणां “तत्त्वमसि, अहं ब्रह्मास्मि” इत्यादीनामर्थवादवाक्यत्वं युज्यत इति भावः ।

प्रथमतोऽधिकारिणां निरूपयति –

तथा हीत्यादिना ।

श्रोतव्य इति विधिसन्निहितार्थवादवाक्यैः साधनचतुष्टयमुपपादयति –

तद्यथेति ।

कृतकं कार्यम् । लोक्यतेऽनुभूयत इति लोकः सस्यादिरित्यर्थः । निर्वेदं वैराग्यमित्यर्थः । श्रद्धैव वित्तं यस्य सः श्रद्धावित्तः । समाहितः = एकाग्रचित्तः ।

ननु श्रुतिभिर्विवेकादिविशेषणान्येव प्रतिपाद्यन्ते नाधिकारी प्रतिपाद्यते, उभयत्र तात्पर्ये वाक्यभेदप्रसङ्गादित्याशङ्क्य विशेषणानां धर्मत्वेन धर्मिणं विना सत्त्वासम्भवाद्धर्भिरूपाधिकारी चार्थाज्ज्ञातुं शक्यत एवेत्याह –

तथा चेति ।

यथेति प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्तीति वाक्यम् । अस्यार्थः – प्रतितिष्ठन्ति प्रतितिष्ठासन्तीत्यर्थः । प्रतिष्ठां प्राप्तुमिच्छन्तीति यावत् । उपयन्तीत्यत्र उपेयुरिति विधेः परिणामः, ये प्रतिष्ठां प्राप्तुमिच्छन्तीति यावत् । उपयन्तीत्यत्र उपेयुरिति विधेः परिणामः, ये प्रतिष्ठां प्राप्तुमिच्छन्ति ते रात्रिसत्राख्यानि कर्माणि कुर्युरिति । प्रतिष्ठाकामो यथाऽधिकारी तद्वदित्यन्वयः ।

अहं ब्रह्मास्मीत्यादिना विधिसन्निहितवाक्येन सिद्धं ब्रह्मात्मैक्यरूपं विषयं विधितत्त्वमसीत्यादिश्रुत्योरेकवाक्यत्वाय दार्ढ्याय च परम्परया विधितोऽपि साधयति –

तथा श्रोतव्य इत्यादिना ।

तथाऽधिकारिवदित्यर्थः ।

नियोगोऽपूर्वमिति प्राभाकरमतम् , तन्मतमवलम्ब्य विधेरर्थं कथयति –

श्रोतव्य इति ।

प्रत्ययस्तव्यप्रत्ययः, श्रु श्रवण इति श्रुधातुः प्रकृतिरिति विवेकः । विचारस्य नियोगविषयत्वं नाम नियोगहेतुककृतिविषयत्वम् ।

भवतु विचारो विषयस्तथाऽपि प्रकृते किमायातमित्यत आह –

विचारस्येति ।

विषया उद्देश्या इत्यर्थः ।

उक्तार्थे हेतुमाह –

आत्मेति ।

उक्तं हेतुं विवृणोति -

न हीति ।

अथवा –

ननु विचारस्य दर्शनहेतुत्वेऽपि कथं वेदान्तानां विचारविषयत्वमित्याशङ्क्य किं तद्देतुत्वं साक्षात्परम्परया वा, नाद्य इत्याह –

नहीति ।

प्रमाणमेव साक्षाद्दर्शनहेतुः, प्रमाणन्तु वेदान्ता एव, अतः प्रमाणभिन्नत्वात्तर्करूपविचारो न साक्षाद्दर्शनहेतुरिति भावः ।

द्वितीये वेदान्तानां तद्विषयत्वं दुर्वारमित्याह –

अपि त्विति ।

प्रमाणं विषयः उद्देश्यं यस्य विचारस्य स तथा, वेदान्तवाक्यान्युद्दिश्य विचारः क्रियतेऽतो वेदान्तानामुद्देश्यत्वरूपविषयत्वं सम्भवति निश्चितवेदान्तानामेव शाब्दबुद्धौ हेतुत्वान्निश्चयविशिष्टवेदान्तप्रमाणद्वारा विचारस्य हेतुत्वं च सम्भवतीति भावः । ननु प्रमाणस्य विचारजन्यत्वाभावात् कथं विचारस्य प्रमाणद्वारा हेतुत्वमिति चेद् ? न – सर्वं वेदान्तवाक्यं ब्रह्मतात्पर्यकमिति तात्पर्यनिश्चयस्य विचारजन्यत्वेन विशिष्टप्रमाणस्यापि विचारजन्यत्वोपचारादिति भावः ।

अतीन्द्रियार्थे श्रुतिरेव स्वतन्त्रप्रमाणमित्याह –

प्रमाणञ्चेति ।

एवकारेणानुमानादेः प्रामाण्यं निरस्यते, श्रौतार्थसम्भावनाऽर्थत्वेन गुणतया प्रामाण्याङ्गीकारेऽपि न मुख्यप्रामाण्यमिति भावः । औपनिषदमुपनिषदेकगम्यमित्यर्थः ।

परमप्रकृतमाह –

वेदान्तानामिति ।

विषयः प्रतिपाद्यः ।

ननु विधिना ब्रह्मात्मैक्यं स्फुटं न प्रतिभासते तस्मात्कथं विषयसिद्धिरित्याशङ्कायां तत्र स्फुटप्रतिपादकं प्रमाणमाह –

तत्त्वमिति ।

विधिसन्निहितस्य स्वार्थतात्पर्यकार्थवादस्य तरति शोकमात्मविदित्यादिवाक्यद्वयस्य विधिना सहैकवाक्यत्वाय दार्ढ्याय च विधिफलं निरूपयन् प्रयोजनं निरूपयति –

एवमिति ।

येन तरति शोकमित्यादिवाक्येन प्रयोजनं विदितं तेनैव प्राप्यतारूपसम्बन्धोऽपि वेदितव्य इत्याह –

तथेति ।

कर्तव्यतारूपसम्बन्धः इति विधिनैव वेदितव्य इति भावः । ननु अधिकारिणा विचारस्य कर्तव्यतारूपः कथं सम्बन्धः, उभयनिष्ठत्वाभावादिति चेद् ? न – कर्तृनिरूपितकर्तव्यतारूपसम्बन्धस्याश्रयतासम्बन्धेन विचारनिष्ठत्वान्निरूपकतासम्बन्धेन कर्तृनिष्ठत्वाच्चोभयनिष्ठत्वमुपपद्यत इति भावः । एवमन्यत्र योजनीयम् । इतिपदस्य पूर्वेण व्यवहितेनाप्यन्वयः । तथा च यथा साधनचतुष्टयसम्पन्नोऽधिकारीति ज्ञातुं शक्यं तथा ब्रह्मात्मैक्यं विषय इति, मुक्तिश्च फलमिति, कर्तव्यतारूपः सम्बन्ध इति, ज्ञातुं शक्यमिति भावः ।

ननूक्तसम्बन्धः ज्ञानमोक्षयोर्न सम्भवतीत्यतः प्रथमसूत्रमावश्यकमित्यत आह –

यथायोगमिति ।

ज्ञानमोक्षयोः जन्यजनकभावः सम्बन्धः । सोऽपि तरति शोकमात्मविदित्यादिश्रुत्यैव ज्ञातुं शक्यतेऽतो न सूत्रमावश्यकमिति भावः । सुबोधः अनायासेन बोद्धुं योग्य इत्यर्थः ।

तस्मादिति ।

सौत्राथादिशब्दबोधितस्याधिकार्याद्यर्थस्याधिकार्यादिप्रतिपादकश्रुतिभिरेव ज्ञातुं शक्यत्वात्सूत्रं व्यर्थमिति शङ्कितुरभिप्रायः ।

न्यायसूत्रेति ।

न्यायात्मकसूत्रेत्यर्थः ।

अनुबन्धचतुष्टये संशयमुपपादयति –

किं विवेकेति ।

विषये संशयमाह –

किं वेदान्ता इति ।

विचारविषया वेदान्ता इत्यर्थः ।

अथवा श्रोतव्य इति विधिप्रतिपादिते कर्तव्यतारूपसम्बन्धे संशयमाह –

किं वेदान्ता इति ।

संशयेति ।

श्रुत्या प्रतीतेऽप्यन्यथान्यथार्थस्य स्वस्यैव भासमानत्वाद्वादिभिर्वा प्रतिपादितत्वात्संशयानिवृत्तिरिति भावः । आपाततः स्वबुध्या वादिभिर्वा प्रयुक्ताप्रामाण्यशङ्काकलङ्कितत्वेन जायमाना या प्रतिपत्तिः संशयादिस्तद्विषयीभूतः प्रतिपन्नः स चासावधिकार्यादिश्च तस्येत्यर्थः ।

आगामिकत्वेऽपीति ।

आगमेन प्रतिपाद्यत्वेऽपीत्यर्थः ।

वाचस्पतितन्मतानुसारिणां मतं दूषयति –

येषामिति ।

वादिनां मते श्रवणं नाम आगमाचार्योपदेशजन्यं ज्ञानम् , तथा च कृत्यसाध्ये ज्ञाने विधिर्न सम्भवतीति भावः ।

नन्वविहितश्रवणे माऽस्त्वधिकार्यादिनिर्णयापेक्षा, तद्विज्ञानार्थं स गुरुमेवाभिगच्छेदिति ज्ञानार्थतया विधीयमाने गुरूपसदनेऽधिकार्यादिनिर्णयापेक्षायाः सत्त्वात्कथं सूत्रं व्यर्थम् ? इत्यत आह –

इत्यलमिति ।

इतिशब्दः शङ्कार्थकः, एतस्याः शङ्कायाः परिहारः उक्तश्चेद्ग्रन्थविस्तरो भवति तस्मादलमिति भावः । अयमाशयः – गुरूपसदनस्य श्रवणाङ्गतयाऽङ्गिश्रवणविध्यभावे गुरूपसदनविधेरभावेनाधिकार्यादिनिर्णयानपेक्षणात् सूत्रं व्यर्थमेवेति दिक् ।

ननु भगवतो वेदव्यासस्य श्रुत्यर्थे सन्देहाभावात् सूत्रकरणं व्यर्थमिति चेद् ? न – शिष्यसन्देहं निमित्तीकृत्य तेषां निश्चयार्थं सूत्राणामवश्यकरणीयत्वादित्यभिप्रेत्य श्रुतिसूत्रयोः सम्बन्धमाह –

तथा चेति ।

श्रवणविधिनाऽपेक्षितो योऽधिकार्यादिः तत्प्रतिपादिकाभिः श्रुतिभिरधिकार्याद्यर्थनिर्णयायोत्पादितत्वात्प्रयोज्यप्रयोजकभावः प्रथमसूत्रस्य श्रुत्या सह सङ्गतिरित्यर्थः । नन्वधिकार्यादिश्रुतीनां स्वार्थबोधकत्वं चेत्सर्वासां श्रुतीनां ब्रह्मबोधकत्वमिति सिद्धान्तविरोध इति चेद् ? न – शक्त्या स्वार्थबोधनद्वारा तात्पर्येण ब्रह्मबोधकत्वान्न विरोध इति भावः ।

ननु तथापि कथमस्य सूत्रस्य शास्त्राध्यायपादेषु प्रवृत्तिः सम्बन्धाभावादित्याशङ्क्य तैः सम्बन्धमाह –

शास्त्रेत्यादिना ।

तथा च एतत्सूत्रविशिष्टत्वं शास्त्राध्यायपादानां युक्तमिति भावः ।

“चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं प्रचक्षते” इत्युपोद्घातलक्षणमुपपादयन् सूत्रस्य शास्त्रादिस्वरूपेण जन्माद्यस्य यत इति सुत्रेण सङ्गतिमाह –

शास्त्रारम्भेति ।

सूत्रार्थविचारं विना निर्णयानुदयाद् निर्णायकपदं निर्णयानुकूलविचारजनकपरम् । तथा च शास्त्रारम्भः प्रकृतः तद्धेत्वनुबन्धचतुष्टयनिश्चयानुकूलविचार एव तत्सिध्यर्थचिन्तारूपोपोद्घातः तद्धेतुत्वेन सूत्रस्योपोद्घातत्वमुपचर्यत इति भावः ।

शास्त्रादाविति ।

शास्त्रं सूत्रसन्दर्भः तस्यादिर्जन्मादिसूत्रं तस्मिन्नित्यर्थः । वर्तत इति शेषः । शास्त्रादिसङ्गतिप्रदर्शनेन शास्त्रसङ्गतिरप्युक्तैवेति भावः ।

अधिकार्यादिश्रुतिनिष्ठं यत्स्वार्थबोधकत्वं तद्रूपैकार्थप्रतिपादकत्वं सूत्रसमन्वयाध्याययोः सम्बन्धः इत्याह –

अधिकारीति ।

सूत्रस्येत्यस्यात्राप्यनुषङ्गः । तस्य सङ्गतिरित्यनेनान्वयः । अधिकार्यादिश्रुतीनां यः स्वार्थोऽधिकार्यादिः तस्मिन्नधिकार्यादिश्रुतीनां यः समन्वयोऽवान्तरतात्पर्येण बोधकत्वं तस्योक्तेः सूत्रसमन्वयाध्यायाभ्यां प्रतिपादनादित्यर्थः । अधिकार्यादिश्रुतिनिष्ठः यः स्वार्थसमन्वयः तत्प्रतिपादकत्वात्सूत्राध्याययोरिति यावत् । तथा च विवेकादिविशेषणविशिष्टोऽधिकारी, अन्यो वेत्याद्युक्तरीत्या श्रुतिप्रतिपादिताधिकार्याद्यनुबन्धचतुष्टये सन्देहं प्राप्तेऽधिकारिश्रुतेः विवेकादविशेषणविशिष्टाधिकारिबोधकत्वमेव । विषयश्रुतेः ब्रह्मात्मैक्यरूपविषयसमन्वय एवेत्येवं समन्वयप्रतिपादनार्थं प्रवृत्तयोः प्रथमसूत्राध्याययोरधिकार्यादिश्रुतिनिष्ठाधिकार्यादिसमन्वयप्रतिपादकत्वस्य सत्त्वात् प्रथमाध्यायेन प्रथमसूत्रस्य सङ्गतिरिति भावः । ननु समन्वयाध्यायेनाधिकार्यादिश्रुतिनिष्ठसमन्वयो न कुत्रापि प्रतिपाद्यतेऽतः कथमधिकार्यादिश्रुतिसमन्वयप्रतिपादकत्वमस्येति चेद् ! न – अध्यायस्थितसमन्वयसूत्रेण सर्वश्रुतीनां स्वार्थबोधकत्वप्रतिपादनद्वारा तात्पर्येण ब्रह्मसमन्वयस्य प्रतिपादनादधिकार्यादिश्रुतीनां समन्वयोऽपि तात्पर्येण प्रतिपाद्यत एव । अथवाऽध्यायसम्बन्धिजिज्ञासासूत्रेण तत्प्रतिपादनमेवाध्यायेन तत्प्रतिपादनमित्यङ्गीकारान्न पूर्वोक्तदोषः । तथा चाधिकार्यादिश्रुतिनिष्ठमवान्तरतात्पर्येण स्वार्थबोधकत्वद्वारा महातात्पर्येण यद्ब्रह्मबोधकत्वं तद्रूपैकार्थप्रतिपादकत्वं सूत्राध्याययोः सम्बन्ध इति प्रथमाध्याये जिज्ञासासूत्रस्य प्रवेश इति निष्कृष्टोऽर्थः । एवमेव पादसङ्गतावप्यूहनीयम् ।

स्पष्टब्रह्मलिङ्गकश्रुतिनिष्ठस्वार्थबोधकत्वरूपैकार्थप्रतिपादकत्वं सूत्रप्रथमपादयोः सङ्गतिरित्याह –

ऐतदात्म्यमिति ।

अध्यायसम्बन्धवैलक्षण्याय द्वितीयादिपादवैलक्षण्याय च श्रुतीनां स्पष्टब्रह्मलिङ्गत्वविशेषणम् । विषयादावित्यत्रादिशब्देन प्रयोजनादिकं बोध्यते । प्रथमसूत्रप्रथमपादयोः स्पष्टब्रह्मलिङ्गकश्रुतिनिष्ठविषयादिसमन्वयप्रतिपादकत्वात्सूत्रस्य पादेन सह सङ्गतिरिति भावः ।

ननु प्रथमसूत्रस्य श्रुत्या सहोक्तसम्बन्धोऽस्तु को वेतरेषां सूत्राणां सम्बन्ध इत्यत आह –

एवमिति ।

तथेत्यर्थः । यथा प्रथमसूत्रस्याधिकार्यादिश्रुतिभिः प्रयोज्यप्रयोजकभावः सम्बन्धः तथेतरेषां तत्तत्सूत्राणां प्रयोज्यप्रयोजकभावः सम्बन्ध इति भावः ।

नन्वध्यायादौ प्रथमसूत्रस्य कथमितरसूत्राणामध्याये प्रवेशः, सम्बन्धाभावादित्यत आह –

तत्तदिति ।

सूत्राणामित्यस्यात्रानुषङ्गः कर्तव्यस्तेषां सङ्गतिरूहनीयेत्यनेनान्वयः शास्त्रपदस्याप्यनुषङ्गः, तथा च तत्तत्सूत्रस्य शास्त्रेण तत्तदध्यायेन तत्तत्पादेन च सहैकविषयत्वात्सङ्गतिरूहनीयेति भावः ।

शास्त्राध्यायपादानां किं तत्प्रमेयमित्याकाङ्क्षायां क्रमेण तन्निरूपयति –

प्रमेयमिति ।

सम्पूर्णशास्त्रेण प्रतिपाद्यं ब्रह्मैवेति भावः ।

शास्त्रस्याध्यायचतुष्टयात्मकत्वेनाध्यायभेदकं तदवान्तरप्रमेयमाह –

अध्यायानामिति ।

फलानीत्यस्य पूर्वेण प्रमेयमित्यनेनान्वयः, प्रथमाध्यायस्य समन्वयः प्रमेयम् , द्वितीयाध्यायस्याविरोधः प्रमेयमित्येवं वाक्ययोजना । तथा चाध्यायैः समन्वयादिकं प्रतिपाद्यत इति भावः ।

अध्यायस्य पादचतुष्टयात्मकत्वेन पादभेदकं प्रमेयमाह -

तत्रेति ।

प्रथमाध्याय इत्यर्थः । प्रमेयं विषय इत्यर्थः ।

द्वितीयतृतीयपादयोः प्रायेण सविशेषनिर्विशेषब्रह्मप्रतिपादकत्वात्परस्परं भेद इत्यभिप्रेत्य प्रमेयं निरूपयति –

द्वितीयेति ।

अस्पष्टब्रह्मलिङ्गानां समन्वयः प्रमेयमित्यर्थः ।

वेदान्तेति ।

वेदान्तविषयकपूजितविचारात्मकशास्त्रमित्यर्थः । विषय उद्देश्यमित्यर्थः ।

विषयप्रयोजनेति ।

नन्वधिकारिसम्बन्धसम्भवासम्भवाभ्यामप्यधिकरणं रच्यताम् ; किं विषयप्रयोजनसम्भवासम्भवाभ्यामेव, चतुर्णां प्रसक्तेस्तुल्यत्वादिति चेद् ? न – तृतीयचतुर्थवर्णकयोरधिकारिसम्बन्धसम्भवासम्भवाभ्यामधिकरणस्य निरूपणीयत्वान्नात्र प्रथमवर्णके ताभ्यामधिकरणं रच्यते । न च विनिगमनाविरह इति वाच्यम् ? प्रयोजनस्य प्रथममाकाङ्क्षितत्वेन मुख्यत्वात्तत्सिद्धेः विषयसिद्धिमन्तरा निरूपयितुमशक्यत्वाद्विषयप्रयोजने पुरस्कृत्याधिकरणं रच्यत इति भावः ।

ब्रह्मात्मना ऐक्यशून्यौ विरुद्धधर्मवत्वाद्दहनतुहिनवदित्यनुमानमभिप्रेत्य पूर्वपक्षयति -

अत्रेति ।

नाहं ब्रह्मेति प्रत्यक्षस्याहमंशे विशिष्टविषयकत्वेन विशिष्टत्वेन रूपेणात्मनः ब्रह्मैक्यानङ्गीकारेण प्रत्यक्षविरोधाभावादुक्तानुमानस्य सत्प्रतिपक्षत्वादिदोषग्रस्तत्वाद्बन्धस्याध्यस्तत्वाच्च विषयप्रयोजनसिद्धिरिति सिद्धान्तसूत्रं पठति –

सिद्धान्त इति ।

सत्प्रतिपक्षानुमानमनुपदं वक्ष्यते ।

नन्वस्य सूत्रस्य कथं श्रोतव्य इति श्रुतिमूलकत्वं भिन्नार्थकत्वादित्यत आह –

अत्रेति ।

इदमुपलक्षणं पुरुषप्रवृत्तिसिद्ध्यनुवादपरिहारयोः । तथा च विधिसमानार्थत्वायानुवादपरिहाराय च शास्त्रे पुरुषप्रवृत्तिसिद्धये च सूत्रे कर्तव्येति पदमध्याहर्तव्यमिति भावः ।

कर्तव्यपदाध्याहारे श्रीभाष्यकारसम्मतिमाह –

अध्याहर्तव्यमिति ।

मिश्रमतानुसारिणस्तु - श्रुतिसूत्रयोरैक्यरूपनियमाभावं, विषयप्रयोजनज्ञानादेव पुरुषप्रवृत्तिसिद्धिं, श्रवणे विध्यसम्भवं च मन्वानाः कर्तव्यपदं नाध्याहर्तव्यमिति वदन्ति । तन्मते साधनचतुष्टयसम्पत्त्यनन्तरं ब्रह्मजिज्ञासेच्छा भवति, कर्मफलस्यानित्यत्वाद् ब्रह्मज्ञानात्परमपुरुषार्थश्रवणाच्चेति श्रौतोऽर्थः । ज्ञानस्य विचारसाध्यत्वात् विचारकर्तव्यताऽर्थिकैवेति । अत्र विचारानारम्भवादिनः उपायान्तरसाध्या मुक्तिरिति फलमिति ज्ञेयम् ।

ननु कर्तव्यत्वं कृतिसाध्यत्वं, तथा च ज्ञानेच्छयोः कृत्यसाध्यत्वेन कर्तव्यत्वस्यानन्वयात्कर्तव्यपदं कथमध्याहर्तव्यमतः श्रुतिरूपमूलप्रमाणरहितत्वेनेदं सूत्रप्रमाणमित्याशङ्कां सङ्ग्रहेणोद्घाट्य परिहरति -

तत्रेति ।

सूत्रेऽध्याहारेऽवश्यकर्तव्ये सतीत्यर्थः । ज्ञाऽवबोधन इति धातुः प्रकृतिः, प्रत्ययः सन्प्रत्यय इति विवेकः ।

फलीभूतमिति ।

अज्ञाननिवृत्तिरूपफलसाधनत्वेन फलीभूतमित्यर्थः ।

अजहदिति ।

वाच्यार्थस्य ज्ञानस्यात्यागादजहल्लक्षणेति भावः ।

ननु तथाऽप्युक्तदोषतादवस्थ्यमित्यत आह –

प्रत्ययेनेति ।

शक्यसम्बन्धिनी लक्षणेति ज्ञानार्थं इच्छासाध्यपदम् । वाच्यार्थेच्छायाः परित्यागाज्जहल्लक्षणेति भावः । श्रौतोऽर्थः व्यङ्ग्यार्थाद्भिन्नोऽर्थः लाक्षणिकार्थ इति यावत् । सौत्राथशब्देन विशिष्टाधिकारी बोध्यते । तथा च साधनचतुष्टयसम्पन्नेनाधिकारिणा ब्रह्मज्ञानाय विचारः कर्तव्य इति सूत्रवाक्यस्य श्रौतोऽर्थः । मोक्षेच्छाया अधिकारिविशेषणत्वेन तद्द्वाराऽधिकारिविशेषणीभूतो यो मोक्षस्तत्साधनं ब्रह्मज्ञानमित्यर्थात्सिद्ध्यति । अस्ति तावद्वेदान्तवाक्यसान्निध्यं श्रवणविधेः विधिसमानार्थकत्वेन सूत्रस्यापि तत्सान्निध्यमस्तीत्यतः वेदान्तवाक्यैरद्वैतात्मविचारः सिद्ध्यति । तथा च साधनचतुष्टयसम्पन्नेनाधिकारिणा मोक्षसाधनब्रह्मज्ञानाय वेदान्तवाक्यैरद्वैतात्मविचारः कर्तव्य इति सूत्रस्य तात्पर्येण प्रतिपाद्योऽर्थः । ननु विचारलक्षणायैव कर्तव्यपदस्यान्वयासम्भवादप्रमाणिकी ज्ञानलक्षणेति चेद् ? न – ज्ञानलक्षणानङ्गीकारे ज्ञानस्य सुखप्राप्तिदुःखनिवृत्त्यन्तररूपत्वाभावेन स्वतः पुरुषार्थत्वायोगाद् ज्ञानाय विचारः किमर्थ इति विचारलक्षणाया अप्यप्रयोजकत्वेनानावश्यकत्वादन्वयानुपपत्तेस्तादवस्थ्यमित्याशङ्कां वारयितुं ज्ञानेऽपि लक्षणायाः स्वीकार्यत्वात् ।

ननु तथापि ज्ञानस्य स्वतः फलत्वायोगो दुर्वार इत्याक्षेपे तदयोगं सूचयन् ज्ञानस्य फलत्वं सूत्रतात्पर्यार्थकथनव्याजेन विवृणोति –

तत्रेति ।

सूत्रज्ञानपदस्य लक्षणाङ्गीकार इत्यर्थः । ब्रह्मज्ञानस्य इच्छाविषयत्वात्पुरुषार्थरूपफलत्वं प्रतीयते प्रतीयमानस्य फलत्वस्य स्वरूपेणायोगात्फलसाधनत्वेनैव तत् वक्तव्यं तत्साध्यफलं किमित्याकाङ्क्षायाम् अथशब्दोपात्ताधिकारिविशेषणीभूतोऽनर्थनिवृत्तिरूपो मोक्षः फलत्वेन सम्बध्यते । यथा – स्वर्गकामो यजेतेत्यत्र अधिकारिविशेषणीभूतः स्वर्गः फलत्वेन सम्बध्यते तद्वत् । अतः फलीभूतमोक्षसाधनत्वेन ब्रह्मज्ञानस्य फलत्वं युज्यत इति ज्ञानाय विचारो युक्त इति भावः ।

हेतूक्तिद्वारा अनर्थनिवर्तकत्वमुपपादयति –

तत्रानर्थस्येति ।

अध्यस्तत्वं मिथ्यात्वम् । ननु बन्धस्य सत्यत्वमेवास्तु मास्तु ज्ञानमात्रनिवृत्तिरिति चेन्न । श्रुतिसूत्रविद्वदनुभवानां विरोधात् । तस्मात् तदज्ञाननिष्ठानर्थनिवर्तकत्वेन बन्धस्याध्यस्तत्वं सिद्धमिति भावः ।

नन्वेदं सर्वमितिचित्रतुल्यत्वेनानुपपन्नं शक्त्या लक्षणया वाऽध्यस्तत्वस्य सूत्रेणाप्रतिपादनादित्यत आह –

इति बन्धस्येति ।

इति शब्दो हेत्वर्थकः । सौत्रज्ञाननिष्ठनिवर्तकान्यथानुपपत्तिप्रमाणबलादित्यर्थः । अर्थात् सूत्रव्यङ्ग्यार्थतया सूत्रेणैव प्रतिपादितमित्यर्थः ।

अस्तु वा फलीभूतज्ञानविचारयोर्लक्षणा तथापि विषयप्रयोजनसिद्ध्यभावादनारम्भणीयत्वदोषो दुर्वार इत्यत आह –

तच्चेति ।

ननु कथं प्रतिज्ञामात्रेणार्थसिद्धिरित्यत आह –

तथाहीति ।

भोजनस्यान्नादिर्विषयः क्षुन्निवृत्तिः प्रयोजनमिति विवेकः ।

शास्त्रमिति ।

ननु पक्षे हेत्वसिद्धिशङ्कायास्तुल्यत्वात् हेतौ प्रथमोपस्थितत्वाच्च विषय एव साधनीयः कथं प्रयोजनं प्रथमतः साध्यते । न च प्रयोजनान्यथानुपपत्त्या सिद्धस्य विषयस्य प्रयोजनसाधनमन्तरा साधयितुमशक्यत्वात् प्रथमं प्रयोजनं साधयतीति वाच्यम् । विषयस्य प्रयोजनापेक्षा यथा तद्वदस्त्येव प्रयोजनस्याऽपि विषयापेक्षा स्वाज्ञानद्वारा विषयस्यापि प्रयोजनं प्रति हेतुत्वात् तथा प्रथमोपस्थितत्वेन प्रथमं विषयस्यैव निरूपयितुमुचितत्वात्कथं प्रयोजनं निरूप्यत इति चेत् , अत्रोच्यते – प्रयोजनं विषयापेक्षया अभ्यर्हितत्वात्प्रथमं निरूप्यत इति । तथा च जीवगतानर्थनिवृत्त्यात्मकप्रयोजनरूपकार्यान्यथानुपपत्त्या कारणीभूतविषयसिद्धिरिति समुदायग्रन्थार्थः ।

रज्जुविषयकाज्ञानरूपकारणसहितः सर्पज्ञानजनितभयकम्पादिरूपोऽनर्थः बन्धः तस्य निवर्तकं नायं सर्पः किन्तु रज्जुरेवेति विशेषदर्शनात्मकं यज्ज्ञानं तद्धेतुत्वं वर्तत इति दृष्टान्ते हेतुसमन्वयः । ज्ञाने बन्धनिवर्तकत्वरूपविशेषणं कथमित्याशङ्कायां पूर्वोक्तानुमानेन साधयति –

बन्ध इति ।

बन्धस्य ज्ञाननिवर्त्यत्वे साधिते हि ज्ञानमर्थाद्बन्धनिवर्तकं भवति तथा च बन्धनिवर्तकत्वाध्यस्तत्वयोः ज्ञप्तौ कार्यकारणभावः न स्वरूप इति भावः ।

न केवलमध्यस्तत्वमेवार्थात् तत्सूत्रितं किन्तु विषयप्रयोजनद्वयमपीहीत्याह –

एवमिति ।

उक्तेन प्रकरणेत्यर्थः ।

अर्थादिति ।

यदध्यस्तं तज्ज्ञानमात्रनिवर्त्यमिति व्याप्तिविषयकानुमानप्रमाणबलादित्यर्थः ।

ईश्वर ह्यज्ञाने सत्यपि जीवगत एवानर्थ इत्याह –

जीवेति ।

जीवगतः अनर्थरूपो यो भ्रमः कारणसहितकर्तृत्वादिबन्धः तन्निवृत्तिरूपं फलमित्यर्थः ।

ननु यद्विषकमज्ञानं तद्विषयकज्ञानेनैव निवर्त्यमिति ज्ञानाज्ञानयोः समानविषयकत्वनियमेनान्यज्ञानादन्यविषयकाज्ञाननिवृत्तेरयोगात् कथं ब्रह्मज्ञानाद्ब्रह्मभिन्नजीवगताध्यासात्मकतूलाज्ञाननिवृत्तिरित्याशङ्क्याभेदोऽपि सूत्रित इत्याह –

जीवब्रह्मणोरिति ।

अर्थादिति ।

ब्रह्माभेदसाध्यकाध्यासाश्रयत्वहेतुकानुमानबलादित्यर्थः । यद्यपि जीवो नाम विशिष्टः तद्गतमध्यासात्मकतूलाज्ञानं तद्धेतुको बन्धश्च तद्गत एव तथापि स एव जीवः शोधितश्चेत् प्रत्यक्स्वरूपत्वेन ब्रह्माभिन्न इति तदभेदस्तस्माद्विशेष्यांशमादाय समानविषयकत्वं सम्भवतीति भावः ।

पूर्ववाद्यनुमानस्य सत्प्रतिपक्षानुमानं रचयति –

जीव इति ।

विशिष्टे ब्रह्माभेदस्यासम्भवादन्तःकरणातिरिक्तो जीवः पक्ष इत्यर्थः । प्रबलश्रुतिमूलकत्वादिदमनुमानं प्रबलमिति भावः । अध्यासाश्रयत्वादध्यासाधिष्ठानत्वादित्यर्थः । शुद्धस्यात्मनः अध्यासाश्रयत्वाभावेऽपि तदधिष्ठानत्वमप्रतिहतमिति भावः ।
सत्यज्ञानसुखात्मा केनायं शोकसागरे मग्नः ॥
इत्यालोच्य यतीन्द्रः प्रागध्यासं प्रदर्शयामास ॥ १ ॥

यत् यत् ज्ञाननिवर्त्याध्यासाश्रयः तत्तदभिन्नमिति सामान्यव्याप्तिं प्रदर्शयति –

यदिति ।

इत्थं यदज्ञाननिवर्त्याध्यासाश्रय इत्यर्थः । तथा तदभिन्नमित्यर्थः ।

इदमंशः श्रुतिज्ञाननिवर्त्याध्यासाश्रयत्वाच्छुक्त्यभिन्न इति विशेषे सामान्यव्याप्तेः पर्यवसानमाह –

यथेति ।

हेतुः हेतुप्रविष्टत्वेन हेतुरित्यर्थः ।

उपायेति ।

केवलकर्मणो वा ज्ञानकर्मसमुच्चयाद्वा षोडशपदार्थज्ञानाद्वा साध्या मुक्तिरिति भावः ।

पूर्वोक्तमुपसंहरन् भाष्यमवतारयति -

एतदिति ।

जीवस्य ब्रह्मत्वबोधकानि सूत्राणि ब्रह्मसूत्राणि भगवान् भाष्यकारोऽध्यासं वर्णयतीति क्रियाकारकयोजना ।

ननु सूत्रेण प्रथमप्रतिपन्नं प्रतिपाद्यं श्रौतार्थमुल्लङ्घ्य चरमप्रतिपन्नमार्थिकार्थमेव श्रीभाष्यकारः प्रथमं किमिति वर्णयतीत्यत आह –

सूत्रेणेति ।

सूत्रेण लक्षिता या विचारकर्तव्यता तद्रूपश्रौताऽर्थस्यान्यथानुपपत्तिर्नाम विना विषयप्रयोजने कर्तव्यता न सम्भवतीत्याकारिका तयेत्यर्थः ।

श्रौतार्थो नामार्थिकार्थाद्भिन्नोऽर्थः –

अर्थादिति ।

अर्थात्सूत्रितत्वं नामार्थिकार्थतया सूत्रेण प्रतिपादितत्वम् । विषयश्च प्रयोजनं च ते अस्य स्त इति विषयप्रयोजनवच्छास्त्रं तद्वतो भावं तद्वत्त्वं विषयप्रयोजनद्वयवदिति यावत् । सूत्रितं च तद्विषयप्रयोजनवत्त्वं च तस्येति विग्रहः । उपोद्घातत्वादुपोद्घातविषयत्वेनोपोद्घातत्वादित्यर्थः । अत्र विवरणाचार्याः प्रतिपाद्यमर्थं बुद्धौ सङ्गृह्य प्रागेव तदर्थमर्थान्तरवर्णनमुपोद्घातसङ्गतिरिति उपोद्घातलक्षणं वदन्ति । वर्णनं चिन्तेत्यर्थः । तथा च विषयप्रयोजनद्वयस्य प्रतिपाद्यविचारकर्तव्यतासिद्ध्यर्थचिन्ताविषयत्वादुपोद्घातत्वमुपचर्यत इति भावः । तस्योपोद्घातसङ्गत्या अवश्यं निरूपणीयस्य विषयप्रयोजनद्वयस्य सिद्धिः तत्सिद्धिः ।

आर्थिकार्थेति ।

व्यङ्ग्यार्थभूतविषयप्रयोजनद्वयसिद्धिहेत्वध्यासप्रतिपादकत्वादित्यर्थः ।

भाष्यमिति ।

सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुकारिभिः ।
स्वपदानि च वर्णन्ते भाष्यं ’भाष्यविदो विदुः’ ॥
इति भाष्यलक्षणम् । यत्रार्थो वर्ण्यते तद्भाष्यमित्युक्ते सागरगिरिवर्णनस्यापि भाष्यत्वप्रसङ्गस्तद्व्यावृत्त्यर्थं सूत्रपदम् । “अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखमि”त्यादिविशेषणविशिष्टं सङ्ग्रहवाक्यं सूत्रशब्दार्थः, तथा च श्रुतिस्मृत्योः सूत्रत्वसम्भवाच्छ्रुतिस्मृतिसूत्राणां यद्भाष्यं तत्साधारणमिदं लक्षणं भवति । गिरिनदीप्रतिपादककाव्ये सङ्ग्रहवाक्यत्वाभावान्न सूत्रत्वमिति न भाष्यलक्षणस्यातिव्याप्तिरिति भावः । वार्तिकव्यावृत्त्यर्थं सूत्रानुकारिभिरिति, वार्तिके सूत्रप्रतिकूलवर्णनस्यापि सम्भवात्तद्व्यावृत्तिर्बोध्या । वृत्तिव्यावृत्त्यर्थं स्वपदानीत्युक्तम् ।
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषां हृदिस्थो भगवान्मङ्गलायतनं हरिः ॥
इति स्मृतेः ।

विशिष्टाचारपरिपालनाय विघ्नोपशमनाय च विशिष्टेष्टदेवतातत्त्वानुस्मरणलक्षणं मङ्गलं ग्रन्थकरणरूपकार्यारम्भसमये कृतं श्रीभाष्यकारेणेत्यभिप्रेत्य दूषयति –

तन्नेति ॥

सर्वोपप्लवरहितस्य निरस्तसमस्तदुरितस्येत्यर्थः । विज्ञानघनत्वं चैतन्यैकतानत्वं प्रत्यक्पदस्यार्थस्याध्यासप्रमाणग्रन्थे वक्ष्यते ।

स्मृतत्वादिति ।

वाक्यरचनायामर्थबोधस्य हेतुत्वेन वाक्यार्थस्य स्मृतत्वादित्यर्थः । युष्मदस्मदित्यादिसुतरामितरेतरभावानुपपत्तिरित्यन्तभाष्यमेव मङ्गलाचरणे प्रमाणम् । तथा च निरस्तसमस्तोपप्लवं चैतन्यैकतानमभेदेन प्रतिपाद्यमानस्य श्रीभाष्यकृतः कुतः शिष्टाचारोल्लङ्घनदोषः तस्मादग्रणीः शिष्टाचारपरिपालने भगवान् भाष्यकारः इति भावः । ननु विशिष्टेष्टदेवतातत्त्वमनुस्मर्यते चेत्तर्हि तदेव भाष्ये प्रतिपादनीयं तत्तु न प्रतिपाद्यते किन्त्वध्यासाभावस्तस्मान्न तत्त्वस्मृतिरिति चेन्न । अध्यासाभावप्रतिपादनायैव प्रत्यक्तत्वस्य स्मृतत्वात् । न चान्यार्थं तत्त्वानुस्मरणं कार्यकारीति वाच्यम् । अन्यार्थमपि देवतानुस्मरणं स्वभावादेव विघ्नोपप्लवं दहति धूमार्थो वह्निस्तृणादिकमिवेति प्रसिद्धत्वात् । न च प्राथमिकेनास्मत्पदेनैव प्रत्यगात्मनः स्मृतत्वात् किमनुपपत्तिपर्यन्तग्रहणमिति वाच्यम् । प्रत्यक्त्वप्रत्ययत्वविषयित्वधर्मभेदेन अनेकधा प्रत्यगर्थोऽनुस्मर्यत इति द्योतनार्थत्वात्तथा च दार्ढ्याय तदन्तं ग्रहणमावश्यकमिति भावः ॥

नन्वात्मानात्मनोरध्यासस्य काराणाभावेन निरूपयितुमशक्यत्वात्कथमार्थिकत्वम् , अतो येन विषयप्रयोजनसिद्धिरित्यध्यासपूर्वपक्षभाष्यमवतारयन् प्रथमतः कारणाभावं निरूपयति –

लोक इति ।

हट्टपट्टणादिस्थितं रजतं सत्यरजतं तस्मिन्नित्यर्थः । इदम्पदार्थः अधिष्ठानसामान्यम् आरोप्यविशेषो रजतं इदम्पदार्थस्य रजतस्य च भ्रमविषयत्वज्ञापनायाधिष्ठानसामान्यत्वेनारोप्यविशेषत्वेन च ग्रहणमिति भावः । आहितः जनित इत्यर्थः ।

नन्वात्मानात्मनोरध्यासेप्युक्तसंस्कारः कारणं स्यादित्यत आह –

इत्यत्रेति ।

भाष्यगर्भितमनुमानं स्फोरयति –

तथाहीति ।

भाष्ये शेषपूर्त्या पक्षांशः इतरेतरभावानुपपत्तावित्यनेन साध्यांशो बोध्यत इत्यभिप्रेत्याह -

आत्मेति ।

विरुद्धस्वभावत्वं नाम विरुद्धत्वमेव विरुद्धत्वं च विरोधः विरोधो नाम परस्परैक्यायोग्यत्वमित्यभिप्रेत्य विरुद्धस्वभावयोरिति भाष्यफलितार्थमाह –

परस्परेति ।

अनुमानान्तरस्येदमनुमानमुपलक्षणं तथा चात्मानात्मानौ तादात्म्यशून्यौ परस्परतादात्म्यायोग्यत्वात्तमःप्रकाशवदिति भावः ।

आत्मानात्मनोः कथं विरोधः इत्याशङ्कां वारयितुं युष्मदस्मदित्यादिविशेषणं प्रवृत्तमित्याशयं स्फुटीकरोति –

हेत्विति ।

ऐक्यायोग्यत्वं न विरोधहेतुः किन्तु तदेव विरोध इति ज्ञापयितु हेतुभूतमित्युक्तम् । वस्तुतः स्वभावत इत्यर्थः प्रत्यक्पराग्भावत इति यावत् । प्रतीतितः प्रकाश्यप्रकाशत्वत इत्यर्थः । व्यवहारतः ज्ञानरूपव्यवहारत इत्यर्थः । अहं कर्त्ताहं ब्रह्मेति परस्परभिन्नं यत् ज्ञानं तद्विषयत्वत इति यावत् । वृद्धमतोक्तप्रथमविग्रहानुसारेणायं त्रिधा विरोधो योजनीयः, इतरविग्रहेषु त्रिधा विरोधस्यासम्भवादिति भावः ।

बुद्धिस्थस्योपेक्षानर्हत्वं प्रसङ्गसङ्गतिस्तया प्रयोगासाधुत्वमाशङ्क्य निषेधति –

न चेत्यादिना ।

सूत्रेण व्याकरणसूत्रेणेत्यर्थः परतः परे सतीत्यर्थः । युष्मच्छब्दस्य यन्मपर्यन्तं तस्य त्वेत्यादेशः अस्मच्छब्दस्य यन्मपर्यन्तस्य मेत्यादेशः प्राप्नोतीति भावः ।

सौत्रसप्तमीद्विवचनान्तपदं पृथगन्वयत्वेन व्याख्याय क्रमेण पृथगुदाहरणं दर्शयति –

त्वदीयमिति ।

तव इदं त्वदीयं धनमिति शेषः त्वदीयमित्युदाहरणे प्रत्ययपरत्वमस्ति प्रत्ययस्तु छप्रत्ययः छस्येयादेशः प्राप्नोति तथा च युष्मत् – इयेति स्थिते मपर्यन्तस्य त्वेत्यादेशे प्राप्ते शत्रुवदादेश इत्यभियुक्तव्यवहारेण वर्णादर्शनप्राप्तेः त्वत् इयेति स्थिते सुप्रत्ययविधानानन्तरं सहोच्चारणेन त्वदीयमिति रूपनिष्पत्तिः । एवं मदीयमित्यत्र अस्मत्पुत्र इति स्थिते पुत्रपदस्य उत्तरपदत्वं परत्वं च विज्ञेयम् । तथा च युष्मदस्मदित्यादिभाष्ये उत्तरपदस्य परत्वसत्त्वात् त्वन्मत्प्रत्ययगोचरयोरिति स्यादिति भावः ।

त्वमाविति ।

यदा युष्मदस्मत्पदयोः प्रत्येकमकार्थवाचित्वं तदा प्रत्यये चोत्तरपदे च परे सति मपर्यन्तस्य त्वमावित्यादेशौ स्त इति व्याकरणसूत्रस्यार्थः ।

ननु युष्मदर्थस्य बहुत्वेऽपि प्रत्यगात्मनः एकत्वेनास्मदर्थैकत्वादस्मत्पदस्य मपर्यन्तस्य मेत्यादेशः स्यादित्यत आह –

अस्मदर्थेति ।

नन्वस्मच्छब्दः पूर्वं प्रयोक्तव्यः एकशेषश्च स्यादिति प्राप्तं दूषणद्वयं किमिति नोद्घाट्य परिहृतमिति चेन्न । आश्रमश्रीचरणमतनिरूपणे अस्य दूषणद्वयस्य परिहरिष्यमाणत्वादत्रोद्घाट्य न परिहृतमिति भावः ।

एवं स्वमतानुसारेण प्रयोगं साधयित्वा स्वमतानुसारिव्याख्यानं स्फुटीकर्तुं शङ्कामवतारयति –

नन्वेवं सतीति ।

विरोधं साधयतीति प्रतिज्ञाय बहुत्वाङ्गीकरे सतीत्यर्थः । समासादिरूपवृत्त्यर्थप्रतिपादकं वाक्यं विग्रहः ।

यूयमितीति ।

युष्मच्छब्दोल्लिख्यमानप्रत्ययः युष्मत्प्रत्यय इत्यर्थः । यूयमिति प्रत्ययो युष्मत्प्रत्ययः वयमिति प्रत्ययोऽस्मत्प्रत्यय इति वृद्धव्यवहारानुसार्यलौकिकोऽयं विग्रहः लौकिकस्त्वसाधुः । यदि युष्मच्चास्मच्च युष्मदस्मदी तयोः प्रत्ययः युष्मत्प्रत्ययोऽस्मत्प्रत्ययश्चेति लौकिकविग्रह एव स्यदित्युच्येत, तदा युष्मदस्मत्पदयोर्बह्वर्थवाचित्वपक्षे युष्मच्चास्मच्चेति विग्रह एवानुपपन्नस्स्यात्तयोरेकार्थवाचित्वाभावात्तस्मादलौकिकोयं विग्रहः । ननु विग्रहो द्विविधः लौकिकोऽलौकिकश्चेति अलौकिकत्वमरूपपरिनिष्ठितत्वं रूपादिनिष्पत्त्यर्थं प्रयुक्तत्वमिति यावत् । तथाहि राजपुरुष इत्यत्र राज्ञः पुरुष इति लौकिकोयं विग्रहः राजन् ङस् पुरुष सु इत्यलौकिकोयं विग्रहः, तथा च यूयं प्रत्यय इति कथमलौकिकविग्रहः तस्य यूयमिति सिद्धरूपबोधकत्वेन रूपनिष्पत्त्यर्थं प्रयुक्तवाक्यत्वाभावादिति चेन्न । लौकिकविग्रहभिन्नं वाक्यान्तरमेवात्रालौकिकविग्रह इति विवक्षितत्वात् अलौकिकस्त्वेवं साधनीयः, तथाहि युष्मच्छब्दस्य युष्मच्छब्दोल्लेखिनी लक्षणा अस्मच्छब्दस्यास्मच्छब्दोल्लेखिनी लक्षणा तथाच युष्मच्छब्दोल्लेखी चास्मच्छब्दोल्लेखी च युष्मच्छब्दोल्लेख्यस्मच्छब्दोल्लेखिनौ प्रत्ययश्च प्रत्ययश्च प्रत्ययौ उल्लेखिनौ च तौ प्रत्ययौ च तयोर्गोचरौ च तयोरिति विग्रहो द्रष्टव्यः । यद्यपि लक्षणाङ्गीकरपक्षे युष्मच्चास्मच्च युष्मदस्मदी युष्मदस्मदी च तौ प्रत्ययौ चेति विग्रहः साधुरेव तथापि उल्लेखिपदविशिष्टत्वेन विग्रहप्रतिपादनं वाक्यान्तराभिप्रायेणेति विवेकः । केचित्तु देव इति बुद्धिः देवबुद्धिरितिवत् युष्मदस्मदी इति प्रत्ययौ युष्मदस्मत्प्रत्ययौ तयोर्गोचराविति भाष्ये विग्रहः । तत्र युष्मदस्मदी इति प्रत्ययावित्यनेन युष्मत्प्रत्ययोस्मत्प्रत्यय इति प्राप्ते युष्मत्प्रत्यय इत्यस्य यूयमिति प्रत्यय इत्यर्थबोधकं वाक्यान्तरम् , अस्मत्प्रत्यय इत्यस्य वयमिति प्रत्यय इति अर्थबोधकं वाक्यान्तरमित्यभिप्रायेण यूयमिति प्रत्ययो युष्मत्प्रत्ययः वयमिति प्रत्ययोऽस्मत्प्रत्यय इत्याख्यातमित्याहुः । शब्दो विग्रह इत्यर्थः । विग्रहप्रतिपादितार्थः विषयत्वमित्यर्थः ।

विशिष्टचेतन एव युष्मच्छब्दप्रयोगो दृश्यते त्वं गच्छागच्छेति गेमनादेः सम्भवान्नाचेतनाहङ्कारादौ केवले तदसम्भवादित्यर्थासाधुत्वं विवृणोति -

नहीति ।

इदमुपलक्षणम् , वयमिति प्रत्ययविषयत्वमात्मन्यपि नास्तीति द्रष्टव्यम् । तथा च उभयत्र विषयत्वं नास्तीति शङ्कितुरभिप्रायः ।

अहङ्करविशिष्टचेतने भासमानत्वरूपं प्रत्ययविषयत्वं मुख्यं केवलाहङ्कारादौ गौणं तथा चाऽहङ्कारादौ भासमानत्वरूपमुख्यविषयत्वाभावेपि भासमानत्वरूपगौणविषयत्वमादाय साधुत्वमस्तीति परिहरति –

न गोचरेति ।

योग्यता गौणविषयतेत्यर्थः । अहङ्काराद्यनात्मा युष्मत्प्रत्यययोग्यः युष्मत्प्रत्ययप्रयुक्तसंशयादिनिवृत्तफलभाक्त्वात् चैतन्यांशवद्व्यतिरेकेण घटवद्वेति प्रयोगः ।

नन्वहङ्कारादिवच्चिदात्मापि युष्मत्प्रत्यययोग्यः युष्मच्छब्दस्याहङ्कारादिविशिष्टचेतनवाचित्वेन विशिष्टनिष्ठविषयत्वस्य विशेषणांश इव विशेष्यांशेपिसत्त्वादयो व्यावर्तकधर्माभावात्कथमात्मानात्मनोर्विरोध इति चेन्न । अनात्मनः सकाशादत्यन्तभेदसिद्ध्यर्थं चिदात्मनस्तावदस्मत्प्रत्यययोग्यत्वमेव विवक्षते न युष्मत्प्रत्यययोग्यत्वमित्येतद्ग्रन्थकर्तुराशयादित्येतत्सर्वं हृदि निधायाऽनया रित्या चिदात्मनः गौणविषयत्वरूपमस्मत्प्रत्यययोग्यत्वं पूर्वपक्षेप्यनात्मनिष्ठविषयत्वशङ्कोत्थानज्ञापनाय कण्ठोक्त्या साधयति –

चिदात्मेति ।

योग्यं गौणविषय इत्यर्थः ।

गुणमाह –

तत्प्रयुक्तेति ।

अस्मत्प्रत्ययप्रयुक्तं संशयादिनिवृत्तिरूपं यत्फलं तदाश्रयत्वादित्यर्थः, आदिशब्देनाहं नास्मीति विपर्ययो गृह्यते तदा चात्मनः अहमिति सर्वदा भासमानत्वादहमस्मि न वेति संशयाभावः सति निश्चये संशयाद्ययोगादतो निवृत्तिफलभाक्त्वमात्मनोऽस्तीति भावः । केवलाहङ्कारो वा व्यतिरेकेण घटो वात्र दृष्टान्तः ।

आत्मनः गौणविषयत्वे भाष्योक्तिमपि प्रमाणयति –

न तावदिति ।

एकान्तपदं नियमार्थकं विषयत्वाद्भासमानत्वादित्यर्थः । इदंविषयत्वमहङ्कारादविशिष्टचेतने मुख्यं आत्मादौ तु गौणमिति विवेकः ।

ननु विशेष्यस्यास्मत्प्रत्यययोग्यत्वे विशेषणाहङ्कारादेरप्यस्मत्प्रत्यययोग्यत्वेन, आत्मनोर्व्यावर्तकधर्माभावात्कथमत्यन्तभेदसिद्धिरित्याशङ्कामनूद्य परिहरति –

यद्यपीति ।

अत्यन्तभेदासाध्यर्थमहङ्काराद्यनात्मनः युष्मत्प्रत्यययोग्यत्वमेवाङ्गीक्रियते नास्मत्प्रत्यययोग्यत्वं भेदासिद्धेरिति भावः । ननु तथाप्यत्र योग्यता वर्तते अत्र नास्तीत्येतान्नियामकमात्मव्यावृत्तमनात्मनिष्ठं युष्मत्प्रत्यययोग्यतावच्छेदकं किञ्चिद्वक्तव्यम् , तथा अनात्मव्यावृत्तमात्मनिष्ठमस्मत्प्रत्यययोग्यतावच्छेदकम् किञ्चिद्वक्तव्यमिति चेत् । उच्यते । युष्मदर्थाहङ्कारादिभिन्नार्थत्वमेवास्मत्प्रत्यययोग्यतावच्छेदकमस्मदर्थचिदात्मभिन्नार्थत्वमेव युष्मत्प्रत्यययोग्यतायामवच्छेदकमित्येवमत्यन्तभेदसिद्ध्यर्थं वेदितव्यमिति दिक् ।

अहङ्कारादिदेहान्तस्यानात्मनः युष्मच्छब्दोल्लिख्यमानप्रत्यययोग्यत्वमात्मनस्त्वस्मच्छब्दोल्लिख्यमानप्रत्यययोग्यत्वमित्यर्थपर्यवसानेन व्याख्यानेन व्यवहारतः विरोधो दर्शितः युष्मदस्मच्छब्दतश्च विरोधो दर्शित इति गम्यते एवं स्वाभिमतं प्रयोगसाधुत्वं व्याख्यानं चोपपाद्य पराभिमतं प्रयोगसाधुत्वं व्याख्यानं च प्रतिपादयितुमारभते -

आश्रमेति ।

सम्बोध्यः सम्बोधनार्हः इत्यर्थः । अचेतने सम्बोध्यत्वाभवान्न युष्मत्पदशक्यार्थत्वमिति भावः ।

प्रत्ययोत्तरपदयोरिति सूत्रस्यार्थमाह -

तथाचेति ।

स्वार्थे शक्यार्थे विशिष्टचेतन इत्यर्थः । यदा शक्यार्थबोधकत्वं युष्मदस्मत्पदयोस्तदैव त्वमादेशः न लक्षणयेति भावः ।

विपक्षे बाधकमाह –

युष्मदिति ।

वां च नौश्च वांनावौ तथाचेति शब्दसमभिव्याहारे वांनावाविति सन्धिर्भवति सूत्रस्य व्याकरणसूत्रस्य पदसाङ्गत्यं त्वन्मदोः षष्ठीत्येव स्यात् न युष्मदस्मदोः षष्ठीत्येवं रूपं तस्य प्रसक्तेरित्यर्थः । तथाच षष्ट्यादिविभक्तिस्थयोः युष्मदस्मच्छब्दयोरेव वां नावावित्यादेशः नार्थयोरिति युष्मदस्मदोः षष्ठीत्यत्र युष्मदस्मच्छब्दयोर्लक्षणया शब्द एवार्थः न चेतनस्ततो नत्वं मादेश इति भावः ।

भाष्यप्रयोगं साधयति –

अत्रेति ।

शङ्कते –

यदीति ।

अत्रापिशब्दलक्षकत्वमस्त्येवेति परिहरति -

तथेति ।

अहङ्कारादिदेहान्तानात्मा परागर्थः लक्ष्यतावच्छेदकतया लक्ष्यतावच्छेदकप्रविष्टतयेत्यर्थः लक्ष्यांशतयेति यावत् । युष्मच्छब्दयोग्यत्वावच्छिन्ने परागर्थे युष्मच्छब्दस्य लक्षणा स्वीक्रियते अतो युष्मच्छब्दयोग्यत्वं लक्ष्यतावच्छेदकं भवति तथा च लक्ष्यतावच्छेदकनिविष्टः सन् युष्मच्छब्दश्च लक्षणया तस्यार्थः यथा परागर्थस्तद्वदतो न त्वेत्यादेश इति भावः ।

ननु पराक्त्वावच्छिन्न एव लक्षणा स्वीक्रियते लाघवादतस्त्वमादेशः स्यादित्याशङ्क्य निषेधति –

न चेत्यादिना ।

यद्यपि पराक्त्वादिना विरोधोऽस्त्येव तथापि श्रीभाष्यकृत्तात्पर्यानुरोधात्तद्योगत्वेनापि स वक्तव्य इत्याह –

विरुद्धेति ।

तात्पर्ये ज्ञापकमाह –

अत एवेति ।

लौकिकप्रयोगमुक्त्वा वेदप्रयोगमाह –

इमे विदेहा इति ।

याज्ञवल्क्यं प्रति जनकस्योत्तरमिदं तथा च विदेहाख्यदेशविशेषपरम् , इमे विदेहाः यथेष्टं भुज्यन्तामयमहं चास्मि दासभावे स्थितः दासान्तर्गत इति यावत् । राज्यं मां च यथेष्टं प्रतिपद्यस्वेत्यर्थः, राज्यं भवदधीनम् इति भावः । इमे विदेहा इत्यंशस्य नात्रोपयोगः किन्तु तदंशग्रहणं श्रुतिज्ञापनार्थमिति वेदितव्यम् ।

एतेनेति ।

वक्ष्यमाणहेतुनेत्यर्थः चेतनवाचित्वाल्लक्षणया प्रत्यग्बोधकत्वादित्यर्थः । सर्वैः पदैः सहोक्तौ सत्यां त्यदादीनि शिष्यन्त इति व्याकरणसूत्रार्थः । त्यदादिगणपठितानां परस्परसहोक्तौ गणमध्ये यत्परं तच्छिष्यत इति वेदितव्यम् , तथा च युष्मदस्मत्पदयोस्त्यदादिगणपठितत्वेनैकशेषे प्राप्ते सत्यस्मत्प्रत्ययगोचरयोरित्येवात्र स्यादिति भावः ।

एतेनेत्यनेन सूचितं हेतुं प्रदर्शयति –

युष्मदिति ।

यथा सूत्रे पूर्वनिपातैकशेषयोरप्राप्तिस्तद्वदत्रापि तयोरप्राप्तिरिति भावः ।

न केवलं महर्षिप्रयोगेनैवैकशेषाप्राप्तिरपि तु युक्त्या चेत्याह –

एकशेष इति ।

नन्वेकशेषानङ्गीकारे तत्प्रतिपादकशास्त्रविरोध इति चेदुच्यते वृद्धप्रयोगानुसारादेतद्व्यतिरिक्तस्थले एवैकशेषप्राप्तिरिति तच्छास्त्रस्य सङ्कोचः कल्पनीय इति भावः । पूर्वव्याख्याने युष्मदस्मच्छब्दयोः बह्वर्थकत्वाद्यूयमिति प्रत्यय इति विग्रहः अस्मिन् व्याख्याने चिज्जडमात्रलक्षकत्वेन त्वमिति प्रत्यय इति विग्रहभेदो द्रष्टव्यः । अयं विग्रहः अस्मत्प्रत्ययगोचर इत्यादिभाष्यव्याख्यानावसरे स्फुटीक्रियते । प्रयोगसाधुत्वसाधनप्रकारभेदस्तु स्फुट एव । यष्मच्छब्दोल्लिख्यमानप्रत्ययविषयत्वमित्यर्थपर्यवसानेन व्यवहारतो विरोधो युष्मदस्मच्छब्दतश्च विरोधो दर्शित इत्यनवद्यम् । नन्वस्मिन् व्याख्याने भाष्ये कथं विग्रह इति । उच्यते । युष्मदस्मत्पदयोरेकार्थवाचित्वाद्युष्मच्चास्मच्चेति विग्रहः साधुर्भवति लक्षकत्वादेव त्वमादेशाप्राप्तिश्च, तथा च युष्मच्चास्मच्च युष्मदस्मदीय इति प्रत्ययौ युष्मदस्मत्प्रत्ययौ तयोर्गोचराविति विग्रहः । तथा चात्र युष्मत्प्रत्यय इत्यस्यार्थबोधकत्वं त्वमिति प्रत्यय इति वाक्यान्तरम् अस्मत्प्रत्ययस्याहमिति प्रत्यय इत्यर्थबोधकं वाक्यान्तरमिति वेदितव्यम् । अथवा युष्मदस्मच्छब्दयोरुल्लेखिनि लक्षणामङ्गीकृत्य स्वव्याख्यानविग्रहानुसारेणैव विग्रहो योजनीय इति रहस्यम् ।

मतद्वयेति युष्मत्पदस्य पूर्वप्रयोग एव हेतुरिति प्रतिपाद्य हेत्वन्तरं प्रतिपादयितुं मतान्तरमुत्थापयति –

वृद्धास्त्विति ।

पूर्वप्रयोगे अध्यारोपापवादन्याय एव मूलमिति भावः ।

पूर्वसङ्ग्रहेण प्रतिज्ञातं त्रिधा विरोधं विवृणोति –

तत्रेति ।

वृद्धमत इत्यर्थः । युष्मदस्मत्पदाभ्यामुक्तो विरोधो वस्तुतो विरोध इत्यन्वयः । पराक्प्रत्यग्भावतः उक्तो विरोधः यः सः वस्तुतो विरोध इत्यर्थः । पदाभ्यामिति प्रयोगस्वारस्याद्युष्मदस्मच्छब्दतोपि विरोधोऽस्तीति वेदितव्यम् । प्रत्ययपदन प्रकाश्यप्रकाशत्वतः उक्तो विरोधः प्रतीतितो विरोध इत्यर्थः । गोचरपदेन परस्परभिन्नज्ञानविषयत्वतः उक्तो विरोधः व्यवहारतो विरोध इत्यर्थः ।

पूर्ववद्युष्मच्छब्दोल्लेखिनी लक्षणा न स्वीकर्तव्या शब्दलक्षकत्वं तु स्वीकर्तव्यमित्यभिप्रेत्य वृद्धाभिमतविग्रहमुपपादयति –

युष्मच्चेति ।

ननु त्वं चाहं चेति विग्रहे वक्तव्ये युष्मच्चास्मच्चेति विग्रहः कथमिति चेन्न । शब्दलक्षकत्वादेव युष्मदस्मत्पदयोस्त्वमादेशस्याप्राप्तत्वात् यथा ’युष्मदस्मदोः षष्ठी चतुर्थी’ति सूत्रे शब्दलक्षकत्वेन त्वमादेशाप्राप्त्या युष्मच्चास्मच्चेति विग्रहस्तद्वत् , तथा च प्रत्ययश्च प्रत्ययश्च प्रत्ययौ गोचरश्च गोचरश्च गोचराविति विग्रहं सिद्धवत्कृत्य कर्मधारयसमासं ज्ञापयतीति भावः ।

ननु युष्मदस्मदी च तौ प्रत्ययौ चेति कथं कर्मधारयः उभयोर्लिङ्गव्यत्ययवत्त्वादिति चेन्न । युष्मच्चास्मच्चेति नित्यनपुंसकमितरन्नित्यपुल्लिङ्गमित्यदोषादिति ज्ञेयम् । मतत्रयपरिष्कृतार्थेन साधितार्थैकदेशशङ्कानिरासप्रतिपादकत्वेन विषयविषयिणोरिति भाष्यं व्याख्यातुकामः शङ्कावताराय प्रथममर्थकथनद्वारा भाष्यान्वयमाविष्करोति –

त्रिधेति ।

आत्मानात्मनोरिति शेषः । असम्भवोनुपपत्तिशब्दार्थः धर्मितादात्म्याद्यभावे सिद्धे सतीति भावः ।

शुक्ल इति ।

सिद्धान्ते शुक्लगुणतादात्म्यापन्नो घट इति शुक्लगुणघटयोः विरुद्धयोस्तादात्म्याङ्गीकारवदित्यर्थः ।

यत्र विरुद्धयोस्तादात्म्यं तत्र प्रकाशमप्रकाशकत्वाभाव इति व्याप्तिरनुभवसिद्धा यथा शुक्लो घटः तथा च प्रकृते व्यापकाभावाद्व्याप्याभाव इत्याह –

चिदिति ।

वृद्धमत एव तत्प्रकृतविग्रहान्तरमुपपादयति –

यष्मदिति ।

प्रत्यगात्मा प्रत्ययस्वरूपः गोचरस्वरूपः परागिति व्युत्क्रमेण विवेकः प्रत्ययश्च गोचरश्च प्रत्ययगोचरौ युष्मदस्मदी च तौ प्रत्ययगोचरौ च युष्मदस्मत्प्रत्ययगोचरौ तयोरिति विग्रहो द्रष्टव्यः ।

एतद्विग्रहप्रतिपादितेऽर्थे पुनर्विषयविषयिणोरिति भाष्यं योजयति –

अत्र प्रत्ययेति ।

अव्यवहितविग्रहः सप्तम्या परामृश्यते -

अचित्व इति ।

स्वस्येति पदस्याप्रत्यक्षत्वापत्तेरित्यनेनाप्यन्वयः । एकस्य स्वस्य ज्ञानविषयत्वरूपं कर्मत्वं तज्ज्ञानाश्रयत्वरूपं कर्तृत्वं च विरुद्धमिति भावः ।

विषयित्वचिदचित्वप्रत्यक्त्वानां समव्याप्तत्वात्परस्परहेतुहेतुमद्भाव इत्यभिप्रेत्याह –

यथेष्टमिति ।

अतः मतत्रयेण विग्रहचतुष्टयं प्रयोगसाधुत्वं च दर्शितम् विग्रहत्रयनिरूपणानन्तरमुक्तविरोधानुवादपूर्वकं भाष्यान्वयो दर्शितः इदानीमव्यवहितविग्रहोक्तविरोधप्रतिपादनद्वारा वृत्तं कथयन् शङ्कापूर्वकमुत्तरभाष्यमवतारयति –

नन्विति ।

विषयविषयिणोरित्यनेन द्वितीयविशेषणेन प्रतिपादितमर्थं ज्ञापयति –

ग्राह्येति ।

ऐक्यं नामात्यन्ताभेदः भेदसहिष्णुरभेदस्तादात्म्यमिति विवेकः ।

तदिति ।

ऐक्यप्रमाया अभावेन तज्जन्यसंस्काररूपकारणाभावादध्यासाभावेपीत्यर्थः । तयोरात्मानात्मनोर्धर्माणामित्यर्थः । चैतन्यं सुखं च आत्मनो धर्मः जाड्यं दुःखं च अनात्मनो धर्म इति विवेकः । सुखादेरात्मनः स्वरूपत्वेपि धर्मत्वेन व्यपदेशस्त्वौपचारिक इति भावः । विनिमयेन व्यत्यासेनेत्यर्थः । इत्यत आहेति इतिशब्दः शङ्कार्थकः ; अतःशब्दो हेत्वर्थकः, आहेत्यनेन परिहारमाहत्युच्यते यथा चैवंरूपा शङ्का यतः कारणात्प्राप्ता अतः कारणात् परिहारमाहेति पदत्रयपरिष्कृतार्थः । एवं सर्वत्र ।

संसर्ग इति ।

प्रकृते ह्याधाराधेयभावरूपस्तादात्म्यैकदेशः संसर्ग इत्यर्थः । अनुपपत्तिरसम्भव इत्यर्थः । धर्म्यन्तरे हीतरधर्मसंसर्गो नास्तीति भावः ।

उत्तरभाष्यार्थे पूर्वभाष्यार्थो हेतुरिति ज्ञापयन् आत्मन्यनात्मधर्मसंसर्गानुपपत्तौ अनात्मन्यात्मधर्मसंसर्गानुपपत्तौ च धर्मसंसर्गाभावो हेतुस्तमुपपादयति –

नहीति ।

संसर्गं विना तादात्म्यरूपसम्बन्धं विनेत्यर्थः । विनिमयः व्यत्यासेनाधाराधेयभावरूपसंसर्ग इत्यर्थः ।

ननु धर्मसंसर्गं प्रति धर्मिसंसर्गो हेतुश्चेत्तर्हि धर्मिणोः स्फटिकजपाकुसुमयोः संसर्गाभावेनौपाधिकलौहित्यधर्मसंसर्गाभावात् स्फटिके लौहित्यमस्तीत्यध्यासात्मकग्रहो न स्यादित्यत आह –

स्फटिक इति ।

लोहितं वस्तु जपाकुसुमादि तस्य सान्निध्यं परम्परासम्बन्धः तस्मादित्यर्थः, तथा च क्वचित्साक्षात् क्वचित्परम्परया धर्मिसंसर्गो हेतुः प्रकृते परम्परया धर्मिसम्बन्धसम्भवाद्भ्रमात्मकग्रहोपपत्तिरिति भावः ।

ननु तर्ह्यात्मनात्मनोर्विरोधात्साक्षात् सम्बन्धाभावेपि स्फटिकजपाकुसुमवत् परम्परासम्बन्धोऽस्तु तेन धर्मसंसर्गः स्यादित्यत आह –

असङ्गेति ।

केनापि वस्तुना सह सम्बन्धाभावादित्यर्थः ।

असङ्गत्वादेव परम्पराधर्मिसंसर्गहेतुकधर्मसङ्गोपि नास्तीति यदुक्तं तद्भाष्यारूढं करोति –

इत्यभिप्रेत्येति ।

लोके शुक्ताविदमित्यादि नहि तदस्तीत्यन्तेन स्वप्रतिपादितेन ग्रन्थेनोक्तं हेतुं भाष्यारूढं कर्त्तुमिच्छन्नाक्षेपसमाधानाभ्यामुत्तरभाष्यमवतारयते –

नन्विति ।

वास्तवतादात्म्याद्यभावेप्याध्यासिकतादात्म्यादिकमादायाध्यासस्सम्भवत्येवेति सिद्धान्तिनः शङ्कितुरभिप्रायः ।

भाष्योक्तस्य इत्यतः पदद्वयस्य प्रतीकमादायार्थप्रतिपादनपूर्वकं व्यवहितेनान्वयं वक्तुमारभते –

इत्युक्तेति ।

उक्तरीतिमेव विवृणोति –

तादात्म्येति ।

वास्तवतादात्म्याभावेनेत्यर्थः ।

मिथ्येति ।

नास्तीत्यर्थः । तथा च कारणाभावादध्यसो नास्तीति वक्तुं युक्तमिति भावः ।

अनिर्वचनीयतेति ।

तत्त्वान्यत्त्वाभ्यां निर्वक्तुमशक्यतेत्यर्थः ।

अपह्नवार्थक इति ।

अभावार्थक इत्यर्थः । अपह्नूयते निरस्यत इत्यर्थः ।

आश्रमश्रीचरणव्याख्यानमनुसृत्य पदानामर्थं कथयन् प्रयोजनमाह –

अहमित्यादिना ।

स्वव्याख्यानानुरोधेन भाष्यपदयोजनां परित्यज्य एतद्व्याख्यानानुरोधेन योजनापि युक्तैव स्वव्याख्यानेनैतद्व्याख्यानयोरीषद्भेदस्याकिञ्चित्करत्वात् , तथाच स्वव्याख्यानानुरोधेन योजनाप्युक्तप्रायैवेति विभावनीयम् । अहमितिप्रत्यययोग्यत्वं बुद्ध्यादेरप्यस्ति तथा च बुद्ध्यादौ बुद्ध्यादेरध्यासो निरस्यत इत्यर्थो लभ्यते नात्मनीति मत्वेत्यर्थः ।

ननु चिदात्मकत्वमहमिति भासमानस्य विशिष्टस्याप्यस्तीत्याशङ्क्य निषेधति –

अहमितीति ।

जडांशमविवक्षित्वा चिदंशमात्रं विवक्षितमिति भावः ।

त्वङ्कारेति ।

त्वमिति प्रत्यययोग्यस्य बुध्यादेरित्यर्थः ।

नन्वहमिति ।

यत्रेदमर्थत्वं तत्र वृत्तिरूपप्रत्यक्षविषयत्वमिति व्याप्तिर्घटादौ प्रसिद्धा, तथा च बुध्यादावहमिति भासमाने व्यापकाभवाद्व्याप्याभाव इति शङ्कितुरभिप्रायः ।

ननु शङ्कायाः कः परिहार इत्याशङ्क्य यत्र साक्षिभास्यत्वं तत्रेदमर्थत्वमिति व्याप्तिः घटदावेव अनुभवसिद्धेति साक्षिभास्यत्वरूपहेतुना बुद्ध्यादेरिदमर्थत्वमस्तीत्याह –

साक्षिभास्यत्वेति ।

लक्षणयोगाद्गुणयोगादित्यर्थः । हेतोः सत्त्वादिति यावत् । घटादेरिव साक्षिभास्यत्वरूपहेतुना बुद्ध्यादेरपीदमर्थत्वमस्ति, तथाचात्रैव बुद्धौ व्यभिचाराद्भवदुक्तव्याप्तिरप्रयोजकेति भावः ।

यद्यपि यत्र प्रत्यक्षविषयत्वं तत्रेदमर्थत्वमिति व्याप्तिरपि घटादावनुभवसिद्धा तथापि प्रकृते न सम्भवतीत्याह -

न प्रतिभासत इति ।

प्रतिभासतः प्रत्यक्षेणेत्यर्थः । बुद्ध्यादेर्घटादिवदिदमर्थत्वमित्यात्रानुषङ्गः, तथाचाहमिति भासत्वात् बुद्ध्यादेरिव वृत्तिरूपप्रत्यक्षेणेदमर्थत्वं नास्तीति भावः ।

वृद्धमतोक्तं प्रथमविग्रहप्रतिपादितार्थशङ्कानिरासकत्वेन तदेव भाष्यं योजयितुं पुनस्तदवतारयति –

अथवेति ।

नास्वरसद्योतकं किन्तु मतान्तरमवलम्ब्य योजनाद्योतकमिति भावः ।

नन्विदं भाष्यं वृद्धमतोक्तं द्वितीयविग्रहप्रतिपादितार्थशङ्कानिरासप्रतिपादकत्वेन कुतो न व्याख्यायत इति चेन्न । प्रथमविग्रहप्रतिपादितार्थशङ्कानिरासकव्याख्यानेन एतस्य गतार्थत्वमित्यभिप्रायादिति मन्तव्यम् । आत्मा मुख्यप्रत्यक्त्वाद्यभाववान् अहमिति भासमानत्वादहङ्कारवदित्यनुमानप्रयोगः । अस्मच्चासौ प्रत्ययश्चास्मत्प्रत्ययः स चासौ गोचरश्चास्मत्प्रत्ययगोचर इति कर्मधारयं ज्ञापयति –

अस्मदिति ।

ननु प्रत्यक्त्वादिकं पुनः प्रतिज्ञातं किमेतावतानुमानस्य दूषणमित्याशङ्क्य भाष्यतात्पर्येणाहमिति भासमानत्वादिति हेतुं विकल्प्य स्वयं खण्डयति –

अहमिति ।

अहङ्कारवृत्त्या व्यङ्ग्यमभिव्यक्तं यत्स्फुरणतत्त्वमित्यर्थः । वृत्तेरावरणरूपप्रतिबन्धकनिवर्तकत्वमस्तीत्येतावता स्वप्रकाशचैतन्यस्यात्मनः वृत्तिकृताभिव्यक्तिश्चौपचारिकीति भावः ।

विषयत्वमिति ।

विषयविषयिणोरिति भाष्येणोक्तं विषयत्वमित्यर्थः । शब्दवत्त्वाच्छब्देन व्यवह्रियमाणत्वादित्यर्थः ।

शब्देन व्यवह्रियमाणत्वं नाम शब्दवाच्यत्वं शब्दलक्ष्यत्वं वेति विकल्प्य हेतुं स्वयं दूषयति वाच्यत्वमिति कल्पितत्वात् । यद्यपि विषयित्वं विशिष्टप्रमातृचैतन्यस्यैव न तु केवलाहङ्कारस्य तथापि विशिष्टे पर्याप्तं विषयित्वं अहङ्कारे विशेषेणेपि विद्यत इत्यभिप्रेत्याह –

देहमिति ।

अथवाऽहङ्कारे सत्येव चैतन्येऽपि विशिष्टे देहं जानामीति विषयिता तदभावे तदभावादित्यन्वयव्यतिरेकाभ्यां विशिष्टे प्राप्तं विषयित्वं पर्यवसानाद्विशेषणस्याहङ्कारस्यैवेत्यभिप्रेत्याह –

देहमिति ।

मनुष्यपदं देहविशेषणपरं, मनुष्यत्वं जातिविशेषः देहनिष्ठसंस्थानविशेषात्मकधर्मो वा, तद्विशिष्टस्य देहस्य चित्तादात्म्यापन्नाहङ्कारस्य च मनुष्योऽहमित्यभेदाध्यासवदित्यर्थः । यत्र विषयविषयित्वं तत्राभेदाध्यासाभावः यथा दीपघटवदित्युक्तनियमः अहङ्कारव्यतिरिक्त स्थल एवेति नियमस्य प्रथमापिशब्देन सङ्कोचः सूच्यत इति भावः ।

अल्पत्वं परिच्छिन्नत्वम् अध्यासे सादृश्यं हेतुः प्रकृते त्वात्मानात्मनोः पृथग्विशेषणद्वयेन सादृश्याभावमुपपादयन् फलितमाह –

चिदिति ।

अनवच्छिन्नत्वमपरिच्छिन्नत्वं व्यापकत्वमिति यावत् । अहङ्कारः मुख्यप्रत्यक्त्वादिमान् अहमिति भास्यत्वादात्मवदिति प्रयोगे अहमिति भास्यत्वं किं केवलाहमाकाराकारितवृत्तिभास्यत्वम् अहमाकाराकारितसाक्षिभास्यत्वं वेति विकल्प्य हेतुदूषणे भाष्याशयं स्फुटीकरोति अहंवृत्तीति भावप्रधानो निर्देशः परिणामरूपवृत्त्याश्रयत्ववृत्तिविषयत्वस्वरूपयोः कर्त्तृत्वकर्मत्वयोरेकस्याहङ्कारस्य विरोधादित्यर्थः । अथवा कर्तृकर्मणोः परस्परैक्यायोग्यत्वरूपविरोधस्य सत्त्वादित्यर्थः । अहङ्कारस्य साक्षिभास्यत्वं न चिद्व्यतिरिक्तवृत्तिभास्यत्वं अन्यथा कर्मकर्तृत्वविरोधः स्यादिति भावः । स्वप्रकाशात्मनि कर्मकर्तृत्वविरोधादेव न चिद्भास्यत्वमित्याह चिद्भास्यत्वमिति, प्रतिभासतः भ्रान्तिरूपप्रत्यक्षेणेत्यर्थः ।

अहङ्कारस्य मुख्यप्रत्यक्त्वादिकं निरस्य पराक्त्वादिकं साधयन् कर्मधारयं ज्ञापयति –

युष्मदिति ।

अहङ्कारः मुख्यपराक्त्ववान्प्रतीयमानत्वाद्गोचरत्वाद्वेति साधनीयम् ।

विषयो नाम बन्धहेतुरित्याह –

षिञ्बन्धन इति ।

स्फुरामीत्यनेनात्माध्यासः सुखीत्यनेनात्मधर्माध्यस इति विवेकः ।

इत्थम्भाव इति ।

वैशिष्ट्यं इत्यर्थः । प्रकृते वैशिष्ट्यं नामाभेदः । चैतन्यात्मनेति । चैतन्यात्मना स्थितस्येत्यर्थः । अध्यासस्य इति अतद्रूपे तद्रूपावभासोऽध्यासः स नास्तीति वक्तुं युक्तमिति भावः ।

सामग्रीकारणसमुदायः स नास्तीत्युपपादयति –

निरवयवेति ।

सादृश्यं द्विविधं अवयवसादृश्यं गुणसादृश्यं चेति, तथा च निरवयवत्वादवयवसादृश्यरूपनिर्गुणत्वाद्गुणसादृश्यरूपं च कारणमात्मनि नास्ति स्वप्रकाशत्वादज्ञानरूपकारणं चात्मनि नास्ति इति भावः । संस्कारो नास्तीत्यत्र पूर्वक्तहेतुरेव वेदितव्यः ।

निर्गुणत्वं धर्मराहित्यमिति मत्वा शङ्कते –

नन्विति ।

ज्ञानमित्यनेन प्रत्यक्षानुमित्यादिकमुच्यते स्फुरणमित्यनेन प्रत्यक्षं शुभकर्मेत्यनेन शुभकर्महेतुकमाधुर्यादिरसवस्तुभक्षणादिकमुच्यते विषयानुभव इत्यनेन प्रत्यक्षानुमित्यादिकं नित्यत्वमुत्पत्त्यादिराहित्यं शुद्धत्वादेरिदमुपलक्षणम् । अवभासन्त इत्यस्य तदुक्तमित्यनेनान्वयः । अन्तःकरणवृत्तिरूपोपाधिवशान्नानेवावभासन्त इत्यर्थः ।

अद्वैतमते अध्याससामग्र्यभावादहं स्फुरामीत्यादिस्थले ज्ञानाध्यासोऽर्थाध्यासश्च न सम्भवतीति तार्किकादिपूर्वपक्षितात्पर्यमध्यासाक्षेपोपसंहारव्याजेनाविष्करोति –

अत इति ।

प्रतीतेः प्रमात्वं यथार्थानुभवत्वमर्थस्य प्रमात्वं त्वबाधितत्वमिति भेदः प्रमात्वमित्यस्योत्तरेणेतिशब्देनान्वयः ।

नन्वध्यासाङ्गीकारे एकविभक्त्यवरुद्धत्वे सत्येकार्थबोधकत्वरूपस्याहं नर इति पदयोः सामानाधिकरण्यस्य प्रयोगः कथमित्याशङ्क्य नीलो घट इत्यत्र नीलगुणाश्रयो घट इतिवन्नरत्वविशिष्टदेहसम्बन्ध्यहमित्यात्मीयत्वरूपगुणयोगात् गौणोऽयं सामानाधिकरण्यप्रयोग इति पूर्वपक्षितात्पर्यमाह –

अहं नर इति ।

नरपदं नरत्वविशिष्टदेहपरं नरत्वमवयवसंस्थानरूपधर्मविशेषः ब्रह्मात्मत्वमते प्रमात्वं गौणत्वं चावश्यं वक्तव्यमिति मतमास्थेयं स्थितमिति भावः ।

व्यवहितवृत्तावनुवादपूर्वकं परमतमुपसंहरति –

तथा चेति ।

नारम्भणीयमिति न विचारणीयमित्यर्थः । पूजितोपि वेदान्तविचारो न कर्तव्य इति भावः । वस्तुतः प्रतीतितो व्यवहारतः शब्दतश्चेति चतुर्विधप्रयुक्ताद्ग्राह्यग्राहकत्वप्रयुक्तत्वाच्च परस्परैक्याद्ययोगत्वरूपविरोधात्तमःप्रकाशवदात्मानात्मनोर्धर्मिणोर्वास्तवतादात्म्याद्यभावे न धर्मसंसर्गाभाव इति तत्प्रमायासम्भवेन तज्जन्यसंस्कारस्याध्यासहेतोरसम्भवादतद्रूपे तद्रूपावभासरूपोऽध्यासो नास्ति, तथा च बन्धस्य सत्यतया ज्ञानान्निवृत्तिरूपफलासम्भवाद्बद्धमुक्तयोः जीवब्रह्मणोरैक्यायोगेन विषयाभावाच्छास्त्रं नारम्भणीयमित्यध्यासपूर्वपक्षभाष्यतात्पर्यमिति सुधीभिर्विभावनीयम् ।

आत्मानात्मनोर्वास्तवैक्यादौ युक्त्यभावादेवानुभवसिद्धाध्यासापलापे अनुभवसिद्धघटादिपदार्थानामपलापप्रसङ्गस्तथा च शून्यमतप्रवेशः स्यादित्यतोऽनुभवसिद्धत्वाद्वास्तवैक्याभावेपि सामग्रीसत्त्वाच्च अध्यासोऽस्तीति विषयादिसम्भवेन शास्त्रारम्भो युक्त इति सिद्धान्तयितुं पूर्वपक्षस्य दौर्बल्यं विवृणोति –

तथाहीति ।

अङ्गीकारार्थकेन तथापि इत्यनेनैवाद्यपक्षे परिहारो वेदितव्यः ।

आदाविति ।

युष्मदस्मदित्यादिभाष्यस्यादावित्यर्थः ।

अर्थक्रमस्य पाठ्यक्रमापेक्षया प्रबलत्वादर्थक्रममनुसृत्य क्रमेण पदान्यवतारयति –

नेत्यादना ।

अयमिति ।

प्रत्यक्षात्मकानुभवसिद्ध इत्यर्थः । अयमित्यनेनैव द्वितीयकल्पपरिहारो द्रष्टव्यः । प्रत्यक्षानुभवादिति । साक्षिरूपप्रत्यक्षानुभवविषयत्वादित्यर्थः । अहमज्ञ इत्यादिवृत्तिरूपस्यानुभवस्य भ्रमस्वरूपत्वादध्यासः सिद्धः । सिद्धे वृत्तिस्वरूपे अध्यासे साक्ष्यात्मकभानसत्त्वादभानमयुक्तं वृत्तीनां साक्षिभास्यत्वनियमादिति भावः ।

जीवात्मनि कर्तृत्वादिकं वास्तवमेवेत्याशङ्क्य निषेधति –

न चेत्यादिना ।

अहं कर्त्तेत्यादिप्रत्यक्षं कर्तृत्वादिमदात्मविशेष्यककर्तृत्वादिप्रकारकत्वात् प्रमात्मकमेव नाध्यासात्मकमतोऽध्यासो नानुभवसिद्ध इत्यर्थः । विशेषणद्वयेन तत्त्वमस्यादिवाक्यस्याप्रामाण्यान्यपरत्वयोर्निरासः क्रियते । “उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये “ इति श्लोकोक्तोपक्रमादिपदेन ग्राह्यम् उपक्रमोपसंहारावेव लिङ्गम् । बोधनेन ज्ञानेनेत्यर्थः । व्यधिकरणीयं तृतीया तथा च जीवस्याकर्तृब्रह्मबोधकागमवाक्यजन्यज्ञानेनाहं कर्तेत्यादिप्रत्यक्षस्य भ्रमत्वनिश्चयादध्याससिद्धिरिति भावः ।

प्रसङ्गमेवोपपादयति –

मनुष्य इति ।

तस्मादिति ।

देहात्मवादप्रसङ्गादित्यर्थः । देहात्मवादप्रसङ्गादुभयवादिसिद्धस्य मनुष्योहमिति सामानाधिकरण्यप्रत्यक्षस्य यथा भ्रमत्वं तथा अहं कर्तेत्यादिप्रत्यक्षस्यापि भ्रमत्वमास्थेयमिति भ्रमस्वरूपत्वेन सिद्धस्याध्यासस्य साक्षिप्रत्यक्षात्मकभानसम्भवादभानमयक्तमिति भावः ।

ज्ञानप्रत्यक्षनिष्ठं ज्येष्ठत्वमविवक्षित्वा प्रत्यक्षस्य प्राबल्याभावः साधितः सम्प्रति ज्येष्ठत्वं विवक्षित्वा प्राबल्याभावं साधयति –

किञ्चेति ।

पूर्वभावित्वं पूर्वकालवृत्तित्वम् उपजीव्यत्वं हेतुत्वं प्रत्यक्षस्य व्यावहारिकप्रामात्वेनैवोपजीव्यता न तात्विकप्रमात्वेनेति तात्विकप्रमात्वांशस्य ’नेह नानास्ति किञ्चने’त्याद्यागमेन बाधसम्भवान्न तस्य प्राबल्यमिति दूषयति –

न द्वितीय इति ।

आगमज्ञानोत्पत्तौ आगमरूपशब्दविषकज्ञानजन्याकर्तृब्रह्मविषयकशाब्दबोधोत्पत्तावित्यर्थः । प्रत्यक्षादिमूलः वाक्यप्रयोगादिरूपेण वृद्धव्यवहारेण जन्यः यः सङ्गतिग्रहः शक्तिज्ञानं तद्द्वारा या शब्दोपलब्धिस्तद्द्वारा चेत्यर्थः । तथा च उत्तमवृद्धः गामानयेति वाक्यं प्रयुङ्क्ते तद्वाक्यश्रोता मध्यमवृद्धः गवानयने प्रवर्तते तां प्रवृत्तिं पश्यतः व्युत्पित्सोर्बालस्य तदा अस्य पदस्यास्मिन्नर्थे शक्तिरित्यादिशक्तिग्रहो जायते तेनानन्तरं पदार्थज्ञानादिद्वारा तस्य बालस्य शाब्दबोधो भवति तस्मिन् शाब्दबोधे शक्तिज्ञानादिद्वारा श्रवणप्रत्यक्षादेरुपजीव्यत्वमस्तीति भावः । व्यावहारिकं यावद्ब्रह्मज्ञानं न जायते तावदबाधितं प्रामाण्यं प्रमात्वं यस्य प्रत्यक्षस्य तत्तस्येत्यर्थः । तात्विकं पारमार्थिकं प्रामाण्यं प्रमात्वं यस्य तत्तस्येत्यर्थः । अनपेक्षितत्वादनुपजीव्यत्वादित्यर्थः ।

ननु धर्मिरूपप्रत्यक्षस्य उपजीव्यस्य धर्मभेदेनानुपजीव्यत्वेप्यागमबाधितत्वेनोपजीव्यविरोधो दुर्वार इत्याशङ्कायां धर्मिनिषेधे तावदागमस्य तात्पर्याभावाद्धर्मस्यैव बाध इत्याह –

अनपेक्षितांशस्येति ।

अनवच्छेदकतात्विकप्रमात्वरूपधर्मस्येत्यर्थः । आगमेन – नेह नानास्ति किञ्चनेत्यागमेनेत्यर्थः । व्यावहारिकप्रमात्वस्यातिरिक्तवृत्तित्वेप्युपजीव्यतावच्छेदकत्वमितरनिवर्तकत्वरूपमौपचारिकमिति भावः ।

अथवा प्रत्यक्षकारणं व्यावहारिकप्रमात्वं तु सहकारिकारणम् , तथा च तयोरागमेन बाधो नास्ति किन्तु तात्विकप्रमात्वबाधस्ततो नोपजीव्यविरोधो न प्राबल्यं चेति दूषयति –

न द्वितीय इति ।

षष्ठीद्वयं प्रत्यक्षादेर्न विशेषणं बहुव्रीहिरपि पूर्ववन्नाश्रयणीयः । उपजीव्यत्वेपीति प्रत्यक्षादिनिष्ठव्यावहारिकप्रमात्वस्य सहकारिकारणत्वसत्त्वेपीति भावः । अनपेक्षितत्वादसहकारित्वादित्यर्थः ।

तर्हि कस्य बाध इत्यत आह –

अनपेक्षितेति ।

असहकारिधर्मस्येत्यर्थः । एतदुक्तं भवति । उपजीव्ये वर्णपदवाक्यानां श्रवणप्रत्यक्षे वेदान्त्यभिमतव्यावहारिकप्रमात्वांश एकः पूर्ववाद्यभिमततात्विकप्रमात्वांशश्चेत्यंशद्वयं वर्तते तत्र शाब्दबोधस्योत्पत्त्यर्थं व्यावहारिकप्रमात्वांशमेवापेक्षते यावद्ब्रह्मज्ञानं न जायते तावद्व्यावहारिकसत्यत्वेन प्रत्यक्षादिपदार्थानां सद्भावाभावे स्वोत्पत्त्यसम्भवादतो नापेक्षितांश एव आगमेन बाध्यते तत्रैव श्रुतेस्तात्पर्यादिति । तथा च प्रत्यक्षस्य पारमार्थिकस्वरूपबाधापेक्षया भ्रमत्वं अहं कर्ता भोक्ताहमिति आत्मविशेष्यकानात्मनिष्ठकर्तृत्वादिधर्माध्यासरूपं ज्ञानं धर्म्यध्यासमन्तरा न सम्भवतीति धर्मिणोरात्मानात्मनोरध्यासोऽनुभवसिद्ध इत्यनवद्यम् ।

नामरूपादिति ।

बन्धादित्यर्थः ।

सत्यस्येति ।

सत्यस्य कर्तृत्वादिबन्धस्येत्यर्थः ।

यज्ज्ञानमात्रनिवर्त्यं तदसत्यमिति शुक्तिरजतादिस्थले क्लृप्तनियमभङ्गः स्यादिति दूषयति –

तन्नेति ।

यत्सत्यं तत्कस्मादपि निवृत्तिरहितं यथात्मवदिति व्याप्तिविरोधोपि तव मते स्यादिति दूषणान्तरमाह –

सत्यस्य चेति ।

श्रुतेर्बोधकत्वमङ्गीकृत्य व्याप्तिद्वयविरोधो दर्शितः व्याप्तिद्वयविरोधादेव संप्रत्यङ्गीकारं त्यजति –

अयोग्यतेति ।

योग्यता ह्यर्थाबाधः तद्भिन्ना तु अयोग्यतेत्यर्थः । सत्यबन्धस्य या ज्ञानान्निवृत्तिस्तस्याः यद्बोधकत्वं श्रुतिनिष्ठं तदयोगादित्यर्थः । आदौ विषयत्वं षष्ठ्यर्थः श्रुतिनिष्ठस्य निवृत्तिविषयकबोधजनकत्वस्यायोगादिति फलितार्थः । निवृत्तिश्रुतेरिति पाठान्तरम् । तत्र निवृत्तिप्रतिपादकश्रुतेः बोधकत्वायोगादित्यर्थः । यदि कर्तृत्वादिबन्धः सत्यः स्यात्तर्हि ब्रह्मण इव सत्यबन्धस्यापि ज्ञानमात्रान्निवृत्तिरयोग्येति ज्ञानमात्रजन्यसत्यबन्धनिवृत्तिरूपश्रुत्यर्थे तावदयोग्यताविषयकनिश्चये सति निवृत्तिबोधकत्वं तथा विद्वानित्यादिश्रुतेरयुक्तं दृष्टान्ते ज्योतिष्टोमश्रुतेस्तु अपूर्वद्वारवर्णनेन योग्यतानिश्चयसत्त्वाद्बोधकत्वं युज्यत इति भावः ।

ननु पापकर्म किमसत्यं सत्यं वा ? नाद्यः, तन्नाशार्थं सेतुर्दर्शनादौ प्रयत्नो न स्यात् , द्वितीये यत्सत्यं तज्ज्ञानान्निवृत्तिं प्राप्तुं योग्यं तथा पापकर्मेऽति व्याप्त्या श्रुत्यर्थेऽपि योग्यतानिश्चयोस्तीत्याशङ्क्य दृष्टान्तवैषम्येण परिहरति –

न चेत्यादिना ।

तस्य पापस्येति ।

यद्यपि पापकर्म सत्यं तथापि श्रद्धानियमादिसापेक्षज्ञाननिवर्त्त्यमेव न तु ज्ञानमात्रनिवर्त्यं, बन्धस्तु ज्ञानमात्रनिवर्त्यत्वेन शुक्तिरजतादिवदसत्य एवेत्ययोग्यतानिश्चयो दुर्वार इति भावः । एतेन नियमाप्रविष्टमात्रपदव्यावर्त्यं दर्शितम् । पापकर्मणः उभयवाद्यभिमतं सत्यत्वं नाम व्यवहारकाले बाधशून्यत्वं व्यवहारयोग्यत्वेन विद्यमानत्वं वा ।

बन्धस्य ज्ञानमात्रनिवर्त्यत्वे श्रुतिं प्रमाणयति –

बन्धस्य चेति ।

श्रौतं तथा विद्वानित्यादिश्रुत्या प्रतिपादितं यज्ज्ञाननिवर्त्यत्वं ज्ञानजन्यबन्धनिवृत्तिरूपं तन्निर्वाहार्थं तस्मिन् श्रुत्यर्थे योग्यतानिश्चयार्थमित्यर्थः ।

ज्ञानैकनिवर्त्यस्य बन्धस्य सामान्यतः सत्यत्वं दूषितमिदानीं विकल्प्य दूषयति –

किञ्चेति ।

किं सत्यत्वमज्ञानाजन्यत्वं स्वाधिष्ठाने स्वाभावशून्यत्वं वा ब्रह्मवद्बाधायोग्यत्वं व्यवहारकाले बाधशून्यत्वं वा ? नाद्य इत्याह –

नेति ।

सत्ये ब्रह्मण्यज्ञानाजन्यत्वं प्रसिद्धमिति लक्षणसमन्बयः । एवं सर्वत्र । प्रकृतिमिति । जगदुपादानमित्यर्थः ।

श्रुत्या बन्धस्य मायाजन्यत्वमुच्यते नाज्ञानजन्यत्वमतो नाज्ञानजन्यत्वे श्रुतिविरोध इत्याशङ्क्याज्ञानमविद्या माया चेति पर्याय इत्यज्ञानजन्यत्वप्रतिपादकश्रुतिविरोधो दुर्वार इति परिहरति –

मायेति ।

न द्वितीय इत्याह –

नापीति ।

स्वशब्देन बन्धो ग्राह्यः बन्धाधिष्ठाने ब्रह्मणि बन्धाभावेन शून्यत्वं अवृत्तित्वमित्यर्थः । बन्धः स्वभावेन सह ब्रह्मणि वृत्तिमान् भवतीति भावः । अनेन स्वाधिष्ठानवृत्त्यभावाप्रतियोगित्वं सत्यत्वमिति लक्षणमुक्तं भवति । तस्यार्थः बन्धाधिष्ठानवृत्तिर्य अभावः न तु बन्धाभावः किं त्वन्याभावः तत्प्रतियोगित्वं बन्धेऽस्तीति । यदि ब्रह्मणि जगद्रूपो बन्धस्तदा तेन स्थूलत्वं धर्मत्वं च स्यात्तथा च निर्धर्मिकत्वास्थूलत्वादिप्रतिपादिकास्थूलमित्यादिश्रुतिविरोधः ।

किं च यदि ब्रह्मणि बन्धाभावो नास्ति तदा अस्थूलमित्यादिश्रुतेः बन्धाभावप्रतिपादनेपि तात्पर्यात्तद्विरोध इत्याह –

अस्थूलमित्यादीति ।

यद्यपि सिद्धान्ते ब्रह्मण्येव बन्धस्तथापि तस्याध्यस्तत्वेन श्रुतिविरोध इति भावः ।

तृतीये विरोधमाह –

नापि ब्रह्मवदिति ।

चरमे पक्षे तु मन्मतप्रविष्टोसीत्याह –

अथेति ।

’आदावन्ते च यन्नास्ति वर्तमानेपि तत्तथेति’ न्यायेन व्यावहारिकसत्यत्वाध्यस्तत्वयोर्न विरोध इति भावः ।

ननु विरोधाभावेन आगतेप्यध्यस्तत्वे प्रयोजनाभावात्किं तद्वर्णनेनेत्यत आह –

तच्चेति ।

यदि बन्धस्याध्यस्तत्वमङ्गीक्रियते तथैव ज्ञानमात्रजन्यबन्धनिवृत्तिरूपश्रुत्यर्थे यदि बन्धः सत्यः स्यात् ज्ञानमात्रान्निवर्तितुमयोग्यः स्यादित्येतादृशतर्कादिना बाधो नास्तीत्यर्थाबाधात्मकयोग्यतानिश्चयः सम्पद्यतेऽतः तन्निश्चयार्थमध्यासो वर्णनीय इति न तद्वर्णनं व्यर्थमिति भावः ।

अध्यस्तत्वस्य व्यापारत्वरूपद्वारत्वासम्भवात् द्वारत्वं विहायाङ्गीकारांश एवात्र दृष्टान्तमाह –

अपूर्वेति ।

अपूर्वं द्वारं यस्य सोऽपूर्वद्वारो यागस्तस्य भावस्तस्त्वमपूर्वरूपद्वारं तद्वदित्यर्थः । यथा ज्योतिष्टोमादिश्रुत्यर्थः यो यागस्य स्वर्गहेतुत्वरूपः तद्योग्यताज्ञानायापूर्वमङ्गीकृतं तथाध्यस्यत्वमङ्गीकरणीयमिति भावः । नचेत्यादिग्रन्थस्त्वतिरोहितार्थः ।

ननु विषयादिसिद्ध्यर्थमादावेवाध्यासस्यावश्यकत्वेन आर्थिकार्थतया युक्त्या च वर्णितत्वात्पुनस्तदनन्यत्वाधिकरणे तद्वर्णनं पुनरुक्तमेवाधिकरणस्य गतार्थत्वादित्यत आह –

दिगिति ।

अयमाशयः । अधिकशङ्कानिरासार्थकत्वेन प्रवृत्तस्य तदधिकरणस्य न गतार्थता यतः सङ्ग्रहस्य विवरणमतो न पुनरुक्ततेत्यलमतिप्रसङ्गेन ।

लोकसहितो व्यवहारः लोकव्यवहारः इति मध्यमपदलोपसमासादेकवचनेऽपि द्वैविध्यं युक्तमेवेत्यभिप्रेत्य भाष्यमवतारयति –

अध्यासमिति ।

लोक्यते यः सः लोक इति कर्मव्युत्पत्त्या अर्थाध्यासपरत्वेन लोकपदं व्याचष्टे –

लोक्यत इति ।

मनुष्यपदं पूर्वं व्याख्यातम् ।

मनुष्योहमिति ।

देहाहङ्काराद्यर्थरूपः ज्ञानोपसर्जनोर्थाध्यास इत्यर्थः ।

ननु लोकपदस्य कर्मव्युत्पत्त्यङ्गीकारेण तत्साहचर्याद् व्यवहारपदस्यापि कर्मव्युत्पत्तिः स्यादित्याशङ्क्योभयोः कर्मपरत्वे पौनरुक्त्यान्न सम्भवतीत्याह –

तद्विषय इति ।

स एवार्थरूपाध्यासो विषयो यस्य ज्ञानरूपाध्यासस्य स तथेत्यर्थः ।

ननु व्यवहारशब्दस्याभिज्ञाभिवदनमर्थक्रिया चेति बह्वर्थसम्भवात्किमत्र विवक्षितमित्याशङ्क्याभिज्ञार्थकत्वमित्याह –

अभिमान इति ।

अर्थोपसर्जनः ज्ञानरूपोध्यासो ज्ञानाध्यास इत्यर्थः । इदं रजतमित्यत्र ज्ञानप्राधान्यविवक्षया ज्ञानाध्यासः अर्थप्राधान्यविवक्षया अर्थाध्यासश्च वेदितव्यः । एवं सर्वत्र ।

स्वरूपेति ।

स्वरूपं च तल्लक्षणं चेति कर्मधारयः । लक्षणादिभाष्यसिद्धमात्मानात्मनोरितरेतरविषयमविद्याख्यं द्विविधाध्यासस्वरूपमाहेत्यर्थः । लक्षणं द्विविधं स्वरूपलक्षणं व्यावर्तकलक्षणं चेति तत्र भाष्ये कण्ठोक्तिः स्वरूपलक्षणम् अस्त्येवेति ज्ञापयितुं स्वरूपलक्षणमित्युक्तम् । स्वरूपलक्षणेप्युक्ते तन्निष्ठमसाधारणधर्मस्वरूपं व्यावर्तकलक्षणमर्थात्सिध्यतीति भावः ।

धर्मधर्मिणोरिति भाष्ये धर्मश्च धर्मी चेति न द्वन्द्वसमासः किन्तु धर्माणां धर्मिणाविति षष्ठीतत्पुरुषसमास इति व्याचष्टे –

जाड्येति ।

चैतन्यं चेतनमित्यर्थः ।

धर्माणां यौ धर्मिणौ तयोरित्यनेन धर्मपदमनेकधर्मबोधकं धर्मिपदं धर्मिद्वयबोधकमिति ज्ञाप्यते अत्यन्तविविक्तयोर्धर्मधर्मिणोरितरेतराविवेकेनान्योन्यस्मिन् अन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्य सत्यानृते मिथुनीकृत्य मिथ्याज्ञाननिमित्तोऽहमिदं ममेदमित्ययं लोकव्यवहारो नैसर्गिक इति पदयोजनामभिप्रेत्यावान्तरयोजनामर्थपूर्वकमाविष्करोति –

तयोरिति ।

अलक्ष्यत्वज्ञापनार्थं प्रमाया इत्युक्तम् ।

अतःशब्दार्थमाह –

तदिदमिति ।

अत्यन्तभेदाभावात् – धर्मिरूपव्यक्तिभेदाभावादित्यर्थः, तथा च सोऽयं देवदत्त इति प्रत्यभिज्ञारूपप्रमायामत्यन्तभिन्नयोर्धर्मिणोरन्योन्यस्मिन् अन्योन्यात्मकत्वावभासत्वरूपाध्यासव्यावर्तकलक्षणस्य नातिव्याप्तिस्तदिदमर्थयोरत्यन्तभिन्नत्वाभावादिति भावः । अन्योन्यस्मिन्नन्योन्यात्मकत्वाभासोऽध्यासस्वरूपलक्षणमिति समुदायग्रन्थार्थः ।

सिद्धेरिति ।

धर्माध्यासविशिष्टसामग्रीसत्त्वे कार्यावश्यम्भावाद्धर्माध्यासरूपकार्यसिद्धिरिति शङ्कितुरभिप्रायः । अन्धत्वं दोषविशेषविशिष्टत्वं वस्तुग्रहणायोग्यत्वं वा । धर्म्यध्यासास्फुटत्वेपीति । अहं चक्षुरिति प्रत्येकं धर्म्यध्यासस्यानुभवसिद्धत्वाभावेपीत्यर्थः । धर्माध्यासस्यानुभवसिद्धत्वाद्धर्म्यध्यासोऽनुमीयत इति भावः । अन्धोहमिति धर्माध्यासः धर्म्यध्यासपूर्वकः धर्माध्यासत्वात् स्थूलोहमिति धर्माध्यासवदिति प्रयोगः ।

नन्विति ।

आत्मानात्मनोरन्योन्यस्मिन्नन्योन्यात्मकतामध्यस्येत्यनेन परस्पराध्यस्तत्वमुक्तं भवति तच्च न सम्भवतीत्युभयोरसत्यत्वेन शून्यवादप्रसङ्गादिति भावः ।

सत्यानृतपदयोर्वचनपरतां व्यावर्तयति –

सत्यमित्यादिना ।

सत्यं कालत्रयबाधाभावोपलक्षितं वस्त्वित्यर्थः ।

तस्य ज्ञानकर्मत्वं व्यावर्तयति –

अनिदमिति ।

प्रत्यक्षाद्यविषय इति भावः ।

तत्र हेतुमाह –

चैतन्यमिति ।

संसर्गेति ।

तादात्म्येत्यर्थः, तथाचानात्मन्यात्मतादात्म्यमात्रमध्यस्यते नात्मस्वरूपमिति भावः । अपिशब्देनानात्मस्वरूपं तत्तादात्म्यं चाध्यस्यत इत्युच्यते । तयोः सत्यानृतयोः मिथुनीकरणं तादात्म्यादिकमेकबुद्धिविषयत्वं वा । अध्यासः अर्थाध्यास इत्यर्थः । आत्मनः संसृष्टत्वेनैवाध्यासः न स्वरूपेण अनात्मनस्तूभयथा तस्मान्न शून्यवादप्रसङ्गः इति भावः । ननु सत्यानृतयोर्मिथुनीकरणं कथं वादिनामसम्मतत्वात् ? अत्रोच्यते श्रुतिप्रामाण्यादिदं सिद्धान्तानुसारेण विभावनीयमिति ।

पूर्वकालत्वेनेति ।

पूर्वः कालो यस्य तथा तस्य भावः तथा च पूर्वकालवृत्तित्वेनेत्यर्थः ।

प्रत्यगिति ।

प्रत्यगात्मन्यध्यासप्रवाह इत्यन्वयः । आत्मनि कर्तृत्वभोक्तृत्वदोषसम्बन्ध एवाध्यासः अत्र वर्तमानभोक्तृत्वाध्यासः कर्तृत्वाध्यासमपेक्षते ह्यकर्तुर्भोगाभावात् कर्तृत्वं च रागद्वेषसमन्धाध्यासमपेक्षते रागादिरहितस्य कर्तृत्वाभावात् रागद्वेषसम्बन्धश्च पूर्वभोक्तृत्वं अपेक्षते अनुपभुङ्क्ते रागाद्यनुपपत्तेः । एवं हेतुहेतुमद्भावेन प्रत्यगात्मन्यध्यासप्रवाहोऽनादिरिति भावः । सम्बन्धरूपस्य प्रवाहस्य सम्बन्धिव्यतिरेकेणाभावात् सम्बन्धिस्वरूपाणामध्यासव्यक्तीनां तु सादित्वाच्च नानादित्वमिति ।

नन्विति ।

अनादिकालत्वनिष्ठव्याप्यतानिरूपितव्यापकतावच्छेदकावच्छिन्नसम्बन्धप्रतियोगित्वम् अनादिकालत्वव्यापकसम्बन्धप्रतियोगित्वं कार्यानादित्वमिति सिद्धान्तयति उच्यत इति ।

कार्याध्यासस्य प्रवाहरूपेणानादित्वं व्यतिरेकमुखेनाविष्करोति –

अध्यासत्वेति ।

यत्रानादिकालत्वं तत्राध्यासत्वावच्छिन्नाध्यासव्यक्तिसम्बन्ध इति व्याप्यव्यापकभावोऽनुभवसिद्धः, व्यक्तिसम्बन्धो नाम व्यक्तिप्रतियोगिकसम्बन्धः, तथा च सम्बन्धप्रतियोगित्वं व्यक्तौ वर्तत इति लक्ष्ये लक्षणसमन्वयः । सुषुप्त्यादौ कर्त्तृत्वाद्यध्यासाभावेपि तत्संस्कारसत्वान्न व्याप्तेर्व्यभिचार इति भावः । विकल्पस्तृतीयपक्ष इत्यर्थः ।

एतच्छब्दार्थं हेतुं विवृणोति –

संस्कारस्येति ।

संस्काररूपनिमित्तकारणस्येत्यर्थः । संस्कारहेतुपूर्वाध्यासस्येदमुपलक्षणम् । तथा च संस्कारतद्धेत्वध्यासयोर्नैसर्गिकपदेनोक्तत्वाद्विकल्पो निरस्त इति भावः ।

लाघवेनेति ।

कारणतावच्छेदककोटौ यथार्थपदविशष्टप्रमापदं न निवेश्यते किन्तु भ्रमप्रमासाधारणानुभवपदं निवेश्यते ततोऽधिष्ठानसमान्यारोप्यविशेषयोरैक्यानुभवजनितसंस्कारत्वं कारणत्वं कारणतावच्छेदकमिति कारणतावच्छेदकलाघवेनेत्यर्थः । अथवा कारणशरीरलाघवेनेत्यर्थः ।

तत्राज्ञानमित्युक्ते ज्ञानाभावामात्रमित्युक्तं स्यान्मिथ्येत्युक्ते भ्रान्तिज्ञानमिति स्यात्तदुभयव्यावृत्त्या स्वाभिमतार्थसिद्धये कर्मधारयसमासं व्युत्पादयति –

मिथ्या च तदिति ।

मिथ्याज्ञानमनिर्वचनीया मिथ्येत्यर्थः ।

अजहल्लक्षणया निमित्तपदस्योपादानमप्यर्थ इत्याह –

तदुपादान इति ।

मिथ्याज्ञानोपादान इति वक्तव्ये सति मिथ्याज्ञाननिमित्त इत्युक्तिः किमर्थेत्यत आह –

अज्ञानस्येति ।

अहङ्काराध्यासकर्तुरस्मदाद्यहङ्काराध्यासकर्तुरित्यर्थः । इदमुपलक्षणमीश्वरस्य सर्वजगत्कर्तृत्वमुपाधिं विना न सम्भवतीति ईश्वरनिष्ठकर्तृत्वाद्युपाधित्वेनेत्यर्थः । संस्कारकालकर्मादीनि यानि निमित्तानि तत्परिणामित्वेनेति विग्रहः । अज्ञानस्य मायात्वेनोपादानत्वं दोषत्वेनेत्यादितृतीयात्रयेण निमित्तत्वमप्यस्तीति ज्ञापयितुं निमित्तपदमिति भावः ।

स्वप्रकाशे तमोरूपाऽविद्या कथम् असङ्गे ह्यविद्यायाः सङ्गश्च कथमित्यन्वयमभिप्रेत्याह –

स्वप्रकाशेति ।

शङ्कानिरासार्थं शङ्काद्वयनिरासार्थमित्यर्थः ।

प्रथमशङ्कां परिहरति –

प्रचण्डेति ।

स्वप्रकाशे दृष्टान्तसहितानुभवबलादस्त्येवाविद्या न स्वप्राकाशत्वहानिरपि, अनुभवस्य भ्रमत्वादिति भावः । पेचका उलूका इत्यर्थः ।

द्वितीयशङ्कां परिहरति –

कल्पितस्येति ।

कल्पितस्याधिष्ठानेन सह वास्तविकसम्बन्धरहितत्वादित्यर्थः । सम्बन्धस्याध्यासिकत्वादस्त्येवाविद्यासङ्गः तस्या वास्तविकत्वाभावेन नासङ्गत्वहानिरिति भावः ।

प्रथमशङ्कानिरासे युक्त्यन्तरमाह –

नित्येति ।

वृत्त्यारूढज्ञानमेवाज्ञानविरोधीति भावः ।

अथवा ज्ञानाज्ञानयोर्विरोधात्कथं ज्ञानरूपात्मन्यज्ञानमित्यत आह –

नित्येति च ।

च शब्दः शङ्कानिरासार्थः ।

तार्किकमतनिरासार्थं मिथ्यापदमित्याह –

यद्वेति ।

लक्ष्यांशशेषपूर्त्या लक्षणद्वयं योजयति –

मिथ्यात्वे सतीत्यादिना ।

अनिर्वचनीयत्वे सतीत्यर्थः । अथवा भावत्वे सतीत्यर्थः ।

अज्ञानपदेन विवक्षितमर्थमाह –

साक्षाज्ज्ञानेति ।

मिथ्या च तदज्ञानं च मिथ्याज्ञानं तत्प्रतिपादकं समासवक्यरूपं यत्पदं तेनेत्यर्थः । एतेन पदद्वयस्य सत्त्वात्पदेनेत्येकवचनानुपपत्तिरिति निरस्तं – पदस्य समासवाक्यरूपत्वेनाङ्गीकारात् ।

ज्ञानघटिता हि इच्छोत्पत्तिसामग्र्येव इच्छाप्राग्भावनाशहेतुः नत्विच्छेत्येकदेशिसिद्धान्तमनुवदन् पदकृत्यमाह –

ज्ञानेनेति ।

जानातीच्छति यतत इति न्यायेन ज्ञानानन्तरमिच्छा जायते ज्ञानेनैवेच्छा प्रागभावश्च नश्यतीति वदन्तं तार्किकैकदेशिनं प्रतीत्यर्थः । तथा चेच्छाप्रागभावे लक्षणस्यातिव्याप्तिस्तन्निरासार्थं मिथ्यापदमिति भावः । प्रथमव्याख्यानेन मिथ्यात्वमनिर्वचनीयत्वमज्ञानं नामाविद्या समासस्तु कर्मधारयः लक्ष्यांशस्य न शेषपूर्तिः तथा च मिथ्याज्ञानमित्यनेन भाष्येणाविद्यारूपाज्ञानस्यानिर्वचनीयत्वमक्षरारूढलक्षणमित्युक्तं भवतीति ज्ञापितम् ।

यद्वेति ।

द्वितीयव्याख्याने न मिथ्यात्वं भावत्वमज्ञानं नाम साक्षाज्ज्ञाननिवर्त्यं समासस्तु कर्मधारयः लक्ष्यांशशेषपूर्तिः तथा च भावत्वे सति साक्षाज्ज्ञाननिवर्त्यत्वमज्ञानलक्षणं तात्पर्येण मिथ्याज्ञानपदेन बोधितमिति दर्शितम् ।

इदानीं मिथ्यात्वं नाम ज्ञाननिवर्त्यत्वं अज्ञानं नामानाद्युपादानिति विवक्षया व्याख्यानान्तरमभिप्रेत्याज्ञानस्य लक्षणान्तरमाह –

अनादीति ।

यस्यादिरुत्पत्तिर्न विद्यते तदनादि, तथाचानादित्वे सत्युपादानत्वे सतीत्यर्थः । लक्षणं मिथ्याज्ञानपदेनोक्तमिति पूर्वेणान्वयः । अस्मिन्लक्षणे साक्षात्पदादिकं न निवेशनीयं बन्धेच्छाप्रागभावयोरतिव्याप्त्याभावादिति भावः ।

ब्रह्मनिरासार्थमिति ।

ब्रह्मण्यज्ञानलक्षणस्यातव्याप्तिनिरासार्थमित्यर्थः । एवमुत्तरत्र विज्ञेयम् ।

सर्वानुभवरूपप्रमाणेन अध्याससिद्धिमुक्त्वा शब्दप्रयोगरूपाभिलापेन चाध्याससिद्धिरिति भाष्याशयमुद्घाटयति –

सम्प्रतीति ।

ननु वियदाद्यध्यासः प्राथमिकत्वाद्भाष्ये प्रतिपादयितव्यः कथमहमिदमित्याद्यध्यासप्रतिपादनमित्यत आह –

आध्यात्मिकेति ।

आध्यात्मिककार्याध्यासाभिप्रायेण भाष्ये अहमिदमित्यादिद्वितीयाध्यासप्रतिपादनं, तथा च द्वितीयस्य प्रथमाकाङ्क्षित्वात् प्राथमिकाध्यासं भाष्यस्यार्थिकार्थस्वरूपं स्वयम् पूरयतीति भावः ।

नायमध्यास इति ।

इदं रजतमित्यत्र रजतस्याध्यस्तत्ववदहङ्कारस्याध्यस्तत्वे अधिष्ठानारोप्यांशद्वयं वक्तव्यं तच्च न सम्भवति अहमित्यत्र निरंशस्यैकस्य द्वैरूप्याननुभवादिति शङ्काग्रन्थार्थः । अयःशब्दार्थो लोहपिण्डः, अयो दहतीत्यत्राग्निरयःसम्पृक्ततयावभासते अयःपिण्डस्त्वग्निसंवलिततया, तेनाग्निनिष्ठदग्धृत्वमयःपिण्डे अवभासते अयःपिण्डनिष्ठचतुष्कोणाकारत्वमग्नौ तस्मादयःपिण्डाग्निरूपांशद्वयमनुभूयते यथा, तथा अहमुपलभ इत्यत्रापि चिदात्माद्यहङ्कारसम्पृक्ततया अवभासते अहङ्कारोऽपि चिदात्मनि सम्वलिततया, तेन जाड्यचेतनत्वादिकमपि व्यत्यासेनावभासते तस्मादहमित्यनेनात्माहङ्काररूपांशद्वयमनुभूयत इति परिहारग्रन्थार्थः । ननु तत्रोपलभ इत्याकारकपदसाहचर्यादस्त्यंशद्वयोपलब्धिः केवलाहमित्यत्र कथमिति चेन्न । अहं पश्याम्यहमुपलभ इत्येवं पदान्तरसाहचर्येणैव धर्माध्यासविशिष्टत्वेन प्राथमिकधर्म्यध्यासस्यानुभूतत्वात् । ननु दृष्टान्तदर्ष्टान्तिकयोः कथं शाब्दबोध इति चेत् । उच्यते । अयो दहतीत्यत्र दहतीत्यनेन दग्धृत्वमुच्यते अयोधर्मत्वेन भासमानस्य दग्धृत्वस्यायोधर्मत्वाभावादग्नितादात्म्यापन्नायःपिण्डो अयःशब्देनोच्यते तथा च दग्धृत्वविशिष्टः अग्नितादात्म्यापन्नः अयःपिण्ड इति शाब्दबोधो जायते यथा, तथा अहमुपलभ इत्यत्रापि उपलभ इत्यनेन वृत्तिरूपोपलब्धिरुच्यते स्फुरणात्मिकायाः अहङ्काररूपजडधर्मत्वेन भासमानायाः वृत्तिरूपोपलब्धेर्जडधर्मत्वाभावादहमित्यनेन चित्तादात्म्यापन्नाहङ्कार उच्यते तथा चोपलब्धिविशिष्टश्चित्तादात्म्यापन्नः अहङ्कार इति शब्दबोधस्तस्मादहमित्यनेन दृग्दृश्यांशद्वयमनुभूयते तथा सति साक्षिणि कूटस्थले दृगंशस्वरूपे आत्मनि दृश्यांशस्य केवलस्याहङ्कारस्य धर्मिणः अध्यासः प्राथमिकः सम्भवति । एवमहङ्कारेपि धर्मिस्वरूपात्मनः संसृष्टत्वेनाध्यासः प्राथमिकः सम्भवति धर्म्यध्यासमन्तरा वृत्तिरूपोपलब्ध्यात्मकधर्माध्यासस्यासम्भवादिति भावः । भोग्यसङ्घातः शरीरादिसङ्घात इत्यर्थः ।

अत्र भाष्ये प्राथमिकाध्यासो न प्रतिपाद्यते किन्तु अनन्तराध्यास एवेति ज्ञापयितुं भागद्वयेनार्थपूर्वकम् अध्यासं विवृणोति –

अत्राहमिति ।

मनुष्यत्वमिति संस्थानरूपाकृतिविशेषः जातिविशेषो वा । तादात्म्याध्यास इति । तादात्म्यांशचित्सत्तैक्याध्यास इत्यर्थः । देहात्मनोरेकसत्ताध्यास इति यावत् । शरीरत्वं मनुष्यत्वविलक्षणं पश्वादिशरीरसाधारणं भोगायतनत्वं संसर्गाध्यासतादात्म्यांशभूतसंसर्गाध्यास इत्यर्थः । भेदसहिष्णुरभेद इति तादात्म्यस्यांशद्वयं तथा च मनुष्योहमित्यत्र मनुष्यत्वावच्छिन्ने देहे तावदभेदांशरूपचित्सत्तैक्याध्यासोऽनुभवसिद्धः मम शरीरमित्यत्र भेदांशरूपसंसर्गाध्यासोऽनुभवसिद्धः ततः तादात्म्यस्याभेदांशः सत्तैक्यमित्युच्यते भेदांशः संसर्ग इति व्यवह्रियते इति भावः ।

इममेवार्थं शङ्कोत्तराभ्यां स्फुटीकरोति –

नन्वित्यादिना ।

अर्धाङ्गीकारेण परिहरति –

सत्यमिति ।

तादात्म्यमेव संसर्ग इत्यंश अङ्गीकारः भेदो नास्ति इत्यर्थके को भेद इत्यंशे अनङ्गीकारः । तथाहि विशिष्टस्वरूपतादाम्यं तदेकदेशः संसर्गः, तथा च संसर्गस्य विशिष्टान्तर्गतत्वात्तादात्म्येनाभेदः सम्भवति तदेकदेशत्वाद्भेदश्च तथा हस्तपादादिविशिष्टस्वरूपं शरीरं तदेकदेशो हस्तस्तस्य शरीरापेक्षया अभेदः तदेकदेशत्वाद्भेदश्च सम्भवति तद्वदिति भावः ।

अध्याससिद्धान्तभाष्यतात्पर्यकथनद्वारा परमप्रकृतमुपसंहरति –

एवमिति ।

युष्मदस्मदित्यादिलोकव्यवहार इत्यन्तं भाष्यं सकलशास्त्रोपोद्घातप्रयोजनं सत् सूत्रार्थविचारकर्तव्यतान्यथानुपपत्त्या अहंममाभिमानात्मकस्य लोकव्यवहारशब्दितस्य बन्धस्याविद्यात्मकत्वप्रतिपादनद्वारा सूत्रेणार्थात्सूचितविषयप्रयोजने प्रतिपादयति लक्षणादिभाष्यसिद्धमध्यासन्त्वनुवदति –

आह कोयमध्यासो नामेत्यादि सर्वलोकप्रत्यक्ष इत्यन्तम् ।

लक्षणादिभाष्ये विस्तरेण साक्षादध्याससाधकं तत् अर्थाद्विषयप्रयोजनप्रतिपादकं भवति ।

अस्यानर्थहेतोरित्यादिकं आरभ्यते इत्यन्तं भाष्यं तु वेदान्तविचारकर्तव्यत्वान्यथानुपपत्त्या बन्धस्याविद्यकप्रतिपादनद्वारा विचारितवेदान्तानां विषयप्रयोजने प्रतिपादयति लक्षणादिभाष्यं सिद्धमध्यासमनुवदति एतदुत्तरभाष्यं सान्तं सम्बन्धादिप्रतिपादकं सत् पूर्वभाष्यसिद्धाध्यासविषयप्रयोजनानुवादकं भवतीति विभागः, तस्मान्न पुनरुक्तिरित्यभिप्रेत्याध्यासस्वरूपसिद्धिं विना सम्भावनाप्रमाणयोरप्रसक्तत्वात् वृत्तानुवादपूर्वकं लक्षणविषयं प्रश्नमुत्थापयति –

एवं सूत्रेणेति ।

लक्षणेन वस्तुस्वरूपसिद्धिः प्रमाणेन तु वस्तुनिर्णयसिद्धिरिति भेदः । अनेनैवाभिप्रायेण लक्षणप्रमाणाभ्यां वस्तुसिद्धिरिति व्यवह्रियत इति मन्तव्यम् । अर्थादिति पदं सम्बन्धग्रन्थे व्याख्यातम् । तद्धेतुमिति । पूर्वभाष्ये सिद्धवत्कृत्योपन्यस्तमिति शेषः । उत्कटकोटिसंशयः सम्भावना ।

ननु सम्भावनाभाष्ये सम्भावनामाक्षिपतीति व्याख्यायते तद्वदत्रापि लक्षणमाक्षिपतीति कुतो न व्याख्यायते किंशब्दस्य प्रश्नाक्षेपयोः प्रयुक्तस्य स्थलद्वये सत्त्वादिति चेन्न । भाष्ये प्रत्यगात्मनीति विशेषज्ञानेनाध्यासस्यासम्भवस्फूर्तेः सम्भावनांशे त्वाक्षेपो युक्तः अत्र तु आह कोयमध्यासो नामेति अध्याससामान्यज्ञानलक्षणांशे प्रश्न एव युक्त इत्यभिप्रायादिति भावः अभिप्रायवान् किंशब्दं लक्षणप्रश्नपदत्वेन व्याख्याति –

किंलक्षणक इति ।

किं लक्षणं यस्याध्यासस्य तथेति बहुव्रीहिः पूर्ववादिस्थाने स्थितः सन् श्रीभाष्यकार एव पूर्ववादी भूत्वा लक्षणं साधयितुं पृच्छति इति भावः ।

नन्वाहेति परोक्तेर्वादजल्पवितण्डासु तिसृषु कथासु प्रत्येकं सम्भवात्कुत्रेयं परोक्तिरित्यत आह –

अस्येति ।

तत्त्वनिर्णयः प्रधानमुद्देश्यं यस्य शास्त्रस्य तत्तथा तस्य भावस्तत्त्वं तेनेत्यर्थः । वादिप्रतिवादिभ्यां गुरुशिष्याभ्यां पक्षप्रतिपक्षपरिग्रहेण क्रियमाणार्थनिर्णयावसाना वादकथा तस्याः भावस्तत्त्वं तज्ज्ञापनार्थमित्यर्थः ।

विषयादिसिद्धिहेत्वध्याससिद्धिहेतुभूतानि यानि लक्षणसम्भावनाप्रमाणानि तत्प्रतिपादकभाष्यविभागमाह –

आहेत्यादीति ।

तदारभ्येति ।

कथं पुनः प्रत्यगात्मनीत्यारभ्य तमेतमविद्याख्यमित्यतः प्राक्सम्भवनापरमित्यर्थः । लक्षणमिति । स्वरूपलक्षणं व्यावर्तकलक्षणं चाहेत्यर्थः ।

ननु लक्षणवाक्ये लक्ष्याभिधायिनः पदस्याभावात् साकाङ्क्षवचनमनर्थमित्याशङ्क्य वाक्यं पूरयति –

अध्यास इतीति ।

प्रश्नवाक्यस्थितस्याध्यासपदस्यानुषङ्गः कर्तव्य इत्यर्थः । निरधिष्ठानभ्रान्तिनिरासार्थं परत्रेत्युक्ते अर्थात्परस्यावभासता सिद्धेत्यभिप्रेत्यावभास इत्युक्तम् । तदुपपादनार्थं – लक्षणोपपादनार्थमित्यर्थः । परत्र पदतात्पर्येण लक्षणप्रविष्ठं यत्स्वसंसृज्यमानत्वविशेषणं तदुपपादनार्थं पदद्वयं भवति न लक्षणप्रविष्टमिति भावः ।

अर्थरूपाध्यासपरत्वेन प्रथमतो लक्षणं योजयति –

तथाहीति ।

आरोप्येत्यभावस्याधिकरणस्वरूपत्वमिति मतमवलम्ब्येदमुक्तमिति भावः ।

अनङ्गीकारमतमवलम्ब्यारोप्यन्ताभाववत्त्वमयोग्यत्वमिति निर्वक्ति -

तद्वत्वं वेति ।

परत्रावभास इति पदद्वयेन परिष्कृतं व्यावर्तकलक्षणमाह –

तथाचेति ।

अध्यस्तत्वमर्थरूपाध्यासत्वमित्यर्थः । आत्मत्वावच्छेदेनात्मन्यहङ्कारस्य संसर्गकाले तस्य कल्पितत्वेन तदत्यन्ताभावोस्ति तस्मादहमित्याकारके प्राथमिके अहङ्काररूपार्थाध्यासे लक्षणसमन्वयः । एवं स्वयमहमित्यत्र स्वयन्त्वावच्छेदेन प्रत्यगात्मनि कूटस्थे अहङ्कारादेः संसर्गकाले तदत्यन्ताभावस्य सत्त्वात्कूटस्थकल्पिताहङ्काराद्यर्थरूपाध्यासे लक्ष्ये लक्षणसमन्वयः । सादित्वं जन्यत्वमनादित्वमजन्यत्वम् । अहङ्काराद्यध्यासः सादिः अविद्याचित्सम्बन्धाध्यासोऽनादिरिति भावः । तदुक्तम् –
जीव ईशो विशुद्धा चित्तथा जीवेशयोर्भिदा ।
अविद्या तच्चितोर्योगः षडस्माकमनादयः ॥ इति ।

अतिव्याप्तिनिरासायेति ।

अर्थान्तरप्राप्तिसिद्धसाधनतानिरासायेत्यर्थः । तथा हि रजतादेरभास्यत्वरूपमिथ्यात्वे साधिते सति यथा रजतादिः स्वाभाववत्यभास्यः तथा संयोगोपि स्वाभाववत्यभास्य इत्यर्थान्तरेण प्राप्ता या सिद्धसाधनता तन्निराकरणार्थं परमतानुसारेणैकावच्छेदेनेत्युक्तम् , स्वमते तु सर्वप्रपञ्चस्य मिथ्यात्वाङ्गीकारादेकावच्छेदेनेति देयमिति भावः । एवं सर्वत्र योजनीयम् ।

यद्यप्यग्रावच्छेदेन वृक्षे श्रीकृष्णसंयोगः मूलावच्छेदेन तदभावश्चास्ति तथाप्येकावच्छेदेन संयोगतदभावयोरसत्त्वान्न कृष्णसंयोगे अतिव्याप्तिरित्याह –

संयोगस्येति ।

स्वशब्दचतुष्टयं संयोगार्थकम् ।

पूर्वं स्वेति ।

अत्र स्वशब्देन घटो ग्राह्यः ।

ननु घटसम्बन्धित्वरूपं स्वसंसृज्यमानत्वं भूतलेप्यस्त्येवेत्यतिव्याप्तिर्दुर्वारेत्याशङ्क्य स्वसंसृज्यमानेत्यत्र विद्यमानशानच्प्रत्ययेन बोधितवर्तमानत्वं संसर्गरूपप्रकृत्यर्थविवक्षया स्फुटीकरोति –

तेनेति ।

तथा चैकप्रदेशावच्छेदेनैककालावच्छेदेन च स्वस्वाभावयोर्यदधिकरणं तस्मिन्नवभास्यत्वमेवार्थरूपाध्यासत्वमित्येवंलक्षणस्य पर्यवसानात्पश्चादानीतघटसंसर्गकाले घटाभावस्याभावान्नातिव्याप्तिरिति भावः ।

अतिव्याप्तिर्नामालक्ष्ये लक्षणसत्त्वं यत्र पृथिवीत्वं तत्र गन्ध इति दैशिकव्याप्तिः अनुभवसिद्धा तथा च पृथिवीत्वावच्छेदेन पृथिव्यां गन्धकाले गन्धाभावस्याभावान्नातिव्याप्तिरित्यभिप्रेत्याह –

स्वात्यन्ताभावेति ।

नन्वात्मनि स्वयमहमिति स्वयन्त्वावच्छेदेनाहङ्कारादिसंसर्गकाले तदभावापादकप्रमाणाभावात्तस्मिन् शुक्तिशकले रजताभावस्यासत्त्वेन रजतरूपार्थाध्यासे लक्षणस्याव्याप्तिः स्यादित्याह –

शुक्ताविति ।

अव्याप्तिर्नाम लक्षैकदेशे लक्षणस्यासत्त्वं नेदं रजतमिति विशेषदर्शनात्मकबाधरूपप्रत्यक्षप्रमाणबलात् ’आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा’ इति न्यायाच्च रजताभावस्य शुक्तौ सत्त्वेन नाव्याप्तिः । ननु भावाभावयोरेकत्र सत्त्वाङ्गीकारे अनुभवविरोध इति चेत् । उच्यते – मिथ्यात्ववादिनामेतादृशविरोधस्त्वलङ्कार एवेति भावः ।

उद्धृते सत्यव्याप्तिदोषे साद्यध्यासे असम्भवं शङ्कते –

नन्विति ।

लक्ष्ये क्वाप्यप्रवर्तमानमसम्भव इत्यसम्भवलक्षणम् , साद्यध्यासरूपे अहङ्कारादौ लक्ष्ये सर्वत्र लक्षणस्यासत्त्वादसम्भव इत्यर्थः ।

शुक्तिरजतमध्यस्तत्वेन सर्वसम्मतं तस्मादुभयवादिसिद्धम् ।

तदिति ।

तत्र लक्षणासत्त्वमुपपादयति –

शुक्ताविति ।

अतिव्याप्तिवारकत्वेन लक्षणे प्रविष्टं यत्स्वसंसृज्यमानत्वं तदुपपादयितुमशक्यमिति भावः ।

ननु पुरोवर्तिनि हट्टपट्टणस्थरजतसंसर्गस्याभावेन स्वसंसृज्यमानत्वमुपपादयितुमशक्यत्वान्न लक्षणे निवेशनीयम् । न च तन्निवेशाभावे पश्चादानीतघटेऽतिव्याप्तिः स्यादिति वाच्यम् । अभास्यत्वं नाम प्रमाणाजन्यज्ञानविषयत्वमित्यङ्गीकारात्पश्चादानीतघटे तु प्रमाणजन्यज्ञानविषयत्वस्यैव सत्त्वेन लक्षणाभावान्नातिव्याप्तिस्तथा च स्मर्यमाणरजतमादाय लक्षणोपपत्तिरिति तटस्थस्य शङ्कां पूर्वपक्षी परिहरति –

न चेत्यादिना ।

स्मर्यमाणरजतस्य सत्यरजतस्येत्यर्थः । उक्तेरित्यनन्तरं न लक्षणस्यासम्भव इति शेषः ।

अन्यथेति ।

तथा चातिव्याप्तिवारणायान्यथाख्यातिमतभेदाय च लक्षणे स्वसंसृज्यमानत्वविशेषणे तावदावश्यके सति शुक्तौ प्रातिभासिकरजतस्यात्मनि व्यावहारिकाहङ्कारादेश्चोत्पत्तिवादिनां वेदान्तिनां मते ह्युत्पत्त्यनन्तरमेव संसर्गो वाच्यः । उत्पत्तिस्तु सामग्य्रभावान्न सम्भवति तस्माल्लक्षणस्यासम्भवो दुर्वार इति पूर्वपक्ष्यभिप्रायः ।

सिद्धान्ती परिहरति –

आहेति ।

अतिव्याप्तिवारकस्वसंसृज्यमानत्वविशेषणेनान्यथाख्यातिमतभेदः प्रतिपादितो भवति ।

सम्प्रति सामग्रीसम्पादनार्थत्वेन प्रवृत्तिस्मृतिरूपपदेनाप्यन्यथाख्यातिमतभेदो वक्तव्य इत्यवयवव्युत्पत्त्या प्रतिपादयति –

स्मर्यत इति ।

आरोप्यस्येति ।

शुक्तौ तदवच्छिन्नचैतन्ये वा उत्पन्नस्यारोप्यरजतस्येत्यर्थः ।

दर्शनादिति ।

अनुभवादित्यर्थः ।

हट्टपट्टणस्थरजतानुभवजन्यसंस्काराद्भ्रमः स्मृतिश्च जायत इति फलितमाह –

तेनेति ।

अनुभवजन्यज्ञानविषयत्वेनेत्यर्थः ।

संस्कारजन्यज्ञानविषयत्वं कथमित्याशङ्क्य तेनेत्युक्तहेत्वंशं विवृणोति –

स्मृतीति ।

संस्कारमात्रजन्यज्ञानत्वं स्मृतित्वं तस्मान्नारोपेऽतिव्याप्तिरिति परिहरति –

दोषेति ।

सम्प्रयोगो नेन्द्रियसंयोग इत्याह –

अत्रेति ।

उपसंहरति एवं चेति । दोषश्च सम्प्रयोगश्च संस्कारश्चेति विग्रहः । सत्यरजतसामग्रीभिन्नसामग्रीबलादिति यावत् ।

आदिशब्देन शुक्त्यवच्छिन्नचैतन्यमुच्यते परत्रावभासपदाभ्यां साद्यनाद्यध्याससाधारणं लक्षणमुक्तं भवति स्मृतिरूपपूर्वदृष्टपदाभ्यां साद्यध्यासलक्षणमुक्तमिति यन्मतद्वयं तदुपपादयति –

अन्ये त्वित्यादिना ।

अस्मिन्मतेपि स्मृतिरूपः स्मर्यमाणसदृशः सादृश्यप्रतिपादकं पूर्वदृष्टपदमित्यभिप्रेत्य फलितं लक्षणमाह –

ताभ्यामिति ।

आदिशब्देन सम्प्रयोगसंस्कारौ गृह्येते व्यावहारिकप्रातिभासिकसाद्यध्याससाधारणलक्षणमुक्तमित्यर्थः । दोषादित्रयजन्याध्यासविषयत्वमर्थरूपाध्यासस्य लक्षणमिति भावः ।

स्वमते संस्कारजन्यज्ञानविषयत्वं यत्सादृश्यमुक्तं तदेवास्मिन्मतेपीति मन्तव्यम् । प्रकारान्तरेण सादृश्यमुपपादयितुं पूर्ववत्कर्मव्युत्पत्त्यादिकमाश्रित्य लब्धमर्थमाह –

स्मृतिरूप इति ।

तज्जातीयेति ।

पूर्वदृष्टनिष्ठजातिविशिष्टेत्यर्थः । अभिनवरजतादेः शुक्याा दावुत्पन्नरजतादेरित्यर्थः ।

अस्मिन्मते तु पूर्वदृष्टपदं न सादृश्यप्रतिपादकमित्यभिप्रेत्य फलितं लक्षणमाह –

तथा चेति ।

पूर्वमतापेक्षया अस्मिन्मते लक्षणभेदज्ञापनया प्रातीतिकेत्युक्तम् । शुक्तिरजतस्वाप्नपदार्थाद्यध्यासः प्रातीतिकाध्यास इत्यर्थः । अस्मिन् मते तु पूर्वदृष्टावभास इति भाष्ये पूर्वदृष्टश्चासाववभावश्चेति कर्मधारयः समास इति विज्ञेयम् ।

अध्याससामान्यलक्षणं स्वमतापेक्षया मतद्वयेपि किम्भेदेनोपपादनीयमिति जिज्ञासायां नेत्याह –

परत्रेति ।

मात्रपदं कार्त्स्न्यार्थकं सामान्यमिति यावत् । ताभ्यामुक्तं मतद्वयाभिमतं सामान्यलक्षणं स्वमतरीत्यैवोपपादनीयमिति भावः । प्रमाणाजन्यज्ञानविषयत्वमात्रं लक्षणमित्युक्ते स्मर्यमाणगङ्गादावतिव्याप्तिरतः पूर्वदृष्टजातीयत्वम् । अनेन पूर्वदृष्टात्तज्जातिविशिष्टो भिन्न इति व्यक्तिद्वयं प्रतीयते तथा च या पूर्वदृष्टा सैव सा गङ्गेति स्मृतिविषयः तस्माद्व्यक्तेरेकत्वान्न तत्र विशेष्यांश इति नातिव्याप्तिः । ननु व्यक्तिद्वयाङ्गीकारेपि पर्वदृष्टे तज्जातिविशिष्टत्वस्य सत्त्वादतिव्याप्तिः स्यादिति चेन्न । तज्जातिमत्त्वं नाम तत्सदृशत्वमित्यङ्गीकारात्तथा च पूर्वदृष्टसादृश्यस्य भेदविशिष्टत्वेन पूर्वदृष्टे तस्मिन् असत्त्वान्नातिव्याप्तिः । पूर्वदृष्टजातीयत्वमित्युक्ते अभिनवघटे अतिव्याप्तिः तत्र पूर्वदृष्टत्वाभावेन तज्जातीयत्वस्य सम्भवात्तद्वारणाय विशेषणदलम् ।

अभिनवघटस्य चाक्षुषत्वेन प्रमाणजन्यज्ञानविषयत्वान्न तत्र अतिव्याप्तिरित्यभिप्रेत्याह –

तत्रेति ।

स्मर्यमाणत्वम् – स्मृतिविषत्वम् ।

आहुरिति ।

मतद्वयेप्यध्याससामान्यलक्षणसम्भवरूपास्वरसः आहुरित्यनेन सूचितः । शुक्तौ रजतसामग्र्यभावेन तत्संसर्गासत्त्वादिति भावः । अवभासत इत्यनेन भाष्यस्थावभासपदं कर्मव्युत्पत्त्या रजताद्यर्थपरमिति ज्ञाप्यते तथा च शुक्ताववभास्यरजतादिः स्मर्यमाणसदृशः पूर्वानुभवजनितसंस्कारजन्यज्ञानविषय इति वाक्यस्य फलितार्थः । अर्थाध्यासलक्षणं पूर्वमेव परिष्कृतम् ।

एतावता ग्रन्थेन वाक्यमर्थाध्यासपरत्वेन व्याख्यातुकामः पूर्वस्माद्वैषम्यमाह –

ज्ञानाध्यास इति ।

स्मृतिपदस्य स्मरणमेवार्थः न स्मर्यमाणम् । अवभासत इत्यनेन भावव्युत्पत्त्या भाष्यस्थावभासपदं ज्ञानार्थकमिति ज्ञाप्यते । तथा च स्मृतिसदृशः पूर्वानुभवजनितसंस्कारजन्यः शुक्तावध्यस्तरजतादिविषयकावभास इति वाक्यस्य फलितार्थः । एतेन स्मृतिसदृशोऽवभावसोऽवभासत इत्यन्वयदोषो निरस्तः । अवभासत इति पदस्य भावव्युत्पत्तिज्ञापकत्वेन व्याख्यातत्वात् । पूर्वदर्शनादवभास इति पाठान्तरम् । अस्मिन् पाठे तु नान्वयदोष इति मन्तव्यम् । अत्र परत्रावभस इति पदद्वयपरिष्कारेणातस्मिंस्तद्बुद्धिरध्यास इति ज्ञानाध्यासस्य लक्षणं वक्तव्यम् । किं च स्मृत्यारोपयोः संस्कारजन्यज्ञानत्वं प्रमाणाजन्यज्ञानत्वं वा सादृश्यं प्रतिपादनीयम् ।

अपि चाध्यासे संस्कारपदेन विवक्षितदोषसम्प्रयोगजन्यत्वमप्युपपादनीयमित्यभिप्रेत्याह –

इति सङ्क्षेप इति ।

ननु लक्षणकथनानन्तरमव्याप्त्यादिदोषाभावात् क्रमप्राप्तसम्भावनोपन्यास एवोचितः न मतान्तरोपन्यासः तथा च कथमुत्तरभाष्यसङ्गतिरित्याशङ्क्य लक्षणपरिशोधनायैव मतान्तरोपन्यास इति शङ्कोत्तराभ्यां सङ्गतिं प्रदर्शयन् उत्तरभाष्यमवतारयति –

नन्विति ।

प्रकृते विप्रतिपत्तिर्नाम विवादः अधिष्ठानारोप्ययोर्यत्स्वरूपं तस्य विवादेपीति विग्रहः । अधिष्ठानं सत्यमिति सत्यवादिनो वदन्ति । असत्यमित्यसत्यवादिनः । एवमधिष्ठानस्वरूपविवादः । अपि चाधिष्ठानस्य सत्यत्वेपि जडत्वमजडत्वमित्येवं तत्त्वस्वरूपविवादः । अन्यथाख्यातिवादिनस्तार्किकाः अख्यातिवादिनः प्राभाकराश्च देशान्तरनिष्ठं रजतमिति वदन्ति । आत्मख्यातिवादिनो बुद्धिनिष्ठमिति । वेदान्तिनस्त्वनिर्वचनीयवादिनोऽधिष्ठाननिष्ठमिति । बौद्धैकदेशी शून्यवादी त्वसद्रूपमित्येवमारोप्यस्वरूपविवाद इति भावः । लक्षणसंवादात् लक्षणस्य सर्वसम्मतत्वादित्यर्थः । तन्त्रपदं मतपरं शास्त्रपरं वा । तथा च सिद्धान्तत्वेनेदं लक्षणं सर्वैरभ्युपगतमिति भावः ।

अन्यथात्मेति ।

ख्यातिपदमवभासपरम् । एकमेव लक्षणं मतद्वये योजनीयमित्याशयेनेदमुक्तमिति भावः ।

स्वावयवधर्मस्येति ।

स्वपदं रजतपरम् । आत्मख्यातिमतसाङ्कर्यवारणायेदं विशेषणमिति भावः । अन्यधर्मस्येत्यस्य व्याख्यानान्तरं देशान्तरस्थस्येति । अनिर्वचनीयमतासत्ख्यातिमतसाङ्कर्यवारणायेदं विशेषणमिति भावः । एवमुत्तरत्र तत्तद्विशेषणेन तत्तन्मतसाङ्कर्यवारणमूहनीयम् ।

अन्यथाख्यातिमते अन्यधर्मावभास इति भाष्ये अन्यस्य धर्म अन्येषां धर्म इति विग्रहोऽभिप्रेतः अस्मिन्मते तु अन्यस्य धर्म इति विग्रहमभिप्रेत्य व्याख्याति –

बुद्धीति ।

आन्तरस्य बुद्धिपरिणामरूपस्य रजतस्येदं रजतमिति शब्दप्रयोगाद्बहिः पदार्थवदवभास इति वदन्तीति भावः ।

तद्विवेकाग्रह इत्यादि भाष्यं व्याख्याति –

तयोश्चेति ।

देशान्तरस्थरजतश्रुतिरूपार्थयोरित्यरित्यर्थः ।

रजतांशे स्मृतिरिदमंशे त्वनुभव इति प्राभाकरमतन्तज्ज्ञापयति –

तद्धियोश्चेति ।

अर्थविषयकस्मृत्यनुभवयोश्चेत्यर्थः ।

भेदाग्रहकाल एव तद्धेतुको भ्रमस्तिष्ठति नेतरस्मिन् काल इति भ्रमस्य भेदाग्रहसमानकालीनत्वं द्योतयितुं भाष्यमनुषङ्गं कृत्वा योजयति –

भेदेति ।

सः भेदाग्रहे मूलं निमित्तकारणं यस्य स तथा निमित्तकारणनाशानन्तरं लोके कार्यस्य सत्त्वं दृष्टं प्रकृते तु न तथेति भावः ।

भ्रमशब्दस्यार्थमाह –

विशिष्टेति ।

तयोर्भेदस्याग्रहणेदं रजतमिति विशिष्टत्वेनोल्लिख्यमानशब्दप्रयोगात्मको भ्रम उत्पद्यत इति भावः ।

शुक्तिस्तु पुरोवर्तिनी रजतं तु देशान्तरमेव न शुक्तौ भासत इत्यख्यातिवादिनो वदन्ति । तन्मतेऽपि देशान्तरस्थान्यत्र भानाभावे कथं विशिष्टव्यवहार इति गले पादुकान्यायेन लक्षणमस्तीत्याह –

तैरिति ।

विशिष्टशब्दप्रयोगात्मकस्य विशिष्टव्यवहारस्यानुपपत्तिर्नामान्यत्र विद्यमानस्यान्यत्र भानरूपभ्रमं विना व्यवहारो न सम्भवतीत्याकारिका तया विशिष्टभ्रान्तेः तैरपि स्वीकार्यादित्यर्थः ।

रजतादिः विपरीतधर्मत्वशब्दार्थ इत्यभिप्रेत्य व्याचष्टे –

तस्यैवेति ।

विरुद्धः अत्यन्तासत्त्वरूपः धर्मः रजतादिः यस्य शुक्त्यादेः सः विरुद्धधर्मः तस्य विरुद्धधर्मस्य शुक्त्यादेर्भवो रजतादिः तस्य रजतादेरित्यर्थः । अत्रालोकतादात्म्यसम्बन्धेन शुक्तिशकलस्यासद्रजतधर्मवत्त्वं वेदितव्यम् ।

सम्वादमिति ।

सम्मतिमित्यर्थः । आदिशब्देन आत्मख्यातित्वादिकमुच्यते ।

उक्तमतेष्वनुपपत्तिं दर्शयन् स्वाभिमतमाह –

शुक्ताविति ।

देशान्तरे सत्त्वायोगादित्यनेन अन्यथाख्यत्यख्यातिमतद्वयनिरासः । आत्मख्यातिवादिनोप्यन्यत्रान्यधर्मावभासस्यागत्याङ्गीकारादिति भावः ।

केचित् शुक्तावेव रजतस्योत्पत्तिः तत्र तस्योत्पन्नस्य रजतस्य सत्यत्वमङ्गीकार्यमिति वदन्ति । तन्मतं निराकरोति –

शुक्तौ सत्त्व इति ।

अत्रेदं त्वनुसन्धेयम् । यत्र लौकिकप्रत्यक्षविषयत्वं तत्र साक्षात्करोमीत्यनुव्यवसायविषयत्वमिति व्याप्तिरनुभवसिद्धा एवं च शुक्तावपरोक्षत्वेनानुभूयमानस्य रजतस्य भानं परवादिना ज्ञानलक्षणारूपसन्निकर्षेणैव वक्तव्यं तथा च रजतं साक्षात्करोमीत्यनुव्यवसायोपपत्तिर्न वादिमते शक्यते वक्तुम् अलौकिकप्रत्यक्षविषयस्य साक्षात्करोमीत्यनुव्यवसायविषत्वासम्भवात् स्वमते तु शुक्त्यादावनिर्वचनीयं रजतमुत्पद्यते तस्योत्पन्नस्य लौकिकप्रत्यक्षविषयत्वेनानुव्यवसायत्वात्तदुपपत्तिरस्तीति ।

बाधानन्तरेति ।

नेदं रजतमिति बाधानन्तरकालीनः शुक्तिका हि रजतवदवभासत इत्यनुभव इत्यर्थः ।

तत्र हेतुमाह –

तत्पूर्वमिति ।

बाधात्पूर्वमित्यर्थः । नेदं रजतमिति बाधप्रत्यक्षेण सिद्धमित्यर्थः ।

’यावत्कार्यमवस्थायिभेदहेतोरुपाधीते’त्यभियुक्तवचनेन यो भेदहेतुः स उपाधिरिति नियमो ह्यनुभवसिद्धः यथा चन्द्रे ह्यनेकचन्द्रत्वे अङ्गुल्यादिस्तथा चाहङ्कारात्मनोरैक्याध्यासे अविद्यादेः भेदकत्वाभावान्नपाधित्वं किन्तु हेतुत्वमात्रं तस्यैवाविद्यादेः ब्रह्मजीवान्तरभेदकत्वात्तदध्यासे तूपाधित्वं तस्मान्निरुपाधिकः सोपाधिकश्चेति द्विविधोऽध्यास इत्यभिप्रेत्यावतारयति –

आत्मनीति ।

जीवादन्यो जीवान्तरं ब्रह्मजीवभिन्नमिति ब्रह्मणि जीवभेदस्य सोपाधिकस्याध्यासे चैत्रो मैत्राद्भिन्न इति परस्परजीवभेदस्य सोपाधिकस्याध्यासे च दृष्टान्तमाहेत्यर्थः ।

सद्वितीयवदिति भाष्यार्थं कथयन् दृष्टान्तोपाधिं स्फोरयति –

द्वितीयेति ।

लोके लक्षणप्रमाणाभ्यां वस्तुनिर्णयसिद्धिः अत्र मिथ्यात्वस्पष्टीकरणायोक्तेन लक्षणेनाध्यासस्वरूपे सिद्धे लक्षणप्रश्नावसरकाले किंशब्देन बुद्धिस्थस्य सम्भावनाक्षेपस्योत्थानात् वस्तुनिश्चयार्थं प्रमाणनिरूपणात् पूर्वं सम्भावनानिरूपणं युक्तमिति अभिप्रेत्य सम्भावनाक्षेपमुत्थापयति –

भवत्विति ।

ननु वस्तुनिर्णयार्थमवश्यं वक्तव्येन प्रमाणेनैव कथं सम्भवेदित्याकारकायाः सम्भावनायाः निराकरणात्सम्भावना न पृथग्वक्तव्या तथा च तदाक्षेपस्यानवसर इति चेन्न । प्रामाणिके वस्तुन्यसम्भावनाया अनुभवसिद्धत्वात्तथा च न प्रमाणेन तन्निराकरणम् । न चासम्भावितत्वे कथं प्रामाणिकत्वमिति वाच्यम् । असम्भाविते वस्तुनि प्रामाणिकत्वस्याप्यनुभवसिद्धत्वात्तस्मादसम्भावनानिराकरणाय सम्भावना पृथक् निरूपणीयेति तदाक्षेपो युक्त इति भावः ।

अपरोक्षाध्यासं प्रत्यधिष्ठानसामान्यज्ञानमधिष्ठानेन्द्रियसंयोगश्च हेतुस्तथा च शुक्त्यादौ कारणद्वयसत्त्वादध्यासो भवतु आत्मनि तु तदभावान्न सम्भवत्यध्यास इत्येवं शङ्कितुरभिप्रायमाविष्कुर्वन् भाष्यमवतारयति –

यत्रेति ।

इन्द्रियसंयोगाधिष्ठानसामान्यज्ञानयोरध्यासं प्रति हेतुत्वादेव यत्राध्यासाधिष्ठानत्वं तत्रेन्द्रियसंयुक्तत्वं विषयत्वं चेति व्याप्तिरनुभवसिद्धा भवति, तथाचात्र सामग्र्यभावेनेन्द्रियसंयुक्तत्वविषयत्वरूपव्यापकाभावादधिष्ठानत्वरूपव्याप्याभावस्तस्मादध्यासो न सम्भवतीत्यभिप्रेत्याहेत्यर्थः ।

प्रत्यगात्मन्यविषय इति पदद्वयेन सामग्र्यभावं स्फुटीकुर्वन्नन्वमाविष्करोति –

प्रतीचीति ।

प्रतीचीत्यनेनेन्द्रियसंयुक्तत्वे चेति भावः ।

यद्यप्यात्मनस्त्वज्ञानविषयत्वं अहङ्कारपरिणामरूपवृत्तिविषयत्वं चास्ति तथापीन्द्रियजन्यज्ञानविषयत्वं नास्तीति पदद्वयफलितार्थमाह –

इन्द्रियाग्राह्येति ।

युष्मत्प्रत्ययोपेतस्येत्यस्य व्याख्यानार्थमिदंप्रत्ययानर्हस्येति ।

त्वमविषयत्वमिति ।

पराग्भावेनेदन्तासमुल्लेख्यत्वं ज्ञानविषयत्वं तद्विपरीतप्रत्यग्रूपत्वादात्मनस्त्वविषयत्वमिति भावः । इदमुपलक्षणम् , इन्द्रियादिसंयुक्तत्वं च ब्रवीषीत्यर्थः ॥

अध्यासलोभेनेति ।

अध्याससिद्ध्यभिप्राणेत्यर्थः ।

यथा घटवति भूतले नीलघटो नास्तीत्युक्त्या नैकान्तेन घटाभावो विवक्ष्यते तथा स्वरूपज्ञानविषयत्वाभावोक्त्याहंप्रत्ययविषयत्वेनाभ्युपगते ह्यात्मनि नैकान्तेन विषयत्वाभावो विवक्षित इत्यभिप्रेत्य सिद्धान्तभाष्यमवतारयति –

आत्मनीति ।

उत्कटकोटीसंशयः सम्भावना, अध्यासोस्ति न वेत्याकारकसंशयस्यास्तित्वकोट्यंशे ह्यौत्कट्यं नाम प्रायेण कारणस्य सत्त्वादध्यासो भवेदित्यभिप्रायस्तद्विशिष्टकोटिरुत्कटकोटिस्तद्वान्संशयः उत्कटकोटिकसंशय इत्युच्यते, अध्यासोस्तीत्यंशस्याभिप्रायविषयत्वाद्विषयतासम्बन्धेनाभिप्रायवैशिष्ट्यं विभावनीयम् ।

अध्यासं प्रत्यधिष्ठानसामान्यज्ञानमेव हेतुः नेन्द्रियसंयोग इत्यभिप्रेत्य अध्यासाधिष्ठानत्वव्यापकं विवृणोति –

अधिष्ठानेति ।

ज्ञान इति ।

अध्यासरूपाधिष्ठानसामान्यज्ञान इत्यर्थः । भासमानत्वं विषयत्वमिति पर्यायः । मात्रपदेनेन्द्रियसंयुक्तत्वमिन्द्रियत्वविशिष्टत्वेन गौरवान्न व्यापकमित्युच्यते । अध्यासव्यापकमध्यासाधिष्ठानत्वव्यापकमित्यर्थः ।

किं नाम भासमानत्वमिति जिज्ञासायां फलभाक्त्वरूपं विषयत्वरूपं चेति द्विविधं भासमानत्वमित्याह –

तच्चेति ।

भासमानत्वं चेत्यर्थः । भानं ज्ञानं तत्प्रयुक्तं यत्संशयादिनिवृत्तिरूपं फलं तद्भाक्त्वं तदाश्रयत्वमित्यर्थः । अधिष्ठानारोप्ययोरात्माहङ्कारयोर्यज्ज्ञानमहकित्याकारकाध्यासात्मकं तेनात्माङ्कारविषकसंशयस्य तद्विषयकविपर्ययस्य चाभावात्संशयादिनिवृत्तिफलभाक्त्वमात्माहङ्कारयोरस्तीति भासमानत्वोपपत्तिरिति भावः । तदेव भासमानत्वमेवेत्यर्थः ।

विषयत्वमिति ।

इति केचिद्वदन्तीति शेषः ।

तन्न व्यापकमिति ।

उक्त विषयत्वरूपभासमानत्वं भानभिन्नत्वविशिष्टत्वेन गौरवान्न व्यापकमित्यर्थः । केचित्तु भासमानत्वं नाम ज्ञानभिन्नत्वघटितं स्वरूपसम्बन्धविशेषरूपमुक्तफलभाक्त्वनियामकं विषयत्वमिति वदन्ति । तच्चोक्तविषत्वरूपं भासमानत्वं न व्यापकं ज्ञानभिन्नत्वविशिष्टत्वेन गौरवात्किन्तूक्तफलभाक्त्वरूपभासमानत्वमेव व्यापकं ज्ञानविशिष्टत्वेन लाघवात् अतो व्यापकस्य सत्त्वादात्मन्यध्यासोपपत्तिरिति भावः । ननु ज्ञानघटितफलभाक्त्वमिति न व्यपकं संशयादिनिवृत्तिविशिष्टत्वेन गौरवादिति चेत् । अत्रोच्यते । ज्ञानप्रयुक्तफलभाक्त्वमेव व्यापकं संशयादिनिवृत्तेर्व्यापकशरीरप्रवेशस्तु फलस्फुटार्थस्तस्माल्लाघवमिति विज्ञेयम् । भासमानत्वादित्यर्थ इति । आत्मनः स्वप्रकाशत्वेन वृत्तौ प्रतिबिम्बितत्वेन च भासमानत्वमहङ्कारस्य तु साक्षिवेद्यत्वेन भासमानत्वमिति भेदः । तथा हि - अहङ्काराभावविशिष्टसुषुप्त्यादिकाले अहमित्यध्यासपूर्वकाले च स्वप्रकाशत्वेन आत्मा स्फुटं प्रतीयते, अत एवात्मनिष्ठं प्रकाशत्वप्रयक्तफलभाक्त्वरूपभासमानत्वमहङ्कारादिनिष्ठासाक्षिवेद्यत्वप्रयुक्तात्फलभाक्त्वरूपभासमानत्वाद्भिन्नमित्यवश्यमङ्गीकरणीयमिति भावः । आत्मनः वृत्तिप्रतिबिम्बितचैतन्यविषयत्वाभावेऽपि वृत्तिविषयत्वमस्तीति परिहारग्रन्थार्थः ।

यत्रेति ।

यत्राहङ्कारे प्रतीयते आत्मा सोऽहङ्कारोऽस्मत्प्रत्यय इत्यन्वयः । तत्राहङ्कारे तदधिष्ठानत्वेन प्रतिबिम्बितत्वेन चात्मनः भासमानत्वादित्यर्थः ।

ननु प्रथमव्याख्याने अध्यासः स्फुटः द्वितीयव्याख्यानेपि यत्र प्रतीयते स इत्यनेनाध्यासो भासत एव प्रतीयत इति प्रयोगात्तथा च परस्पराश्रयदोषः स्यादित्याह –

न चेत्यादिना ।

पूर्वाध्यास इति ।

अहमित्याकारके अन्यस्यान्यात्मकत्वावभासरूपे पूर्वाध्यास इत्यर्थः । तथा चोत्तराध्यासं प्रत्यधिष्ठानसामान्यज्ञानात्मकः पूर्वाध्यासो हेतुर्भवति तस्माद्धेतोः सत्त्वाद्व्यापकस्य सत्त्वेनात्मन्यध्यासोपपत्तौ न काचिदनुपपत्तिरिति भावः ।

भानभिन्नत्वघटितविषयत्वरूपभासमानत्ववादी शङ्कते –

नन्विति ।

एकस्मिन् विषयविषयित्वस्य विरुद्धत्वादिति भावः ।

भानरूपस्यात्मनः भानविषयत्वरूपभासमानत्वाभावेप्युक्तफलभाक्त्वरूपभासमानत्वं स्यादित्यत आह –

तद्विषयत्वं विनेति ।

भानविषयत्वं विनेत्यर्थः ।

तत्फलेति ।

भानविषयत्वप्रयुक्तसंशयविपर्ययनिवृत्त्यात्मकफलेत्यर्थः ।

चशब्दो युक्त्यन्तरप्रतिपादक इति भ्रमं वारयति –

चशब्द इति ।

भानविषयत्वमेव फलभाक्त्वनियामकमिति नियमः किन्तु स्वप्रकाशत्वमपि तन्नियामाकं तथा च स्वप्राकाशत्वादात्मनस्तत्प्रयुक्तफलभाक्त्वरूपभासमानत्वं युज्यत इति भावः ।

उपसंहरति –

अत इति ।

व्यापकस्य स्वप्रकाशत्वप्रयुक्तफलभाक्त्वरूपभासमानत्वस्य सत्त्वाद्व्याप्याधिष्ठानत्वमात्मनि सम्भवतीति भावः । यद्यपि युष्मदस्मत्प्रत्ययगोचरयोरिति भाष्यव्याख्याने चिदात्मा तावदस्मत्प्रत्यययोग्य इत्यादिग्रन्थे फलभाक्त्वरूपगुणयोगादात्मनि गौणविषयत्वं भासमानत्वरूपं ग्रन्थकारेण प्रसाधितं तथापि अत्र फलभाक्त्वमेव भासमानत्वमित्युक्तं लाघवादिति मन्तव्यम् । अन्ये तु आत्मनि स्वप्रकाशत्वरूपं भासमानत्वमङ्गीकृत्य तदेव व्यापकमित्यध्यासोपपत्तिरति वदन्ति ।

फलभाक्त्वरूपभासमानत्वमेवाध्यासव्यापकं न भानभिन्नत्वविशिष्टविषयत्वरूपभासमानत्वमिति भाष्यभावः स्फुटीकृतः स प्रतीन्द्रियग्राह्यत्वं नाध्यासव्यापकमिति प्रतिपादकमुत्तरभाष्यमवतारयति –

यदुक्तमिति ।

तत्रेति ।

यत्राध्यासाधिष्ठानत्वं तत्रेन्द्रियसंयोगजन्यज्ञानविषयत्वमिति या व्याप्तिस्तस्या अभावे हेतुमाहेत्यर्थः ।

इन्द्रियाग्राह्येपीति ।

द्रव्यात्मकोप्यकाशः स्पर्शरहितत्वाद्रूपरहितत्वाच्च न बाह्यप्रवृत्तिरहितत्वात्तस्मादिन्द्रियाग्राह्य इति भावः ।

अविवेकिन इति ।

अयथार्थदर्शिन इत्यर्थः ।

इन्द्रियसंयुक्तत्वं विषयत्वं चेत्युक्तं व्यापकद्वयमेकीकृत्य लाघवादिन्द्रियग्राह्यत्वमेव व्यापकमित्याह –

इन्द्रियग्राह्यत्वमिति ।

इन्द्रियसंयोगजन्यज्ञानविषत्वमित्यर्थः ।

एतेनेत्यनेन बोधितं हेतुमाह –

नीलनभसोरिति ।

नन्वाकाशस्य कथं तलमलिनताद्यध्यासाधिष्ठानत्वमिन्द्रयग्राह्यत्वाभावेन भासमानत्वरूपव्यापकाभावादित्याशङ्क्य साक्षिवेद्यत्वादाकाशस्यास्त्येव भासमानत्वरूपं व्यापकत्वमित्याह –

सिद्धान्त इति ।

आलोकाकारा या चाक्षषवृत्तिस्तस्यामभिव्यक्तो यः साक्षी तद्वेद्यत्वमित्यर्थः ।

सूत्रितामिति ।

प्रथमसूत्रेणार्थिकार्थतया प्रतिपादितामित्यर्थः । अविद्यामुपदर्श्य तस्याः ज्ञाननिरस्यत्वप्रदर्शनेनाविद्यानिवृत्तिसिद्धेः किमध्यासोपवर्णनेन गौरवादिति शङ्कितुरभिप्रायः ।

तच्छब्दार्थमाह –

आक्षिप्तमिति ।

एतच्छब्दार्थमाह समाहितमिति ।

एवंलक्षणमिति भाष्ये बहुव्रीहिसमासमभिप्रेत्य परिष्कृतार्थमाह –

उक्तलक्षणलक्षितमिति ।

मन्यन्त इति ।

प्रमाणकुशला इति शेषः । तद्विवेकेनेत्यस्य व्याख्यानमध्यस्तनिषेधेनेति । अध्यस्तस्याहङ्कारादेः निषेधेन विलयनेन अधिष्ठानस्वरूपस्य निर्धारणमवधारणात्मकविज्ञानं ब्रह्मविदो विद्यामाहुरित्यर्थः । नेदं रजतं किन्तु शुक्तिरेवेत्यध्यस्तातद्रूपरजतविलयनेन अधिष्ठानशुक्तिस्वरूपस्य प्रत्यगभिन्नब्रह्मणो निर्विचिकित्समवधारणात्मकं विज्ञानं विद्येति ब्रह्मविदो वदन्तीति भावः ।

उक्तन्यायेनेति ।

अविद्याकार्ये त्वविद्यानिवर्त्यत्वरूपोक्तहेतुद्वयेनेत्यर्थः ।

ननु कथमुक्तशङ्कायाः परिहारः तस्य परिहारस्य भाष्ये अप्रतीयमानत्वादित्यत आह –

मूलेति ।

तद्वर्णनमध्यासवर्णनमित्यर्थः ।

बन्धस्यानर्थरूपस्यावास्तवत्वद्योतयितुमक्षरार्थमाह –

अध्यस्तकृतेति ।

अध्यस्तः अहङ्कारादिः तत्कृतो योगप्रभावादिजनितसर्वज्ञत्वादिरूपो गुणः तत्कृतः अविवेकजनितब्रह्महत्यादिरूपो दोष इति विवेकः । अक्षरार्थः शक्त्या शब्दताडितार्थ इत्यर्थः ।

वृत्तानुवादपुरःसरमुत्तरभाष्यतात्पर्यमाह –

एवमिति ।

उक्तरीत्येर्थः । युष्मदस्मदित्यादिना नैसर्गिकोऽयं लोकव्यवहार इत्यन्तेन भाष्येण सिद्धवदुपन्यस्तमात्मानात्मनोरन्योऽन्यविषयमविद्याशब्दितमध्यासं सिषाधयिषुस्तस्य लक्षणमभिधाय तत्सम्भवं चात्मनि दर्शयित्वा पुनस्तद्भावनिश्चयमुपपादयितुमिच्छन् प्रमाणमाहेति भावः । श्लोकः –
व्याख्यायते यदा भाष्यं सङ्केतो लिख्यते तदा ।
आदौ तु भाष्य इत्येवमन्ते व्याख्यान इत्यपि ॥

भाष्ये –

प्रमाणप्रमेयव्यवहारा इति ।

प्रमाणानां चक्षुरादीनां व्यवहारः उन्मीलननिमीलनादिरूपः क्रियाविशेषः प्रमेयघटादीनां व्यवहारः आनयनादिरूपः क्रियाविशेषः ।

सर्वाणि च शास्त्राणीति ।

कर्मशस्त्राणि मोक्षशास्त्राणि चेत्यर्थः । विधिप्रतिषेधमोक्षपराणीत्यत्र विधिप्रतिषेधपराणि मोक्षपराणीत्यनुभयत्र परशब्दस्यान्वयः । अध्यासं पुरस्कृत्य प्रमाणादिव्यवहाराः प्रवृत्ता इत्यनेनाध्यासाश्रयः प्रमातापि गम्यते, तथा चाविद्यावद्विषयाणि प्रत्यक्षादिप्रमाणानीत्युक्तं भवति तथा सति कथं पुनरविद्यावद्विषयाणीत्याद्यनुवादपूर्वकाक्षेपो युक्तः पुरोवादसम्भवादिति भावः । पुनःशब्दः प्रमाणान्तरद्योतकः ।

व्याख्याने

लौकिक इति ।

प्रमाता प्रमाणं प्रमेयमित्यादि व्यवहारो लोकिक इत्यर्थः । कर्ता करणं कर्मेत्यादिव्यवहारः कर्मशास्त्रीय इत्यर्थः । ध्याता ध्यानं ध्येयमित्यादिव्यवहारः मोक्षशास्त्रीय इत्यर्थः । ननु मोक्षशास्त्रेपि प्रमाणादिव्यवहारस्य सत्त्वादयं नियमः कथमिति चेत् । उच्यते । प्रधानोपसर्जनभावेनायं नियम उपपद्यत इति । तथा च त्रिविधव्यवहारस्य देहेन्द्रियादिष्वहंममाध्यासमूलकत्वं प्रत्यक्षसिद्धं व्यवहारहेतुत्वेनाध्यासोऽपि प्रत्यक्षसिद्धः प्रमाणानामविद्यावद्विषयत्वमपि प्रत्यक्षसिद्धमिति प्रमाणमुपन्यस्तं भवतीति भावः ।

ननु कर्मशास्त्रीयत्वं नाम कर्मशास्त्राणां सम्बन्धित्वमिति वाच्यम् , तत्र कानि मोक्षशास्त्राणीत्याशङ्क्य विधिनिषेधपराणि कर्मशास्त्राणि मोक्षपराणि मोक्षशास्त्राणीति विभागमाह –

तत्रेति ।

ननु मोक्षशस्त्रस्यापि विधिनिषेधपरत्वमेव वक्तव्यं तन्निष्ठत्वात्सकलशास्त्रस्य किं ततोऽन्यन्मोक्षपरत्वमित्याशङ्क्य मोक्षशास्त्राणां मोक्षपरत्वं नाम विधिनिषेधशून्यप्रत्यग्ब्रह्मपरत्वमित्याह –

विधिनिषेधशून्येति ।

एवमिति ।

उक्तप्राकरेणेत्यर्थः ।

उक्तप्रकारमेवाह –

व्यवहारहेतुत्वेनेति ।

वैशिष्ट्यं तृतीयार्थः व्यवहारहेतुत्वविशिष्टाध्यासे साक्षिसिद्धेऽपीत्यर्थः । परमते मानसप्रत्यक्षसिद्धोऽध्यास इति द्योतनार्थं सामान्यतः प्रत्यक्षपदनिवेशः । एवमुत्तरत्र विभावनीयम् । प्रमाणादीनामचेतनत्वेन तेषां व्यवहारः प्रमातारमन्तरा न सम्भवति प्रमातृत्वं प्रमाश्रयत्वं तच्चासङ्गस्यात्मनः विनाध्यासं न शक्यमुपपादयितुं तस्माद्व्यवहारहेतुत्वेनाध्यासे साक्षिप्रत्यक्षसिद्धेऽपि प्रमाणान्तरं पृच्छतीति भावः ।

अध्यासो व्यवहारहेतुः सन् प्रत्यक्षप्रमाणसिद्ध इति साधयितुं प्रवृत्तेन ’तमेतमविद्याख्यमित्यादि मोक्षपराणी’त्येतदन्तेन भाष्यणैवाध्यासस्य व्यवहारहेतुत्वार्थं प्रमाणनिष्ठाविद्यावद्विषयत्वमपि प्रत्यक्षप्रमाणसिद्धमिति साधितं भवति तदनुवदन् भाष्यान्वयमाविष्करोति –

तत्तत्प्रमेयव्यवहारेति ।

अध्यासात्मकेति ।

अध्यासविशिष्टेत्यर्थः । अथवा अध्यासात्मकोऽर्थाध्यासस्वरूपः यः प्रमाता तदाश्रितत्वादिति यथाश्रुत एवार्थः । प्रमातृत्वविशिष्टस्य प्रमातुः साभासाहङ्कारस्यार्थाध्यासत्वज्ञापनार्थमिदं विशेषणमिति भावः ।

अविद्यावद्विषयत्वमिति ।

अध्यासवत्पुरुषाश्रयत्वमित्यर्थः । प्रत्यक्षं साक्षिप्रत्यक्षमित्यर्थः । ननु प्रमाणानामध्यासवत्प्रमात्राश्रयत्वं वक्तव्यं कुतः प्रमायास्तदाश्रयप्रतिपादनमिति चेन्न । प्रमेयव्यवहारहेतुभूतप्रमाणस्य यथा अध्यासवत्पुरुषाश्रयत्वं तथा प्रमेयव्यवहारहेतुभूतप्रमाया अपि तदाश्रयत्वज्ञापनार्थत्वात् । न चेदमप्रसक्तमिति वाच्यम् । प्रमाणानां प्रमाद्वारा प्रमेयव्यवहारं प्रति हेतुत्वात्तेषां प्रमाणानां प्रमात्राश्रितत्वेन तत्कार्यप्रमाया अपि तदाश्रितत्वप्रतिपादनं प्रसक्तमेवेति भावः । अथवा प्रमापदं प्रमाणपरम् , तथा च व्यवहारहेतुभूतस्य प्रमाणस्याध्यासवत्प्रमात्राश्रितत्वादिति भावः । प्रमाणानामिति निष्ठत्वं षष्ठ्यर्थः ।

विषयत्वमिति ।

अध्यासश्चेति शेषः । यद्यप्यन्यस्यान्यात्मकत्वावभासोऽध्यासः प्रत्यक्षसिद्धः अविद्यावद्विषयत्वं च प्रत्यक्षसिद्धं तथापि तयोः सद्भावे प्रमाणान्तरं पृच्छतीति भावः ।

अविद्यावद्विषयाणीति ।

यदा पुरुषोध्यासात्मकदोषयुक्तस्तदा चक्षुरादिकमप्यध्यासात्मकदोषयुक्तम् , तथा च यद्दुष्टकरणजन्यं ज्ञानं तद्भ्रम इति नियमः यथा पीतः शङ्ख इति ज्ञानम् , एवं च तानि चक्षुरादीनि सर्वदा भ्रमजनकान्येव स्युः न प्रमाजनकानीति अविद्यावद्विषयाणि तानि कथं प्रमाणानीति प्रामाण्याक्षेप इति भावः । अर्थापत्तिपदं प्रमाणपरं न प्रमापरं देवदत्तोऽध्यासवानित्याकारकार्थापत्तिरूपप्रमाकरणमर्थापत्तिः, तथा च अध्यासं विना व्यवहारो न सम्भवतीति व्यवहाररूपकार्यार्थापत्तिरध्यासे प्रमाणमिति भावः । तत्पदं व्यवहारपरं चैत्रोऽध्यासवान् व्यवहारवत्त्वात् मैत्रवद् व्यतिरेकेण घटवद्वेत्यनुमानं चाध्यासे प्रमाणमिति भावः ।

नन्विदं भाष्यमध्यासप्रमाणप्रतिपादनपरतयैव व्याख्यायते किमविद्यावद्विषयत्वे प्रमाणप्रतिपादनपरतयापि न व्याख्यायते प्रश्नविषयत्वेनोभयोः प्रसक्तेस्तुल्यत्वादिति चेन्न । अध्यासप्रमाणप्रतिपादनेनाविद्यावद्विषयत्वे प्रमाणप्रतिपादनस्य सुलभत्वात् , तथाहि प्रत्यक्षादिप्रमाणमध्यासवत्प्रमात्राधिष्ठितं सत्प्रवृत्तिकारण अचेतनत्वाद्रथादिवदिति प्रयोगः अचेतनस्य व्यवहारः चेतनाधिष्ठितत्वमन्तरा न सम्भवतीत्यन्यथानुपपत्तिरित्येतद्वयमविद्यावद्विषयत्वे प्रमाणमिति विभावनीयम् । न केवलमध्यासे व्यवहारलिङ्गकानुमानमेव प्रमाणं किन्तु व्यवहारपक्षकमपीत्याह –

देवदत्तेति ।

देहशब्देन मनुष्यत्वादिजातिविशिष्टः अवयवी अभिमतः, आदिशब्देन इन्द्रियग्राह्याद्यवयवग्रहणम् । देहे अहमित्यध्यासः इन्द्रियादौ ममेत्यध्यासः तन्मूलक इत्यर्थः । तस्याध्यासस्यान्वयश्च व्यतिरेकश्चान्वयव्यतिरेकौ तावनुसरतीत्यन्वयव्यतिरेकानुसारी तस्य भावस्तस्मादित्यर्थः । अन्वयः सत्त्वं व्यतिरेकोऽभाव इति विवेकः । व्यवहारः स्वव्यतिरेकद्वारा अध्यासव्यतिरेकानुसारी भवतीति भावः ।

यत् यदन्वयव्यतिरेकानुसारि तत्तन्मूलकमिति सामान्यव्याप्तिमाह –

यदित्थमिति ।

इत्थं पदान्वयव्यतिरेकानुसारी भवतीत्यर्थः । तथा तन्मूलकमित्यर्थः ।

सामान्यव्याप्तिं स्फुटीकर्तुं तदुचितं स्थलं प्रदर्शयति –

यथेति ।

मूलपदं कारणपरं यथा मृदन्वयव्यतिरेकानुसारित्वान्मृन्मूलो घटः तथा अध्यासान्वयव्यतिरेकानुसारित्वादध्यासमूलको व्यवहार इति भावः ।

कारणतयेति ।

कारणत्वेन साध्यप्रविष्टत्वादध्याससिद्धिरिति भावः । वाशब्दश्चार्थे ।

’उच्यते देहेन्द्रियादिष्वहमि’त्यादि भाष्यं श्रीभाष्यकारस्य वस्तुसङ्ग्राहकवाक्यं तस्यैव प्रपञ्चनं ’नहीन्द्रियाण्यनुपाधाये’त्यादि भाष्यमिति विभागमभिप्रेत्य उत्तरभाष्यं शङ्कोत्तराभ्यामवतारयति –

नन्विति ।

लिङ्गादेरिति ।

अनुमानप्रमणादेरित्यर्थः । प्रत्यक्षादीत्यादिपदेनानुमित्यादेः सङ्गृहीतत्वादित्यर्थः । व्यवहारः पुरुषकर्तृकव्यवहार इत्यर्थः ।

प्रमास्वरूपाणां प्रत्यक्षानुमितिशाब्दज्ञानानां व्यवहारमभिनयति –

द्रष्टेत्यादिना ।

अनुमाता अनुमितिकर्ता शाब्दप्रमारूपश्रवणकर्ता श्रोता । अनुमन्तेति पाठः प्रामादिकः अस्मिंश्च पाठे अनुमन्ता अनुमतिकर्ता अनुमतिः सम्मतिरित्यर्थः ।

यद्वेति ।

पुरुषः तानि ममत्वेनानुपादाय पुरुषस्य यो व्यवहारः स न सम्भवतीत्यन्वयः ।

प्रथमव्याख्याने पुरुषस्य व्यवारकर्तृत्वमात्रं, व्यवहारस्य तु अगृहीत्वेत्यनेन अनुपादानक्रियाकर्तृत्वं – न सम्भवतीत्यनेन चासम्भवक्रियाकर्तृत्वं चेत्युभयकर्तृत्वं प्रतिपाद्यते तस्मादनुपादायेत्येककर्तत्ववाचिक्त्वाप्रत्ययः साधुरिति परिष्करोति –

पूर्वत्रेति ।

द्वितीयव्याख्याने व्यवहारस्यासम्भवक्रियाकर्तृत्वमात्रं पुरुषस्य तु पुरुषोनुपादायेत्यनेनानुपादानक्रियाकर्तृत्वं पुरुषस्य व्यवहार इत्यनेन व्यवहारकर्तृत्वं चेत्युभयकर्तृत्वं प्रतिपाद्यते ततः प्रत्ययः साधुरिति स्फूटीकरोति –

उत्तरत्रेति ।

देहरूपधर्म्यध्यासामन्तरा हीन्द्रियादिरूपधर्माध्यासो न सम्भवतीति धर्म्यध्यासोङ्गीकरणीय इति परिहारमभिप्रेत्य धर्मिणं स्फोरयति –

इन्द्रियाणामिति ।

नन्विति ।

अचेतनेन्द्रियादेर्व्यवहारः चेतनसम्बन्धमन्तरा न सम्भवति रथादेर्व्यवहार इवातः चेतनसम्बन्धो वाच्यः इन्द्रियादेस्तु स्वाश्रयशरीरद्वारा परम्परासम्बन्धेन चेतनात्मसम्बन्धसत्त्वाद्व्यवहारोपपत्तेः किं धर्म्यध्यासेनेति शङ्कितुरभिप्रायः ।

आत्मशरीरयोः संयोगः सम्भवति चेत्तदा आत्मसंयुक्तशरीरसम्बन्धित्वेनेन्द्रियादेरात्मसम्बन्धो वक्तुं युज्यते स एव न सम्भवतीत्याशयं स्फुटीकरोति –

असङ्गो हीति ।

निरवयवस्यावयवसंश्लेषरूपसंयोगो नास्ति । सिद्धान्ते समवायस्तु नाभ्युपगत एव स्वरूपादिसम्बन्धस्तु संयोगादिमूलसम्बन्धपूर्वकः तथा चाध्यासेनैव व्यवहारनिर्वाह इति भावः ।

वृत्तिमात्रमिति ।

अन्तःकरणपरिणामविशेषमात्रमित्यर्थः ।

जगदान्ध्येति ।

जगतः व्यवहारविषयत्वप्रसङ्ग इत्यर्थः ।

प्रमा नाम वृत्तिसम्बन्धरहितचिद्रूपा वा चित्सम्बन्धरहितवृत्तिर्वा आहोस्विद्विशिष्टा वेति विकल्प्य प्रथमद्वितीयौ निरस्य तृतीयमङ्गीकरोति -

अतो वृत्तीद्ध इति ।

वृत्त्यभिव्यक्तो वृत्तीद्ध इत्यर्थः । वृत्तिमतो मनसः यत्तादात्म्यं सत्तैक्यरूपं तस्याध्यासं विनेत्यर्थः । वृत्तिरूपविशेषणांशे चाध्यासः धर्म्यध्यासं विना न सम्भवति, तथा च धर्म्यध्यासाभावेनोभयत्र धर्माध्यासाभावे वृत्तिविशिष्टबोधरूपप्रमाश्रयत्वं नेति फलितार्थः ।

’एतस्मिन् सर्वस्मिन्नसतीति’ भाष्यस्य मनस्तादात्म्याद्यध्यासाभावरूपतात्पर्यार्थो उक्तः सम्प्रति शब्दोक्तार्थमाह –

देहादीति ।

तद्धर्माध्यासे च देहधर्मस्येन्द्रियादेरध्यासे चेत्यर्थः ।

प्रत्याहेति ।

तिरस्करोतीत्यर्थः । प्रमातारमन्तरा ह्यचेतनेन्द्रियादिव्यवहारो नोपपद्यत इति सिद्धान्त्यभिप्रायः ।

अर्थापत्तिशब्दो व्याख्यातः तच्छब्दार्थं कथयन् भाष्यं योजयति –

अहमितीति ।

अध्यासं विना प्रमातृत्वायोगात्तदन्तर्गतत्वमध्यासस्येति भावः ।

पूर्वस्थितमेवकारमुत्तरपदेनान्वेति –

प्रमाणान्येवेतीति ।

ननु चैतन्याद्वितीयावभासं प्रति प्रमात्रन्तर्गतस्याविद्याध्यासस्य दोषत्वेन प्रसिद्धत्वात्कथमदोषत्वमित्यत आह –

सति प्रमातरीति ।

यथा चक्षुर्निष्ठकाचकामलदिः पश्चाद्भवन् दोषः तथा अविद्या तु प्रमात्रन्तर्गतत्वान्न दोष इत्यन्वयः । पूर्वस्माद्वैषम्यद्योतकस्तुशब्दः । प्रमाकारणीभूते प्रमातरि सति पश्चाद्भवन् तदकरणीभूतो यः स दोष इत्युच्यते यथा काचादिः पीतप्रमां प्रत्यकारणत्वात् अविद्यात्मकाध्यासस्तु प्रमात्रन्तर्गततया प्रमां प्रति कारणत्वान्न दोष इत्यर्थः । एतदुक्तं भवति । अकारणत्वेन योऽवतिष्ठते स दोषः स एव कारणत्वेनावतिष्ठते चेन्न दोषो भवति तथा चाविद्याध्यासस्तु चैतन्याद्वितीयावभासं प्रत्यकारणत्वाद्दोषः न द्वैतावभासं प्रति तत्र कारणत्वात्तद्यथा काचादिरकारणत्वाच्चक्षुरादिदोषोपि सन् तथाविधपापादृष्टमनुमापयन् तत्र कारणत्वान्न दोषस्तद्वदिति ।

साक्षात्कार इति ।

अपरोक्षानुभव इत्यर्थः ।

यौक्तिकमिति ।

युक्तिजन्यमित्यर्थः । अनुमानादिजन्यमिति यावत् ।

आत्मेति ।

आत्मा ह्यनात्मभिन्न इति परोक्षाज्ञानमित्यर्थः ।

बाधितेति ।

अपरोक्षज्ञानेन बाधितः अभासीकृतः अध्यासः बाधिताध्यासः तस्यानुवृत्त्येत्यर्थः ।

अपरोक्षज्ञानवतां व्यवहारकारणीभूताध्यासस्य बाधितत्वं कुत्र प्रतिपाद्यत इति जिज्ञासायामाह –

समन्वय इति ।

द्वितीयवर्णक इति शेषः । तथा चावरणे निवृत्तेपि पीतः शङ्खः इति यत् वासनात्मकविक्षेपशक्त्यंशानुवृत्तेर्जीवन्मुक्तानां वसिष्ठादीनां व्यवहारोप्यध्यासजन्य एव परन्तु तदीयाध्यासस्य बाधितत्वान्न तत्कारणव्यवहारस्य बन्धहेतुत्वमिति भावः ।

परोक्षेति ।

परोक्षज्ञानस्याहमित्यपरोक्षाध्यासानिवर्तकत्वाद्व्यवहारवतां तेषामध्यासाभावो वक्तुं न शक्यत इति भावः ।

पश्वादिभिश्चाविशेषादिति वाक्यस्यान्वयपूर्वकमर्थं परिष्करोति –

विवेकिनामपीति ।

परोक्षज्ञानिनामपरोक्षज्ञानिनामित्यर्थः ।

अध्यासवत्त्वेनेति ।

बाधितत्वाबाधितत्वविशेषेऽप्यध्यासवत्त्वेन तुल्यत्वादित्यर्थः ।

उक्तमिति ।

’उच्यते देहेन्द्रियादिष्वि’त्यादिभाष्यव्याख्यानावसरे उक्तमित्यर्थः ।

अनुभूततृणेति ।

अनुभूततृणनिष्ठतृणत्ववत्त्वादित्यर्थः ।

विवेकिनोपीति ।

अयं पुरुषो मदनिष्ठसाधनं बलवत्त्वे सति क्रूरदृष्टिमत्त्वात्तस्मिन्सत्याक्रोशवत्त्वाद्वा तस्मिन्सति खड्गोद्यतकरत्वाद्वा अनुभूतपुरुषवदित्यनुमाय विवेकिनोपि निवर्तन्ते । एवं क्रूरदृष्ट्यादिराहित्यविशिष्टसद्गुणत्वादिहेतुना चेष्टासाधत्वमनुमाय तद्विपरीतान् प्रति प्रवर्तन्त इति भावः ।

एतत्प्रत्यक्षमिति ।

अध्यासवत्त्वमेतच्छब्दार्थः, पश्वादिनिष्ठाध्यासः परप्रत्यक्षविषयो न भवतीति भावः । साध्यविकलः साध्यरहित इत्यर्थः ।

तेषामात्मेति ।

अहमिति सामान्यात्मकं ज्ञानमस्तीदं चेतनमिदमचेतनमिदं मदीयमित्यादिज्ञानं चास्ति पश्वादीनामिति भावः ।

मात्रपदव्यावर्त्यमाह –

न विवेक इति ।

शास्त्राचार्योपदेशाभावादहं देहेन्द्रियादिविलक्षण इति विवेकरूपवैलक्षण्यज्ञानं तु नास्तीति भावः ।

ननु शङ्कायाः कः परिहार इत्यत आह –

अत इति ।

पूर्वोक्तदोषसम्प्रयोगसंस्कारस्वरूपसामग्रीरूपलिङ्गात् पश्वादीनामध्यासोऽस्तीत्यनुमीयत इति न सध्यवैकल्यमिति भावः ।

निगमयतीति ।

पश्वादिभिश्चाविशेषादिति सङ्ग्रहवाक्ये तात्पर्येणोक्तं विवेकिनां व्यवहारस्याध्यासकार्यत्वमुपसंहरतीत्यर्थः ।

तैरिति –

सहार्थे तृतीया । व्यवहारवत्त्वं व्यवहारवत्त्वसमानधर्म इत्यर्थः । तस्य व्यवहारवत्त्वस्येत्यर्थः । दर्शनात् प्रत्यक्षप्रमाणसिद्धत्वादित्यर्थः ।

विवेकिनामिति ।

परोक्षज्ञानिनामपरोक्षज्ञानिनां चेत्यर्थः । यादृशः पश्वादीनां व्यवहारः प्रत्यक्षप्रमाणेन दृश्यते विवेकिनामपि तादृशो व्यवहारः प्रत्यक्षेण दृश्यते तथा च पश्वादिभिस्सह व्यवहारवत्त्वरूपसमानधर्मवत्त्वेन तत्तुल्यानां विवेकिनां पुंसां व्यवहारोप्यध्यासकार्यत्वरूपसमानधर्मेण पश्वादिव्यवहारतुल्य इति निश्चीयत इति समुदायग्रन्थार्थः । अत्रायं प्रयोगः विवेकिनां व्यवहारः तदीयाध्यासकार्यः तदध्यासान्वयव्यतिरेकानुसारित्वात्पश्वादिव्यवहारवदिति ।

उक्तं पुरस्तादिति ।

’अतः समानः पश्वादिभिः पुरुषाणामि’त्यादिभाष्यव्याख्यानावसरे पूर्वमुक्तमित्यर्थः ।

तत्रेति ।

उक्तसाम्य इत्यर्थः ।

उक्तेति ।

’उच्यते देहेन्द्रियादिष्वि’त्यादिभाष्यव्याख्यानावसर इति शेषः ।

परमप्रकृतमनुमानेनोक्तमध्यासवत्त्वमुपसंहरति –

अत इति ।

तथा च कृत्स्नलौकिकव्यवहारस्याध्यासकार्यत्वं साधितमिति स्थितम् ।

तस्य देहेति ।

कर्मकर्तुः देहातिरिक्तात्मज्ञानाभावे कर्मणि प्रवृत्तिरेव न स्यादतः फलभोक्ता देहातिरिक्तात्मास्तीति ज्ञानं कर्महेतुरिति शङ्कितुरभिप्रायः ।

भाष्ये

यद्यपि बुद्धिपूर्वकारीति ।

बुद्धिपूर्वकारी आत्मनः परलोकस्य सम्बन्धमविदित्वा नाधिक्रयत इत्यन्वयः । अपेतब्रह्मक्षत्रादिभेदं प्रपञ्चशून्यमेकरसमित्यर्थः ।

प्राक् च तथात्मभूतविज्ञानादिति ।

तत्त्वमसीति वाक्यार्थज्ञानात्प्रागित्यर्थः । प्रवर्तमानमिति । अविद्याकृतमहमुल्लेखमन्तरं संसारमाश्रित्य प्रवर्तमानमित्यर्थः ।

अतस्मिंस्तद्बुद्धिरिति ।

अतस्मिन् अयुष्मदर्थे अनिदञ्चिति तद्बुद्धिः युष्मदर्थावभास इत्यर्थः ।

व्याख्याने वैदिककर्मणः देहोहमित्यध्यासजन्यत्वाभावेऽपि क्षुत्पिपासादिग्रस्तो जातिविशेषवानहं संसारीत्यध्यासजन्यत्वमस्तीति सिद्धान्तयितुं पूर्वोक्तं हेतुं विकल्प्य खण्डयति –

किं तत्रेत्यादिना ।

तत्र वैदिककर्मणीत्यर्थः ।

अध्यासाबाधकत्वादिति ।

क्षुत्पिपासादिग्रस्त इत्याद्यध्यासाबाधकत्वादित्यर्थः ।

तथापीत्यक्षरत्रयेणैव प्रथमपक्षोक्तपरिहारो ज्ञाप्यत इति भाष्यभावं स्फुटीकर्तुं द्वितीयपक्षनिरासपरत्वेनोत्तरभाष्यमवतारयति –

न द्वितीय इति ।

वर्णाश्रमवयोवस्थाध्यासानां चतुर्णां क्रमेणोदाहरणं प्रतिपादयति -

ब्राह्मणो यजेतेति ।

यद्यपि ’अष्टवर्षं ब्राह्मणमुपनयीते’त्यनेन वयोध्यासो वर्णाध्यासश्च प्रतिपाद्यते तथापि ब्राह्मणो यजेतेति वर्णाध्यासस्य पृथगुदाहरणं स्पष्टार्थम् ।

अध्यासमिति ।

चेतनाचेतनयोरैक्यावभासरूपमध्यासमित्यर्थः । एवमध्यासे प्रमाणसिद्धेऽपि लक्षणं स्मारयत्यनुवदतीति योजना ।

ननु पुनः किमर्थमुक्तलक्षणानुवाद इत्यत आह –

कस्येति ।

जिज्ञासायामिति ।

विशेषजिज्ञासायामित्यर्थः ।

तमुदाहर्तुमिति ।

अध्यासस्वरूपमुदाहृत्य विवेकतो दर्शयितुमित्यर्थः । ’स्मृतिरूपः परत्रे’त्यादिना ’अन्यस्यान्यधर्मावभासतां न व्यभिचरती’त्यन्तेन भाष्येणाधिष्ठानारोप्यविवादेपि परत्र परस्यावभासरूपाध्यासलक्षणं सर्वसंमतमिति परिष्कृतम् , तेन लक्षणेन लक्षितस्याध्यासस्य कुत्र कस्याध्यास इति विशेषोदाहरणजिज्ञासायामस्मदर्थे आत्मनि युष्मदर्थस्यानात्मनः तद्विपर्ययेण चाध्यास इति विविच्य दर्शनाय परत्र परावभासलक्षणमनुवदतीति भावः । ’युष्मदस्मदित्यादिलोकव्यवहार’ इत्यन्तभाष्येणाक्षेपसमाधानाभ्यामात्मानात्मनोरध्यासस्य विवेकतः प्रदर्शनमप्युक्तमेवातः पुनरुक्तमिति यदि प्रतीयेत तदा विस्तरेणात्र प्रतिपाद्याध्यास एव सिद्धवत्कृत्वा तत्र सङ्ग्रहेण विषयादिसिद्ध्यर्थमनूद्यत इति यदुक्तं तन्न विस्मर्तव्यम् ।

प्रतीकमादाय तच्छब्दस्यार्थमाह –

तल्लक्षणमिति ।

’तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्ये’त्यादिभाष्येण प्रत्यक्षत्वेन दर्शिताध्यासस्वरूपमित्यर्थः ।

यथा स्पष्टं भवतीति ।

देहेन्द्रियमनोभेदेन भिन्नानामनात्मनां तद्धर्माणां चात्मतद्धर्माणां चाध्यासस्य विभज्य दर्शनेन यथानुभवानुरूढं भवतीत्यर्थः ।

साकल्यादीनिति ।

साकल्यं नाम पूजादिसकलधर्मविशिष्टत्वम् , वैकल्यं तु तद्राहित्यं भाष्यस्थादिशब्दार्थः । देहविशिष्टत्वं देहतादात्म्यापन्नत्वम् ।

ननु तद्धर्माणामेवाध्यासोऽस्तु किं तत्तुल्यधर्माणामध्यास इत्यत आह –

भेदेति ।

पुत्रो मद्भिन्न इति भेदापरोक्षज्ञान इत्यर्थः ।

तत्रैव हेत्वन्तरमाह –

अन्यथेति ।

भाष्येणाप्रतिपादितं धर्मिणोर्देहेन्द्रिययोरध्यासं ज्ञापयन् तद्धर्माध्यासस्य वैलक्षण्यमाह –

कृशत्वेति ।

अज्ञात इति ।

अहमज्ञ इत्यज्ञानविषयत्वमज्ञातत्वम् ।

प्रत्ययाः कामाद्याः वृत्तयः अस्येति प्रत्ययी तथा चाहं चासौ प्रत्ययी चाहंप्रत्ययी स चाहङ्कारग्रन्थिरित्यभिप्रेत्याहंप्रत्ययिनमिति भाष्यार्थमाह –

अन्तःकरणमिति ।

प्रतीत्युपसर्गार्थकथनपूर्वकमञ्चतीत्यस्यार्थमाह –

प्रातिलोम्येनेति ।

आत्मनः स्वरूपेणाध्यासायोगात्संसृष्टत्वेनेत्युक्तम् । संसृष्टत्वं नाम तादात्म्यरूपसम्बन्धविशिष्टत्वं तथा चात्मसम्बन्धस्याध्यासमाहेत्यर्थः ।

ननु ’तं च प्रत्यगात्मानमि’ति भाष्येणात्मनोऽन्तःकरणादिषु अध्यासो दर्शितस्तत्कथमितरेतराध्यासे द्वयोरध्यस्यमानत्वेन मिथ्यात्वापातात् किञ्चिद्द्वयोरधिष्ठानत्वद्वयोर्विशेषावभासो न स्यादित्याशङ्क्याह –

अहमित्यध्यास इति ।

आन्ध्यपदं व्यवहाराविषयपरम् ।

न चेति ।

अध्यासविषयत्वेनाधिष्ठाने स्थितिरहितस्य नाध्यासे भानं तदङ्गीकारे अन्यथाख्यातिप्रसङ्गः स्यादिति भावः । रजतादाविदम्पदार्थस्य तादात्म्यरूपसंसर्गाध्यासो यथा तद्वदनात्मन्यात्मनः तादात्म्यरूपसंसर्गाध्यासोऽङ्गीकरणीय इति विभावनीयम् । जडस्येति निरूपितत्वं षष्ठ्यर्थः, जडनिरूपितमात्मनिष्ठाधिष्ठानत्वं चेतनत्वं च विपर्ययशब्दार्थः । विपर्ययोधिष्ठानं चैतन्यं चेति पाठान्तरम् । चैतन्यं जडविरुद्धस्वरूपमित्यर्थः ।

इत्थं भावे तृतीयेत्यभिप्रेत्य शेषपूर्त्यां वाक्यं योजयति -

तदात्मनेति ।

किं केवलस्यैवात्मनः सर्वत्र संसर्गाध्यास इत्याशङ्कायां विशेषमाह –

तत्राज्ञान इति ।

संसर्ग एष्टव्य इति पूर्वेणान्वयः । अनादिर्वृत्त्यविषयस्तादाम्यरूपाध्यासिकसम्बन्धः केवलात्मनः संसर्ग इत्यर्थः । अज्ञानोपहितस्याज्ञानोपाधिकस्येत्यर्थः । वृत्तिविषयः सादिराध्यासिकतादात्म्यसम्बन्धः अज्ञानोपहितस्यात्मनः संसर्ग इत्यर्थः । देहादौ मन उपाधिकस्यात्मानः सादिर्वृत्तिविषयः तादात्म्यरूपसंसर्ग एष्टव्य इत्यर्थः ।

भाष्याप्रतिपाद्यमात्मधर्माध्यासं स्फोरयन् फलितमाह –

एवमात्मनि वर्णिताध्यासमित्यादिग्रन्थः स्पष्टार्थः ।

अध्यासधर्मिग्राहकमिति ।

अध्यासस्वरूपग्राहकमित्यर्थः । एवं अध्यासं वर्णयित्वेत्यादिग्रन्थः स्पष्टार्थः ।

कुत्सितं शरीरं शरीरकमिति विग्रहमभिप्रेत्य कन्प्रत्ययस्यार्थमाह –

कुत्सितत्वादिति ।

शरीरकस्यायं शारीरकमिति विग्रहमभिप्रेत्य कन्प्रत्ययस्यार्थमाह –

तन्निवासीति ।

शरीरान्तर्वर्तिहृदयपुण्डरीकमध्यदहराकाशस्थितत्वात्तन्निवासीत्यर्थः ।

प्रथमवर्णकमिति ।

प्रथमसूत्रस्य प्रथमव्याख्यानमित्यर्थः ।

विषयसम्भवासम्भवाभ्यां अधिकरणमारचयितुं पूर्वोक्तं स्मारयति –

विचारस्येति ।

गतार्थत्वेति ।

श्रीभगवता जैमिनिना विचारितार्थकत्वं गतार्थत्वमित्यर्थः ।

विधेश्चेति ।

सच्चिदानन्दात्मको जीवस्तत्कृतं कर्मेति कर्ममाहात्म्यं किं वक्तव्यम् इति कर्मस्तावकत्वेन सर्वेषां वेदान्तानामर्थवादत्वं जीवस्य तु सच्चिदानन्दात्मकत्वमवास्तवं किन्तु स्तोत्रार्थमित्येवं पूर्वतन्त्रविचार एव विचारितत्वादवगतार्था एव वेदान्ता इति भावः ।

फलितमाह –

इत्यव्यवहितेति ।

इति पदं हेत्वर्थकम् अव्यवहितस्य पूर्वतन्त्राविचारितत्वेन बुद्धिस्थस्य प्रतिपाद्यस्याभावादित्यर्थः । पूर्वतन्त्रे विचारितत्वाद्वेदान्तानां केनापि तन्त्रेणाविचारितं सद्बुद्धिविषयः किञ्चित्प्रतिपाद्यं वस्तु नास्तीति भावः । विचारस्य पूजितत्वं सर्वविचारापेक्षयोत्कृष्टत्वम् ।

शास्त्रमेव विशिनष्टि –

सूत्रसन्दर्भस्येति ।

सूत्रकर्तुः श्रीवेदव्यासस्य भ्रान्तिं वारयति –

सर्वज्ञ इति ।

बादरायणशब्दो व्याख्यातः । यदि विधिरेव वेदार्थः स्यात्तदा विधिविचारेण कृत्स्नवेदविचारो जात एवेति वेदान्तानामर्थवादत्वेन ब्रह्मप्रतिपादकत्वाभावाद्ब्रह्मणि प्रमाणाभावेन प्रथमसूत्रे ब्रह्मणः जिज्ञास्यत्वोक्तेर्वैयर्थ्यं स्यादिति भावः ।

अतःशब्दार्थं कथयन्फलितमाह –

अत इति ।

अनवगतम् अविचारितत्वेनाज्ञातं यद्ब्रह्म तदेव परं प्रधानं यस्य वेदान्तस्य स ब्रह्मपरः स चासौ वेदान्तश्च तस्य विचार इति विग्रहः ।

स्वोक्तेऽर्थे श्रीभाष्यकारसम्मतिमाह -

तच्चेति ।

आरम्भणीयत्वमित्यर्थः ।

वृत्तानुवादपूर्वकमधिकरणमारचयन् वर्णकान्तरपरत्वेनोत्तरभाष्यमवतारयति –

एवमिति ।

ननु वर्णकद्वयमसङ्गतं तत्प्रतिपाद्यहेतुद्वयस्य सूत्राक्षरानारूढत्वादित्यत आह –

विषयेति ।

पुनरप्यधिकारीति ।

अधिकारिविशेषणसाधनचतुष्टयभावाभ्यामधिकारिभावाभावौ ताभ्यामित्यर्थः । पूर्वोक्तविषयवाक्य एवारम्भसन्देह इत्यधिकरणप्रथमाङ्गं पुनःशब्देन द्योत्यते अपिशब्देन सन्देहस्य तृतीयत्वं ज्ञाप्यते ।

अधिकारिणमिति ।

साधनचतुष्टयसाधनपूर्वकमधिकारिणं साधयतीत्यर्थः ।

अनुशासनपदस्यार्थकथनद्वारान्वयमभिनयति –

योगशास्त्रमिति ।

नाधिकारार्थ इतीति ।

नारम्भार्थ इत्यर्थः ।

अनधिकार्यत्वादिति भाष्यस्यार्थं सङ्गत्या स्फोरयति –

तस्या अनारभ्यत्वादिति ।

लोके यदारभ्यं तत्कृतिसाध्यमिति नियमः यथा घटादि, तथा चानेकजन्मकृतपुण्यपुञ्जपरिपाकसाध्यायाः ज्ञानेच्छायाः कृतिसाध्यत्वरूपव्यापकस्याभावादारभ्यत्वस्याभाव इति भावः । इच्छा अनारभ्या कृतिसाध्यत्वाभाववत्त्वान्नित्यपदार्थवदिति प्रयोगः ।

विपक्षे बाधकमुत्तराधिकरणविरोधरूपमाह -

न हीति ।

कर्तव्येति ।

’श्रोतव्य’ इत्यादिश्रुतिसमानार्थत्वाय कर्तव्यपदमध्याहर्तव्यं पश्चादन्वयाद्विचारे लक्षणा स्वीकर्तव्या तथा च कर्तव्यपदेनैवारम्भोक्तेरथशब्दवैयर्थ्यमिति भावः । ननु अस्तु अथशब्दोक्तारम्भार्थान्वयानुपपत्त्यैव जिज्ञासापदस्य विचरे लक्षणा मास्तु कर्तव्यपदाध्याहारः अध्याहारस्य दोषत्वात् समानार्थत्वमथशब्दबोधितारभ्यत इत्यनेन स्यात् , तथा च ब्रह्मविचार आरभ्यत इत्यथशब्दः सार्थक इति चेन्न । आरभ्यत इत्येतस्य विध्यर्थकत्वाभावेन श्रुतिसूत्रयोरेकार्थकत्वालाभात्सम्बन्धग्रन्थे साधितं समानार्थत्वं न विस्मर्तव्यमिति भावः ।

अधुना सम्भावितमिति ।

शास्त्रारम्भे विघ्नोपशान्तये मङ्गलं कर्तव्यमिति मङ्गलार्थकोऽथशब्दः स्यादित्येव सम्भावितमर्थान्तरमधुना दूषयतीत्यर्थः । श्रीभाष्यकारेणाथशब्दस्य प्रश्नाद्यर्थकत्वमाशङ्क्य किमिति न परिह्रीयत इत्याशङ्कां वारयितुं सम्भावितपदम् ।

न हि तत्रेति ।

आदिशब्देन करणत्वमुच्यत्ते । अधिकारिणा विचारः कर्तव्यः इति यथा अधिकारिणः कर्तृत्वेनान्वयो न सम्भवति, तथा मङ्गलेन विचारः कर्तव्य इति मङ्गलस्य कर्तृत्वेनान्वयो न सम्भवति प्रमाणाभावादेवं मङ्गलस्य विचारं प्रति कर्तृत्वरूपकारणाभावेन कारणत्वेनाप्यन्वयो न सम्भवतीति भावः ।

अथ शब्द इति ।

मङ्गलार्थक इति शेषः । आदौ मङ्गलं कर्तव्यमिति न्यानेन मङ्गलस्याथशब्दार्थत्वेनावश्यकत्वात्कर्तृत्वादिनान्वयासम्भवेऽपि यथा दधिदूर्वादिदर्शनं मङ्गलं तथा ब्रह्मजिज्ञासापि मङ्गलमिति सामानाधिकरण्येनान्वयः सम्भवतीति शङ्कितुरभिप्रायः ।

मङ्गलस्याथशब्दार्थत्वमेव नास्तीति परिहरति –

सत्यमिति ।

आदौ मङ्गलं कार्यमित्यथशब्दः प्रयुक्तः इत्यंशेऽङ्गीकारः मङ्गलार्थकोथशब्द इत्यंशे अनङ्गीकारः तमनङ्गीकरं व्यनक्ति –

न तस्येति ।

अथशब्दस्य वाच्यार्थो लक्ष्यार्थो वा मङ्गलं न भवति प्रयोजनाभावादित्यर्थः । ननु तर्हि ’मङ्गलानन्तरारम्भे’त्यादिकोशः कथमिति चेन्न । कोशस्य मङ्गलमथशब्दगम्यार्थ इति ज्ञाप्यार्थप्रतिपादकत्वात् , न हि ज्ञाप्यार्थस्य वाक्यार्थेऽन्वयो दृष्टः अतिप्रसक्तत्वात्तस्मान्मङ्गलं नाथशब्दवाच्योऽर्थः । अस्तु वा कोशबलाद्वाच्यार्थः तथाप्यथशब्दस्य तदुच्चारणादिनैव मङ्गलफलत्वसम्भवेन मङ्गलस्य वाच्यार्थत्वेन ग्रहणे प्रयोजनाभान्न प्रकृते मङ्गलार्थकोऽथश्ब्दः किन्तु आनन्तर्यार्थक एव, अत एवास्मिन् ग्रन्थे अत्रानन्तर्यमेवेति वाक्येन ग्रन्थकृताप्येषोऽर्थः सूचितः । न चानन्तर्यार्थकत्वेपि प्रयोजनाभाव इति वाच्याम् । अथशब्दस्यानन्तर्योक्तिद्वारा अधिकारिप्रतिपत्त्यर्थत्वात् । किञ्च यथा दधिदूर्वादिदर्शनं मङ्गलं तथा ब्रह्मजिज्ञासापि मङ्गलमिति समानाधिकरणान्वयः पूर्वपक्षिणा उक्तः, स चायुक्तः, प्रशंसापरतया अर्थवादत्वप्रसङ्गात्सूत्रस्य स्तुतिहेतुत्वेन न्यायोपपादकसूत्रत्वाभावप्रसङ्गाच्चेति भावः ।

मङ्गलकृत्यमिति ।

मङ्गलफलं विघ्ननिवृत्यादिकमित्यर्थः ।

श्रुत्येति भाष्यपदस्यार्थमाह –

श्रवणेनेति ।

श्रवणपदमुपलक्षणम् उच्चारणमपि मङ्गलफलकमित्यर्थः । माङ्गलिकाविति । मङ्गलफलकावित्यर्थः । अथ मतं प्रपञ्चः सत्य इति वाच्यस्यापेक्षितमर्थं पूरयति – प्रपञ्चो मिथ्येति – मते प्रकृते सतीति, अन्योर्थः अर्थान्तरं तस्य भावोऽर्थान्तरता, तथा च मिथ्यात्वरूपात्पूर्वप्रकृतार्थादुत्तरार्थस्य सत्यत्वरूपस्य याऽर्थान्तरता सैवार्थो यस्याथशब्दस्य स तथेत्यर्थः ।

तथात्र किं न स्यादिति ।

धर्मजिज्ञासारूपपूर्वार्थाद्भिन्नार्थस्वरूपा ब्रह्मजिज्ञासेति किं न स्यादित्यर्थः ।

जिज्ञासायाः पूर्वकाले प्रकृतादर्थविशेषात् किं भिन्नार्थत्वमुच्यते अर्थसामान्याद्वा हेतुत्वेन पूर्वप्रकृतार्थाद्वा ? नाद्य इत्याह –

ब्रह्मजिज्ञासाया इति ।

प्रकृतः सङ्गत्या प्राप्तः इत्यर्थः । तस्याः ब्रह्मजिज्ञासायाः यस्मादर्थविशेषादर्थान्तरत्वमथशब्देनोच्यते सः प्रकृतोऽर्थविशेषो नास्तीति पूर्वेणान्वयः ।

द्वितीयं दूषयति –

यतः कुतश्चिदिति ।

यस्मात्कस्माच्चिदित्यर्थः ।

फलाभावादिति ।

प्रयोजनाभावादित्यर्थः ।

तृतीयमिष्टापत्त्या परिहरति –

यदि फलस्येति ।

आक्षिप्येति ।

अन्यथानुपपत्त्या अध्याहृत्येत्यर्थः ।

नन्वविशेषादर्थान्तरत्वमेवास्तु किमानन्तर्येणेत्यत आह –

हेतुफलेति ।

पूर्वार्थो हेतुरुत्तरार्थः कार्यमिति ज्ञानायेत्यर्थः ।

नन्वर्थान्तरेणापि हेतुफलभावज्ञानं स्यादित्यत आह –

तस्मादिदमर्थन्तरमिति ।

आनन्तर्यस्य हेतुत्वज्ञानजनकत्वे अनुभवं प्रमाणयति –

तस्मादिदमनन्तरमिति ।

अर्थान्तरेण यथा हेतुफलभावज्ञानं नोत्पद्यते तथा आनन्तर्येणापि तन्नोपत्पद्यत इत्यभिप्रायेणातिप्रसक्तिमाशङ्क्य परिहरति –

न चेति ।

गौणानन्तर्येण हेतुफलभावज्ञानाभावेऽपि मुख्यानन्तर्येण तदस्तीति परिहारं विवृणोति –

तयोरिति ।

अहेतुफलयोर्गवाश्वयोरित्यर्थः । अमुख्यत्वाद्गौणत्वादित्यर्थः । सामग्री कारणसमुदाय इत्यर्थः । यस्मिन्देशे काले वा गोः सत्त्वं तस्मिन्नियमेनावश्वस्य सत्त्वं नास्ति अतस्तयोर्व्यवधानं, यस्मिन्देशे काले वा सामग्र्याः सत्त्वं तस्मिन्नियमेन कार्योत्पत्तेः सत्त्वं तस्मात्तयोरव्यवधानम् तथा च सामग्रीफलयोः कालिकी दैशिकी च व्याप्तिरनुभवसिद्धेति प्रतिपादकमिति भावः ।

तस्मिन्निति ।

मुख्यानन्तर्यं इत्यर्थः ।

ज्ञातत्वादिति ।

भेदघटितकार्यकारणभावज्ञानेनार्थान्तरत्वस्य ज्ञातत्वादित्यर्थः । आनन्तर्यज्ञाने सति अर्थान्तरत्वज्ञानं भवतीति भावः ।

वैफल्याच्चेति ।

हेतुफलभावज्ञानासम्पादकत्वेन व्यर्थत्वाच्चेत्यर्थः । यस्मिन् सत्यग्रिमक्षणे यस्य नियमेन सत्त्वं तयोरेव मुख्यमानन्तर्यं सामग्रीसत्त्वे फलावश्यम्भावनियमात्सामग्रीफलयोरेव मुख्यमितरयोस्तु गौणम् तथा च मुख्यानन्तर्याभिधाने अर्थान्तरत्वमभिहितं भवति नार्थान्तरत्वाभिधाने मुख्यानन्तर्यम् , तस्माद्धेतुत्वेन पूर्वप्रकृतसाधनचतुष्टयावद्योतनायानन्तर्यार्थोऽथशब्द इति सुष्ठूक्तम् ।

अर्थान्तरत्वपदमात्रमध्याहृत्य पूर्वप्रकृतेत्यादि भाष्यार्थं परिष्करोति –

फलस्येति ।

अध्याहारं विनैव भाष्यं योजयति –

यद्वेति ।

अर्थान्तरत्वं नामान्यार्थत्वं तच्च कस्मादन्यार्थः स्वाश्रय इति पूर्वप्रकृतमर्थमपेक्षते अतोर्थान्तरत्वं पूर्वप्रकृतापेक्षावदित्येनमर्थं बहुव्रीहिणा स्फुटीकरोति –

पूर्वप्रकृत इति ।

फलत इति भाष्यस्यार्थमाह –

फलं ज्ञानं तद्द्वारेति ।

आनन्तर्याव्यतिरेकादिति भाष्यस्यार्थमाह –

तज्ज्ञान इति ।

आनन्तर्यज्ञान इत्यर्थः । तस्यार्थानन्तरत्वस्येत्यर्थः । आनन्तर्यज्ञाने सत्यर्थान्तरत्वज्ञानं भवति तथा च समानकालीनज्ञानविषयत्वेन तयोरभेदो न स्वरूपत इति भावः । यद्यपि पूर्वोत्तरव्याख्यानयोरानन्तर्यज्ञाने सत्यर्थान्तरत्वज्ञानं भवतीत्ययमर्थः समानः तथापि यद्वेत्युत्तरव्याख्याने उपपादनभेदोस्ति अध्याहारोपि नास्तीति विज्ञेयम् ।

उक्तं हेत्वानन्तर्यं भाष्यारूढत्वेन स्फुटीकर्तुं शङ्कासमाधानाभ्यां भाष्यमवतारयति –

नन्वानन्तर्येत्यादिना ।

पूर्ववृत्तपदस्यार्थमाह –

पूर्वभावीति ।

नियमेन पूर्ववृत्तमिति पदद्वयस्यार्थमाह –

पुष्कलकारणमिति ।

यस्मिन् सत्यग्रिमक्षणे ब्रह्मविचाररूपकार्योत्पत्तिस्तदेवासाधारणकारणं पुष्कलकारणमित्युच्यते । तद्वक्तव्यमिति – पदद्वयं पदान्तराध्याहारेण योजयति –

तदेवेति ।

आनन्तर्यस्यावधिः क इति प्रश्नस्य पुष्कलकारणमवधिरिति प्रत्युत्तरे स्थिते तच्च पुष्कलकारणं किं वेदाध्ययनमाहोस्वित् कर्म तज्ज्ञानं वा तन्न्यायविचारो वेति विकल्प्य दूषयतीत्याशयं स्फुटीकर्तुं भाष्यमवतारयति –

नन्वस्त्वित्यादिना ।

धर्मविचारं प्रति कारणत्वाद्ब्रह्मविचारे स्वाध्यायशब्दितं वेदाध्ययनं नासाधारणकारणमित्याह –

समानमिति ।

ननु साधारणकारणानन्तर्यमेवाथशब्दार्थोस्तु किमसाधरणकारणानन्तर्येणेति चेन्न । साधारणकारणानन्तरं नियमेन कार्योत्पत्तेरभावादथशब्दवैयर्थ्यं स्यादिति भावः ।

संयोगपृथक्त्वन्यायो नाम पृथग्वचनं तदेव प्रतिपादयति –

यज्ञेनेति ।

ज्योतिष्टोमेनेत्यादिश्रुत्या कर्माणि स्वर्गोद्देशेन विधीयन्ते यज्ञेनेत्यादिवचनान्तरेण ज्ञानाय च विधीयन्ते इति भावः ।

तं न्यायं श्रीभगवान् जैमिनिराह –

एकस्य तूभयत्वे संयोगपृथक्त्वमिति ।

एकस्य कर्मणः उभयत्वे अनेकफलसम्बन्धे संयोगः उभयसम्बन्धबोधकं वाक्यं तस्य पृथक्त्वं भेदः स एव हेतुरिति जैमिनिसूत्रस्यार्थः । तथा च ज्योतिष्टोमादिश्रुत्या ज्योतिष्टोमादिकर्मणां स्वर्गादिफलकत्वं यज्ञेन दानेनेत्यादिपृथक्त्ववचनात् ज्ञानफलकत्वं चास्तीति प्रतिपादकं वचनं संयोहपृथक्त्वन्याय इत्युच्यत इति फलितार्थः ।

शङ्कत इति ।

कर्मज्ञानहेतुककर्मानुष्ठानद्वारा ब्रह्मविचारः कर्तव्य इति ज्ञानकर्मसमुच्चयवादी शङ्कत इति भावः ।

असाधारणकारणमिति ।

पुष्कलकारणमियर्थः ।

परिहरतीति ।

कर्मावबोधस्य कारणत्वमेव नास्त्यसाधारणत्वं सुतरां दुरापास्तमिति मत्वा परिहरतीत्यर्थः ।

ननु ब्रह्मजिज्ञासायाः कर्मावबोधानन्तर्यं स्यादिति पूर्वपक्षं कृत्वा धर्मजिज्ञासानन्तर्यं न सम्भवतीति परिहारः कथमित्याशङ्क्य धर्मजिज्ञासाया इति भाष्यस्य कर्मतज्ज्ञानं तन्न्यायविचारश्चार्थ इत्यभिप्रायं स्फोरयन् अधिकं तु न तद्धानिरिति न्यानेन तेषां कर्मादीनामानन्तर्यं ब्रह्मविचारस्य न सम्भवतीत्याह –

अयमाशय इति ।

न्यायसहस्रमिति ।

न्यायसहस्रं विचार इत्यर्थः ।

ननु लिङ्गज्ञानविधया धर्मज्ञानं ब्रह्मज्ञाने हेतुरस्त्वित्यत आह –

न हि धूमेति ।

अधिकारिविशेषणं त्विति ।

अस्मिन् शास्त्रे को वाऽधिकारीति विचार्य साधनचतुष्टयसम्पन्न इति निश्चित्याहमधिकारी साधनचतुष्टयवानिति ज्ञानानन्तरं पुरुषः प्रवर्तते, तस्माज्ज्ञायमानमेवाधिकारिविशेषणं प्रवृत्तिहेतुर्न स्वरूपं सदिति भावः ।

उपसंहरति –

अत इति ।

पुष्कलकारणत्वाभावादित्यर्थः ।

धर्मजिज्ञासायाः प्रागपीत्यादिभाष्यस्य फलितार्थमाह –

इति नेतीति ।

इतिशब्दो धर्मजिज्ञासाया अवधित्वाभावादिति हेत्वर्थकः ।

यद्यपि न पुष्कलकारणं धर्मजिज्ञासा तथाप्यकारणीभूतैवावधिः सा स्यात् तथा सति नानन्तर्याभिधानमुखेनाधिकारिविशेषणप्रतिपत्त्यर्थोथशब्दः किन्तु तदभिधानमुखेन क्रमप्रतिपत्त्यर्थ इत्यभिप्रायेण भाष्यमवतारयति –

ननु धर्मेति ।

ज्ञायमानक्रमार्थो वा क्रमज्ञानार्थो वा अथशब्द इत्यभिप्रेत्य दृष्टान्तं प्रतिपादयति –

हृदयस्याग्र इति ।

अवद्यति अवदानं कुर्यादित्यर्थः । प्रथमतः पशुहृदयस्य खण्डनमनन्तरं पशोर्जिह्वाखण्डनं कुर्यादित्यानन्तर्योक्तद्वारा क्रमज्ञानार्थाथशब्दवदित्यर्थः ।

नियमः क्रम इति ।

नियमरूपक्रम इत्यर्थः ।

तत्र हेतुमाह –

तस्येति ।

ज्ञायमानस्य क्रमस्येत्यर्थः ।

दृष्टान्तवैपरीत्येन दार्ष्टान्तिके प्रतिपादयति –

न तथेति ।

क्रमो न विवक्षित इत्यत्र स्वयं हेतुं पूरयति –

अत इति ।

क्रमस्याविवक्षितत्वादित्यर्थः । स्वोक्तहेतौ हेतुप्रतिपादकत्वेनोत्तरभाष्यं योजयति ।

ननु तयोरिति ।

एककर्तृकत्वमेकपुरुषकर्तृकत्वमित्यर्थः ।

आहेति ।

यत्रैककर्तृकत्वं तत्र शेषशेषित्वाद्यन्यतममिति व्याप्तिः सिद्धा प्रकृते व्यावकाभावाद्व्याप्याभाव इति परिहर्तुरभिप्रायः ।

भाष्ये –

आनन्तर्यनियम इति ।

आनन्तर्योक्तिद्वारा नियमरूपक्रम इत्यर्थः । अथशब्दार्थ इति शेषः । क्रमो विवक्षित इत्यनन्तरं श्रुतो न क्रमार्थोऽथशब्द इति शेषः । तथा चावदानानां क्रमस्य विवक्षितत्वात् क्रमो यथाऽथशब्दार्थस्तथा धर्मजिज्ञासयोः क्रमस्याविवक्षितत्वान्न तत्क्रमोथशब्दार्थ इति भावः ।

शेषशेषित्व इति ।

एकप्रधानशेषत्वस्येदमुपलक्षणम् धर्मब्रह्मजिज्ञासयोः एकप्रधानशेषत्वे शेषशेषित्वे अधिकृताधिकरे वा प्रमाणाभावादित्यन्वयः । धर्मब्रह्मजिज्ञासयोः फलजिज्ञास्यभेदाच्चेत्यन्वयः ।

व्याख्याने –

येषामेकप्रधानशेषतेति ।

यच्छब्दत्रयस्योत्तरेण तेषामित्यनेनान्वयः । प्रधानत्वं शेषित्वमङ्गित्वं चेति पर्यायः, शेषत्वमङ्गत्वमित्यर्थः । अवदानानां समिधो यजतीत्यादिवाक्यविहितप्रयाजादीनां चैकप्रधानाग्निष्टोमीये पशुयागे शेषत्वमित्यर्थः ।

अधिकृताधिकारित्वमिति ।

अधिकृतस्य पुरुषस्याधिकारो यस्मिन् गोदोहनादौ सोऽधिकृताधिकारी तत्त्वमित्यर्थः ।

अधिकृताधिकारित्वमुपपादयति –

यथेति ।

चमसेनापः प्रणयेद्गोदोहनेन पशुकामस्येति वाक्यम् । अप इति द्वितीयाबहुवचनम् । चमसेन चमसाख्यदारुपात्रविशेषेण अपः प्रणयेदपां प्रणयनं कुर्यादित्यर्थः । चमसे अप्प्रणयनं कुर्यादिति यावत् । गौः दुह्यते यस्मिन्पात्रे तद्गोदोहनं तेन पशुकामस्यापां प्रणयनं कुर्यादित्यर्थः । पशुकामश्चेद्यजमानः चमसं विहाय गोदोहने अप्प्रणयनं कुर्यादिति भावः । तथा चाप्प्रणयनाश्रितेन गोदोहनेन पशुलक्षणं फलं भावयेदिति वाक्यार्थः ।

इममेवार्थं सङ्ग्रहेणोपपादयति –

अपां प्रणयनमिति ।

जलपूरणमित्यर्थः ।

गोदोहनस्येति ।

एतस्य दर्शाद्यधिकृताधिकारित्वमित्युत्तरेणान्वयः । दर्शादौ यः अधिकारी स गोदोहने अधिकारी तस्माद्दर्शाद्यधिकृताधिकारित्वं गोदोहनस्येति भावः ।

अधिकृताधिकारित्व एवोदाहरणान्तरमाह –

यथा वेति ।

दर्शपूर्णमासाभ्यां दर्शत्रिकपौर्णमासत्रिकाभ्यामित्यर्थः । दर्शाद्युत्तरकालविहितेन सोमयागेनेष्टं भावयेदिति वाक्यार्थः ।

एकप्रयोगवचनेति ।

प्रयोगानुष्ठानं तस्य वचनं विधिः स एक इत्यर्थः ।

श्रुत्यादिभिरिति ।

श्रुत्यर्थपाठस्थानमुख्यप्रवृत्त्याख्यानि क्रमबोधकानि षट् प्रमाणानि तैरित्यर्थः । तथा च हृदयाग्रे अवद्यतीत्यत्र अवदानं कुर्यादिति पाठक्रमानुसारेणानुष्ठानप्रतिपादकैकविधिपरिगृहीतानामवदानानामग्रपदरूपश्रुत्या पाठक्रमानुसारेण च क्रमो बोध्यते । इष्ट्वा सोमेन यजेतेत्यत्र दर्शसोमयागमुक्त्वा श्रुत्या क्रमो बोध्यते प्रयाजादीनां तु पाठक्रमानुसारेण च क्रमो बोध्यते यथायोग्यमेवं सर्वत्र क्रम ऊहनीय इति भावः ।

श्रुतिलिङ्गादिकमिति ।

श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यारूपाण्यङ्गत्वबोधकानि षट् प्रमाणानि जन्मादिसूत्रे निरूप्यन्ते ।

धर्मब्रह्मजिज्ञासयोरधिकृताधिकारित्वे प्रमाणमस्तीति शङ्कते –

नन्विति ।

अधिकृताधिकारित्वमिति ।

धर्मविचारोत्तरकाले विहितस्य ब्रह्मविचारस्य कर्माधिकृतपुरुषाधिकारवत्त्वं भातीत्येककर्तृकत्वलाभात्क्रमार्थोथशब्द इति भावः ।

ननु कथमशुद्धचित्तविषयत्वं शब्दतस्त्वप्रतीयमानत्वादित्यत आह –

एतदुक्तं भवतीति ।

रागेण ज्ञायत इति ।

रागेण लिङ्गेनानुमीयत इत्यर्थः । तत्राप्यशुद्धौ वनी भवेदिति । गृहस्थाश्रमेपि चित्तशुद्ध्यभावे सति वानप्रस्थाश्रमं कुर्यादित्यर्थः । तथैव कालमाकलयेदिति एवप्रकारेण चतुर्थ आश्रमे निषिध्यते मरणपर्यन्तं तस्मिन् वानप्रस्थाश्रमे एव स्थातव्यमिति भावः ।

तस्मादिति ।

त्वयोदाहृतश्रुतिस्मृत्योरशुद्धचित्तविषयत्वादित्यर्थः ।

अनयोरिति ।

धर्मब्रह्मजिज्ञासयोरित्यर्थः ।

धर्मब्रह्मजिज्ञासयोरिति भाष्यस्यार्थमाह –

मीमांसयोरिति ।

ननु स्वर्गफलकस्य पूर्वतन्त्रस्य कथं मोक्षफलकत्वमित्याशङ्क्याह –

वदन्ति हीति ।

एकवेदार्थेति ।

वेदार्थयोः धर्मब्रह्मणोर्वेदार्थत्वेनैकीकरणं कृत्वा जिज्ञास्यैकत्वं बोद्धव्यम् ।

एकफलकत्वादेककर्तृत्वमुदाहरति –

तथा चाग्नेयादीति ।

आग्नेयाग्नीषोमीयोपांशुयाजाः पौर्णमासत्रिकं आग्नेययाग एकः ऐन्द्रोपांशुयागौ द्वौ मिलित्वा दर्शत्रिकं तथा च षड्यागा भवन्तीति भावः ।

एकजिज्ञास्यकत्वादेककर्तृकत्वमुदाहरति –

द्वादशाध्यायानामिति ।

क्रमवदिति ।

यथा आग्नेयादीनां पाठक्रमानुसारेणानुष्ठानक्रमः यथा च द्वादशाध्यानां सङ्गत्या प्रथमाध्याये द्वितीयाध्यायाध्ययनक्रमस्तद्वदित्यर्थः ।

सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः, अर्यम्णो चरुं निर्वपेत्स्वर्गकामः, प्राजापत्यं चरुं निर्वपेच्छतकृष्णलमायुष्काम इति श्रुत्यवष्टम्भेन फलभेदं क्रमेणोपपादयन् एककर्तृकत्वाभावेन क्रमविवक्षाभावं दृढयति –

यथा सौर्येति ।

कृष्णलो नाम माषतुल्यः सुवर्णखण्डः ।

कामचिकित्सेति ।

कामशास्त्रे स्त्रीरूपः क्रमजिज्ञास्यः काम्यत इति कामो विषय इत्यर्थः । चिकित्साशास्त्रे शरीरं जिज्ञास्यमिति फलभेदान्नैककर्तृकत्वमतो न क्रमापेक्षेति भावः ।

तत्रेति ।

फलभेदजिज्ञास्यभेदयोर्मध्य इत्यर्थः ।

तद्विरुद्धमिति ।

कर्मफलविरुद्धमित्यर्थः ।

ब्रह्मज्ञानञ्चेति ।

यथा शुक्तिज्ञानं स्वकार्यभूतायां शुक्त्यधिष्ठानचैतन्यविषयकाज्ञाननिवृत्तौ स्वव्यतिरिक्तं साधनान्तरं नापेक्षते तथा ब्रह्मज्ञानमपि स्वव्यतिरिक्तं साधनान्तरं स्वकार्यभूतायां ब्रह्मचैतन्यविषयकाज्ञाननिवृत्तौ नापेक्षत इति भावः ।

न समुच्चय इति ।

समुच्चयासम्भवेनैककर्तृत्वं नास्तीति भावः ।

कृतिसाध्यत्वादिति ।

धर्मस्य कृतिसाध्यत्वात्कृतिजनकधर्मज्ञानकाले धर्मस्यासत्त्वमित्यर्थः । नन्वनुष्ठानं विना धर्मोत्पत्त्यभावे धर्मज्ञानं कथमिति चेन्न । अतीतानागतघटविज्ञानवत्तद्धर्मश्रवणेन तज्ज्ञानस्यानुभवसिद्धत्वादिति भावः ।

जिज्ञास्यभेदे हेत्वन्तरपरत्वेनोत्तरभाष्यमवतारयति –

मानतोपीति ।

प्रमेययोर्धर्मब्रह्मणोः प्रमाणभेदादपि भेदमाहेत्यर्थः ।

अत्र धर्मे ब्रह्मणि च अज्ञातत्वं समानमित्यभेप्रेत्याह –

अज्ञातज्ञापकमिति ।

बोधकत्वमिति ।

चोदनानिष्ठं शाब्दबोधजनकत्वमित्यर्थः । तथा च चोदनाजन्यशाब्दबोधवैलक्षण्यात् बोधकत्ववैलक्षण्यं ततो प्रमाणवैलक्षण्यमिति भावः ।

स्वविषय इति – भाष्यप्रतीकमादाय मतभेदेन विषयभेदमाह –

स्वविषये धर्म इति ।

स्वशब्देन वाक्यमुच्यते । यागादौ वाक्येन पुरुषः प्रवर्त्यते तस्माद्वाक्यजन्यप्रवृत्तिविषयत्वमेव वाक्यविषयत्वमित्यर्थः ।

पुरुषमिति ।

पुरुषं प्रवर्तयदेव पुरुषमवबोधयतीत्यन्वयः ।

बोधयत्येवेत्येवकारव्यावर्त्यमाह –

न प्रवर्तयतीति ।

पुरुषमित्यनुषङ्गः ।

ननु ब्रह्मबाक्यं कुतः पुरुषं न प्रवर्तयतीत्याशङ्क्याह –

विषयाभावादिति ।

पुरुषप्रवृत्तिविषयाभावादित्यर्थः । यथा धर्मचोदनास्थले पुरुषप्रवृत्तेः साध्ययागादिरूपो विषयो विद्यते तद्वदत्र न कश्चिद्विषयोऽस्ति ब्रह्मणस्तु सिद्धस्य पुरुषप्रवृत्त्यसाध्यत्वेनाविषयत्वादिति भावः । ज्योतिष्टोमवाक्यस्य त्वया कर्म कर्तव्यम् इति कर्मप्रवृत्तिजनकत्वेनैव पुरुषं प्रति कर्मबोधकत्वं ब्रह्मवाक्यस्य तु त्वं ब्रह्माभिन्न इति जीवस्य ब्रह्मत्वबोधकत्वमेव, तथा चाखण्डार्थब्रह्मविषयकात्प्रवृत्त्यजनकाच्छाब्दबोधात्कर्मविशेष्यकपुरुषकर्तव्यत्वप्रकारकशाब्दबोधस्य प्रवृत्तिजनकस्य विलक्षणत्वेन चोदनारूपप्रमाणे बोधकत्ववैलक्षण्यमस्तीति समुदायार्थः ।

नन्वेतावता प्रवर्तकत्वेन बोधकत्वं धर्मवाक्यस्योक्तं तच्च ब्रह्मवाक्यस्याप्यस्त्येव ब्रह्मवाक्येन ज्ञाने पुरुषः प्रवर्त्यत इति प्रसिद्ध्या ज्ञानरूपे विषये पुरुषप्रवर्तकत्वेनैव तस्य ब्रह्मबोधकत्वादिति शङ्कते –

नन्विति ।

अर्थानुसारात् व्युत्क्रमेण भाष्यमवतारयति –

ब्रह्मचोदनयेति ।

स्वजन्यज्ञान इति ।

अवबोधस्य ब्रह्मवाक्यजन्यत्वाद्ब्रह्मवाक्यं स्वजन्यज्ञाने स्वयं प्रमाणमेव न प्रवर्तकमित्यत्र दृष्टान्तमाहेत्यर्थः ।

मानादेवेति ।

आदिशब्देन प्रमेयादिकं ग्राह्यम् ।

वाक्यार्थज्ञान इति ।

ब्रह्मात्मैक्यज्ञान इत्यर्थः । प्रमाणप्रमेययोः सत्त्वे ज्ञानं स्वयमेवोत्पद्यते तत्र न प्रवृत्तिर्हेतुरन्यथा दुर्गन्धादिज्ञानं न स्यादिति भावः ।

प्रवृत्तिजनकत्वाजनकत्ववैलक्षण्याच्छाब्दबोधवैलक्षण्यं वक्तव्यं शाब्दबोधवैलक्षण्याद्बोधकत्ववैलक्षण्येन शब्दप्रमाणवैलक्षण्यस्य सत्त्वात्प्रमेयजिज्ञास्यवैलक्षण्यं च वक्तव्यम् , तस्मात् जिज्ञास्यभेदान्नैककर्तृकत्वं तन्त्रद्वयस्य ततः क्रमापेक्षाभावेन क्रमविवक्षाया अभावान्नानन्तर्योक्तिद्वारा क्रमार्थोऽथशब्द इत्येतमर्थं हृदि निधाय सङ्ग्रहेण भाष्यार्थं परिष्करोति –

तथा चेति ।

उदासीनत्वं प्रवर्तकभिन्नत्वम् ।

स्वयमवान्तरप्रकृतमुपसंहृत्य परमप्रकृतोपसंहारार्थकभाष्यमवतारयति –

एवमिति ।

उक्तरीत्येत्यर्थः ।

तच्छब्दार्थकथनद्वारा उक्तरीतिमेवाह –

अथशब्दस्येति ।

किमपीत्यंशस्यार्थमाह –

पुष्कलकारणमिति ।

एवं समुच्चयवादिना यदुक्तं तत्सर्वं यस्मात् खण्डितं तस्मादथशब्दस्यार्थान्तरत्वासम्भवात्सूत्रे यदनन्तरं ब्रह्मजिज्ञासा उपदिश्यते तत्पुष्कलकारणमानन्तर्यावधिभूतं वक्तव्यमित्याहेत्यर्थः ।

भाष्ये –

अवबोधस्य चोदनाऽजन्यत्वादिति ।

अजन्यत्वादिति च्छेदः । तस्मात्किमपि वक्तव्यमिति । यदनन्तरं ब्रह्मजिज्ञासा उपदिश्यते तत्पुष्कलकारणं वक्तव्यमिति तच्छब्दाध्याहारेण भाष्यं योजनीयम् ।

अमुत्रेति ।

परलोकेपीत्यर्थः ।

ज्ञातुं चेति ।

अपरोक्षीकर्तुं चेत्यर्थः ।

तस्मादथशब्देनेति |

तस्मादन्वयव्यतिरेकाभ्यां साधनचतुष्टयस्य हेतुत्वादित्यर्थः ।

व्याख्याने –

पुरस्तादेवोक्तमिति ।

पूर्वस्मिन्सम्बन्धग्रन्थ एवोपपादितमिति भावः ।

ननु विवेकादिसत्त्वे विचारः तद्द्वारा साक्षात्कारश्चेत्यन्वयसत्त्वेपि विवेकाद्यभावे ब्रह्मविचाराद्यभाव इति न व्यतिरेकः कथञ्चित्कुतूहलतया बहुश्रुतत्वबुद्ध्या वा दैववशाद्वा विवेकादिरहितस्य ब्रह्मविचारप्रवृत्तिदर्शनादित्याशङ्क्याह –

कथञ्चित्कुतूहलतयेति ।

विवेकाद्यभावे फलपर्यन्तज्ञानप्रतिबन्धकसाहित्यविचारसत्त्वेपि तद्रहितविचाराभावो विद्यत इति व्यतिरेकसिद्धिरिति भावः ।

सुकृतमिति ।

पुण्यकर्मफलमित्यर्थः । प्रलयपर्यन्तमवस्थानाच्चिरकालावस्थायित्वमेव अक्षय्यत्वमिति सिद्धान्त्यभिप्रायः पूर्वपक्ष्यभिप्रायस्तु नित्यत्वमिति भेदः ।

भेदादिति ।

जीवस्य ब्रह्मणः सकाशाद्भेदसत्त्वादित्यर्थः । नाहमीश्वर इति प्रत्यक्षादिसिद्धभेदेनाभेदस्य बाधितत्वाज्जीवस्य ब्रह्मत्वमयुक्तमिति भावः ।

तस्येति ।

यथा लोष्ठस्याकिञ्चित्करत्वेन सुखप्राप्तिदुःखनिवृत्त्यन्यतररूपत्वायोगस्तथा स्वरूपावस्थानरूपमोक्षस्य अकिञ्चित्करत्वेन सुखदुःखाभावान्यतररूपपुरुषार्थत्वायोगाच्चेत्यर्थः ।

अनुवादे बीजमाह –

अथशब्देनेति ।

अथशब्देन यदुक्तमित्यन्वयः ।

अर्थादिति ।

अन्वयव्यतिरेकबलादार्थिकार्थतयेत्यर्थः ।

आर्थिकहेतुत्वस्येति ।

साधनचतुष्टयनिष्ठस्यार्थसिद्धहेतुत्वस्येत्यर्थः ।

अनुवादस्य प्रयोजनमाह –

आक्षेपेति ।

ननु भवत्वतःशब्द आक्षेपनिरासायानुवादकस्तथापि कथं निरास इत्याशङ्क्य निरासप्रतिपादकत्वेनोत्तरभाष्यमवतारयति –

उक्तमिति ।

विवेकादिकमित्यर्थः ।

श्रुत्यर्थस्य कर्मफलानित्यत्वस्य दृढीकरणाय व्याप्तिद्वयसहकारित्वं श्रुतेर्दर्शयति –

यदल्पमिति ।

अल्पं मध्यमपरिमाणवदित्यर्थः । मर्त्यं ध्वंसप्रतियोगीत्यर्थः । कृतकं कार्यमित्यर्थः ।

न्यायवतीति ।

स्वोक्तार्थप्रतिपादकव्याप्तिमदित्यर्थः । ’तद्यथेह कर्मचितो लोकः क्षीयत’ इत्यादिश्रुतेः पापसहकृतत्वात्प्राबल्यमक्षय्यत्वश्रुतेस्तु कर्मफलनित्यत्वबोधकत्वे तदभावाद्दौर्बल्यं तस्मात्तद्यथेहेत्यादिश्रुतिरक्षय्यत्वश्रुतेर्बाधिकेति भावः ।

भाष्यस्थादिशब्दार्थं श्रुत्यन्तरं प्रमाणयति –

अतोऽन्यदिति ।

ब्रह्मणः व्यतिरिक्तं सर्वं मिथ्याभूतमित्यर्थः ।

मोक्षस्य पुरुषार्थत्वं स्फोरयति –

यथेति ।

ननु मोक्षस्य सुखदुःखाभावान्यतररूपत्वेप्यपुरुषार्थत्वमेव स्यात् वृत्तिवेद्यत्वाभावेनाज्ञातत्वाज्ज्ञातो हि पुरुषार्थ इत्युच्यत इत्याशङ्क्याह –

अपारं स्वयञ्ज्योतिरिति ।

वृत्तिवेद्यत्वाभावेपि ब्रह्मणः स्वप्रकाशत्वेनानन्दानुभवान्मोक्षः पुरुषार्थ एव स्वप्रकाशत्वेन तस्य ज्ञातत्वात्तस्मान्मुमुक्षा सम्भवतीति भावः ।

भेदाद्ब्रह्मत्वं जीवस्यायुक्तमिति यदुक्तं तद्दूषयति –

जीवत्वादेरिति ।

उक्त एवेति ।

उपोद्घातग्रन्थ इति शेषः । नाहमीश्वर इति प्रतीतेरहमंशे विशिष्टविषयकत्वेन तया विशिष्टस्यैव जीवस्य ब्रह्मत्वं निषिध्यते न शोधितस्य जीवस्य तथा च जीवत्वं कल्पितं तस्माद्ब्रह्मत्वमेव वास्तवं तस्येति भावः ।

महाप्रकरणोपसंहारार्थकमुत्तरभाष्यमित्यभिप्रेत्य तच्छब्दार्थकथनद्वारा तद्भाष्यमवतारयति –

एवमिति ।

अथातःशब्दाभ्यां साधनचतुष्टयस्य हेतुत्वसमर्थनद्वारा तद्वतोऽधिकारिणः समर्थित्वाच्छास्त्रमारम्भणीयमित्याहेत्यर्थः ।

सूत्रवाक्यपूरणार्थमिति ।

सूत्रवाक्यपूरणार्थं यदध्याहृतं कर्तव्यपदं तस्यान्वयार्थमित्यन्वयः ।

कर्मज्ञानार्थमिति ।

कर्मकारकज्ञानार्थमित्यर्थः । एवमुत्तरत्र विज्ञेयम् ।

कर्मण एवेति ।

कर्मत्वं नाम विषयत्वम् , इच्छायाः विषयस्यैव प्रयोजनत्वादित्यर्थः । यथा स्वर्गस्येच्छेत्युक्ते स्वर्गविषयिणी इच्छेति बोधात्स्वर्गस्येच्छाकर्मत्वं तत्फलत्वं च सम्भवति, तथा ब्रह्मणो जिज्ञासेत्युक्ते ब्रह्मविषयिणी जिज्ञासेति बोधाद्ब्रह्मणः ज्ञानद्वारेणेच्छाकर्मत्वं तत्फलत्वं च सम्भवतीति भावः ।

सा हि तस्येति ।

सा हि तस्य ज्ञातुमिच्छेति शाबरभाष्यवाक्यम् । तस्यार्थः । सा धर्मजिज्ञासा । तस्य धर्मस्य ज्ञातुमिच्छेति । इच्छाप्राधान्ये तावदिच्छायाः कर्मफलयोरैक्यात्कर्मणश्च प्रथमापेक्षितत्वेन प्राधान्यात्कर्मणि षष्ठीसमासः स्याद्विचारप्राधान्ये तु कर्मफलयोर्भेदात्प्रयोजनविवक्षया चतुर्थीसमासः स्यादित्येवं मुख्यार्थेच्छाभिप्रायेण विचारलक्षणाभिप्रायेण च समासद्वयमुपपद्यत इति समुदायग्रन्थार्थः ।

अधुनेति ।

ब्रह्मपदस्यार्थनिर्देशावसरे प्राप्ते सूत्रकार एव निर्देश्यतीतिब्रह्मपदार्थमाहेत्यर्थः । ब्रह्मक्षत्रमित्यत्र ब्रह्मशब्देन ब्राह्मणजातिरुच्यते ।

भाष्यस्थादिशब्दार्थं दर्शयति –

इदं ब्रह्मेति ।

अत्र ब्रह्मशब्देन जीव उच्यते एवं क्रमेण उत्तरत्र योजनीयम् ।

जगत्कारणत्वेति ।

जात्यादौ जगत्कारणत्वासम्भवेन पूर्वोत्तरविरोधाद्ब्रह्मशब्दस्य न जात्याद्यर्थकत्वमिति परिहारार्थः ।

वृत्त्यन्तर इति ।

प्राचीनव्याख्यान इत्यर्थः ।

सम्बन्धसामान्यमिति ।

सम्बन्धत्वविशष्टः सम्बन्ध इत्यर्थः । सम्बन्धमात्रमिति यावत् ।

जिज्ञास्यापेक्षत्वादित्यादिहेतुभाष्यं विवृणोति –

जिज्ञासेत्यत्रेति ।

सन्वाच्यायाः सन्प्रत्ययस्य वाच्यार्थभूताया इत्यर्थः ।

कर्मेति ।

कर्मत्वं विषयत्वम् ।

सकर्मकक्रियाया इति ।

सकर्मकेच्छाया इत्यर्थः ।

विषयज्ञानेति ।

विषयस्य ज्ञानमिति विग्रहः । ब्रह्मजिज्ञासा नाम ब्रह्मविषकं यज्ज्ञानं तद्विषयकेच्छा तथा च सकर्मकक्रियारूपायाः परम्परया ब्रह्मविषयकजिज्ञासायाः प्रथमं जिज्ञास्यब्रह्मरूपकर्मापेक्षत्वात्कर्मणि षष्ठ्येव परिग्राह्या न शेषषष्ठीति भावः ।

प्रथमं ब्रह्मस्वरूपजिज्ञासा किमर्था ब्रह्मप्रमाणजिज्ञासा तल्लक्षणजिज्ञासा वा स्यात्तथा सति लक्षणप्रमाणादेरेव कर्मत्वं स्याद्ब्रह्मणस्तु सम्बन्धित्वमात्रं तथा च ब्रह्मसम्बन्धिनी प्रमाणादिकर्मिका जिज्ञासेति ब्रह्मांशे शेषषष्ठीं साधयितुं शङ्कते –

ननु प्रमाणादिकमिति ।

अन्यदेव ब्रह्मणोन्यदेवेत्यर्थः । तत्कर्मास्तु जिज्ञासाकर्मास्त्वित्यर्थः । शेषितया प्रधानतयेत्यर्थः ।

श्रुतं कर्मेति ।

ब्रह्मणो जिज्ञासेति शब्दादविलम्बेन प्रतीयमानं ब्रह्मणः कर्मत्वं त्यक्त्वा शब्दादप्रतीयमानं तात्पर्याद्विलम्बेन प्रतीयमानं प्रमाणादीनां कर्मत्वं ब्रह्मणः सम्बन्धित्वमात्रं च कल्पयन् शेषवादी करस्थं पिण्डमुत्सृज्य करं लेढीति न्यायमनुसरति, तथा च शेषषष्ठीपरिग्रहे ब्रह्मणः प्रतीतकर्मत्वालाभ एव दोष इति भावः ।

गूढाभिसन्धिरिति ।

ब्रह्माश्रिताशेषविचारप्रतिज्ञारूपफले गूढाभिसन्धिरित्यर्थः । सम्बन्धिसामान्ये प्रोक्ते तत्सामर्थ्यात्कारकसम्बन्धविशेषश्चार्थतोवगम्यत इत्येतावता षष्ठी शेष इत्युक्तं नार्थादपि कारकसम्बन्धाप्रतिभास इत्युक्तमिति शेषवादिनो मतम् , तथा च ब्रह्मसम्बन्धिजिज्ञासेति बोधेन ब्रह्मकर्मकजिज्ञासाप्यर्थादवगम्यते तस्माद्ब्रह्मणः कर्मत्वलाभ इति शेषवादी शङ्कत इति भावः । ’शेषषष्ठीपरिग्रहेपीति’ भाष्येण अशेषविचारप्रतिज्ञारूपफललाभायैव शेषषष्ठीं परिगृह्यार्थिककर्मत्वस्वीकारात्तस्य शेषवादिनः प्रयासः सार्थकः एव तथा च ’व्यर्थः प्रयासः स्यादि’त्याद्युत्तरभाष्यविरोधस्तत्परिहारायेदं भाष्यं गूढाभिसन्धिना शङ्कत इति व्याख्यातमिति मन्तव्यम् ।

षष्ठीति ।

षष्ठी शेष इति व्याकरणसूत्रेण सम्बन्धमात्रे षष्ठीविधानादित्यर्थः ।

कर्मत्वे पर्यवस्यतीति ।

विषयत्वे पर्यवस्यतीत्यर्थः । विषयविषयिभावसम्बन्धे पर्यवस्यतीति भावः । यद्यपि ’षष्ठी शेष’ इति सम्बन्धमात्रे षष्ठी विहिता तथापि व्यवहारो विशेषमालम्बते बहवश्च विशेषसम्बन्धाः तत्रान्यतमो विशेषसम्बन्धः प्रतिपत्तव्यः अन्यथा व्यवहारानुपपत्तेः, तस्मात्स च सम्बन्धः क इति विशेषजिज्ञासायां सकर्मकेच्छासन्निधानात्कर्मत्वमेव विशेषसम्बन्धो भवति ब्रह्मणो जिज्ञासाकर्मत्वं शेषषष्ठीपक्षे तु न विरुध्यत इति समुदायार्थः ।

अजानन्निवेति ।

तात्पर्यं ज्ञात्वापि वादिना तात्पर्यस्फुटीकरणानन्तरमेव तद्वक्तव्यमित्यधुना अनुरूपोत्तरमाहेत्यर्थः ।

यद्यपि ब्रह्मणः कर्मत्वालाभ इति दूषणमार्थिककर्मत्वोक्त्या परिहृतं तथापीच्छायाः प्रथमापेक्षितकर्मकत्वेन ब्रह्मणः प्रथमं प्रतीतकर्मत्वालाभदोषो दुर्वार इति भाष्याभिप्रायं स्फुटीकुर्वन् एवमपीत्यस्यार्थमाह –

कर्मलाभेपीति ।

ब्रह्मणः कर्मत्वलाभेऽपीत्यर्थः ।

प्रतीकमादाय प्रत्यक्षपदस्यार्थमाह –

प्रत्यक्षमित्यादिना विहितमित्यन्तेन ।

कृति कृदन्तस्य योगे सति कर्तृकर्मणोः कर्त्रर्थे कर्मार्थे च षष्ठी स्यादिति व्याकरणसूत्रस्यार्थः । आबन्तत्वेनेति च्छेदः । आकारप्रत्ययान्तत्वेनेत्यर्थः ।

कृदन्तस्येति ।

कृत्प्रत्ययान्तस्येत्यर्थः । जिज्ञासेत्यत्र सन्प्रत्ययः अ इति संज्ञिकः प्रत्ययः अकारप्रत्यय इति यावत् । उप्रत्ययश्चेति प्रत्ययाः सन्ति तथा च त्रयाणां प्रत्ययाणां मध्ये यः अप्रत्ययस्तदन्तत्वेन कृदन्तत्वं जिज्ञासापदस्येति भावः ।

विहितमिति ।

सत्रेण विहितमिति पूर्वेणान्वयः । तथा च शब्दादविलम्बेन प्रतीयमानं प्रत्यक्षमिति निष्कृष्टोऽर्थः ।

अशाब्दमिति ।

विलम्बेन तात्पर्यात्प्रतीयमानमित्यर्थः ।

ब्रह्मणः कर्मत्वे तात्पर्येण साधितेपि एवं कल्पयतस्तव प्रयासो व्यर्थ एवेति भावः ।

भाष्ये -

कर्मत्वं न विरुध्यत इति ।

कर्मत्वालाभदोषो नास्तीति भावः ।

सम्बन्धसामान्यस्येति ।

विशेषनिष्ठत्वं विशेषसम्बन्धबोधकत्वं सामान्यसम्बन्धस्य विशेषसम्बन्धे पर्यवसन्नत्वादित्यर्थः ।

सामान्यद्वारेणेति ।

सामान्यसम्बन्धद्वारेणेत्यर्थः ।

व्याख्याने –

लक्षणप्रमाणेति ।

लक्षणं च प्रमाणं च युक्तयश्च ज्ञानसाधनानि च फलं चेति विग्रहः ।

ब्रह्मकर्मक एवेति ।

एवकारेण प्रमाणादिकर्मकविचारो व्यावर्त्यते ।

विचारप्रतिज्ञानमिति ।

विचारस्य प्रतिज्ञानं प्रतिज्ञेत्यर्थः ।

यस्येति ।

मत्प्रयासस्येत्यर्थः ।

अप्रधानप्रमाणादिविचारान् शब्देनोपादाय प्रधानस्य ब्रह्मविचारस्याक्षेपकल्पनाद्वारं मुखतः प्रधानविचारमेवोपादायाऽप्रधानविचाराणामाक्षेपकल्पनमिति शेषषष्ठीपरिग्रहो न युक्त इत्याशयं स्फुटीकुर्वन्नुत्तरभाष्यमवतारयति –

त्वत्प्रयासस्येति ।

स दृष्टान्तमाहेति ।

सदृष्टान्तं विवृणोतीत्यर्थः ।

तद्विजिज्ञासस्वेतीति ।

’यतो वा इमानि भूतानी’त्यादिश्रुतिगततद्विजिज्ञासस्वेति अर्थः । मूलं विषयवाक्यत्वेनाभिमतमित्यर्थः । तदिति द्वितीयया ब्रह्मणः कर्मत्वप्रतिपादनद्वारा प्रधानस्य ब्रह्मणो विचारः श्रुत्या प्रतिज्ञातो भवति तथा एकार्थत्वलाभाय सूत्रेणापि कर्मत्वप्रतिपादनद्वारैव प्रधानब्रह्मणो विचारः प्रतिज्ञातव्य इत्यवश्यं वक्तव्यमिति भावः ।

भाष्ये -

तद्विजिज्ञासस्व तद्ब्रह्मेतीति ।

स्वप्रविष्ट’तद्विजिज्ञासस्वतद्ब्रह्मे’त्यनेन वाक्येनेत्यर्थः ।

प्रत्यक्षमेवेति ।

शाब्दमेवेत्यर्थः । यतः ब्रह्मणः सकाशादुत्पत्त्यादिकं भवति तद्ब्रह्म विजिज्ञासस्वेति श्रुतयः शब्दतः ब्रह्मणः कर्मत्वं दर्शयन्तीति भावः । इच्छायाः कर्मेति पूर्वेणान्वयः ।

व्याख्याने –

ब्रह्मज्ञानं त्विति ।

हेतुभूतस्य मूलस्य सिद्धस्वरूपत्वात् साध्यस्वरूपं ब्रह्मज्ञानं कथं मूलमिति भावः ।

आवरणेति ।

आवरणनिवृत्तिरूपं नवशरावं जलेनाभिव्यक्तगन्धवदन्तःकरणे तद्वृत्त्या अभिव्यक्तस्फुरणरूपं च ब्रह्मस्वरूपभूतं यच्चैतन्यं तदेवावगतिरित्यर्थः । आवरणनिवृत्तिरूपत्वमभिव्यक्तेर्वा विशेषणं अभावस्याधिकरणस्वरूपत्वान्निवृत्तिरूपत्वमधिष्ठानस्य अथवा आवरणवत्तन्निवृत्तेः कल्पितत्वेनाधिष्ठानमेव स्वरूपमिति भावः । अभिव्यक्तिमच्चैतन्यमिति मतुपः प्रयोगान्नित्याभिव्यक्तिविलक्षणा अपरोक्षज्ञानगम्या हि कल्पिताभिव्यक्तिरस्तीति सिद्धम् ।

गमनस्य ग्रामः कर्मेति ।

ग्रामं गच्छतीत्यत्र ग्रामस्य कर्मत्वं नाम क्रियाजन्यफलशालित्वं तथा हि गमनरूपा या क्रिया तज्जन्यं फलं ग्रामपुरुषसंयोगस्तदाश्रयत्वं ग्रामोऽस्तीति लक्षणसमन्वय इति दिक् ।

तत्प्राप्तिरिति ।

ग्रामसंयोग इत्यर्थः ।

अवगतेरिति ।

अभिव्यक्तिमच्चैतन्यरूपावगतेरित्यर्थः । वृत्तिज्ञानरूपा ब्रह्मावगतिः अज्ञाननिवर्तकतया पुरुषाभिलाषित्वात् पुरुषार्थ इति भाष्यार्थः ।

बीजमविद्येति ।

संसारबीजभूता या अविद्या अनाद्यविद्या सैवादिर्यस्यानर्थस्येति विग्रहः वृत्तिज्ञानेनाज्ञानसहितानर्थनिवृत्तिद्वारा चैतन्यमभिव्यक्तं भवति, तस्मादभिव्यक्तिमच्चैतन्यं ब्रह्मज्ञानस्य फलमित्युच्यत इति भावः ।

तृतीयवर्णकमिति ।

प्रथमसूत्रस्य तृतीयव्याख्यानमित्यर्थः ।

प्रथमवर्णके विषयप्रयोजने आक्षिप्य तत्सद्भावसाधनेन विचारकर्तव्यता समर्थिता सम्प्रति पुनस्ते सम्बन्धं चाक्षिप्य तत्साधनद्वारा तत्कर्तव्यतां साधयितुं व्यवहितं वृत्तमनुवदन् वर्णकान्तरपरत्वेन भाष्यमवतारयति –

प्रथमवर्णक इति ।

अधिकरणमारचयति –

ब्रह्मप्रसिद्धीति ।

तर्ह्यज्ञातत्वेति ।

प्रत्यक्षादिना यदज्ञातं वस्तु तत्प्रतिपाद्यं सद्विषयो भवति ज्ञातेऽर्थे हि शास्त्रमकिञ्चित्करं भवति तस्मात् ज्ञातस्य ब्रह्मणः शास्त्रेणाप्रतिपाद्यत्वाद्विषयत्वं नास्तीति भावः ।

’यदि प्रसिद्ध’मित्यादिभाष्यस्य विषयप्रयोजनाक्षेपे मुख्यतात्पर्यमुक्त्वा ’अथाप्रसिद्ध’मित्यादिभाष्यस्य सम्बन्धप्रयोजनाक्षेपे मुख्यतात्पर्यमाह –

अथाज्ञातमिति ।

इति ज्ञानानुत्पत्तेरिति ।

ब्रह्मणः अप्रतिपाद्यत्वेन सम्बन्धस्याप्रसिद्धत्वादखण्डब्रह्मसाक्षात्कारस्यानुत्पत्तेरित्यर्थः । ज्ञानं प्रति वेदान्तविचारस्य हेतुत्वेन विचारात्प्रागापातज्ञानमपि नास्तीति पूर्वपक्षग्रन्थार्थः ।

अनधीतसाङ्गस्वाध्यायस्य पुरुषस्य विचारात्प्रागापातज्ञानासम्भवेप्यधीतस्वाङ्गस्वाध्यायस्य पुरुषस्य विचारात्प्रागापातज्ञानं सम्भवत्येव तथा च निश्चयं प्रति विचारस्य हेतुत्वं न ज्ञानं प्रतीति सिद्धान्ततात्पर्यमाह –

आपातप्रसिध्येति ।

वेदान्तानामपरोक्षनिश्चायकत्वेपि वादिभिरन्यथान्यथार्थस्य प्रतिपादितत्वाद्वेदान्तेभ्यो जायमानं ज्ञानमप्रामाण्यशङ्काकलङ्कितस्वरूपापातं भवति । तथा चापातज्ञानविषयत्वेन ब्रह्मणः प्रसिद्धिरापातप्रसिद्धिस्तयेत्यर्थः ।

व्याकरणाद्बृहत्वाद्ब्रह्मेति व्युत्पत्त्या सर्वोत्कृष्टत्वस्वरूपं निरवधिकमहत्त्वाभिन्नं व्यापकं निश्चीयते तच्च सर्वोत्कष्टत्वरूपव्यापकत्वं नित्यशुद्धबुद्धमुक्तत्वादिकमन्तरा सर्वज्ञत्वसर्वशक्तित्वादिकमन्तरा च न सम्भवति तस्माद्बृहत्वाद्ब्रह्मेति व्युत्पत्त्यैव सर्वोत्कृष्टलाभार्थं नित्यशुद्धत्वादिकं सर्वज्ञत्वादिकं च प्रतीयते तथा च व्युत्पाद्यमानब्रह्मशब्देन सगुणं निर्गुणं च ब्रह्म प्रसिद्धमित्येतमर्थं स्फुटीकर्तुं शङ्कासमाधानाभ्यामुत्तरभाष्यमवतारयति –

ननु केन मानेन ब्रह्मण इत्यादिना शक्तिमत्त्वलाभादित्यन्तेन ।

सङ्गतिग्रहेति ।

शक्तिग्रहेत्यर्थः ।

ब्रह्मपदव्युत्पत्त्येति ।

व्यापकत्वरूपाद्बृहत्वाद्ब्रह्मेति ब्रह्मपदव्युत्पत्त्यनुसरणेनेत्यर्थः ।

ननु जातिजीवकमलासनवेदेभ्यो विलक्षणे निरतिशयपुरुषार्थे मुमुक्षोर्जिज्ञासायोग्ये वस्तुनि ब्रह्मपदव्युत्पत्त्यापि ब्रह्मशब्दस्य कथं वृत्तिरित्याशङ्क्याह –

अस्यार्थ इति ।

नन्वेवमपि यत्किञ्चिदापेक्षिकमहत्त्वविशिष्टं वस्त्ववगम्यतामित्यत आह –

सा च वृद्धिरिति ।

निरवधिकमहत्त्वं सर्वतो निरवग्रहमहत्त्वमित्यर्थः । सर्वोत्कृष्टत्वमिति यावत् ।

सङ्कोचकाभावादिति ।

उपपदं प्रकरणादिकं वा सङ्कोचकं, तदभावादित्यर्थः । यथा बृहद्घट इत्यत्र घटपदसमभिव्याहारादापेक्षिकं बृहत्वं प्रतीयते, तद्वदत्र किमपि सङ्कोचकं न प्रतीयते प्रत्युतासङ्कोचक एव, अनन्तपदसहप्रयोगरूपज्ञापकं चास्ति तथा च निरतिशयमहत्त्वसम्पन्नं वस्तु ब्रह्मशब्दार्थ इति भावः ।

ननु नित्यत्वादयो गुणाः न ब्रह्मशब्दार्थोपयोगिनः अतस्ते कथं ब्रह्मशब्देनावगम्यन्ते तथा च नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्त इति भाष्यं कथमित्याशङ्क्य गुणतोऽपकृष्टस्य वस्तुनः अल्पत्वबुद्धिदर्शनान्नित्यत्वादिगुणाः ब्रह्मपदार्थोपयोगित्वेन प्रतीयन्त एवेत्याह –

निरवधिकमहत्त्वं चेति ।

अन्तवत्त्वमनित्यत्वम् । आदिशब्देनाशुद्धत्वादिकं गृह्यते ।

अल्पत्वेति ।

वस्तुनोल्पत्वं नाम देशकालवस्तुपरिच्छेद इत्यर्थः ।

लोके गुणहीनं दोषभूयिष्ठं वस्तु अल्पमिति मन्यते गुणभूयिष्ठं दोषहीनं वस्तु महदिति मन्यते तस्माद्ब्रह्मवस्तुनः अल्पत्वनिराकरणेन गुणतो महत्त्वसम्पादनाय बृहत्त्वाद्ब्रह्मेति व्युत्पत्यैव नित्यत्वादयः प्रतीयन्त इत्याह –

अत इति ।

बृहत्वबृंह्मणत्वयोरेकार्थत्वमभिप्रेत्याह –

बृंहणत्वादिति ।

कल्पतरुकारैस्तु बृहत्वं व्यापकत्वं बृंहणत्वं शरीरादिपरिणामरूपवृद्धिहेतुत्वमिति तयोर्भेदः उक्तः । अस्मिन् ग्रन्थे सा च वृद्धिरित्याद्युपक्रमानुसारेण तयोरभेद एव ग्रन्थकाराभिप्रेत इति तदभिप्रायेणेदं व्याख्यातमिति भावः । शुद्धत्वं व्युत्पत्त्या प्रतीयत इति पूर्वेणान्वयः ।

ननु जातिजीवकमलासनादौ ब्रह्मशब्दप्रयोगे सत्यपि नैतावानर्थः प्रतीयते कथमत्र बृहतेर्धातोरर्थानुगमादप्येतादृशस्यार्थस्य प्रतिपत्तिरित्याशङ्क्याह –

एवं सकलदोषशून्यमिति ।

नित्यत्वसर्वज्ञत्वादिविशिष्टः सगुणनिर्गुणस्वरूपः परिपूर्णोर्थः ब्रह्मपदव्युत्पत्त्या प्रसिद्धः सन् निर्बाधं प्रतीयते जात्यादौ तु सङ्कोचकस्य सत्त्वान्नैतादृशोर्थः प्रतीयत इति भावः ।

तथेति ।

यथा व्युत्पत्यनुसरणात् निर्गुणं प्रसिद्धं तथा सगुणमपि तस्मादेव प्रसिद्धमिति भावः ।

तत्पदवाच्यस्य चेतनस्यापि सर्वविषयज्ञानाभावे सर्वकार्यनियमनशक्त्यभावे च प्रोच्यमाने सति कस्यचिदर्थस्य ज्ञानाभावात्कस्यचित्कार्यस्य उत्पादनशक्त्यभावाच्चापकर्षप्राप्त्या अल्पत्वं स्यात्तद्व्यावृत्त्यर्थं सर्वज्ञत्वादिकं वक्तव्यमित्याह –

ज्ञेयस्य कार्यस्य चापरिशेष इति ।

कस्यचिज्ज्ञेयस्य वस्तुनः ईश्वरज्ञानाविषयत्वं कस्यचित्कार्यस्य वा ईश्वरशक्त्यविषयत्वमित्यर्थः । ज्ञेयस्य परिशेषः ज्ञानाविषयत्वं कार्यस्य परिशेषः शक्त्यविषयत्वमिति भेदः ।

अल्पत्वप्रसङ्गेनेति ।

ईश्वरस्याल्पत्वप्रसङ्गेनेत्यर्थः ।

भाष्ये -

बृहतेर्धातोरिति ।

बृहतेर्धातोर्योर्थः परिपूर्णरूपः तेनानुगमात्सम्बन्धान्नित्यत्वादीनामित्यर्थः । नित्यत्वादयः धात्वर्थेन परपूर्णवस्तुना सह सम्बन्धसत्त्वाद्ब्रह्मशब्देन प्रतीयन्त इति भावः ।

सर्वस्यात्मत्वाच्चेति ।

ब्रह्मण इति शेष इति केचित् ।

व्याख्याने -

एवमिति ।

उक्तरीत्येत्यर्थः । तत्पदात्प्रसिद्धेरित्यादिग्रन्थः स्पष्टार्थः ।

न प्रत्येतीति नेति ।

न जानातीति यत्तन्नेत्यर्थः । अविचार्यत्वं प्राप्तमित्यर्थ इत्यतः प्राक्तनग्रन्थस्त्वतिरोहितार्थः ।

आपातप्रसिद्ध्या विषयादिसिद्धिः साधिता सम्प्रति विशेषाप्रसिद्ध्यापि तां साधयतीत्यवतारयति –

यथेदं रजतमिति ।

यथा इदं रजतमितीदन्त्वेन सामान्यरूपेण शुक्तेः प्रसिद्धिः तथा अहमस्मीत्यात्मत्वसामान्यधर्मपुरस्कारेण ब्रह्मणः प्रसिद्धिरस्ति न त्वशनायाद्यतीतत्वादिविशेषरूपेण धर्मेण इति भावः ।

वाच्यभेदादिति ।

सत्यपदं मुख्यामुख्यसत्स्वरूपब्रह्माकाशशबलरूपे सत्ये व्युत्पन्नम् , ज्ञानपदं चैतन्यान्तःकरणवृत्तिरूपमुख्यामुख्यज्ञानद्वयशबलरूपे ज्ञाने व्युत्पन्नम् , आनन्दपदं च प्रत्यग्ब्रह्मबुद्धिवृत्तिरूपमुख्यामुख्यानन्दद्वयशबलरूपे आनन्दे व्युत्पन्नम् , एवं नित्यशुद्धबुद्धमुक्तादीन्यपि पदानि मुख्यामुख्यतत्तदद्वयशबलरूपे तस्मिन् व्युत्पन्नानीति द्रष्टव्यम् । अत्र सत्यता त्रिविधा मुख्यनिष्ठाऽमुख्यनिष्ठा शबलनिष्ठा चेति । एतत्सर्वं सङ्क्षेपशारीरके सर्वज्ञात्ममुनिभिः विस्तरेणोपपादितम् , तथा च शबलरूपं सत्यं सत्यपदवाच्यार्थः । अत्र सत्यत्वं सामान्यधर्मः मुख्यामुख्यशबलनिष्ठसत्यत्वादि विशेषधर्मः । एवं जीवेश्वरोभयरूपात्मा आत्मपदवाच्यार्थः । अत्रात्मत्वं सामान्यधर्मः जीवात्मत्वं परमात्मत्वमुभयनिष्ठात्मत्वं चेति त्रयो विशेषधर्माः । तथा मुख्यब्रह्म – कमलासनाद्यमुख्यब्रह्म उभयरूपब्रह्मेति ब्रह्मत्रयं तथा चोभयरूपं ब्रह्म ब्रह्मपदवाच्यार्थः । अत्र ब्रह्मत्वं सामान्यधर्मः मुख्यामुख्योभयनिष्ठब्रह्मत्वादि विशेषधर्माः । सर्वत्र मुख्यब्रह्मरूपं शुद्धचैतन्यं लक्ष्यार्थः अत एव सत्यादिपदानां न पर्यायता लक्ष्यार्थाभेदेऽपि वाच्यार्थानां भिन्नत्वात् तथा च वाच्यार्थभेदादेव ब्रह्मात्मनि सामान्यधर्मः विशेषधर्मश्च सिद्ध्यति । एवं सति अहमस्मीति सत्यचैतन्यरूपात्मत्वेन सामान्यधर्मेणात्मत्वप्रसिद्धिरस्ति न तु ब्रह्माहमस्मीति लक्ष्यार्थशुद्धचैतन्यरूपाखण्डब्रह्मनिष्ठमुख्यब्रह्मत्वेन विशेषधर्मेण अन्यथा वादिनां विप्रतिपत्तिर्न स्यादिति भावः ।

भाष्ये -

विप्रतिपत्तेरिति ।

विरुद्धा हि प्रतिपत्तिः तस्या इत्यर्थः । देहमात्रमिति मात्रशब्देन देहातिरिक्तं स्वतन्त्रचैतन्यं नास्तीत्युच्यते ।

आत्मेति ।

अहंप्रत्ययालम्बनमित्यर्थः । लोकायतिकाश्चार्वाका इत्यर्थः ।

इन्द्रियाण्येवेति ।

इन्द्रियाणां चक्षुरादिमनःपर्यन्तानां चेतनत्वमहंप्रत्ययविषयत्वरूपात्मत्वं च मन्यन्त इत्यर्थः ।

मन इत्यन्य इति ।

मनसः चेतनत्वमात्मत्वं च मन्यन्त इत्यर्थः ।

विज्ञानमात्रमिति ।

प्रत्यभिज्ञानिर्वाहाय क्षणिकविज्ञानसन्ततिरेवाहंप्रत्ययालम्बनरूपात्मेति मन्यन्त इत्यर्थः ।

शून्यमिति ।

असत्स्वरूप एवात्मेति मन्यन्त इत्यर्थः ।

अस्ति तद्व्यतिरिक्त इति ।

जीवव्यतिरिक्तोस्तीत्यर्थः ।

आत्मा स इति ।

सः ईश्वरः भोक्तुर्जीवस्य आत्मा स्वरूपमिति वेदान्तिनो वदन्तीत्यर्थः ।

विप्रतिपन्ना इति ।

विरुद्धप्रतिपत्तिमापन्ना इत्यर्थः ।

तदाभासेति ।

अत्र तच्छब्देन युक्तिवाक्ये गृह्येते ।

यत्किञ्चित्प्रतिपद्यमाना इति ।

अन्त्यात्पक्षादर्वाचीनं कञ्चित्पक्षं प्राप्यमाणा इत्यर्थः ।

व्याख्याने –

विप्रतिपत्तीरुपन्यस्यतीति ।

अत्र विरुद्धार्थप्रतिपादकं वाक्यं विप्रतिपत्तिशब्दार्थः ।

तार्किकादीति ।

आदिशब्देन प्राभाकरादयो गृह्यन्ते । विप्रतिपत्तिकोटित्वेन देहेन्द्रियेति । संशयरूपविप्रतिपत्तिप्रथमकोटित्वेन देहेन्द्रियेत्यर्थः ।

अकर्तापीति ।

अकर्तापि जीव इत्यर्थः ।

निरतिशयसत्त्वमिति ।

निरतिशयसत्त्वोपाधिकः जीवातिरिक्तः ईश्वर इति वदन्तीति भावः । निरतिशयसत्त्वरूपो गुणः योगिमते पारमार्थिकसत्यः सिद्धान्ते तु मायारूपत्वेन असत्य इति मतयोर्भेदः ।

स ईश्वर इति ।

योगिमतप्रसिद्ध ईश्वर इत्यर्थः ।

प्रतीकमादायात्मपदस्यार्थमाह –

आत्मास्वरूपमिति ।

सोपाधिकतया जीवस्य भोक्तृत्वं कर्तृत्वं च वर्तते स्वतस्त्वभोक्तृत्वमकर्तृत्वं साक्षित्वं च तथा च जीवातिरिक्तो नेश्वर इति जीवब्रह्मणोरैक्यं वेदान्तिनो वदन्तीति भावः ।

विप्रतिपत्तीनामिति ।

पक्षान्तराणामित्यर्थः ।
तासां विप्रतिपत्तीनां सुखबोधार्थमेव हि ।
प्रपञ्चोपि निरासश्च सङ्ग्रहेणोच्यते मया ॥
तथाहि केचित्तु वक्ष्यमाणश्रुतियुक्तिभ्यां स्थूलोऽहं कृशोहमित्याद्यनुभवाच्च स्थूलशरीरमात्मेति वदन्ति । केचित्तूक्तश्रुतियुक्त्यनुभवानामाभासत्वान्मम शरीरमिति भेदप्रतीतेरिन्द्रियाणामभावे शरीरचलनाभावान्न शरीरस्यात्मत्वं किन्तु वक्ष्यमाणश्रुतियुक्तिभ्यां काणोऽहं बधिरोऽहमित्याद्यनुभवाच्चेन्द्रियाणामात्मत्वत्वमिति वदन्ति । अन्ये तूक्तश्रुतियुक्त्यनुभवानामाभासत्वान्ममेन्द्रियाणीति भेदप्रतिपत्तेः स्वप्ने चक्षुरादीन्द्रियव्यवहाराभावेप्यहमित्यात्मनि परिपूर्णप्रत्ययान्मनःसम्बन्धाभावे इन्द्रियाणां चलनाभावान्नेन्द्रियाणात्मत्वं किन्तु वक्ष्यमाणश्रुतियुक्तिभ्यां सङ्कल्पवानहं विकल्पवानहमित्याद्यनुभवाच्च मन आत्मेति वदन्ति । अपरे तूक्तश्रुतियुक्त्यनुमानानामाभासत्वान्मम मन इति भेदप्रतीतेरहं मन इत्यप्रतीतेः कर्तृभावे करणशक्त्यभावाच्च मनसो नात्मत्वं किन्तु वक्ष्यमाणश्रुतियुक्तिभ्यामहं कर्ता भोक्तेत्याद्यनुभवाच्च बुद्धिरात्मेति वदन्ति । इतरे तूक्तश्रुतियुक्त्यनुभवानामाभासत्वान्मम बुद्धिरिति प्रतीतेरहं बुद्धिरित्यप्रतीतेर्न बुद्धेरात्मत्वं किन्तु वक्ष्यमाणश्रुतियुक्तिभ्यां सुषुप्तौ नान्यदस्त्येव नाहमप्यासमिति व्युत्थितजनस्य सर्वाभावपरामर्शानुभवाच्च शून्यमात्मेति वदन्ति । अन्ये तूक्तश्रुतियुक्त्यनुभवानामाभासत्वात्सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति व्युत्थितस्य परामर्शान्यथानुपपत्त्या सुषुप्तावज्ञानादिसाक्षित्वेन परिपूर्णात्मप्रत्ययाङ्गीकारादहमुल्लेखिप्रत्यभिज्ञानाच्च न शून्यस्यात्मत्वं किन्तु वक्ष्यमाणश्रुतेः ममप्रत्ययालम्बनस्याहमुल्लेखमानस्य शरीरादेः भोक्तृत्वाद्यनुपपत्तिरूपयुक्तेः कर्ता भोक्तेत्याद्यनुभवाच्च देहादिभ्यो व्यतिरिक्तः कर्ता भोक्ता प्रत्यभिज्ञानात् स्थिरः आत्मेति वदन्ति । अपरे तु कर्तृत्वं हि क्रियावेशः न हि सर्वगतस्य निरवयवस्यात्मनः परिणामलक्षणक्रियान्वयः सम्भवति । न च बुद्धेः कर्तृत्वमात्मनो भवतीति वाच्यम् । तन्मते तादात्म्याध्यासाभावात् , तस्मात्कर्तृत्वांशे उक्तश्रुतियुक्त्यनुभवानामाभासत्वाच्चात्मनो न कर्तृत्वं किन्तु वक्ष्यमाणश्रुतेः दृश्यावभासत्वमात्रात्मकभोक्तृत्वोपपत्तिरूपयुक्तेः भोक्तेत्यनुभवाच्च केवलं भोक्तैवात्मेति वदन्ति । अन्ये तु वक्ष्यमाणश्रुतेः सर्वज्ञत्वाद्यनुपपत्तिरूपयुक्तेः नाहमीश्वरः किन्तु संसारीत्यनुभवाच्च भोक्तुर्जीवस्य नेश्वरत्वं किन्तु वक्ष्यमाणश्रुतेः सर्वज्ञत्वाद्युपपत्तिरूपयुक्तेः ईश्वरोऽस्तीत्यनुभवाच्च देहादिव्यतिरिक्तादहंप्रत्ययविषयाद्भोक्तुर्जीवादन्यः सर्वस्येशिता निरतिशयत्वोपाधिक ईश्वर इति वदन्ति । वेदान्तिनस्तु पूर्वोक्तश्रुतियुक्त्यनुभवानामाभासत्वाद्वक्ष्यमाणाबाधितश्रुतियुक्तिभ्यामहं ब्रह्मास्मीति विद्वदनुभवाच्च प्रत्यगस्थूलोऽचक्षुरप्राणोऽमनोऽकर्ता चैतन्यं चिन्मात्रं स सदित्यादिप्रबलश्रुतेश्च भोक्तृत्वाद्यवभासस्य मिथ्यात्वात् स्वतः नित्यशुद्धबुद्धमुक्तस्वभावः स्वयं प्रकाशमानो जीव इति जीवब्रह्मणोरैक्यं वदन्ति । तस्मात्पुरुषार्थोस्तीति सिद्धम् ।

’युक्तिवाक्यतदाभाससमाश्रया’ इति भाष्यं विभागपूर्वकं स्वमतपरमतानुसारेण योजयति –

तत्र युक्तीति ।

निर्दोषयुक्तिमबाधितश्रुतिवाक्यं च समाश्रया इत्यर्थः ।

’तदाभासेति’ भाष्यांशं व्याचष्टे -

अन्ये त्वित्यादिना ।

परपक्षेषु युक्तिं दर्शयति –

देहादिरिति ।

व्यतिरेकेणेति ।

यत्रात्मत्वाभावस्तत्राहंप्रत्ययगोचरत्वाभावः यथा घट इत्यर्थः ।

ननु परपक्षाः युक्तिमूलकत्वाद्ग्राह्याः स्युरित्यत आह –

इत्यादि युक्त्याभासमिति ।

आश्रिता इत्युत्तरेणान्वयः । युक्तिरिवाभासत इति युक्त्याभासः अनुमानाद्याभास इत्यर्थः । वस्तुतो न युक्तिरिति भावः ।

देहात्मवादे प्रमाणत्वेनोक्तां श्रुतिं पठति –

स वा एष इति ।

इन्द्रियात्ममते श्रुतिमाह –

इन्द्रियसंवाद इति ।

’ते ह वाचमूचु’रिति वाक्यस्थतच्छब्दार्थं स्फोरयति –

चक्षुरादय इति ।

मनस आत्मत्वे श्रुतिमुदाहरति –

मन उवाचेति ।

विज्ञानात्मवादिमते प्रमाणत्वेनोक्तं ’कतम आत्मेति योयं विज्ञानमय’ इत्यादिश्रुतिवाक्यं दर्शयति –

योऽयमिति ।

असदात्ममते श्रुतिवाक्यं कथयति –

असदेवेति ।

कर्त्रात्ममते मन्ता बोद्धा कर्ता विज्ञानात्मेति श्रुतिं ज्ञापयति –

कर्तेति ।

कर्त्रात्ममत एवात्मनः भोक्तृत्वे प्रमाणत्वेनोक्तामात्मेन्द्रियमनोयुक्तं भोक्तेत्याहुरित्यादिश्रुतिं प्रतिपादयति –

भोक्तेति ।

भोक्त्रात्ममते श्रुतिमाह –

अनश्नन्नन्य इति ।

साङ्ख्यमते ’तयोरन्यः पिप्पलं स्वाद्वत्तीति ’ कर्मफलानुभवरूपभोक्तृत्वं बुद्धेरेव नात्मनः किं’त्वनश्नन्नन्यो अभिचाकशीतीति’ दृश्यावभासत्वरूपभोक्तृत्वमात्मन इति मन्तव्यम् ।

योगिमते श्रुतिमुपन्यस्यति –

आत्मानमन्तर इति ।

ननु पक्षान्तरणि श्रुतिमूलकत्वात् ग्राह्याणि स्युरित्यत आह –

वाक्याभासं चेति ।

वाक्यमिवाभासत इति वाक्याभासः परमार्थतोऽवाक्यमतत्परत्वादित्यर्थः ।

ननु उक्तानां युक्तीनां श्रुतिवाक्यानां च कथमाभासत्वमित्याशङ्क्य देहादावात्मत्वसाधकानुमानस्य सत्प्रतिपक्षत्वेनाभासत्वं स्फोरयन् श्रुतिवाक्यानामाभासत्वप्रतिपादकस्थलं स्फोरयति -

देहादिरनात्मेति ।

न्यायैर्युक्त्याभासत्वं सूत्रैर्वाक्याभासत्वमिति विवेकः ।

विप्रतिपत्तय इति ।

विवादा इत्यर्थः ।

वस्तुगतिरिति ।

मुक्तिं प्रति ज्ञानस्यैव हेतुता ह्यन्वयव्यतिरेकसिद्धा न कर्मण इति विदुषां निश्चय इत्यर्थः ।

मतान्तराश्रयणे हि न केवलं मोक्षासिद्धिः किन्त्वात्महत्यादिदोषश्च स्यादित्यनर्थं चेयादिति भाष्यं व्याख्याति –

किञ्चात्मानमिति ।

अत्र ईशवाक्यं प्रमाणयति –

ये केचेति ।

आत्मानं घ्नन्तीत्यात्महनः के ते जना ये अविद्वांसः ; लोके आत्मशब्दः प्राणत्यागे प्रसिद्धः प्रकृते प्राणत्यागस्यानुपयुक्तत्वात् अनात्मदर्शनेनात्मनो ह्यसत्त्वापादनमात्महननमुच्यते तथा च ये ह्यविद्वांसः ते आत्महन इति भावः ।

तस्मादिति भाष्यस्थहेतोरर्थं वक्तुमुपसंहारव्याजेन वर्णकचतुष्टये उक्तं हेतुचतुष्टयं क्रमेणानुवदति –

बन्धस्याध्यस्तत्वेनेति ।

पूजितेति ।

उत्कृष्टेत्यर्थः ।

उपकरणानीति ।

सहकारिकारणानीत्यर्थः ।

आरम्भः कथं सूत्रार्थ इति शङ्कावतारायोत्तरभाष्यं व्याख्याय ब्रह्मजिज्ञासेत्यादिपूर्वभाष्यमवतारयति –

ननु सूत्र इति ।

भूषणमिति ।

’अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुख’मित्यादिश्रवणाद्भूषणमिति भावः ।

न पश्याम इति ।

यदुक्तं तदसङ्गतं सूत्रमूलस्यारम्भकान्तरस्य श्रवणविधेः सत्त्वादिति ।

द्वितीयपक्षमवलम्ब्य परिहरति –

उच्यत इति ।

इदं सूत्रमित्यर्थः । इदं शास्त्रमिति पाठेप्ययमेवार्थः । नास्त्यध्ययनविधावारम्भकान्तरापेक्षा वेदस्यापौरुषेयत्वादिति भावः ॥ १ ॥

प्रसिद्धश्रुतिभिर्वेद्यं विचार्यं च मुमुक्षुणा ।
प्रत्यग्रूपमाहं वन्दे श्रीकृष्णं रुक्मिणीप्रियम् ॥
वर्णकचतुष्टयेनोक्तमर्थचतुष्टयमस्मिञ्छ्लोके सङ्गृहीतमिति सुधीभिर्विभावनीयम् ।

मुमुक्षुणेति ।

अथातःपदद्वयसमर्थितेनाधिकारेणेत्यर्थः । अथ साधनचतुष्टयसम्पत्त्यनन्तरं अतः साधनचतुष्टयसम्पत्तेर्हेतोः सत्त्वादित्येवं अर्थात्साधितेनाधिकारिणा ब्रह्मज्ञानाय विचारः कर्तव्य इति प्रथमसूत्रस्यार्थ उक्त इति भावः ।

प्रमाणादिविचाराणामिति ।

आदिशब्देन लक्षणयुक्तिसाधनफलानि गृह्यन्ते ।

ब्रह्मप्रमाणमिति ।

आदिशब्देन ब्रह्मसाधनं ब्रह्मफलं च गृह्यते ब्रह्मणि प्रमाणं ब्रह्मणि या युक्तिरिति विशिष्टविचारः ब्रह्मविशेषणसापेक्षः विशेषणीभूतब्रह्मणः ज्ञानं विना न सम्भवतीति भावः ।

पूजयन्नेवेति ।

जिज्ञास्यपुरुषार्थब्रह्मस्वरूपस्य सूत्रकृता दर्शितत्वात् भगवानिति पदप्रयोगेन पूजयन्नेवेत्यर्थः ।

नास्त्येवेति ।

लक्षणाभावान्न ब्रह्मस्वरूपं सिद्ध्येदिति येन शास्त्रारम्भः स्यादित्याक्षेप्तुरभिप्रायः ।

अस्येति ।

जन्मादिसूत्रस्येत्यर्थः ।

सूत्रस्य श्रुत्यर्थबोधकत्वात् ’यतो वा इमानी’त्यादिश्रुतिभिः सह एकार्थबोधकत्वरूपा सङ्गतिर्वेदितव्या । तं श्रुत्यर्थं ज्ञापयति –

लक्षणद्योतीति ।

यतो वा इमानीत्यादिलक्षणद्योतिवेदान्तानामित्यर्थः । सूत्रमपि जगत्कारणत्वादिरूपलक्षणबोधकं भवतीति भावः ।

द्वितीयसूत्रप्रथमपादयोः स्पष्टब्रह्मलिङ्गकश्रुत्यर्थबोधकत्वं सङ्गतिः तच्च स्पष्टब्रह्मलिङ्गत्वं ज्ञापयति –

स्पष्टब्रह्मलिङ्गकानामिति ।

यथा प्रथमपादः ’यतो वे’त्यादीनां स्पष्टब्रह्मलिङ्गकश्रुतीनामर्थं बोधयति यथा लक्षणसूत्रमपि तासामेवार्थं बोधयतीति तयोरेकार्थबोधकत्वं सङ्गतिरिति भावः ।

सूत्रस्य शास्त्रार्थप्रतिपादकत्वाच्छास्त्रसङ्गतिः तं शास्त्रार्थं ज्ञापयति –

लक्ष्ये ब्रह्मणीति ।

शास्त्रं शास्त्रार्थत्वेन ब्रह्मबोधकं भवति सूत्रस्य प्रथमाध्यायार्थैकदेशप्रतिपादकत्वात् प्रथमाध्यायेनैकार्थबोधकत्वरूपा सङ्गतिः ।

तमध्यायार्थं स्फुटीकरोति –

समन्वयोक्तेरिति ।

प्रथमाध्यायेन ’यतो वा इमानी’त्यादिश्रुतिगत – यत – इत्यादिपदानां ब्रह्मतात्पर्यकत्वस्वरूप समन्वयो बोध्यते लक्षणसूत्रेणापि तच्छ्रुतिगत – यत – इत्यादिपदानां ब्रह्मतात्पर्यकत्वं बोध्यत इति भावः ।

उक्तसङ्गतिप्रदर्शनार्थमधिकरणमारचयति –

तथाहीति ।

अधिकरणान्ते अस्य विषयवाक्यस्यार्थो वक्ष्यते । विषयः उद्देश्यमित्यर्थः । तथाच वाक्यमुद्दिश्य संशयादिकं प्रतिपाद्यत इति भावः ।

आक्षेप इति ।

आक्षेपाधिकरण इत्यर्थः ।

अपवाद इति ।

अपवादाधिकरण इत्यर्थः ।

प्राप्ताविति ।

प्राप्तिसूत्र इत्यर्थः ।

लक्षणकर्मणीति ।

लक्षणसूत्र इत्यर्थः ।

यच्च कृत्वेति ।

यदधिकरणमुद्दिश्याक्षेपादिकं प्रवर्तते तत्प्रयोजनकत्वादाक्षेपादीनां पृथक्प्रयोजनं न वक्तव्यम् । अथवा कृत्वा प्रवर्तत इत्यस्य कृत्वा प्रवर्तनमर्थः, कृत्वा प्रवर्तनं नाम कृत्वा चिन्ता सा चाभ्युपगमवादः, अत्र तस्मिन्निति शेषः तथा च यच्च कृत्वा प्रवर्तते तस्मिन्नित्यनेन कृत्वाचिन्ताधिकरण इत्युक्तं भवति । अस्मिन्पक्षे अवशिष्टस्य प्रयोजनं न वक्तव्यमित्यंशस्यायमभिप्रायः । यदुद्दिश्याक्षेपादिकं प्राप्तं तत्प्रयोजनप्रयोजनकत्वादाक्षेपादीनां पृथक्प्रयोजनं न वक्तव्यमिति । एतत्सर्वं कल्पतरौ विस्तरेणोदाहृतं विस्तरभयादत्रोपरम्यते ।

सिद्धान्तेन पूर्वपक्ष इति ।

सिद्धान्तयुक्त्या उत्तराधिकरणपूर्वपक्ष इत्यर्थः ।

’यतो वा इमानि भूतानी’त्यादिवाक्येन ब्रह्मणः सकाशात् जन्मादिकं जगतः प्रतीयते, प्रतीयमानं ब्रह्महेतुकजन्मादिधर्मवत्त्वमेव ब्रह्मणो लक्षणं चेदतिव्याप्तिरसम्भश्चेत्यभिप्रेत्य प्रतिज्ञापूर्वकं पूर्वपक्षयति –

तत्र न वक्तीति ।

जगद्धर्मत्वेनेत्यनेनातिव्याप्तिर्ज्ञापिता अयोगादित्यनेनासम्भवः प्रतिपादित इति भावः ।

अतिव्याप्त्यादिदोषग्रस्तत्वान्मास्तु जन्मादिधर्मवत्त्वलक्षणं श्रुतिप्रामाण्यादन्यदेवास्त्विति सिद्धान्ती शङ्कते –

न चेति ।

’तदात्मानं स्वयमकुरुत, तत्सृष्ट्वे’त्यादिना उपादानत्वं कर्तृत्वं च प्रतिपाद्यत इति भावः ।

उक्तलक्षणस्यानुमानेन साधयितुमशक्यत्वान्न सिद्धिरिति पूर्ववादी परिहरति –

कर्तुरुपादानत्व इति ।

ब्रह्मकर्तृत्वविशिष्टोपादानत्ववच्चेतनत्वादिति प्रयोगे यत्र चेतनत्वं तत्र कतृत्त्वविशिष्टोपादानत्वमित्यत्रामुक इति दृष्टान्ताभावेनेत्यर्थः ।

श्रौतस्येति ।

’यतोवा इमानि भूतानी’त्यादिश्रुतिप्रमाणकस्य ब्रह्मणः ’स्वयमकुरुत तत्सृष्ट्वा यतो वा इमानी’त्यादिश्रुत्यैव लक्षणसिद्धिरित्यर्थः ।

श्रुत्यनुग्राहकत्वेनेति ।

श्रुत्यर्थे पुरुषस्य सन्देहनिवर्तकमानत्वेनेत्यर्थः ।

प्रत्येकं लक्षणमिति ।

दृष्टान्तसम्भवादिति भावः ।

ब्रह्मत्वायोगादिति ।

ब्रह्मण उपादानाद्भिन्नत्वे प्रोक्ते सत्यन्यत्वेनोपादानस्य स्थितत्वाद्वस्तुपरिच्छेदेन अद्वितीयत्वरूपब्रह्मत्वायोगान्न प्रत्येकं लक्षणमिति भावः ।

नास्त्येव लक्षणमिति पूर्वपक्षमुपपाद्यास्त्येवेति सिद्धान्तमवतारयति –

पुरुषेति ।

पुरुषस्योहमात्रत्वादेवानुमानस्याप्रतिष्ठितत्वम् , तथा हि अनुमितिकरणमनुमानम् । तच्च ज्ञायमानलिङ्गमिति केचित् । परामर्श इत्यपरे । व्याप्तिज्ञानमित्यन्ये । तस्मादनुमानस्य भ्रान्तपुरुषबुद्धिमूलकत्वेन परस्परदूषणग्रस्तस्य इदमिति निर्देष्टुमशक्यत्वादप्रतिष्ठितत्वमिति भावः ।

कर्तुरुपादानत्वे दृष्टान्तसम्भवेन अनुमानप्रवृत्तेरुक्तलक्षणसिद्धिरित्याह -

अपौरुषेयेति ।

उभयकारणत्वस्येति ।

उपादाननिमित्तोभयकारणत्वस्येत्यर्थः । सुखं प्रत्यदृष्टद्वारा निमित्तत्वं समवायिकारणत्वं चात्मनि दृष्टं तस्मादभिन्ननिमित्तोपादानकं सुखमिति दृष्टान्तोपपत्तेरिति भावः । आदिशब्देन कर्मसंयोगौ गृह्येते, तथाहि - स्वकृतयागादिकं प्रति कर्तृत्वमुपादानत्वं च पुरुषे दृश्यते तस्मादभिन्ननिमित्तोपादनकं कर्मेति निर्विवादोऽयं दृष्टान्तः । घटाकाशसंयोगं प्रति निमित्तत्वं समवायिकारणत्वं चाकाशेऽस्तीत्यभिन्ननिमित्तोपादानकः संयोग इत्ययमपि सर्वसम्मतो दृष्टान्तः । अत्रैवं प्रयोगः – जगदभिन्ननिमित्तोपादानकं कार्यत्वात्सुखादिवत् , अथवा ब्रह्म निमित्तत्वविशिष्टोपादानत्ववच्चेतनत्वादात्मादिवदित्यनवद्यम् ।

ननु जगज्जन्मादिकारणत्वं नाम कर्तृत्वे सत्युपादानत्वमिति अनेन द्वितीयसूत्रेण साधितं चेत्तर्हि अग्रिमेण तत्कारणत्वं न कर्तृत्वमात्रं किन्तु कर्तृत्वोपादानत्वोभयरूपमित्यनेन ग्रन्थेन पौनरुक्त्यं स्यादित्याशङ्क्याह –

अत्र यद्यपीत्यादिना ।

उच्यत इतीति ।

अत्रानूद्यत इत्यर्थः । अयमाशयः – अनेन सूत्रेण जन्मादिकारणत्वमेव प्रतिपाद्यते नोभयकारणत्वं किन्तूभयकारणत्वमनूद्यते, अग्रे ’प्रकृतिश्चे’त्यधिकरणे तूभयकारणत्वमेव प्रतिपाद्यते न कारणत्वं किन्तु कारणत्वमनूद्यते तस्मान्न पौनरुक्त्यमिति । तटस्थमिति । यो हि व्यावर्तको धर्मः लक्ष्याविद्यमानस्वरूपबहिर्भूतः स तटस्थलक्षणमित्यर्थः । तथा च यद्रजतमाभात्सा शुक्तिरिति आरोपितेन रजतेन शुक्तिर्लक्ष्यते यथा तथा यज्जगत्कारणं तद्ब्रह्मेति आरोपितेन जगत्कारणत्वेन ब्रह्म लक्ष्यते अरोपितत्वेपि तस्य ब्रह्मण्येवासाधारणत्वादिति भावः । श्रीमदद्वैतानन्दश्रीगुरुचरणास्तु ब्रह्मवद्याभरणाख्यग्रन्थे “यो हि धर्मः असाधारणः सन्नेव कदाचिद्धर्मिणा सम्बध्यते स धर्मस्तु तटस्थलक्षणमित्युच्यते यथा छत्रचामरादिकं राज्ञ इति तटस्थलक्षणं वदन्ति ।

सूत्रं व्याचष्ट इति ।

पदच्छेदः पदार्थोक्तिः पदविग्रह इति व्याख्यानाङ्गं सम्पादयन् सूत्रं व्याचष्ट इत्यर्थः ।

ननु भवतु तद्गुणसंविज्ञानो बहुव्रीहिः तथापि जन्मस्थितिभङ्गास्त्रयो विशेष्या भवन्ति तत्कथं जन्मस्थितिभङ्गं समासार्थ इत्येकनिर्देश इत्याशङ्क्य भाष्यस्थस्येति पदस्यार्थं स्फोरयन्नाह –

अत्रापि जन्मादीति ।

समाहारस्य समुदायस्येत्यर्थः । तथा च यथा चित्रगोसम्बन्धित्वविशिष्टदेवदत्तस्य चित्राः गावः विशेषणानि तथा समासार्थस्य विशेष्यस्य जन्मादिविशिष्टजन्मस्थितिभङ्गसमुदायस्य एकदेशं जन्म विशेषणमित्यर्थः । यद्यपि चित्रगोर्देवदत्तस्येत्यत्रातद्गुणसंविज्ञानो बहुव्रीहिर्जन्मादीत्यत्र तद्गुणसंविज्ञाबहुव्रीहिरिति वैषम्यं तथापि दृष्टान्तस्तु विशेषणांश एव न तद्गुणसंविज्ञानबहुव्रीहाविति भावः ।

तस्य विशेष्यैकदेशस्य गुणत्वं विशेषणत्वं यस्मिन् बहुव्रीहौ स तद्गुणसंविज्ञानो बहुव्रीहिरित्यभिप्रेत्याह –

तथा चेति ।

सर्वस्य विशेषणत्वे समासासम्भवात्समासैकदेशो विशेषणमिति मत्वाह –

समासार्थैकदेशस्येति ।

समाहारस्य समासार्थप्रविष्ठत्वेन विशेष्यैकदेशस्येत्यर्थः ।

गुणत्वेनेति ।

विशेषणत्वेनेत्यर्थः ।

संविज्ञानमिति ।

ज्ञानमित्यर्थः ।

नन्वत्र तद्गुणसंविज्ञानबहुव्रीहिः किमर्थ इति चेत् , जन्मस्थितिभङ्गस्य समासार्थतालाभार्थमिति ब्रूमः । यद्यतद्गुणसंविज्ञानबहुव्रीहिमाश्रित्य स्थितिलयद्वयमेव समासार्थोस्त्विति शङ्केत तदा ब्रह्मणः स्थितिलयनिरूपितकारणत्वमेव स्यात् । न चेष्टापत्तिरतिव्याप्त्यादिदोषाभावादिति वाच्यम् । स्थितिकारणत्वं लयकारणत्वं वा लक्षणमित्युक्ते अतिव्याप्त्यादिदोषाभावेपि जन्मकारणं ब्रह्मणोन्यदेवेति भिन्नत्वभ्रमे ब्रह्मणः वस्तुपरिच्छेदेन अद्वितीयत्वरूपब्रह्मत्वायोगात् , तस्मात् त्रितयनिरूपितकारणत्वलाभार्थं तद्गुणसंविज्ञानबहुव्रीहिमाश्रित्य जन्मस्थितिभङ्गरूपसमाहार एव समासार्थ इत्यवश्यमङ्गीकरणीयमित्येतमर्थं स्फोरयति –

तत्र यज्जन्मकारणमिति ।

’जन्माद्यस्य यत’इत्येव सूत्रं स्यादित्यभिप्रायेणाह –

यज्जन्मेति ।

अत्र जन्मकारणं कर्तृरूपं विवक्षितं तस्मान्न मायायामतिव्याप्तिरित्यभिप्रेत्य दोषान्तरमाह –

स्थितिलयेति ।

समाहारो द्योत्यत इति ।

सूत्रस्थजन्मादीति नपुंसकैकवचनेन समाहरो द्योतित इति भावः ।

संसारस्यानादित्वादिति ।

संसारस्यानादित्वेन स्थितिनाशानन्तरमप्युत्पत्तेर्दृश्यत्वादिति भावः ।

वस्तुगत्या चेति ।

एकैकसर्गं पुरस्कृत्य चेति शेषः । जनित्वा स्थित्वा विलीयत इत्यनुभवो वस्तुगतिशब्दार्थः ।

इदम इति ।

अस्य जगतः जन्मादीत्यादिना प्रत्यक्षं यज्जगत्तत्कारणत्वमेव ब्रह्मणः प्रतिपाद्यते न त्वाकाशादिकारणत्वमाकाशादेरप्रत्यक्षत्वादिति शङ्कितुरभिप्रायः ।

प्रत्यक्षादिसन्निधापितस्येति ।

प्रत्यक्षानुमानादिप्रमाणैः संवेदितस्येति भाष्यपदस्यार्थः ।

महाभूतानां जन्मादीति ।

ननु जन्मादीनां वियदादिजगतश्च कः सम्बन्धः षष्ठ्या विवक्षित इति चेत् , अत्रोच्यते – स्वरूपादिसम्बन्धः षष्ठ्या विवक्षित इति भावः ।

स्वोक्तमभिन्ननिमित्तोपादानत्वरूपं जन्मादिकारणत्वलक्षणं भाष्यारूढं कर्तुमिच्छन्नवतारयति –

ननु जगत इति ।

सूत्रेण जन्मादिसम्बन्धिजगत्सम्बन्धित्वं जन्मसम्बन्धिजन्मादिसम्बन्धित्वं वा प्रतीयते तच्च न ब्रह्मलक्षणमसम्भवदोषग्रस्तत्वादिति शङ्कार्थः । ईश्वरनिष्ठं जगत्कारणत्वं शुद्धस्य तटस्थलक्षणमिति सिद्धान्तार्थः । यत इति पदं षष्ठ्यन्तमिति शङ्कितुरभिप्रायः । सिद्धान्त्यभिप्रायस्तु पञ्चम्यन्तमिति भेदः ।

आनन्दाध्येवेतीति ।

तैत्तिरीयक इति शेषः । श्रुतिषु ब्रह्मबोधकपदानामिदमानन्दपदमुपलक्षणमिति मन्तव्यम् ।

स्वरूपलक्षणेति ।

ननु सर्वत्र धर्म एव लक्षणं भवति तत्कथं धर्म्येव स्वस्य लक्षणमिति चेत् । अत्रोच्यते – न हि सत्यज्ञानान्दाभिन्नं धर्मिमात्रं मुख्यं लक्षणमिति वदामः, अपि तु तदवगम इतरव्यावृत्तबुद्धावुपयुज्यते इति तस्य लक्षणत्वोपचार इति भावः । केचित्तु स्वरूपमेव लक्षणं स्वरूपलक्षणं यथा ’सत्यं ज्ञानमनन्तं ब्रह्मे’त्यत्र सत्यादिकं स्वरूपलक्षणम् । ननु स्वस्य स्ववृत्तित्वाभावे सति कथं लक्षणत्वमिति चेत् , न, स्वस्यैव स्वापेक्षया धर्मधर्मिभावकल्पनया लक्षणत्वसम्भवात् , तदुक्तम् – ’आनन्दो विषयानुभवो नित्यत्वञ्चेति सन्ति धर्मा अपृथक्त्वेपि चैतन्यात् पृथगिव अवभासन्त’ इत्याहुः । ननु स्वरूपतटस्थलक्षणोपन्यासस्य किं प्रयोजनमिति चेत् , अत्र ब्रह्मविद्याभरणे श्रीगुरुचरणास्त्वेवमाहुः – तथाहि यथा चन्द्रं दिदर्शयिषुराप्तो प्रथमं दिगन्तरगतनक्षत्रादिभ्यो दृष्टिं वारयितुं शाखायां चन्द्र इति अधिकरणतया सम्बन्धविशेषेण प्रथमं शाखामुपादत्ते ततश्च दिगन्तरव्यावृत्तचक्षुषः चन्द्रसमीपवर्तितारकादिषु चन्द्रभ्रमो मा भूदिति तत्स्वरूपं प्रकृष्टप्रकाशात्मकत्वं बोधयति एवं हि बोध्यबुद्धिः सुखेन चन्द्रे अवतारिता भवति । एवं ’ब्रह्मविदाप्नोति पर’मित्युपश्रुत्य ब्रह्मशब्दस्यानेकत्र प्रयोगदर्शनान्मुमुक्षोर्ज्ञेयः ब्रह्मशब्दार्थः क इति बुभुत्सोर्जगत्कारणत्वोपन्यासेन येषु जीवादिषु जगत्कारणत्वं न सम्भवति तेषां सृज्यकोटौ निविष्टतया स्रष्टृत्वासम्भवात् तेभ्यो व्यावृत्तबुद्धेरपि सम्भवज्जगत्कारणभावेषु प्रधानादिषु ब्रह्मत्वभ्रममपनेतुं स्वरूपलक्षणमुपन्यस्य तेन हि जडानां प्रधानादीनां ज्ञानादिस्वरूपतूपपद्येत ततश्च आद्यं लक्षणं केभ्यश्चिद्व्यावृत्तिनिश्चयपूर्वकं बुद्धिस्थिरीकरणार्थं द्वितीयं तु सकलभ्रमनिवृत्तिपूर्वकं वस्तुस्वरूपनिश्चयार्थमिति । पदार्थमुक्त्वेति । सूत्रपदानां प्रत्येकं अर्थमुक्त्वेत्यर्थः । जगत्कारणस्य चेतनत्वसर्वेश्वरत्वसर्वज्ञत्वसर्वशक्तित्वसम्भावनार्थानि नामरूपाभ्यामित्यादीनि जगतश्चत्वारि विशेषणानि भवन्ति, तथा च क्रममनुसृत्य चेतनत्वादिसम्भावनार्थानीत्येवमुक्तमुचितं तथापि यत्र सर्वज्ञत्वं तत्र चेतनत्वं यत्र सर्वशक्तित्वं तत्रेश्वरत्वमित्यव्यभिचरितव्याप्त्या सर्वज्ञत्वादिग्रहणेन चेतनत्वादिलाभात् सर्वज्ञात्सर्वशक्तेरित्युत्तरभाष्यानुकूल्याच्च क्रमं विहाय सर्वज्ञत्वादिसम्भावनार्थानीति व्याख्यातमिति भावः ।

कुम्भकार इति ।

घटं चिकीर्षुः कुलाल इत्यर्थः ।

शब्दाभेदेनेति ।

शब्दवाच्याभेदेनेत्यर्थः । आलिख्य विचार्येत्यर्थः ।

व्याकरोतीतिपदस्य स्वप्रयुक्तस्य स्वयमेवार्थं व्युत्पादयति –

बहिः प्रकटयतीति ।

प्रथमं बुद्धावालिख्य पश्चाद्घटशब्दालम्बनयोग्यं घटं कुम्भकारः बहिर्निर्वर्तयति यथा तथा मूलकारणमपि नामरूपात्मना बुद्धावाविर्भूतमेव सर्वं पश्चाद्व्यनक्तीति अनुमीयत इति भावः ।

इत्थम्भाव इति ।

अभेद इत्यर्थः । नामरूपाभिन्नतया व्यक्तीकृतस्येति भाष्यपदस्यार्थः ।

जगत्कारणस्य चेतनत्वसाधनफलमाह –

इति प्रधानेति ।

निरास इति ।

जगत्कारणत्वनिरास इत्यर्थः ।

कर्तृभोक्तृपदद्वयस्य कृत्यमाह –

श्राद्धेति ।

श्राद्धे पितुः भोक्तृत्वं पुत्रस्य कर्तृत्वं वैश्वानरेष्टौ पुत्रस्य भोक्तृत्वं पितुः कर्तृत्वमिति भेदात् कर्तृशब्देन भोक्ता नोच्यते तस्मात्पृथगुक्तिः न व्यर्थेति भावः ।

नन्वेतावता जीवजन्यत्वनिरासः कथमित्यत आह –

यो ब्रह्माणमिति ।

परमेश्वरः प्रथमं हिरण्यगर्भं सृजतीति श्रुत्यर्थः ।

विशेषजीवोत्पत्तौ श्रुतिमुक्त्वा सर्वजीवोत्पत्तौ श्रुतिमाह –

सर्व इति ।

ननु हिरण्यगर्भादीनां जीवानां नित्यत्वेन कथं कार्यत्वं तत्राह –

स्थूलेति ।

जगतः जीवजन्यत्वनिरासात् जगत्कारणस्येश्वरत्वं प्रसाधितमिति भावः । ननु जगन्मध्यवर्तित्वेपि विश्वामित्रादियोगिनां तत्कर्तृकसृष्टिर्दृश्यत इति लक्षणस्यातिव्याप्तिरिति चेन्न । कर्मफलं ज्ञात्वा यस्य जीवस्य यस्मिन् स्थाने योग्यतास्ति तत्स्थाने सृजनसामर्थ्यस्य तेषामभवेन तत्सृष्टेरपि भगवदधीनत्वात्तथा च जगत्कारणत्वलक्षणं हिरण्यगर्भादौ नातिव्याप्तमिति द्रष्टव्यम् ।

क्रियाफलानामिति ।

कर्मफलानामित्यर्थः ।

मेरुपृष्टं देश इति ।

अमरावत्यां पुण्यकर्मफलानुभवस्य प्रसिद्धत्वादिति भावः ।

उत्तरायणेति ।

यद्यप्युत्तरायणमरणादिरूपनिमित्ताभावेपि कर्मफलानुभवोस्ति तथाप्युत्तरायणादिनिमित्तं देहपातादूर्ध्वं झटिति कर्म फलानुभवे प्रतिनियतमिति भावः ।

क्रियाफलं द्विविधं ऐहिकामुष्मिकं चेति । तत्र यथा आमुष्मिकं प्रतिनियतदेशकालनिमित्तं तथा ऐहिकमपीत्याह –

एवमिति ।

सेवाफलस्य ग्रामादेः देशो भूमिः देहपातात् पूर्वं कालः राजहर्षादिनिमित्तं च प्रतिनियतमिति भावः ।

कर्मफलं देशाद्यभिज्ञदातृकं फलत्वाद्राजसेवाफलवदित्यनुमानं ज्ञापयन् फलितमाह –

तथा चेति ।

किं न स्यादिति सूत्रस्य यास्कवाक्यमूलकत्वे यास्कवाक्ये षण्णां प्रतिपादितत्वेन सूत्रनिष्ठादिपदेनापीतरेषां ग्रहीतुं शक्यत्वात् अन्तर्भावो नास्तीति शङ्कितुरभिप्रायः ।

जगत इति पदस्यार्थमाह –

महाभूतानामिति ।

भौतिकेषु भूतकार्यदेहादिष्वित्यर्थः ।

किन्त्विति ।

देहादौ दृश्यमानजन्मादिषट्ककारणत्वं साक्षान्महाभूतानामेवास्ति न ब्रह्मण इति तेषामेव लक्षणमुक्तमिति शङ्का स्यादिति भावः ।

योत्पत्तिर्ब्रह्मणस्तत्रैवेत्यादिभाष्यस्यार्थकथनपूर्वकमन्वयं स्फुटिकरोति –

ये श्रुत्युक्ता इति ।

यस्माद्ब्रह्मणः सकाशाद्या जगदुत्पत्तिः तत्रैव ब्रह्मणि या च स्थितिः यश्च लयस्त एव श्रुत्युक्ता उत्पत्त्यादयो गृह्यन्ते इति भाष्यवाक्यास्यार्थः । सुत्रस्य यास्कवाक्यमूलकत्वासम्भवादितरेषां भावविकाराणामन्तर्भाव एवोचित इति सिद्धान्त्यभिप्रायः ।

ननु यास्कमुनिवाक्यस्याकाशादिमहाभूतनिष्ठं जन्मादिषट्कमेवार्थः न भौतिकनिष्ठजन्मादिषट्कं तत्र महाभूतानामुत्पत्त्यादेः प्रत्यक्षेण गृहीतुमशक्यत्वेन वाक्यरचनानुपपत्तेः श्रुतिरेव वाक्यस्य मूलमिति वक्तव्यं तथा च त्रितयप्रतिपादिकायाः ’यतो वा इमानी’त्यादिश्रुतेस्तात्पर्यानुसारेण जन्मादिषट्कप्रतिपादकं वाक्यं मुनिश्चकारेति वाक्यमूलकत्वं सूत्रस्य स्यात्तस्मान्न ब्रह्मलक्षणसिद्धिरिति शङ्कामुज्जीवयति –

यदि निरुक्तस्यापीति ।

भगवता महर्षिणा श्रीमद्वेदव्यासेन प्रणीतस्य सूत्रस्य श्रुतिमूलकत्वे सम्भवति तस्यार्षेयवाक्यमूलकत्वमकिञ्चित्करमिति तज्जीवनमुच्छिनत्ति –

तर्हि सा श्रुतिरेवेति ।

सूत्राणां श्रुत्यर्थपरत्वाच्च श्रुतिमूलत्वमेव युक्तमिति भावः ।

न यथोक्तेत्यादि भाष्यस्योत्तरभाष्येण पौनरुक्त्यशङ्कां परिहरन् भाष्यमवतारयति –

यदि जगत इति ।

अतस्तन्निरासायेति ।

अतिरिक्तकारणत्वसम्भावनामत्रात् प्राप्तो योऽतिव्याप्त्यादिदोषस्तन्निरासायेत्यर्थः ।

सूत्रेण लक्षणं प्रतिपाद्यते न युक्तिभिरित्यभिप्रेत्योक्तम् –

सूत्रितेति ।

सूत्रेणार्थिकार्थतया प्रतिपादितेत्यर्थः । सूचितेति पाठेप्ययमेवार्थः ।

संसारिणश्चेति ।

चेतनस्यापि परिच्छिन्नज्ञानशक्तिमतो हिरण्यगर्भादेरित्यर्थः ।

भाष्ये

प्रधानादिति ।

परपरिकल्पितात् प्रधानादित्यर्थः ।

अणुभ्य इति ।

अचेतनेभ्योऽणुभ्य इत्यर्थः ।

अभावादिति ।

शून्यादित्यर्थः ।

व्याख्याने तार्किकमतं दूषयति –

परमाणूनामिति ।

नन्वचेतनत्वात्परमाणूनां स्वतःप्रवृत्त्यभावेपि निमित्तकारणत्वेनानुमानादिसिद्धसर्वज्ञेश्वरः तत्प्रेरकः स्यात्तत्राह –

जीवादन्यस्येति ।

प्रत्याहेति ।

तिरस्करोतीत्यर्थः ।

’न च स्वभावत’ इत्यनेन भाष्येणापेक्षितं पदजातमनुषङ्गेण पूरयति –

जगत इति ।

स्वभावपदार्थं विकल्प्य खण्डयति –

किं स्वयमेवेत्यादिना ।

कर्मधारयसमासमाह –

विशिष्टानीति ।

नन्वनुमानस्य पूर्वभाष्येणाप्रतिपाद्यत्वादेतदेवानुमानमित्युत्तरभाष्यं कथमित्याशङ्क्याह –

पूर्वोक्तेति ।

एतदेव व्याप्तिज्ञानमिति ।

एतद्व्याप्तिज्ञानात्मकमनुमानमेवेत्यर्थः ।

एतदनुमानमेवेति ।

व्याप्तिज्ञानात्मकमनुमानमेवेत्यर्थः ।

साधनमिति ।

ईश्वरसिद्धौ सर्वज्ञत्वसिद्धौ च प्रमाणमित्यर्थः ।

एवकारव्यावर्त्यमाह –

न श्रुतिरिति ।

अङ्कुरादिकं सकर्तृकं कार्यत्वात् घटवदित्यनुमानेन सकर्तृकत्वे साधिते सति कर्तुरनेकत्वे गौरवादेकत्वे तु लाघवमिति लाघवज्ञानसहकारेण एककर्तृकत्वं सिद्ध्यति, तच्च सर्वज्ञत्वमन्तरा न सम्भवतीति सर्वज्ञत्वं च सिद्ध्यति, तथा च सर्वज्ञेश्वरसिद्धिस्तस्मादनुमानमेव प्रमाणं श्रुतिस्तु न प्रमाणमिति तार्किकाः मन्यन्त इति भावः ।

ईश्वरसद्भावे श्रुतेरप्रामाण्ये तार्किकस्यावैदिकत्वापत्तिरित्यस्वरसादाह –

अथवेति ।

स्वतन्त्रमिति ।

स्वतन्त्रप्रमाणमित्यर्थः । तथा च श्रुतेरनुमानसिद्धार्थानुवादकत्वेन प्रामाण्यमिति भावः ।

एकेनैवानुमानेन सर्वज्ञकर्तृकत्वसाध्यसिद्धौ दृष्टान्ताभावान्न सर्वज्ञेश्वरसिद्धिरित्यस्वरसादाह –

यद्वेति ।

व्याख्यानद्वयेपि व्याप्तिज्ञानार्थकत्वेन एतत्पदं व्याख्याय सम्प्रति लक्षणार्थकत्वेन व्याख्याति –

एतल्लक्षणमिति ।

जन्मादिसूत्रोक्तजगत्कारणत्वलक्षमेव कर्तुः सर्वज्ञत्वसिद्धौ हेतुरिति मन्यन्त इत्यर्थः ।

लक्षणसूचितेन पूर्वोक्तानुमानेन सकर्तृकत्वमात्रं साध्यते सर्वज्ञत्वं तु लक्षणहेतुकानुमानान्तरेणेत्यभिप्रायं स्फुटयति –

तत्रायमिति ।

लक्षणहेतुकानुमानान्तरं रचयति –

सकर्तेति ।

लक्षणादिति ।

सर्वज्ञत्वं विना सर्वजगत्कारणत्वं न सम्भवति तथा च सर्वजगत्कारणत्वलक्षणसामर्थ्यात्सर्वज्ञत्वसिद्धिरिति भावः । ईश्वरः जगतः कारणं येषां ते ईश्वरकारणकाः काणादप्रभृतय इति भाष्यार्थः । तत्तन्मतवैलक्षण्येनानुमानवैलक्षण्यं विस्तरेण तर्कपादे वक्ष्यते अधुना काणादमतानुसारेण मार्गप्रदर्शनमात्रमत्र कृतं विस्तरभयादिति मन्तव्यम् ।

न सम्भवतीति ।

असमर्थत्वादिति भावः । एतस्माद्भिन्नस्येति पाठे जीवाद्भिन्नस्येत्यर्थः ।

यत्कार्यं तत्सकर्तृकमिति सामान्यव्याप्तिज्ञानादङ्कुरादिकार्यस्यापि सकर्तृकत्वसिद्धौ स च कर्ता क इत्युक्ते सति असामर्थ्याज्जीवो न भवति परिशेषादीश्वर इति तत्सिद्धिर्वक्तव्या सैव न सम्भवति जीवादन्यस्य घटादिवदचेतनत्वनियमेन अङ्कुरादिकार्यस्य कर्तैव नास्तीत्यकर्तृकत्वनिश्चये सति सकर्तृकत्वज्ञानासम्भवेन सामान्यव्याप्तिज्ञानासिद्धेस्तथा च कार्यत्वलिङ्गकानुमानं न सकर्तृकत्वसाधकं येनेश्वरसिद्धिः स्यादिति प्रथमानुमानं दूषयित्वा द्वितीयमनुमानं दूषयति –

लक्षणलिङ्गकेति ।

बाधः साध्याभावनिश्चय इत्यर्थः ।

ईस्वरस्य तन्मते सर्वज्ञत्वं नाम सर्वविषयकज्ञानाश्रयत्वं तच्च ज्ञानं जन्यमजन्यं वा ? नाद्य इत्याह –

अशरीरस्येति ।

न द्वितीय इत्याह –

यज्ज्ञानमिति ।

ज्ञानपदमाश्रितज्ञानपरं तथा च लक्षणलिङ्गकानुमानबाधान्न सर्वज्ञत्वसाधनं येन सर्वज्ञत्वं सिद्ध्येदिति भावः ।
श्लोकः –
सर्वज्ञं कारणं खादेः कृष्णाख्यं श्रुतिसम्मतम् ।
वन्देहमीश्वरं गोपीचित्तपद्ममधुव्रतम् ॥
परवादिना अनुमानाद्धीश्वरसिद्धिरित्युक्ते तत्खण्डनार्थं नेश्वरसिद्धिरित्याद्युच्चरितशब्दजन्यदोषनिरासायात्र मङ्गलं कृतमिति मन्तव्यम् ।

सर्वज्ञेश्वरसिद्धौ श्रुतेः प्रामाण्यं स्वातन्त्र्येण दर्शयन्ननुमानस्य तन्निरस्यति –

तस्मादिति ।

श्रुत्यर्थसम्भावनार्थत्वेनेति ।

श्रुत्यर्थे संशयादिनिवर्तकत्वेनेत्यर्थः । सिद्धान्ते सर्वज्ञत्वं नाम सर्वावभासक्षमविज्ञानस्वरूपत्वं तथा च श्रुत्या सर्वज्ञेश्वरसिद्धौ व्याप्तिज्ञानसत्त्वात् आश्रितज्ञानस्य मनोजन्यत्वनियमेन प्राप्तो यो बाधस्तस्यासम्भवाच्चानुमानद्वयं स्वसाध्यसाधकं सत्सर्वज्ञेश्वरं साधयतीति भावः ।

अनुमानान्तर्भावमभिप्रेत्येति ।

अनुमानसिद्धार्थानुवादकत्वेनोपपत्तिमभिप्रेत्येत्यर्थः ।

वैशेषिक इति ।

शब्दपक्षकानुवादी वैशेषिक इत्युच्यते जन्मादिसुत्रेणानुमानस्यैव प्रतिपादितत्वादनुमानमेव स्वतन्त्रं प्रमाणमिति शङ्कितुरभिप्रायः ।

भाष्ये

वेदान्तवाक्यकुसुमग्रथनार्थत्वादिति ।

श्रुतिविचारार्थत्वादित्यर्थः । वेदान्तवाक्यार्थपरिष्कारार्थत्वादिति यावत् ।

एतदेवोपपादयति –

वेदान्तवाक्यानीति ।

जगत इति ।

जगतो यज्जन्मादि तत्कारणं यद्ब्रह्म तत्प्रतिपादकेष्वित्यर्थः ।

व्याख्याने

सा चेति ।

ब्रह्मावगतिरित्यर्थः ।

वाक्यार्थविचारेत्यत्र वाक्यस्य तदर्थस्य च विचार इति पदच्छेदपूर्वकं भाष्यं व्याकरोति –

वाक्यस्य तदर्थस्य चेति ।

वाक्यविचारादेतद्वाक्यमेतस्मिन्नर्थे तात्पर्यकमिति तात्पर्यनिश्चयो जायते वाक्यार्थविचारात्प्रमेये बाधाभावनिश्चय इति भावः ।

विमतमिति ।

जगदित्यर्थः । निमित्तं च उपादानं च निमित्तोपादाने अभिन्ने निमित्तोपादाने यस्य तदिति विग्रहः । भिन्ने निमित्तोपादाने यस्य तद्भिन्ननिमित्तोपादानकं तन्न भवतीत्यभिन्ननिमित्तोपादानकमिति वा विग्रहः । अत्रेदमनुसन्धेयम् । ब्रह्म विवर्तोपादानं माया तु परिणाम्युपादानकमिति पक्षे स्वरूपानुपमर्दनेन अन्यथाभावः विवर्तः स्वरूपोपमर्दनेनान्यथाभावः परिणाम इति तयोर्भेदः विभावनीयः । माया तु कारणमेवेति पक्षान्तरमिति ।

दार्ढ्यायेति ।

श्रुत्या जगत्कारणस्योभयकारणत्वे बोधितेपि वादिभिरन्यथार्थस्य प्रतिपादितत्वात्पुरुषस्य संशयादिरुत्पद्यते तन्निवृत्यमित्यर्थः ।

श्रुत्यैवानुमानमङ्गीकृतमिति भाष्याशयं स्फुटीकर्तुं श्रुत्यंशं सङ्गृह्णाति –

मन्तव्य इतीति ।

श्रुत्यर्थः श्रुत्यादिविचाररूपश्रवणेन गृहीतार्थः ।

मन्तव्यपदार्थमाह –

तर्केणेति ।

अनुमानेनेत्यर्थः । तथा ’श्रोतव्य’ इति श्रुत्या गृहीतार्थः । ’मन्तव्य’ इत्येवं श्रुत्याप्यनुमानमभ्युपेतमिति भावः ।

श्रुत्यन्तरस्याप्यनुमाने सम्मतिरस्तीति भाष्यभावं स्फुटीकर्तुं श्रुत्यर्थकथनार्थमाख्यायिकामारभते –

यथा कश्चिदित्यादिना ।

श्रुतिगतैवंशब्दद्योतितदृष्टान्तमाह –

यथेति ।

पण्डितो मेधावीति पदद्वयस्य क्रमेणार्थमाह –

तदुक्तमार्गेति ।

दार्ष्टान्तिके सादृश्यमुपपादयन् श्रुतेरनुमानापेक्षायां तात्पर्यं स्फुटीकरोति –

एवमेवेहेति ।

इयता ग्रन्थेनातीन्द्रियार्थे श्रुतिरेव स्वतन्त्रप्रमाणमिति प्रतिपाद्य श्रुत्यर्थसम्भावनार्थत्वेन मननरूपस्यानुमानस्य यत्प्रामाण्यमुक्तं तद्दूषणपरत्वेन शङ्कामुद्घाटयति –

ननु ब्रह्मण इति ।

ननु धर्मब्रह्मणोः प्रमाणस्य श्रुत्यादेः कथं जिज्ञासान्तर्नीतविचारे प्रामाण्यमित्याशङ्क्य भाष्यमन्यथा योजयति –

जिज्ञास्ये धर्म इवेति ।

मननादेर्दुरितरूपप्रतिबन्धकनिवर्तकत्वेन ज्ञानद्वारा प्रामाण्यमिति ज्ञापनार्थं यत्र स्वतःसिद्धदुरिताभावः तत्र मननादेर्न हेतुतेति ज्ञापनार्थं च भाष्ये यथासम्भवमिह प्रमाणमित्युक्तमिति द्रष्टव्यम् ।

मुक्त्यर्थमिति ।

ब्रह्मज्ञानस्यापरोक्षरूपसाक्षात्कारत्वेनैवाज्ञाननिवर्त्कत्वात्साक्षात्कारावसानत्वापेक्षा उचितेति भावः ।

द्वितीयहेतोरर्थमाह –

प्रत्यग्भूतेति ।

’कर्मकर्तव्ये हि विषय’ इत्यादि भाष्यं व्याचष्टे –

धर्मे त्विति ।

नित्यपरोक्षे साध्य इति पदद्वयं हेतुगर्भविशेषणम् ।

असम्भवाच्चेति ।

अयोग्यत्वाच्चेत्यर्थः । धर्मस्य साध्यत्वेन अनपेक्षितानुभवत्वान्नित्यपरोक्षत्वेनापरोक्षायोग्यत्वाच्चेति भावः ।

निरपेक्ष इति ।

प्रमाणान्तरानपेक्षत्वे सति स्वार्थबोधकत्वं निरपेक्षत्वम् ।

श्रुत्यादय इति भाष्यस्थादिशब्दार्थं लक्षणपूर्वकं विवृणोति –

शब्दस्येत्यादिना ।

पदं योग्यतरेति ।

योग्यमितरं च यत्पदं तेनाकाङ्क्षा यस्य तदिति विग्रहः । आकाङ्क्षायोग्यतासन्निधिमतां पदानां समूह एव वाक्यमित्यर्थः । कर्मकाण्डे क्रमपठितानामर्थानां मन्त्रकाण्डे क्रमपठितैरित्यर्थः ।

सम्बन्ध इति ।

विनियोग इत्यर्थः ।

स्थानमुक्तलक्षणमुदाहरति –

यथेति ।

आध्वर्यवसंज्ञकानामिति ।

अध्वर्युणा पठितानामिति यावत् ।

आध्वर्यवसंज्ञक इति ।

अध्वर्युणा कर्तव्य इति यावत् ।

श्रुत्यादीनामनुभवादीनां च ब्रह्मणि प्रामाण्यमुक्त्वा परोक्तमनुमानं दूषयति –

एवं तावद्ब्रह्मेति ।

साध्यत्वेनेति ।

धर्मस्य जन्यत्वेनेत्यर्थः ।

साक्षात्कारस्यानपेक्षितत्वादसम्भवाच्चेति स्वोक्तं हेतुद्वयम् , अस्मिन्ननुमाने प्रत्येकमुपाधिरित्याह –

अनुभवायोग्यत्वमिति ।

पक्षातिरिक्ते दृष्टान्ते धर्मे साध्यव्यापकत्वं पक्षे ब्रह्मणि साधनाव्यापकत्वमिति विवेकः ।

साधितं मननाद्यपेक्षत्वं स्मारयति –

उपाधिव्यतिरेकादिति ।

साध्यव्यापकः साधनाव्यापक उपाधिः, तथा च उपाधिद्वयस्याभावादित्यर्थः । ब्रह्मणः उपाधिद्वयरहितत्वान्मननाद्यपेक्षा युक्तेति भावः ।

पूर्वपक्ष्युक्तमनुमानं स्वसाध्यासाधकमिति दूषणमुक्त्वा प्रतिबन्द्या दूषणान्तरपरत्वेन भाष्यमवतारयति –

तत्रेति ।

ब्रह्मानुभवाद्यपेक्षं सिद्धवस्तुत्वात् घटवदिति सिद्धान्त्यभिमतानुमाने हेतुरस्तु साध्यं मास्त्वित्याकारकविपक्षांशमुपपादयति –

यदीति ।

वेदार्थत्वमात्रेण वेदप्रमेयत्वाविशेषेणेत्यर्थः ।

साम्यं त्वयोच्येतेति ।

साम्यमङ्गीकृत्य मननाद्यनपेक्षत्वं त्वयोच्येतेत्यर्थः ।

बाधकांशमुपपादयति –

तर्हीति ।

धर्मसाम्यात् ब्रह्मणि मननाद्यनपेक्षत्वं स्यादित्याकारकविपक्षे कृतिसाध्यत्वादिना किमपराद्धं तदपि स्यादिति बाधकमाहेत्यर्थः ।

भाष्ये

पुरुषाधीनात्मलाभात्वाच्च कर्तव्यस्येति ।

धर्मस्य कृतिसाध्यत्वाच्चेत्यर्थः । ’कर्तव्ये ही’त्यादिभाष्यपरिष्कृतस्य अन्पेक्षितानुभवत्वादपरोक्षायोग्यत्वादिति हेतुद्वयस्य समुच्चयार्थश्चशब्दः । यथाश्वेनेति लौकिकस्य गमनरूपकर्मणः अश्वेन गच्छति पद्भ्यां वेति द्वयेन कर्तुं शक्यत्वं प्रतिपादितम् , अन्यथा वा गच्छतीत्यनेन उन्मत्तादिसादृश्येन वा गच्छतीति अन्यथा कर्तुं शक्यत्वमुपपादितं न वा गच्छतित्यनेनाकर्तुं शक्यत्वमुपपादितं भवतीति भावः ।

दृष्टान्तस्य लौकिककर्मणः कर्तुं शक्यत्वादित्रितयमुपपाद्य वैदिककर्मणः धर्मस्य तत्र त्रितयमुपपादयति –

तथेति ।

ग्रहणाग्रहणयोः इच्छाधीनत्वान्न विरोध इत्यभिप्रेत्याह –

नातिरात्र इति ।

षोडशिनमिति ।

षोडशिनामकं सोमरसपानाख्यग्रहं व्यापाररूपग्रहणेन संस्कुर्यादित्यर्थः ।

व्याख्याने –

अन्यथाकर्तुमिति ।

शाखाभेदेन अर्थद्वयेऽपि विधेः सत्त्वादन्यथाकर्तुं शक्यतामाहेत्यर्थः ।

धर्मस्येति ।

अधर्मस्येदमुपलक्षणम् । धर्माधर्मयोः साध्यत्वमुपपाद्येत्यर्थः ।

तत्रेति ।

धर्माधर्मयोरित्यर्थः । आदिशब्देन निषेधादिकं गृह्यते धर्मे यजेतेति विधिः अधर्मे सुरापाने तु न सुराम्पिबेदिति निषेध इति विवेकः । विधयश्च प्रतिषेधाश्चेति द्वन्द्वसमासः । धर्म इति अधर्मस्येदमुपलक्षणम् ।

उपपादनफलमाह –

ब्रह्मण्यपीति ।

यजेतेति धर्मे विधेयत्ववत् ब्रह्मण्यपि विधेयत्वं स्यात् , अधर्मे न पिबेदिति निषेध्यत्ववत् ब्रह्मणः प्रतिषेध्यत्वं च स्यात् , व्रीहिभिर्यवैर्वा यजेतेतिवत् ब्रह्म वा स्थाणुर्वेति विकल्पः स्यात् , उदिते जुहोत्यनुदिते जुहोतीति शाखाभेदेन व्यवस्थावत् क्वचिद्ब्रह्म भवति न भवतीति व्यवस्था स्यात् , न हिंस्यात्सर्वाभूतानि अग्नीषोमीयं पशुमालभेतेतिवत् सामान्यप्रतिपन्ने ब्रह्मणि विशेषोपवादः स्यादिति भावः ।

क्रमेण विध्यादीन् पञ्चोपपादयति –

यजेतेत्यादिना ।

विकल्पस्त्रिविधः सम्भावितः ऐच्छिकः व्यवस्थित इति तान् क्रमेणोदाहरति –

व्रीहिभिरिति ।

ग्रहणेति ।

अतिरात्रे षोडशिनं गृह्णाति न गृह्णातीति ग्रहणाग्रहणयोरित्यर्थः । उदिते जुहोत्यनुदिते जुहोतीत्युदितानुदितहोमयोरित्यर्थः । उत्सर्गः सामान्यवचनमित्यर्थः ।

एत इति ।

षट्सङ्ख्याकाः कृतिसाध्यत्वादय इत्यर्थः ।

न त्वित्यादिनेति ।

सिद्धे ब्रह्मणि वृत्तिजन्यत्वादेरिष्टापत्तौ दूषणमुपेक्षावशादनुक्त्वा अस्ति नास्तीत्यादिविकल्पमात्रं दूषयतीति भावः ।

’ननु वस्त्वेव’मित्यादिभाष्ये वस्त्वेवं नैवमित्यंशेन प्रकारविकल्पः प्रतिपाद्यते अस्ति नास्तीत्यंशेन स्वरूपविकल्पः तथा च नन्वित्यत्र नञ्वस्त्वेवं नैवमिति विकल्प्यते अस्ति नास्तीति न विकल्प्यत इति उभयत्रान्वयमभिप्रेत्य भाष्यं व्याचष्टे –

इदं वस्त्विति ।

एवमिति ।

एतादृशधर्मवदित्यर्थः ।

नैवमिति ।

एतादृशधर्मवन्नेत्यर्थः ।

प्रकारविकल्पे दृष्टान्तमाह –

घट इति ।

मन्दान्धकारसमये पुरोवर्तिपदार्थः घटत्वप्रकारवान् पटत्वप्रकारवान् वेतिवत् इदं ब्रह्म एवं नैवमिति – प्रकारविकल्पवन्नेति भावः ।

आत्मादौ वादिनां विकल्पा दृश्यन्त इत्याशङ्कायाः परिहारं स्फोरयितुमर्थमाह –

अस्त्वित्यादिकोटिस्मरणमिति ।

इदं दोषादेरुपलक्षणम् । ब्रह्मणि सर्वे मनस्पन्दितमात्राः अस्ति नास्तीत्यादिविकल्पाः पुरुषनिष्ठदोषसंस्कारकोटिजन्यत्वान्न प्रमारूपा इति भावः ।

अक्षरार्थकथनेन ब्रह्मणि विकल्पानामप्रमात्वमुक्त्वा यदि ब्रह्मणो धर्मसाम्यमङ्गीक्रियेत तदा धर्मे विकल्पानां प्रमात्ववत् ब्रह्मण्यपि विकल्पानां प्रमात्वं स्यादित्यनिष्टमापादयति –

अयं भाव इति ।

यथेति ।

शाखाभेदेन विधीनां सत्त्वाद्यथा यथा ज्ञायत इत्यर्थः । शास्त्रमनतिक्रम्य यथाशास्त्रं शास्त्रमनुसृत्येति यावत् ।

पुरुषबुद्ध्यपेक्षा इति ।

षोडशिनं गृह्णात्युदिते जुहोत्यनुदिते जुहोतीत्यादिकोटिद्वयसत्त्वादत्र कोटिस्मरणमात्रं परुषबुद्धिशब्दार्थः तथा च पुरुषबुद्धिमूलका इत्यर्थः । प्रमाणभूता प्रमाभूता इत्यर्थः । विधिप्रतिपादितानां कर्मणां वस्तुत्वेन यथार्थत्वसत्त्वात्तद्विषयका विकल्पाः तद्वति तत्प्रकारकत्वात्प्रमारूपा एवेति भावः ।

तत्साम्य इति ।

धर्मसाम्ये ब्रह्मण्यङ्गीकारे सतीत्यर्थः । यथार्थाः प्रमास्वरूपा इत्यर्थः । इतिपदस्य पूर्वेणायमभिप्राय इत्यनेनान्वयः । ओम् इत्यङ्गीकारे, ब्रह्मण्यपि विकल्पानां प्रमात्वमिष्टमिति वदन्तं तिरस्करोतीत्यर्थः ।

सिद्धवस्तुज्ञानमपीति ।

उपक्रमादिषड्विधलिङ्गावधृताद्वितीयब्रह्मतात्पर्यकश्रुत्यादिभिः प्रमीतं सिद्धं यत् वस्तु ब्रह्म तद्विषयकज्ञानमपीत्यर्थः । साध्यज्ञानवदित्यर्थः । व्रीहिभिर्यवैर्वा यजेति वैकल्पिकद्रव्यजन्ययागज्ञानवदित्यर्थः ।

पौरुषमिति ।

पुरुषबुद्ध्यपेक्षमित्यर्थः । प्रमितत्वेनाबाधितं यद्वस्तु तज्जन्यमित्यर्थः । सर्वासां श्रुतीनामद्वितीयब्रह्मबोधकत्वादत्र कोटिद्वयोपस्थापकं शास्त्रमेव नास्ति येन वस्तुज्ञानं कोटिद्वयस्मरणरूपपुरुषबुद्धिमपेक्ष्य जायेत येन ब्रह्मणि विकल्पानां प्रमात्वं च स्यादिति भावः ।

धर्मस्य वैकल्पिकद्रव्यजन्यत्वेनानेकत्वात्तस्मिन् विकल्पानां प्रमात्वं युक्तं सिद्धस्य ब्रह्मणः एकत्वाद्विकल्पानां न प्रमात्वमित्याह –

तथा चेति ।

ज्ञानं द्विविधं वस्तुतन्त्रं पुरुषतन्त्रं चेति । तत्र वस्तुतन्त्रमेकमेव ज्ञानं प्रमा पुन्तन्त्रमनेकरूपं विकल्पात्मकं ज्ञानं भ्रम एवेति भावः । अत्रेत्यादि न पुरुषतन्त्रमित्यन्तग्रन्थः स्फुटार्थः ।

भूतार्थेति ।

सिद्धार्थेत्यर्थः ।

साध्येर्थ इति ।

कृतिजन्ये धर्म इत्यर्थः । विकल्पाः उदितानुदितहोमज्ञानरूपाः विकल्पाः इत्यर्थः । पुन्तन्त्राः पुरुषबुद्ध्यपेक्षा इत्यर्थः । यथार्था अबाधितविषयकत्वात्प्रमारूपा इत्यर्थः ।

श्रुत्यर्थसम्भावनार्थत्वेन मननस्वरूपानुमानादीनां प्रामाण्यसिद्धिरित्युपसंहरति –

इति वैलक्षण्यादिति ।

धर्मसाम्यानङ्गीकारे पुनरनुमानवादिशङ्कामुत्थापयति –

नन्विति ।

तथा च ब्रह्मणि प्रत्यक्षानुमानादिकमेव स्वतन्त्रप्रमाणं न श्रुतिरिति भावः ।

अनुमानस्य स्वातन्त्र्येण प्रामाण्यखण्डनात् प्रत्यक्षप्रामाण्यखण्डनमपि भवत्येवेति तद्धेतुव्याप्तिज्ञानं विकल्प्य खण्डयतीति भाष्यभावं स्फुटीकुर्वन्नुत्तरभाष्यमवतारयति –

अत्र पर्वपक्षीति ।

किं ब्रह्मत्वविषयकविशेषव्याप्तिज्ञानं ब्रह्मसाधकमाहोस्वित् कारणत्वविषयकसामान्यव्याप्तिज्ञानमिति विकल्पार्थः ।

व्याप्येति ।

व्याप्तीत्यर्थः ।

तत्प्रत्यक्षेणेति ।

ब्रह्मप्रत्यक्षेण विशेषव्याप्तिग्रहायोगादित्यर्थः । खानीन्द्रियाणि पराञ्चि विषयोन्मखानीत्यर्थः ।

ब्रह्मणो रूपादीति ।

प्रत्यक्षहेतुरूपादेरभावात् ब्रह्मणः न प्रत्यक्षप्रमाविषयत्वमिति भावः ।

द्वितीय इति ।

सामान्यव्याप्तिज्ञानं हेतुरिति पक्ष इत्यर्थः ।

भाष्ये –

सम्बन्धाग्रहणादिति ।

व्याप्तिग्रहायोगादित्यर्थः ।

गृह्यमाणमिति ।

ज्ञानविषयीभूतमित्यर्थः । यत्कार्यं तत्कारणजन्यमिति कारणजन्यत्वेनैव ज्ञानविषयीभूतकार्यं किं ब्रह्मणः सम्बद्धमित्यर्थः ।

व्याख्याने उपादानत्वादीति ।

आदिशब्देन निमित्तकारणत्वसर्वज्ञत्वादिकमुच्यत्ते, उपादानत्वादिरूपो यः स सामान्यधर्मः कार्यात्मकत्वादिश्रौतार्थः तद्द्वारा अनुमानं विचार्यमित्यन्वयः । अत एव गुणतयेत्युक्तम् ।

श्रौतार्थं निमित्तीकृत्यैव अनुमानस्य प्रामाण्यं न स्वातन्त्र्येणेत्युक्तमेव विवृणोति –

मृदादिवदिति ।

मृदादिदृष्टान्तेन श्रुत्या प्रतिपादितो य उपादानत्वादिरूपोर्थः तस्मिन्पुरुषसंशयनिवृत्त्यर्थमित्यर्थः ।

अयं भावः ।

उपादानत्वं किं कार्यैक्यं किं वा तत्तादात्म्यं उत कार्याधिष्ठानत्वं किं निमित्तकारणत्वं कर्तृत्वस्वरूपं तद्भिन्नस्वरूपं वा, किं सर्वज्ञत्वं सर्वविषयकज्ञानाश्रयत्वं सर्वावभासक्षमविज्ञानस्वरूपत्वं वेत्येव श्रुत्यर्थे पुरुषस्य सन्देहे सति कार्याधिष्ठानत्वादिनिश्चयार्थमनुमानमुपसर्जनतया विचार्यं तस्मान्न स्वतन्त्रं प्रमाणमनुमानमित्युपसंहरतीति ।

तस्मादितीति ।

विषयवाक्यमिति ।

यद्वाक्यमुद्दिश्य विचारः क्रियते तद्विषयवाक्यमित्यर्थः ।

प्रतीकमादाय इहेत्यस्यार्थमाह –

इह ब्रह्मणीति ।

लिलक्षयिषितमिति पदस्यार्थमाह लक्षणार्थत्वेन विचारयितुमिति ।

लक्षणमुच्यत इति ।

यथा लक्षणमुच्यते तथैवेत्यन्वयः ।

उपलक्षणानुवादेनेति ।

तटस्थलक्षणाभिधानमुखेनेत्यर्थः । श्रुतेः ब्रह्मस्वरूपप्रतिपादन एव मुख्यतात्पर्यं न जगत्कारणत्वप्रतिपादन इति ज्ञापयितुमनुवदेनेत्युक्तम् । एतेन तटस्थलक्षणस्य श्रुतौ पुरोवादाभावादनुवादेनेत्यनुपपन्नमिति निरस्तम् । अनुवादपदस्य ज्ञापनार्थत्वेन व्याख्यातत्वादिति भावः । तटस्थलक्षणं नाम यावल्लक्ष्यकालमनवस्थितत्वे सति तद्व्यावर्तकं तदेव यथा गन्धवत्वं पृथिवीलक्षणं महाप्रलये परमाणुषु उत्पत्तिकाले घटादिषु च गन्धाभावात् प्रकृते जगज्जन्मादिकारणत्वमिति केचिद्वदन्ति ।

भाष्ये

यत्प्रयन्त्यभिसंविशन्तीति ।

प्रयन्ति म्रियमाणानीत्यर्थः । अभिसंविशन्ति आभिमुख्येन संविशन्तीत्यर्थः ।

व्याख्याने

ब्रह्मत्वविधानायोगादिति ।

अद्वितीयत्वरूपब्रह्मत्वविधानायोगादित्यर्थः ।

यज्जगदिति ।

’यतो वा इमानि भूतानी’त्यारभ्य ’तद्विजिज्ञासस्वे’त्यन्तं वाक्यं जगत्कारणं तदेकमिति यच्छब्दादिविशिष्टत्वेन सामान्यव्याप्तिप्रतिपादकमवान्तरवाक्यमित्यर्थः । ’यतो वा इमानि भूतानी’इत्यारभ्य ’तद्ब्रह्मेती’त्यन्तं वाक्यं यदेकं कारणं ब्रह्मशब्दविशिष्टत्वेन विशेषव्याप्तिप्रतिपादकमहावाक्यमित्यर्थः ।

किं तर्हीति ।

’यतो वा इमानि भूतानी’त्यादिना तटस्थलक्षणमुक्तं चेत्तर्हि स्वरूपलक्षणं किमिति शङ्कितुरभिप्रायः ।

वाक्यशेषादिति ।

’आनन्दाद्द्ध्येव खल्विमानि भूतानि जायन्त’ इत्यादिवाक्यशेषादित्यर्थः । यतःशब्दार्थः यतो वा इमानीत्यत्र यतःशब्दार्थः ।

तस्मादेतद्ब्रह्म नामेति तच्छब्दस्य यच्छब्देनान्वयं दर्शयितुं श्रुत्यंशं सङ्गृह्णाति –

यः सर्वज्ञ इति ।

एवंजातीयकत्वमेवेति ।

स्वरूपतटस्थलक्षणद्वयप्रतिपादकत्वमेवेत्यर्थः ।

फलितमाह –

तदेवमिति ।

सत्यानन्दचिदानन्दजगत्कारणमीश्वरम् ।
रुक्मिणीसहितं कृष्णं सर्वज्ञं परमाश्रये ॥

व्याचिख्यासिताव्यवहितसूत्रार्थपरिष्कारद्वारा ’ग्रन्थादौ ग्रन्थमध्ये तु मङ्गलमाचरेतेति’ न्यायेन स्वेष्टदेवतातत्त्वानुस्मरणलक्षणं मङ्गलमाचरन् शिष्यशिक्षार्थं ग्रन्थतो निबध्नाति –

यस्य निःश्वसितमिति ।

वृत्तानुवादेनेति ।

पूर्वप्रतिपादितार्थानुवादेनेत्यर्थः ।

लक्षणद्वयप्रतिपादनपरेण द्वितीयसूत्रेणाप्रधान्यात्सर्वज्ञत्वं प्रतिज्ञातं सम्प्रति तृतीयसूत्रेण प्राधान्यात्प्रतिपादितम् इत्यभिप्रेत्यावतारिकां व्याचष्टे –

चेतनस्येति ।

अर्थादिति ।

अनुमानादित्यर्थः ।

उपक्षिप्तपदस्यार्थमाह –

प्रतिज्ञातमिति ।

तदेवानुमानमाह –

तथा चेति ।

आर्थिकमिति ।

अनुमानसिद्धमित्यर्थः ।

’शास्त्रयोनित्वात्’ इति सूत्रस्य प्रथमव्याख्यानपरिष्कृतार्थमाह –

वेदकर्तृत्वहेतुनेति ।

सर्वजगद्व्यवस्थावभासिवेदकर्तृत्वहेतुनेत्यर्थः ।

आहेति ।

आह सूत्रकार इत्यर्थः ।

हेतुद्वयस्येति ।

जन्मादिकारणत्ववेदकर्तृत्वहेतुद्वयस्य सर्वज्ञत्वरूपैकार्थसाधकत्वादेकार्थप्रतिपादकत्वमवान्तरसङ्गतिरित्यर्थः ।

अधिकरणमारच्यते –

अस्य महतो भूतस्येत्यादिना ।

यदृग्वेदादिकं तदेतस्य सर्वगतस्य नित्यसिद्धस्य ब्रह्मणः निःश्वसितं निःश्वास इवाप्रयत्नेन सिद्धमिति श्रुत्यर्थः ।

पौरुषेयत्व इति ।

पुरुषप्रयत्नजन्यत्व इत्यर्थः । यत्पौरुषेयं तन्मूलप्रमाणजन्यमिति व्याप्तेः सत्त्वाद्वेदस्य पौरुषेयत्वे मूलप्रमाणजन्यत्वं वक्तव्यं तस्य परोक्तिरूपमूलप्रमाणस्यार्थस्य साकल्येन ज्ञातुमशक्यत्वात् भ्रान्त्या वेदकर्तुरन्यथार्थग्रहणशङ्कया तज्जन्यस्यापि वेदस्याप्रामाण्यं दुर्वारम् तस्मात्सर्वज्ञत्वं न साधयतीति पूर्वपक्षार्थः ।

अस्येति ।

तृतीयसूत्रस्येत्यर्थः । प्रकृतवेदान्तवाक्यस्य यः समन्वयः तत्प्रतिपादकत्वादित्यर्थः । वेदान्तवाक्यस्येत्यनेन विषयवाक्यस्वरूपस्यास्य महतो भूतस्येत्यादिश्रुतेः तृतीयसूत्रस्य च वेदकर्तृत्वरूपैकार्थबोधकत्वरूपा सङ्गतिः प्रदर्शिता । स्पष्टब्रह्मलिङ्गकस्येति विशेषणेन सूत्रस्य प्रथमपादस्य च स्पष्टब्रह्मलिङ्गकश्रुत्यर्थप्रतिपादकत्वरूपा सङ्गतिः प्रदर्शिता । वेदकर्तरीत्यनेन सूत्रस्य शास्त्रस्य चैकार्थप्रतिपादकत्वरूपा सङ्गतिर्दर्शिता । सूत्रं वेदकर्तृत्वेन ब्रह्मबोधकं शास्त्रमपि शस्त्रार्थत्वेन ब्रह्मबोधकमिति भावः । समन्वयोक्तेरित्यनेन सूत्रस्य प्रथमाध्यायस्य च समन्वयप्रतिपादकत्वरूपसङ्गतिर्निरूपिता । एतत्सर्वं प्रथमसूत्रसङ्गतिनिरूपणावसरे विस्तरेणोपपादितमिति भावः ।

सिद्धान्तसूत्रतात्पर्यमाह –

वेदे हीति ।

तद्गता वेति ।

उपादानब्रह्मगता वेत्यर्थः । कार्ये शक्तिः कारणगतशक्त्यभिन्नेति भावः ।

तत्कार्यगतेति ।

ब्रह्मकार्यवेदगतशक्तित्वाद्वेदे शक्तिः ब्रह्मशक्तिपूर्विका ब्रह्मशक्तिर्वेत्यर्थः ।

प्रदीपशक्तिवदिति ।

प्रदीपोपादानं तेजः तच्छक्तिपूर्विका तद्गतशक्तिर्वा प्रदीपशक्तिस्तद्वदित्यर्थः ।

स्वसम्बद्धेति ।

स्वपदेन ब्रह्मोच्यते सर्वो यो वेदार्थः स आध्यासिकतादात्म्यसम्बन्धेन ब्रह्मसम्बद्ध इत्यशेषवेदार्थप्रकाशकत्वसामर्थ्यरूपं सर्वज्ञत्वाभिन्नं सर्वसाक्षित्वं ब्रह्मणः सिद्ध्यति कार्ये सर्वार्थप्रकाशकत्वस्य कारणे सर्वार्थप्रकाशकत्वमन्तरा अनुपपन्नत्वादिति भावः । यदाश्रितं (ज्ञानं)तन्मनोजन्यमिति व्याप्त्या खण्डितं तार्किकमतसिद्धं नित्यज्ञानाश्रयत्वरूपसर्वज्ञत्व यत्तद्वैलक्षण्यायोक्तं सर्वसाक्षित्वमिति । सर्वसाक्षित्वरूपं सर्वज्ञत्वमित्यर्थः । अनेनानुमानेन सिद्धं सर्वज्ञत्वं मनोजन्यमित्युक्तव्याप्त्या खण्डयितुमशक्यं साक्ष्यात्मकनित्यज्ञानस्वरूपत्वेन आश्रितज्ञानत्वाभावादिति भावः । सर्वार्थप्रकाशने वेदस्य कारणत्वं ब्रह्मणस्तु कर्तृत्वमिति भेदः । स्वप्रकाशे निर्विकारे ब्रह्मणि विद्यमाने सर्वस्य प्रकाशो भवति तस्मात्तत्कर्तृत्वमप्यौपचारिकमिति मन्तव्यम् । यदि वेदादेव सर्वज्ञत्वनिश्चयस्तदा अन्योन्याश्रयः स्यात् । तथा हि वेदप्रामाण्यनिश्चये सर्वज्ञत्वादिनिश्चयः तन्निश्चये भ्रमादिशङ्कानिरासपूर्वकं वेदप्रामाण्यनिश्चय इति तद्वारणाय अनुमानादेव सर्वसाक्षित्वरूपसर्वज्ञत्वनिश्चय इति वक्तव्यम् । अनुमानं तु वेदे शक्तिः ब्रह्मगतशक्तिपूर्विकेत्यादिना उपपादितम् ।

ननु वेदस्य पौरुषेयत्वं तत्कर्तुः सर्वज्ञत्वं चाभ्युपगतं चेत्तत्कर्तुर्ब्रह्मणः सर्वज्ञत्वेन तस्य मूलप्रमाणसापेक्षत्वाभावादुक्तव्याप्तिविरोधः स्यादिति चेन्न । सर्वज्ञभिन्नपुरुषकृतिजन्यं यत्तदेव मूलप्रमाणसापेक्षमिति व्याप्तेः सङ्कोचस्य कल्पनीयत्वात्तथा च वेदस्य पौरुषेयत्वमङ्गीकृत्य सर्वार्थप्रकाशकवेदकर्तुः सर्वज्ञत्वादेव वेदस्य मूलप्रमाणसापेक्षत्वाभावेन नाप्रामाण्यमिति तत्कर्तृत्वेन सर्वज्ञत्वं प्रसाधितम् सम्प्रति वेदस्य पौरुषेयत्वमेव नस्तीति तत्कर्तुः सर्वज्ञत्वमिति सिद्धान्ततात्पर्यं व्याख्यानान्तरेण स्फुटीकरोति –

यद्वेति ।

अध्येतार इति ।

उपाध्यायिन इत्यर्थः ।

पूर्वक्रमं ज्ञात्वेति ।

पूर्ववेदानुपूर्वी स्मृत्वेत्यर्थः ।

वेदं कुर्वन्तीति ।

वेदक्रमानुसारेण शिष्यान्प्रति बोधयन्तीत्यर्थः ।

स्वकृतेति ।

स्वकृतः पूर्वकल्पीयः पूर्वकृतसम्बन्धी यः क्रमः वेदक्रमः वेदानुपूर्वीति यावत् तत्सजातीयो यः क्रमः तद्वन्तमित्यर्थः । पूर्वकल्पे यादृशी वेदानुपूर्वी तादृश्येव कल्पान्तरेपीत्येकानुपूर्वीत्वेन साजात्यं विवक्षितमिति भावः ।

अत्र यौगपद्यान्न सेति ।

पदार्थज्ञानस्य वाक्यार्थज्ञानस्य च वाक्ये समुदायरूपवेदराशिरचनां प्रति हेतुत्वाभावान्न पौरुषेयता किन्तु वेदस्य रचना विजातीया तस्मान्न लोकवाक्यरचनायाः दृष्टान्ततेति भावः ।

फलितार्थप्रदर्शनद्वारा प्रकृतमुपसंहरति –

अत इति ।

नान्तरीयकतयेति ।

नियमेनेत्यर्थः ।

सङ्गतिद्वयेति ।

अवान्तराक्षेपसङ्गतिद्वयेनेत्यर्थः । सङ्गतिद्वयानुसारेण वेदकारणत्वादेव सर्वज्ञत्वं सर्वकारणत्वं च ब्रह्मणः सिध्यतीति सूत्रार्थं मनसि निधाय पदानि व्याचष्ट इति भावः ।

ग्रन्थत इति ।

शब्दत इत्यर्थः । वेदशब्दोच्चारणमात्रेण सर्वपापक्षयाच्छब्दतो वेदस्वरूपशास्त्रस्य महत्त्वमिति ऋग्वेदादेरित्यनेन भाष्येण प्रतिपादितमिति भावः ।

अर्थतश्चेति ।

पुराणादिदशविद्यास्थानेषु वेदार्थ एव प्रतिपाद्यते तस्मादर्थतोपि वेदस्य महत्त्वमित्यनेकविद्यास्थानोपबृंहितस्येत्यनेन भाष्येण प्रतिपादितमिति भावः ।

हितशासनादिति ।

हितार्थप्रतिपादकत्वादित्यर्थः ।

शास्त्रशब्द इति ।

मात्रपदं कार्त्स्न्यार्थकं शब्दमात्रस्य उपलक्षणार्थो यस्य स तथा न केवलं शास्त्रशब्दस्य वेदशब्दसमुदाय एवार्थः किन्तु कृत्स्नशब्दसमुदाय इति मत्वा हेत्यर्थः ।

उपकृतस्येति ।

व्याख्यातस्येत्यर्थः ।

वेदस्य मूलप्रमाणसापेक्षत्वाभावान्नाप्रामाण्यमिति प्रामाण्यमुक्त्वा मन्वादिपरिगृहीतत्वाच्च प्रामाण्यमस्तीत्याह –

अनेनेति ।

परिगृहीतत्वेन व्याख्यातत्वेनेत्यर्थः ।

अप्रामाण्यसाधकयुक्तेरभावात् प्रामाण्यमुपपाद्य हेत्वन्तरपरत्वेन भाष्यमवतारयति –

बोधकत्वादपीति ।

यथा चक्षुरादेर्बोधकत्वात् प्रामाण्यं तथा बोधकत्वाद्वेदस्य प्रामाण्यमित्याहेत्यर्थः ।

प्रकाशनशक्तीति ।

प्रकाशकशक्तीत्यर्थः ।

सर्वज्ञकल्पत्वमिति ।

सर्वज्ञापेक्षया ईषन्न्यूनताकत्वमित्यर्थः ।

योनिः कारणं तद्विवृणोति –

योनिरिति ।

अनुमानं त्विति ।

वेदे स्वार्थप्रकाशकशक्तिरुपादानशक्तिपूर्विका तद्गता वेत्याद्यनुमानमित्यर्थः ।

तदापत्तरिति ।

उपादानत्वेन ब्रह्मवत्सर्वार्थप्रकाशकशक्तिमत्त्वापत्तिरित्यर्थः । तथा च सर्वज्ञत्वं स्यादिति शङ्कितुरभिप्रायः ।

अचेतनत्वादिति ।

अचेतनत्वान्न सर्वज्ञत्वमिति भावः ।

कार्यगतशक्तिमत्त्वस्य कारणगतशक्तिपूर्वकत्वात्कारणगतशक्त्यभिन्नत्वाच्चोपादानकारणस्य सर्वज्ञत्वमुपपाद्य वेदविषयार्थाधिकार्थज्ञानवत्त्वाच्च सर्वज्ञत्वमुपपादयतीति भाष्यमवतारयति –

वेदः स्वविषयादिति ।

स्वविषयात्स्वप्रतिपाद्यार्थात् योऽधिकार्थः तद्विषयकज्ञानवज्जन्यः इत्यर्थः । विस्तरार्थं शास्त्रमित्यत्र विस्तरस्यार्थः प्रतिपादनं यस्य तदिति विग्रहः, अथवा विस्तरेणार्थः अल्पार्थः यस्मिन् तदिति विग्रहः ।

यद्वा अर्थशब्दः धर्मवाचकः विस्तरः शब्दाधिक्यरूपः अर्थः धर्मविशेषः यस्य तद्विस्तरार्थन्तथा च शब्दबाहुल्यकमल्पार्थकं शास्त्रमित्यभिप्रेत्य विस्तरशब्दार्थमाह –

विस्तर इति ।

अर्थत आधिक्यमिति ।

अधिकार्थविषयकत्वमित्यर्थः ।

दृश्यते चेति ।

वेदे बहवोर्थवादाः सन्ति तस्माच्छब्दाधिक्यं दृश्यत इति भावः ।

यद्यच्छास्त्रं यस्मात्पुरुषविशेषात्सम्भवति स ततोप्यधिकतरविज्ञान इति सामान्यव्याप्तिं भाष्यस्थपदान्यादायान्वयमुखेन अर्थपूर्वकं दर्शयति –

अत्रैषाक्षरयोजनेति ।

पुरुषविशेषादित्यस्यार्थमाह –

अप्तादिति ।

स इति ।

आप्तपुरुष इत्यर्थः ।

यद्यच्छास्त्रं पुरुषविशेषात्सम्भवति तस्माच्छास्त्रादित्यन्वयमभिप्रेत्याह –

ततः शास्त्रादिति ।

अधिकतरविज्ञान इत्यस्यार्थमाह –

अधिकेति ।

यथा व्याकरणादि पाणिन्यादेः ज्ञेयैकदेशार्थमपीति भाष्यस्यान्वयपूर्वकमर्थकथनद्वारा शास्त्रस्याल्पर्थत्वं तत्कर्तुरधिकार्थज्ञत्वं च स्फुटीकुर्वन् सामान्यव्याप्तेः दृष्टान्तमुपपादयति –

यथा शब्देति ।

पाणिन्यादिभिर्ज्ञेयानां बहूनामर्थानाम् मध्ये शब्दसाधुत्वादिरूपार्थः एकदेशो भवतीत्यर्थः । ज्ञेयैकदेशार्थमपीति विशेषणं वेदैकदेशार्थपरिष्कारोपयोगीति विज्ञेयम् ।

बहुव्रीहिसमासं ज्ञापयति –

यस्येति ।

व्याकरणादीति च्छेदः, तथा च ज्ञेयैकदेशार्थव्याकरणादिस्वरूपं यच्छास्त्रं यस्मादधिकार्थज्ञात्पाणिन्यादेः सकाशाज्जायते स पाणिन्यादिः तस्माच्छास्त्रादधिकतरविज्ञानो यथा तथा ज्ञेयैकदेशार्थं ऋग्वेदादि यच्छास्त्रं तस्मादधिकार्थज्ञात्परमेश्वरात्सम्भवति स परमेश्वरस्तस्माच्छास्त्रादधिकार्थज्ञानवानिति भावः । इमां व्याप्तिमवलम्ब्य वेदे स्वविषयादधिकार्थज्ञानवज्जन्यत्वं प्रमाणवाक्यत्वरूपहेतुना साध्यते तथा च उक्तव्याप्तिबलेन यत्र प्रमाणवाक्यत्वं तत्र स्वविषयादधिकार्थज्ञानवज्जन्यत्वमितीयं व्याप्तिः परिष्कृतेत्यभिप्रायेणात्रोदाहृतेति मन्तव्यम् ।

ननु वेदस्य सर्वार्थप्रतिपादकत्वेन ततोप्यधिकार्थ एव नास्तीति चेन्न । दशविद्यास्थानेषु प्रतिपादितार्थप्रकाशकत्वमेव वेदस्य सर्वार्थप्रकाशकत्वमित्यङ्गीकारात्सर्वजनव्यवहारविषयलौकिकार्थस्याधिकस्य सम्भवेन तत्कर्तुरीश्वरस्याधिकार्थज्ञानवत्त्वं युक्तमित्यनवद्यम् । वृत्तानुवादपूर्वकमस्य महतो भूतस्येत्यादिश्रुतेरर्थं कथयन् भाष्यान्वयपरिष्कारेण सर्वज्ञत्वादिकमाविष्करोति –

यद्यल्पार्थमपीति ।

किमु वक्तव्यमिति भाष्यस्योत्तरेणेतिपदेनान्वयं दर्शयति –

इति किमु वक्तव्यमिति ।

’अवर्जनीयतये’त्यादिप्राक्तनो ग्रन्थः स्पष्टार्थः ।

अवर्जनीयतेति ।

नियमेनेत्यर्थः ।

अधुनेति ।

प्रथमसूत्रेण ब्रह्मणः जिज्ञास्यत्वमुक्त्वा द्वितीयसुत्रेण जिज्ञास्यब्रह्मणः लक्षणमुक्तम् । लक्षिते ब्रह्मणि किं प्रमाणमित्यधुना प्रमाणजिज्ञासायां व्याख्यानान्तरमाहेत्यर्थः ।

एकफलकत्वमिति ।

पूर्वोत्तराधिकरणसूत्रयोः ब्रह्मनिर्णयरूपैकफलकत्वं सङ्गतिरित्यर्थः ।

अधिकरणरचनार्थं विषयवाक्यमाह –

तं त्विति ।

शाकल्यम् प्रति याज्ञवल्क्येनोक्तमिदं वाक्यम् । तन्त्विति पदच्छेदपक्षेत्वा त्वां प्रति पृच्छामीत्यन्वयः । तं त्विति पदच्छेदपक्षोपि साधुरेवेति मन्तव्यम् । तं सकारणस्य हिरण्यगर्भस्याधिष्ठानमित्यर्थः । औपनिषदं उपनिषदेकगम्यं पुरुषं पूर्णमित्यर्थः ।

कार्यलिङ्गेनैवेति ।

जगत्सकर्तृकं कार्यत्वात् घटपटवदिति कार्यत्वलिङ्गकेन लाघवज्ञानसहकृतेनानुमानेनैव ईश्वरसिद्धिरिति पूर्वपक्षार्थः । किञ्चेत्यादिप्राक्तनो ग्रन्थस्त्वतिरोहितार्थः ।

विचित्रं जगदनेककर्तृकं विचित्रकार्यत्वात्तक्षाद्यनेककर्तृकप्रासादादिवदिति सत्प्रतिपक्षानुमानेन लाघवज्ञानसहकृतैककर्तृकत्वानुमानं बाधितमित्याह -

किञ्च विचित्रेति ।

ईश्वरस्य सर्वज्ञत्वात्तक्षादिवैलक्षण्यं स्यादित्याशङ्कामुद्घाट्य परिहरति –

न चेति ।

ततस्तदिति ।

सर्वज्ञत्वज्ञानादेकत्वज्ञानमित्यर्थः । अयं भावः । सर्वज्ञत्वरूपहेतुसिद्धिः कथमित्युक्ते विचित्रकार्यकर्ता सर्वज्ञः एकत्वादित्येवं एकत्वज्ञानात्सर्वज्ञत्वज्ञानं वक्तव्यम् , एकत्वरूपहेतुसिद्धिः कथमित्युक्ते विचित्रकार्यकर्ता सर्वज्ञः एकः सर्वज्ञत्वादित्येवं सर्वज्ञत्वज्ञानादेकत्वज्ञानं वक्तव्यम् , तथा चान्योन्याश्रय इति ।

यावता तर्हीति पदद्वयस्यार्थकथनपूर्वकमन्वयमाविष्करोति –

येनेति ।

तथा च पौनरुक्त्यमिति भावः ।

केवलपदस्यार्थमाह –

स्वातन्त्र्येणेति ।

यद्यपि जन्मादिसूत्राक्षरैर्लक्षणलिङ्गकानुमानं तत्सूत्रतात्पर्येण शास्त्रस्य प्रामाण्यं च प्रतिपादितं तथाप्यक्षरैः प्रतिपादितत्वादनुमानमेव स्वतन्त्रप्रमाणमिति या शङ्का तन्निरासार्थं अक्षरैः शास्त्रप्रामाण्यप्रतिपादनाय ’शास्त्रयोनित्वादि’त्युत्तरसूत्रं प्रवृत्तं भवति तस्मान्न पौनरुक्तिशङ्का नानुमानस्य स्वातन्त्र्येण प्रामाण्यशङ्का चेति भावः । शास्त्रानुमानयोः प्रामाण्यस्याक्षरप्रतिपादितत्वाच्छास्त्रवदनुमानमपि स्वतन्त्रप्रमाणमिति न शङ्कनीयं अतीन्द्रियार्थे श्रुतिरेव स्वतन्त्रप्रमाणमित्युक्तत्वादिति स्थितम् । ततश्चायं सूत्रार्थः – ब्रह्म शास्त्रप्रमाणं शास्त्रैकगम्यत्वादिति ॥ ३ ॥

श्रुतीनां निर्गुणे यस्मिन् प्रामाण्यं प्रतिपाद्यते ।
तं कृष्णमस्मि प्रणतो राधाचित्तापहारिणम् ॥

’तत्तु समन्वयादि’त्युत्तरसूत्रमवतारयितुं अधिकरणमारच्यते । तत्र ’सदेव सोम्ये’त्यादिविषयवाक्यानि सिद्धवत्कृत्य भट्टमतरीत्या पूर्वपक्षरचनार्थं संशयं प्रतिपादयति –

वेदान्ता इति ।

’सदेव सोम्ये’त्यादिवेदान्ता इत्यर्थः । सिद्धब्रह्मपरत्वे तेषां निष्फलत्वसापेक्षत्वयोः प्रसङ्गः अयमर्थोनुपदं स्फुटीक्रियते । कार्यपरत्वे तयोरप्रसङ्गः, तथा हि – धर्मे प्रत्यक्षादीनां प्रामाण्याभावात् प्रत्यक्षादिमानान्तरानपेक्षत्वं फलवत्त्वं च शास्त्रसिद्धमिति निष्फलत्वमानान्तरसापेक्षत्वयोः प्रसक्तिरेव नास्तीति भावः ।

पूर्वसूत्रे इति ।

शास्त्रयोनित्वादिति । पूर्वसूत्रे इत्यर्थः ।

पूर्वपक्षमाहेति ।

ज्ञानमुपासनाहेतुः मोक्षस्तु सत्यकामः सत्यसङ्कल्प इत्यादिगुणविशिष्टं ब्रह्म नास्त्येवेति भट्टमतं तद्रीत्या पूर्वपक्षमाहेत्यर्थः ।

’सदेव सोम्येत्या’दि श्रुतिशास्त्रप्रथमाध्यायप्रथमपादैः ’तत्तु समन्वयादिति’ सूत्रस्य सङ्गतिं दर्शयति –

सदेव सोम्येति ।

श्रुतीनां यः समन्वयस्तात्पर्येण बोधकत्वं तस्योक्तेः प्रतिपादनादित्यर्थः । सर्वात्मत्वादित्यनेन श्रुतिसूत्रयोः सर्वात्मत्वादिरूपैकार्थबोधकत्वरूपा सङ्गतिर्दर्शिता । स्पष्टब्रह्मलिङ्गानामिति – विशेषणेन स्पष्टब्रह्मलिङ्गकश्रुत्यर्थप्रतिपादकत्वरूपा पादसङ्गतिरुक्ता, ब्रह्मणीत्यनेन सूत्रशास्त्रयोः एकार्थकत्वरूपा सङ्गतिः प्रदर्शिता । सूत्रपक्षत्वेन ब्रह्मबोधकं शास्त्रं तु शास्त्रार्थत्वेन ब्रह्मप्रतिपादकमिति विवेकः । समन्वयोक्तेरित्यनेन सूत्राध्याययोः समन्वयरूपैकार्थप्रतिपादकत्वं सङ्गतिरित्युक्तम् ।

वेदान्तेष्विति ।

वेदान्तेषु मुमुक्षोः न प्रवृत्तिः किन्तु पूर्वमीमांसायां प्रवृत्तिरिति भावः ।

भाष्ये

शास्त्रप्रमाणकत्वमच्यत इति ।

कथमुच्यत इत्यन्वयः ।

नन्वयमाक्षेपः किं निबन्धन इति जिज्ञासायां जैमिनिसूत्रप्रामाण्यादित्याह –

यावतेति ।

अतदर्थानामित्यन्तं सङ्ग्रहवाक्यमर्थवादानां प्रामाण्यं नास्तीति पूर्वपक्षप्रतिपादकम् क्रियापरत्वमित्यादिवाक्यं सिद्धान्तप्रतिपादकमिति विभागः ।

व्याख्याने

कथमित्याक्षेप इति ।

कथमिति थमुप्रत्ययान्तः किंशब्दः आक्षेपार्थ इति भावः ।

यावतेतिपदस्यार्थमाह –

यत इति ।

आनर्थक्यपदस्यार्थमाह –

फलवदिति ।

सूत्रस्येति ।

’आम्नायस्य क्रियार्थत्वादि’त्यादिसूत्रस्येत्यर्थः ।

आम्नायस्येत्यादिसूत्रस्यार्थकथनार्थं तत्सङ्गत्या तत्पूर्वसूत्रपरिष्कृतार्थं क्रमेण स्फुटयति –

प्रथमसूत्रे इत्यादिना ।

’अथातो धर्मजिज्ञासे’ति प्रथमसूत्र इत्यर्थः ।

अथ वेदाध्ययनानन्तरं अतः वेदस्य फलवदर्थपरत्वात् धर्मनिर्णयाय कर्मवाक्यविचारः कर्तव्य इत्येवं पदानामर्थमभिप्रेत्य फलितार्थमाह –

प्रथमेति ।

अध्ययनं गुरूच्चारणानुच्चारणं तत्कर्णिकायां भावना आवृत्तिरूपो व्यापारविशेषः तत्प्रतिपादको यः ’स्वाध्यायोऽध्येतव्य’ इति विधिः तद्भाव्यस्य तत्कर्मिभूतस्य वेदस्येत्यर्थः । तथा च स्वाध्यायात्मकवेदमुद्दिश्य विधिः प्रवर्तत इति वेदस्य विधिकर्मत्वमिति भावः फलवान् योर्थः धर्माधिकार्यरूपः तत्परत्वमित्यर्थः ।

चोदनेति ।

चोदना विधिवाक्यं लक्षणं प्रमाणं यस्मिन्स तथेत्यर्थः । अर्थः प्रयोजनवानित्यर्थः । तथा च चोदनाप्रमाणकत्वे सति फलहेतुकर्मत्वं धर्मत्वमिति भावः ।

अवसितमिति ।

निर्धारितमित्यर्थः । प्रामाण्ये सति वेदवाक्यत्वं यत्र तत्र फलवदर्थपरत्वमिति द्वितीयसूत्रेण व्याप्यव्यापकभावो निर्धारित इति भावः ।

पूर्वतन्त्रस्थप्रथमाध्यायगतद्वितीयपादनिष्ठ ’विधिना त्वेकवाक्यत्वादि’त्यादिसिद्धान्तसूत्रमवतारयितुं अधिकरणमारचयति –

तत्रेति ।

व्याप्तौ निर्धारितायामित्यर्थः ।

’वायुर्वै क्षेपिष्ठे’त्यादिविषयवाक्यं सिद्धवत्कृत्य पूर्वपक्षरचनार्थं संसयमाह –

वायुर्वै क्षेपिष्ठेति ।

’आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते’ इति पूर्वपक्षसूत्रस्यार्थमाह –

आम्नायेत्यादिना ।

आम्नायस्येति पदस्य फलितार्थमाह –

आम्नायप्रामाण्यस्येति ।

वेदप्रामाण्यस्येत्यर्थः ।

क्रियार्थत्वादिति पदस्य तात्पर्यमाह –

क्रियेति ।

अप्रतीतेरिति ।

साक्षादप्रतीतेरित्यर्थः । अर्थवादानां साक्षाद्धर्मबोधकत्वाभावादिति भावः ।

’तस्मादनित्यमुच्यत’ इति सूत्रांशमवतारयितुमध्ययनविध्युपात्तत्वादर्थवादानां सिद्धे प्रामाण्यं स्यादित्याशङ्क्य निष्फलत्वान्नेति परिहरति –

नचेति ।

अर्थकथनार्थं सूत्रांशं ग्रुह्णाति –

तस्मादिति ।

फलवदर्थपरत्वरूपव्यापकाभावादित्यर्थः ।

अनित्यपदस्य तात्पर्यार्थं सूचयति –

नास्त्येवेति ।

भाष्यस्थाम्नायस्येत्यादिसूत्रसङ्ग्रहवाक्यापेक्षितं पूरयति –

अनित्यं प्रामाण्यमिति ।

दर्शितमिति ।

क्रियापरत्वं दर्शितमित्यर्थः ।

स्तुत्याकारप्रदर्शनपूर्वकं सिद्धान्तसूत्रं व्याचष्टे –

वायुरिति ।

वायोः शीघ्रगमनवत्त्वात्तद्देवताकं कर्म शीघ्रमेव फलं प्रयच्छतीति भावः ।

वायव्यमिति ।

वायुदेवताकेन श्वेतगुणविशिष्टपशुद्रव्यकेन यागेनेष्टं भावयेदित्यर्थः ।

स्तुतिलक्षणयेति ।

अर्थवादानां लक्षणया स्तुतिबोधकत्वं स्तुतिद्वारा विध्येकवाक्यत्वेन फलवदर्थबोधकत्वादित्यर्थः ।

वेदान्ती शङ्कते –

नन्विति ।

कार्यशेषेति ।

कर्तृदेवतयोः शेषत्वं फलस्य तूद्देश्यत्वमिति विवेकः । वेदान्तानां न साक्षात्कार्यबोधकत्वं किन्तु कार्यशेषबोधकत्वद्वारा फलवदर्थरूपकार्यबोधकत्वं तस्मान्नानर्थक्यमिति भावः ।

तत्र त्वमिति ।

वेदान्तेषु जीवबोधकपदानां सर्वेषां कर्तृत्वं ब्रह्मबोधकपदानां तु देवताबोधकत्वम् , तथा च जीवः कर्ता ब्रह्म तु देवतेति कर्ममाहात्म्यं किं वक्तव्यमिति तत्त्वम्पदार्थवाक्यानां कर्तृदेवताविषयकस्तुतिजनकत्वमिति भावः ।

विविदिषादिवाक्यानामिति ।

’तमेतं वेदानुवचनेने’त्यादिविविदिषावाक्यानामित्यर्थः । यद्यपि भट्टमते स्वर्गादिरेव फलं कर्मणः न ब्रह्मज्ञानं तथापि स्तोत्रार्थं कर्मणः ब्रह्मज्ञानमपि फलमिति ब्रह्मज्ञानरूपफलविषयकस्तुतिजनकत्वेन विविदिषावाक्यानामुपपत्तिरिति भावः । यद्वा कर्मणः कर्ता जीवः देवता तु ब्रह्मज्ञानमिति कर्तृरूपजीवादिमाहात्म्यं किं वक्तव्यमित्येवं कर्त्रादिस्तावकत्वं वाक्यानामिति भावः । प्रथमव्याख्याने जीवकर्तृकत्वेन कर्मस्तुतिः द्वितीये कर्मकर्तृत्वेन जीवस्तुतिरिति भावः । एवमन्यत्र योजनीयम् । अन्यत्प्रकरणं प्रकरणान्तरं तथा च कर्मकाण्डाद्भिन्नब्रह्मकाण्डाधीतानामित्यर्थः ।

मानाभावादिति ।

विध्येकवाक्यत्वाभावेन मानाभावादिति भावः ।

असद्ब्रह्मेति ।

यद्यपि भट्टमते ब्रह्मासदेव तथापि जीवे तदभेदमारोप्येत्यर्थः । अथवा ब्रह्म तिष्ठतु वेदान्तेषु तथा च जीवब्रह्मणोरसदभेदमारोप्येत्यर्थः ।

उपासीतेति ।

’अहं ब्रह्मास्मी’त्यत्र उपासीतेति विधिः कल्पनीय इत्यर्थः । ’अहं ब्रह्मे’त्यभेदमारोप्योपासना विधीयते तथा चोपासनारूपकार्यान्तरस्तुतिद्वारा कल्पितविध्येकवाक्यत्वेन वेदान्तानां फलवदर्थबोधकत्वान्नानर्थक्यमिति भावः ।

आदिशब्दादिति ।

उपासनेन फलं जायते जायमानफलमेतादृशमिति ज्ञानार्थं श्रवणं मननं चावश्यकमिति श्रवणादिरूपकार्यपरत्वाद्वेदान्तानां नानर्थक्यमिति भावः ।

वेदान्ती शङ्कते –

नन्विति ।

अज्ञातस्य वेदेनेति ।

अज्ञातस्य ज्ञापको वेदस्तेनेत्यर्थः । अज्ञातस्य ज्ञापकवेदेन ज्ञातवस्तुप्रतिपादनं न सम्भवतीति भावः ।

अत्र सदृष्टान्तं हेतुमाह –

मानान्तरेति ।

भेषजमिति वाक्यवत् यूप इति वाक्यवत् वेदवाक्येन प्रतिपादनं न सम्भवतीति पूर्वेणान्वयः ।

संवादे सतीति ।

बोधकत्वे सतीत्यर्थः । वेदवाक्यस्य मानान्तरसिद्धवस्तुबोधकत्वाङ्गीकारे अनुवादकत्वादप्रामाण्यं स्यादतः सिद्धबोधकत्वं न सम्भवतीति भावः ।

अग्निरिति ।

अग्नेर्हिमनाशकत्वं प्रत्यक्षप्रमाणसिद्धं पुनः शब्दसमुदायरूपवाक्यमपि तदर्थबोधकं चेदनुवादकं भवति तद्वदित्यर्थः ।

विसंवाद इति ।

बोधकत्वाभावे सतीत्यर्थः । वेदवाक्यस्य अनुवादकत्वभिया सिद्धवस्तुबोधकत्वानङ्गीकारे कार्यबोधकत्वस्याप्यनङ्गीकारेणाबोधकत्वात् ब्रह्मप्रतिपादकत्वं सुतरां न सम्भवतीति भावः । अथवा विसंवादे प्रमाणान्तरेण विरोधे प्राप्ते सतीत्यर्थः । आदित्यो यूपो नेति भेदग्राहिप्रत्यक्षेण विरोधात् यूप इति वाक्यस्याबोधकत्वं यथा तथा नाहं ब्रह्मेति भेदग्राहिप्रत्यक्षेण विरोधात् अहं ब्रह्मेति वाक्यस्याबोधकत्वमिति भावः ।

भाष्यपरिष्कृतभासमानं स्फोरयति –

सिद्ध इति ।

तथेति ।

सिद्धो न वेदार्थ इत्याहेत्यर्थः ।

उपादेययोगो अन्नुष्ठानरूपाप्रवित्तिर्जायते तया सुखप्राप्तिरूपफलमुत्पद्यते न सिद्धज्ञानादनुष्ठानद्वारा फलं तस्मात्सिद्धबोधकत्वेन निष्फलत्वमेव तथा हेयेपीत्युभयमाह –

फलं हीति ।

प्रवृत्तिनिवृत्तिभ्यामिति ।

प्रवृत्तिशब्देनानुष्ठानादिकमुच्यते निवृत्तिशब्देन तूष्णीम्भावः ।

अधर्मान्निवृत्तोहमित्यनुभवेन निवृत्तिपरिपाल्यप्रागभावयोगित्वनिवृत्तिप्रयत्नकार्यत्वमित्याह –

निवृत्तिप्रयत्नकार्यस्येति ।

प्रयत्नो द्विविधः प्रवृत्तिरूपो निवृत्तिरूपश्चेति, तथा च निवृत्तिरूपो यः प्रयत्नः तत्कार्यस्येत्यर्थः । निवृत्तिप्रयत्नेन अनादिसिद्धः अधर्मप्रागभावस्तथैव तिष्ठतीत्येतावता सुरापानादिरूपाधर्मे निवृत्तिरूपप्रयत्नकार्यत्वव्यवयहारः, तथा च हेये निवृत्तिप्रयत्नकार्यत्वज्ञानात्तूष्णीम्भावरूपा निवृत्तिर्जायते तया नरकादेरभावाद्दुःखहानरूपफलमुत्पद्यते न सिद्धज्ञानादिति भावः । ननु घटज्ञानस्य सिद्धज्ञानत्वात्तेन फलाभावप्रसङ्ग इति चेन्न । घटादेरप्यर्थक्रियाविशिष्टत्वेन तन्मते साध्यत्वाङ्गीकारादिति मन्तव्यम् ।

सङ्ग्रहवाक्यमिति ।

सङ्ग्रहवाक्यगतानर्थक्यमतदर्थानामित्यंशं विवृणोतीत्यर्थः ।

’सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वं यदश्रु अशीयत तद्रजतं हिरण्यमभवत्तस्माद्रजतं हिरण्यमदक्षिण्यमश्रुजं हि यो बर्हिषि ददाति पुरास्य संवत्सराद्गृहे रुदन्ती’ति वाक्यमर्थतः पठति –

देवैरिति ।

अश्रुजरजतस्य बर्हिषि दाने संवत्सरात्पुरा गृहे रोदनं भवतीति रोदनाभावात्मकानिष्टनिवृत्ति रूपफलसहितः रजतस्य देवनिरुद्धाग्नेरश्रुजन्यत्वेन निन्दितत्वाद्रजतदक्षिणाकयागं न कुर्यादिति निषेधो यस्तच्छेषत्वं ’सोरोदीदि’त्यादिवाक्यस्य यथा तद्वदित्यर्थः ।

दृष्टान्तेति ।

मन्त्राणां स्वातन्त्र्यमेव नास्तीत्याहेत्यर्थः । अविशिष्टस्तु वाक्यार्थ इति ।

पूर्वतन्त्रस्थसिद्धान्तसूत्रमवतारयितुमधिकरणमारचयति –

प्रमाणलक्षण इति ।

प्रथमाध्याय इत्यर्थः ।

चिन्ता कृतेति ।

प्रामाण्यचिन्ता कृतेत्यर्थः ।

विषयवाक्यप्रतिपादनद्वारा चिन्ताबीजं दर्शयति –

इषेत्वेति ।

अस्यार्थः – हे शाखे इषे फलरूपान्नायं त्वा त्वां छिनद्मि छेदनं करोमीति । मन्त्राणां क्रियातत्साधनदेवताप्रकाशकत्वं तूपकारत्वं च प्रतीयते तस्माच्चिन्ता युक्तेति भावः ।

पूर्वपक्षरचनार्थं संशयं प्रतिपादयति –

ते चेति ।

अध्ययनकालेति ।

अध्ययनकाले अवगतो यो मन्त्रार्थः तद्विषयस्मृतेः ’सदृशादृष्टचिन्ताद्या स्मृतिबीजस्य बोधका’ इति श्लोकोक्तचिन्तादिनापि प्रयोगकाले सम्भवादुच्चारणमात्रेणादृष्टद्वारा मन्त्राणां क्रतूपकारकत्वमिति पूर्वपक्षार्थः ।

वाक्यार्थस्येति ।

शाब्दबोधस्येत्यर्थः ।

मन्त्राणां दृष्टस्वार्थप्रकाशनद्वारा क्रत्वङ्गत्वे सिद्धे नियमस्य प्रयोजनमाह –

मन्त्रैरेवेति ।

यद्यपि मन्त्रैरेव जनितेन मन्त्रार्थस्मरणेन क्रतूत्पादकमदृष्टमुत्पद्यते तथापि मन्त्राणामदृष्टद्वारा न हेतुत्वं किन्तु अदृष्टहेतुमन्त्रार्थस्मरणरूपदृष्टार्थद्वारा हेतुत्वमिति सिद्धान्तार्थः ।

स्तुतिपदार्थेति ।

स्तुतिरूपो यः पदार्थः तद्द्वारेत्यर्थः । पदैकवाक्यत्वमर्थवादरूपपदस्य विधिबोधकवाक्येनैकवाक्यत्वं पदैकवाक्यत्वमित्यर्थः । विधिभिः विधिबोधकवाक्यैरित्यर्थः । अन्वितत्वेनेति शेषः । ’वायुर्वै क्षेपिष्ठे’ति अर्थवादपदानां स्वार्थे तात्पर्याभावादवान्तरवाक्यार्थाभावेन लक्षणया स्तुतिसमर्पकत्वद्वारा “वायव्यं श्वेतमालभेतेति” विधिबोधकवाक्येनान्वयात्पदैकवाक्यत्वं तस्मान्न स्वातन्त्र्यमिति भावः ।

मन्त्राणान्त्विति ।

तैर्विधिवाकयैरित्यर्थः । अन्वितत्वेनेति शेषः । मन्त्राणां तु स्वार्थस्य सत्त्वादवान्तरवाक्यार्थज्ञानद्वारा विधिबोधकमहावाक्येनान्वयाद्वाक्यैकवाक्यत्वमतो न स्वातन्त्र्यमिति भावः ।

कर्मसमवायित्वमिति ।

कर्मविधिशेषत्वमिति भाष्यार्थः ।

न क्वचिदिति ।

’अतो न क्वचिदिति प्रतीकग्रहणे युक्ते सति न क्वचिदिति प्रतीकग्रहणं लेखदोषादिति विभावनीयम् । व्याप्तेः सत्त्वमतःशब्दार्थः ।

भाष्यपरिष्कृतमनुमानं ज्ञापयति –

वेदान्ता इति ।

सिद्धार्थावेदकत्वादिति ।

सिद्धार्थबोधकत्वादित्यर्थः ।

अन्यत्रेति ।

विधिसंस्पर्शमन्तरेणार्थवत्तेति शेषः ।

न केवलमनुमानं किन्तु यदि विध्यैकवाक्यत्वेनार्थवत्त्वं न स्यात्तर्हि फलाभावेन वाक्यस्य सिद्धार्थबोधकत्वमपि न स्यादित्यनुकूलतर्कोप्यनुमानमस्तीत्यभिपेत्याह –

सिद्धे फलेति ।

तर्हीति ।

विध्येकवाक्यत्वं विना अर्थवत्त्वाभावश्चेदित्यर्थः ।

अलमिति ।

कृतमिति । पाठेप्यलमित्येवार्थः ।

सिद्धस्य दध्नः क्रियासाधनत्वविशिष्टत्वात्साध्यत्वं युक्तं न तु ब्रह्मण इत्याह –

दध्नः क्रियेति ।

प्रयुज्यमानतयेति ।

साधनकोटिप्रविष्टतयेत्यर्थः ।

असाध्यत्वादिति ।

अप्रयुज्यमानत्वेनासाध्यत्वादित्यर्थः ।

स्वयमेवेति ।

प्रथमपक्षमुपसंहृत्य स्वयमेवारुचिं वदन् द्वितीयपक्षमप्युपसंहरतीत्यर्थः ।

भाष्ये

पक्षव्यावृत्त्यर्थ इति ।

पक्षपदं पूर्वपक्षपरम् , वेदान्तवाक्यादिति । वेदान्तशास्त्रादित्यर्थः ।

व्याख्याने –

प्रतिज्ञान्तर्गतमेवेति ।

पक्षान्तर्गतमेवेत्यर्थः । सम्पदस्य हेत्वन्तर्गतत्वे ’यत्परः शब्दः सशब्दार्थ’ इति न्यायेन अन्वयरूपतात्पर्यादेवाखण्डत्वे सिद्धे सम्पदस्य प्रयोजनाभावः । पक्षान्तर्गतत्वे तु सगुणब्रह्मव्यावृत्त्या अर्थान्तरवारकत्वं सम्भवति तथा च शबलव्यावृत्तिः प्रयोजनमिति भावः ।

अखण्डार्थकसम्पदं सूत्रस्थतत्पदस्य विशेषणं तथा च सम् अखण्डं तत् ब्रह्म वेदान्तप्रमाणकम् अन्वयादिति सूत्रार्थमभिप्रेत्य सूत्रगर्भितमनुमानमाह –

तथा चेति ।

असंसृष्टत्वमिति ।

इतरपदार्थासम्बन्धित्वमित्यर्थः । ब्रह्मणः वाक्यार्थस्याखण्डत्वमितरपदार्थाविशिष्टत्वमिति भावः । तदुक्तं श्रीकल्पतरुकारैः –
अविशिष्टमपर्यायानेकशब्दप्रकाशितम् ।
एकवेदान्तनिष्णाता अखण्डं प्रतिपेदिरे ॥
इति । निष्णाताः निष्ठापरा इत्यर्थः ।

स्वपदेति ।

स्वशब्देन वाक्यमुच्यते तथा च वाक्यस्थपदोपस्थापिता इत्यर्थः । संसर्गः परस्परान्वयरूपसम्बन्धः । तदविषयिणी या अखण्डब्रह्मविषयिणी च प्रमा तज्जनकत्वमित्यर्थः ।

दृष्टान्तासिद्धिमाशङ्क्य परिहरति -

न चेदमिति ।

सामान्यतश्चन्द्रज्ञानवता केनचित्कश्चित्पृष्टः अस्मिन् ज्योतिर्मण्डले कश्चन्द्रनामेति तस्य प्रतिवचनं प्रकृष्टेत्यादिवाक्यमित्यभिप्रेत्याह –

प्रकृष्टेति ।

इदं पदं हेतुगर्भविशेषणम् , प्रकाशविशेषः चन्द्रपदवाच्य इत्यर्थः । आदिशब्देन सोयं देवदत्त इत्यादिवाक्यं गृह्यते । अयमाशयः । प्रकृष्टशब्दः लक्षणया प्रकर्षगुणाभिधानमुखेन प्रकाशविशेषे वर्तते, प्रकाशशब्दश्च सामान्याभिधानमुखेन लक्षणया व्यक्तिविशेषे वर्तते, तत्र गुणसामान्ययोश्चन्द्रपदवाच्यत्वाभावाज्जहल्लक्षणया तदुभयं परित्यज्य तत्समवायिप्रकाशविशेष एव चन्द्रपदाभिधेयतया समर्प्यत इति प्रकष्टप्रकाशचन्द्रशब्दानामेकर्थता सिद्धा, तथा च वाक्यस्य चन्द्रव्यक्तिमात्रे लक्षणाङ्गीकारान्न विशिष्टपरत्वं तस्माच्चन्द्रव्यक्तिमात्रविषयकत्वं प्रमायाः न परस्परं संसर्गविषयकत्वमिति । वाक्यवृत्तिव्याख्याने रामानन्दीये विस्तरेणायमर्थः प्रतिपादितः । तथाहि – न तावद्वाक्यस्य संसृष्टार्थकत्वनियमः प्रकृष्टप्रकाशश्चन्द्र इति वाक्ये व्यभिचारत् , तथाहि अस्मिन् ज्योतिर्मण्डले कश्चन्द्रनामेति प्रश्नस्योत्तरं प्रकृष्टप्रकाशश्चन्द्र इति वाक्यम् , तत्र न तावच्चन्द्रस्य प्रकृष्टप्रकाशसर्गोर्थः न हि तत्र संसर्गांशो जिज्ञासितः किं संसर्ग इति प्रश्नानुपपत्तेः, नापि प्रकृष्टप्रकाशरूपः संसर्गनिरूपितः प्रकारो जिज्ञासितः तदा कीदृश इति प्रश्नौचित्यात् । न चोत्तरसामर्थ्यात्किंशब्दस्य कीदृशी लक्षणेति वाच्यम् । अनपपत्त्यभावादुत्तरस्याखण्डार्थत्वनोपपत्तेः । न चोत्तरस्य सर्वपदलक्षणां विना अखण्डार्थबोधायोगात् ततो वरं किंशब्दस्यैकस्यैव लक्षणेति वाच्यम् । एकस्याप्युक्रमस्थत्वादसञ्जातविरोधित्वेन मुख्यार्थतौचित्यात्तदनुरोधेन इतरपदानां शक्त्यैकदेशादानलक्षणभागलक्षणया गौरवानावहतावत् । एतेन चन्द्रपदस्य चन्द्रपदवाच्ये लक्षणया कश्चन्द्रपदवाच्य इत्यर्थः प्रश्नः, उत्तरं च प्रकृष्टप्रकाशश्चन्द्रपदवाच्य इत्यर्थः क इति निरस्तम् । प्रश्नोत्तरस्थचन्द्रपदद्वयस्य सर्वदा मुख्यार्थत्यागेन गुरुघटितजहल्लक्षणापेक्षया बहूनामपि वाच्यैकदशमादाय लघुतरजहदजहल्लक्षणया जातिशक्तिमते शक्तितुल्यनिरूढलक्षणया अखण्डार्थकत्वस्यैव न्याय्यत्वात् । अत एव चन्द्रस्य चन्द्रेतरव्यावर्तकवति वा लक्षणया प्रश्नोत्तरसामानाधिकरण्यं निरस्तम् , चन्द्रेतरव्यावृत्तत्वादिना जिज्ञासायाः प्रश्नस्य तदुत्तरार्थबोधस्य च चन्द्रज्ञानाधीनत्वेन परस्पराश्रयाच्च । चन्द्रो नाम कश्चिच्चन्द्रपदवाच्यः चन्द्रत्वजातिमान् चन्द्रेतरव्यावृत्त इत्यादिकं जानामि चन्द्रं परं न जानामि तमेव जिज्ञास इति चन्द्रमात्रज्ञानजिज्ञासयोः स्पष्टमनुभवाच्च । न च तर्हि उत्तरे प्रकृष्टप्रकाशग्रहणमयुक्तं अजिज्ञासितत्वादिति वाच्यम् । तेन विना चन्द्र इत्येतावता तज्जिज्ञासानिवर्तकबोधस्य जनयितुमशक्यतया तद्वैशिष्ट्यबोधद्वारा तज्जननायावान्तरतात्पर्येण तद्ग्रहणात् परमतात्पर्यं तु चन्द्रैकबोध इति किमयुक्तम् । अथ तादृशबोधद्वये मानाभावः, शक्त्या जनितमुख्यार्थान्वयबोधस्य पुनर्लक्षणया पुनर्बोधान्तरजनने शब्दस्य व्यापारापत्तिश्चेति चेन्न । लक्षणवाक्याच्चन्द्रे असाधारणधर्मवैशिष्ट्यमवगत्य तद्द्वारा चन्द्रं ज्ञातवानस्मीति सार्वजनीनानुभवसिद्धत्वान्मुख्यतात्पर्यविषयबोध एव विरम्य व्यापारस्य दोषत्वात् , अर्थवादवाक्यानां शक्त्या स्वार्थबोधजननद्वारैव लक्षणया प्राशस्त्यबोधकत्वाच्च । ननु वाक्यादसाधारणधर्मज्ञानानन्तरं तेन लिङ्गेन चन्द्रस्वरूपानुमितिरेव अनुभूयत इति चेन्न । चन्द्रपक्षकस्य चन्द्रसाधकस्य वा अनुमानस्य चन्द्रज्ञानाधीनत्वात्ततः प्रागनुमानानुदयत्तज्ज्ञानस्य च वाक्येनैव नियतत्वाद्वक्यस्य च प्रकृष्टप्रकाशसंसर्गादिपरत्वे प्रागुक्तरीत्या अजिज्ञासितार्थत्वापत्तेः, जिज्ञासितस्वरूपमात्रपरत्वे चाखण्डार्थत्वसिद्धिः । अथ चन्द्रं नभो न जानामीत्यनुभवस्य चन्द्रत्वविशिष्टविषयकत्वात् तज्जिज्ञासायाश्च तथात्वात्प्रश्नोत्तरयोश्चन्द्रपदस्य चन्द्रत्वविशिष्टपरत्वावश्यम्भावे कुतस्तस्याखण्डार्थतेति चेन्न । उत्तरस्थचन्द्रपदस्य विशिष्टपरत्वे विशिष्टशरीरघटकविशेषणीभूतचन्द्रत्वतत्संसर्गयोः प्रकृष्टप्रकाशस्याभेदान्वयबाधाल्लक्षणया चन्द्रत्वोपलक्षितव्यक्तिमात्रपरत्वावश्यम्भावे तत्समानार्थकत्वाय प्रश्नगतचन्द्रपदस्यापि लक्षणया तन्मात्रपरत्वौचित्यात् । अत एव दर्शिताज्ञानानुभवजिज्ञासयोरपि तदेकविषयत्वावसायात् । अन्यथा अज्ञानजिज्ञाप्रश्नानां विशिष्टविषयत्वम् उत्तरस्य व्यक्तिमात्रविषयत्वमिति वैरूप्यापत्तेः विशेषणाद्यंशे पुनः प्रश्नान्तरापत्तेश्च । ननु प्रकृष्टप्रकाशस्य चन्द्रव्यक्तावभेदेनान्वयाच्चन्द्रत्वे च स्वभिन्नसमवेतत्वसम्बन्धेन अन्वयात् तत्संसर्गरूपे समवाये स्वभिन्नविशेषणतासम्बन्धेनान्वयादुत्तरमपि विशिष्टपरमेवेति चन्द्रत्वतत्संसर्गगोचरजिज्ञासायाः शान्तत्वात्प्रश्नान्तरानवसर इति चेन्न । तत्र सम्बन्धत्रयेणान्वयत्रयस्याननुभवपराहतत्वात् ’नोपसर्जनमुपसर्जनान्तरेणान्वेतीति’ न्यायविरोधाच्च । न चैवमपि लक्ष्यतावच्छेदकचन्द्रत्ववैशिष्ट्यानपाय इति वाच्यम् । चन्द्रत्वस्योपलक्षणतयैवातिप्रसङ्गवारकत्वे विशेषणत्वानपेक्षणात् । स्यादेतत् , विषयविशेषाभावेपि प्रश्नहेतुज्ञानान्नाज्ञाननिवृत्तिः उत्तरजन्यज्ञानात्तन्निवृत्तिरित्यत्र किं नियामकमिति चेत् । आद्योपदेशजन्यासाधारणधर्मवैशिष्ट्यधीरूपसहकार्यसमवधानसमवधाने एवेति गृहाण । अत एव व्यक्तिमात्रबोधस्य वाक्येन साक्षाल्लक्षणया जननसम्भवे अवान्तरतात्पर्येण द्वारभूतबोधान्तरस्वीकारो व्यर्थ इति निरस्तम् ।

प्रकृष्टप्रकाशत्ववैशिष्ट्यधीद्वारं विना जनितव्यक्तिमात्रबोधस्यापकृष्टप्रकाशव्यावृत्तविलक्षणविषयताया अलाभात् , न हि चन्द्रव्यक्तिमात्रगोचरं चाक्षुषज्ञानं प्राग्जातमपि तदज्ञाननिवर्तकमासीत् , तदित्थं यथा ’प्रकृष्टप्रकाशश्चन्द्र’ इति वाक्यं चन्द्रस्य स्वरूपलक्षणपरमखण्डार्थकं तथैव ’सत्यं ज्ञानमनन्तं ब्रह्मेति’ वाक्यमुपसंहृतानन्दादिपदकदम्बकं ब्रह्मणः स्वरूपलक्षणपरमखण्डार्थकम् , तथा च प्रकृष्टप्रकाशादिपदैः प्रकृष्टत्वाद्युपलक्षितशुद्धचन्द्रव्यक्तिरिव सत्यादिपदैः सत्यत्वाद्युपलक्षितकेवलसच्चिदान्दैकरसब्रह्मव्यक्तिर्लक्ष्यत इत्यखण्ड एव वाक्त्यार्थः संसृष्टरूप इति । अत्र प्रकृष्टत्वविशिष्टप्रकाशविशेषः प्रकृष्टपदवाच्यार्थः प्रकाशत्वविशिष्टप्रकाशविशेषः प्रकाशपदवाच्यार्थः चन्द्रत्वविशिष्टप्रकाशविशेषः चन्द्रपदवाच्यार्थः, एवं च जहदजहल्लक्षणया पदत्रयं चन्द्रव्यक्तिमात्रबोधकं भवति यथा तथैव सत्त्वादिपदजातं जहदहल्लक्षणया ब्रह्ममात्रबोधकमिति विज्ञेयम् । सत्यादिपदानां वाच्यार्थस्तु पुरस्तादेवोपपादितः । सत्यादिवाक्यं विशिष्टार्थपरत्वरहितं लक्षणवाक्यत्वात् प्रकृष्टप्रकाशादिवाक्यवदिति प्रयोगमभिप्रेत्याह – तथा च सत्यज्ञानादिपदैरिति ।

अद्वितीयाखण्डेति ।

वेदान्तानामखण्डे ब्रह्मणि तात्पर्यं नामाखण्डप्रमितिजनकत्वरूपशब्दधर्म एव तस्य निश्चयादित्यर्थः । तथा च ब्रह्मणि तात्पर्यनिश्चयविषयत्वं तस्मान्न हेत्वसिद्धिरिति भावः ।

उपक्रममिति ।

उपक्रमादिषड्विधलिङ्गानां मध्ये उपक्रमं दर्शयतीत्यर्थः ।

एवकारेणेति ।

प्राथमिकेन एवकारेणेत्यर्थः ।

पदत्रयमिति ।

यद्यप्यद्वितीयमित्यनेन सजातीयादित्रितयनिरासो वक्तुं शक्यते तथापि श्रुतितात्पर्यानुरोधेन पदप्रयोजनमुच्यते अन्यथा इतरपदवैयर्थ्यं स्यादिति भावः ।

अनुप्रविश्येति ।

व्यापकस्य प्रवेशाभावादर्थवाद इति भावः ।

प्रकृतिव्यतिरेकेणेति ।

उपादानकारणव्यतिरेकेणेत्यर्थः ।

व्यस्तानीति ।

एकं द्वयं त्रयं वा तात्पर्यग्राहकं भवतीति भावः । समस्तानि मिलितानीत्यर्थः । बहुत्वं तु दार्ढ्यसम्पादकमिति भावः ।

तच्छब्दापेक्षितं पूरयति –

मायाभिर्बहुरूपमिति ।

ऋग्यजुरिति ।

’आत्मा वा इदमेकमेवे’त्यादिकं ऋग्वाक्यं ’तदेतद्ब्रह्मे’त्यादिकं यजुर्वाक्यं ’सदेव सोम्ये’दमित्यादिकं सामवाक्यमिति विभागः ।

तात्पर्ये निश्चीयमान इति ।

बोधकत्वे निश्चीयमान इत्यर्थः ।

यत्पर इति ।

यस्मिन् शब्दस्य तात्पर्यं स एव शब्दार्थ इति न्यायादित्यर्थः ।

कर्त्रादीति ।

कर्ममाहात्म्यं किं वक्तव्यं कर्मकर्तादिसच्चिदानन्दस्वरूप इत्येवं कर्तृस्तावकत्वमित्यर्थः ।

’तत्केन कं पश्येदि’त्यत्र तच्छब्दस्य विभक्तिव्यत्यासेनार्थमाह –

तत्तत्रेति ।

ननु तर्ह्यर्थवादानां वेदान्तवत्क्रियापरत्वं न स्यादित्याशङ्क्य वैषम्यमाह –

अर्थवादानां त्विति ।

यदुक्तमिति ।

सिद्धं ब्रह्म न वेदार्थः मानान्तरवेद्यत्वात् घटवदिति यदुक्तं तद्दूषयतीति भावः ।

पक्षे हेत्वसिद्धिः सोपाधिकत्वाच्च नानुमानमित्यभिप्रेत्य परिहरति –

आहेति ।

व्यवहितं पदं योजयति –

तत्त्वमसीति ।

दृष्टान्ते साध्यव्यापकत्वात्पक्षे साधनाव्यापकत्वाच्चात्र मानान्तरयोग्यत्वमुपाधिरिति भावः ।

उक्तं दूषणद्वयं प्रतिबन्धाय स्फुटिकरोति -

धर्मो न वेदार्थ इति ।

धर्मो वेद एव मानान्तस्तद्धर्मो न वेदार्थ इत्युक्तानुमानहेतोरसिद्धिः मानान्तरयोग्यत्वमुपाधिश्चेति यदि दृश्येत तर्हि प्रकृतेपि दीयतां सैव दृष्टिरित्याह –

तदा ब्रह्मण्यपीति ।

भाष्ये

हेयोपादेयशून्येति ।

स्वापेक्षया यद्भिन्नं तद्धेयमुपादेयं च भवति ब्रह्म तु प्रत्यक्त्वेन स्वरूपत्वाद्धेयोपादेयाभ्यां भिन्नं तस्माद्धेयोपादेयशून्यं यद्ब्रह्म तदात्मैक्यावगमादित्यर्थः । पुरुषार्थं प्रति प्रवृत्तिनिवृत्योर्न हेतुता नायं सर्प इति ज्ञानादुत्पन्ने भयकम्पादिनिवृत्तिरूपपुरुषार्थे व्यभिचारात्तथा च सिद्धज्ञानात् प्रवृत्त्याद्यभावेपि पुरुषार्थसिद्धिरिति भावः ।

देवतादिप्रतिपादनस्येति ।

देवतादिप्रतिपादकवाक्यस्येत्यर्थः । स्वपदं देवतादिपरं, तथा च देवतादिप्रतिपादकपञ्चाग्निवाक्यस्य तु पञ्चाग्निगतोपासनापरत्वमिष्टमिति भावः ।

व्याख्यने –

ज्येष्ठत्वादिगुणा इति ।

’यो ह वै ज्येष्ठं श्रेष्ठं चे’त्यादिश्रुत्या प्राणस्य ज्येष्ठत्वादिगुणाः प्रतिपाद्यन्त इति भावः ।

द्वितीयपक्षं भाष्यतात्पर्येण ग्रन्थाद्बहिः परिहरति –

न द्वितीय इति ।

तदर्थस्येति ।

वेदान्तार्थस्येत्यर्थः । तच्छेषत्वं विधिशेषत्वमित्यर्थः ।

प्रथमकल्पमिष्टापत्त्या ग्रन्थाद्बहिः परिहरति –

आद्य अध्यस्तेति ।

तस्य प्राणादिरूपस्य ब्रह्मणः इत्यर्थः ।

निर्गुणब्रह्मणः तच्छेषत्वं नास्तीति स्फुटीकुर्वन् एकत्वपदाद्यपेक्षितं पूरयति –

अहमिति ।

ब्रह्मात्मपदस्य पूर्वेणान्वयः । एकत्वज्ञानानन्तरं तज्ज्ञानफलं विना उपासनाजन्यफलाभावान्नोपासनाविधिशेषत्वं ब्रह्मण इति भावः ।

द्वैतज्ञानस्य सकारणस्य नाशाच्चेति यदुक्तं तन्न सम्भवति ज्ञानकालेपि संस्कारोत्थस्य द्वैतज्ञानस्य सत्त्वादिति शङ्कते –

द्वैतज्ञानस्येति ।

उपासनायां कारणस्योपासकद्वैतज्ञानस्य संस्कारवशात्पुनरुत्थितस्य सत्त्वादुपासनाविधिशेषत्वं ब्रह्मणः वक्तुं शक्यत इति भावः ।

उपासनां प्रति भ्रान्तित्वेनानिश्चितद्वैतज्ञानमेव कारणं तच्चैकत्वज्ञानेन नाशात्पुनर्नोपपद्यत एव तया चैकत्वज्ञाने विद्यमाने संस्कारवशादुत्पन्नमपि द्वैतज्ञानं भ्रान्तित्वेन निश्चतत्वान्नोपासनाविधौ कारणमिति भाष्याशयं स्फुटीकरोति –

दृढस्येतीति ।

भ्रान्तत्वेनानिश्चितस्येत्यर्थः ।

संस्कारोत्थमिति ।

संस्कारोत्थद्वैतज्ञानं तु भ्रान्तित्वेन निश्चितत्वान्नोपासनाविधौ कारणं तस्मादेकत्वज्ञानकाले ब्रह्मणो न विधिशेषत्वमित्यर्थः ।

सत्त्वेनेति ।

येन करणस्य सत्त्वेन विधिशेषत्वं तदेव कारणस्य सत्त्वं नास्तीति भावः ।

व्याप्याभावेति ।

व्याप्याभावसाधकानुमानमित्यर्थः ।

तदेवोपपादयति –

वेदान्ता इति ।

अक्रियार्थत्वात्साक्षात्कार्यबोधकत्वाभावादित्यर्थः ।

निष्फलार्थकत्वमिति ।

दृष्टान्ते साध्यव्यापकत्वात् पक्षे साधनाव्यापकत्वाच्च निष्फलार्थकत्वमुपाधिरिति भावः ।

तत्कारणस्येति ।

आत्मज्ञानकारणस्येत्यर्थः । सफलं यज्ज्ञानं तत्कारणत्वेनेत्यर्थः ।

व्याप्यं तु भविष्यतीति ।

वेदान्तानां प्रामाण्यमप्रत्यक्षत्वादनुमानेन ज्ञातव्यम् , अनुमानं तु हेत्वपक्षकमिति योग्यतया क्रियार्थकत्वं हेतुरिति वक्तव्यम् , तथा च हेत्वभावात् हेतुज्ञानाभावेन प्रामाण्यज्ञानाभावात्प्रामाण्यमेव नास्तीति पूर्वपक्षार्थः ।

येनेति ।

यच्छब्दापेक्षितं तच्छब्दं पूरयति –

तदेवेति ।

अनुमानगम्यत्वमेवेत्यर्थः ।

निर्दुष्टवेदवाक्यत्वादेव वेदस्य स्वतः प्रामाण्यं तज्ज्ञानं च सम्भवति तस्मान्नानुमानापेक्षं तदित्याशयं सदृष्टान्तं स्फोरयति –

चक्षुरादिवदिति ।

अपौरुषेयत्वात् निर्दुष्टत्वेन वेदस्य स्वतः प्रामाण्येपि पुरुषस्य प्रामाण्यसन्देहे प्राप्ते तन्निश्चयार्थमनुमानापेक्षा स्यादित्याशङ्क्य परिहरति –

प्रामाण्यसंशय इति ।

फलवत् अज्ञाताबाधितार्थविषयकप्रमाकरणत्वात् वेदस्य प्रामाण्यनिश्चयः न कार्यपरत्वात् , तथा च नानुमानापेक्षेति भावः ।

विपक्षे बाधकमाह –

कूप इति ।

कूपे पतेदिति वाक्यस्य कूपपतनरूपकार्यार्थकत्वसत्त्वेपि प्रामाण्याभावाद्व्यभिचारः । यदि कूपे पतेदिति वाक्यस्यापि प्रामाण्यं स्यादित्युच्यते तदा सर्वोपि कूपपतने प्रवर्तते न तु प्रवर्तते तस्मात्कूपपतनरूपबाधितार्थबोधकत्वाद्वाक्यस्याप्रामाण्यमेवेति भावः ।

ननु तर्हि व्यभिचारात् क्रियार्थत्वेन प्रामाण्याभावे विधिवाक्यानां कथं प्रामाण्यमित्यत आह –

विधिवाक्यानामपीति ।

फलितमाह –

तत्तुल्यमिति ।

सिद्ध इति ।

घटाद्यर्थस्य सिद्धत्वं नाम उत्पत्त्यनन्तरं कृत्यसाध्यत्वं ब्रह्मणस्तु कृत्यसाध्यत्वमिति भेदः । व्युत्पत्तिं शक्तिमित्यर्थः । लोके पदानां योग्येतरसंसृष्टत्वेन स्वार्थप्रतिपादनसामर्थ्यमङ्गीकृत्य सिद्धेर्थे व्युत्पत्तिमिच्छतामिति भावः ।

ब्रह्म नास्तिकानामिति ।

ब्रह्मैव नास्तीति वदतां भट्टमतानुयायिनामित्यर्थः ।

सफलत्वाच्चेति ।

सफलज्ञानविषयत्वमेव सफलत्वमिति मन्तव्यम् ।

सर्वेषां पदानामिति ।

पदानां कार्यान्वित एवार्थे शक्तिरिष्यते तत्रैव शब्दसामर्थ्यान्न तु सिद्धेर्थे तदभावात्तथा च कार्यसंस्पर्शमन्तरेण सिद्धेर्थे शब्दस्य न प्रामाण्यं सिद्धस्यापदार्थत्वादिति कार्यान्वितार्थे शक्तिमच्छतामिति भावः । अयमर्थोनुपदं स्फुटीक्रियते । श्री गुरुचरणैस्तु – ब्रह्मविद्याभरणे अयमर्थः अतिस्फुटतया उपपादितः, तथाहि – लौकिकपदार्थव्युत्पत्त्यनुसारेण वेदवाक्यार्थो वर्णनीयः लौकिकी च व्युत्पत्तिः पदानां कार्य एव तत्रैवाद्यव्युत्पत्तिग्रहणसम्भवात् , न हि कोशादिभ्यः आद्यव्युत्पत्तिग्रहः सम्भवति अत्यन्ताव्युत्पन्नस्य कोशाद्यर्थज्ञानासम्भवात्ततश्च प्रयोज्यप्रयोजकवृद्धव्यवहाराद्भिन्नः शक्तिग्रहो वर्णनीयः प्रथमं स च व्युत्पित्सोरेहं भवति – प्रयोजकवृद्धस्य घटमानय गां बधानेति शब्दोच्चारणानन्तरं प्रयोज्यवृद्धेन कृतं घटानयनं गोबन्धनं च पश्यतः घटानयनगोबन्धनयोः कारणतया स्वीयस्तन्यपानादिदृष्टान्तेन कृतिचिकीर्षयोः मध्यमवृद्धगतयोरनुमाने सति चिकीर्षायाः कार्यताज्ञानमूलकत्वान्नूनमनेन आनयनबन्धनयोः कर्यतावगतेति बुद्धिर्भवति, तस्यां च बुद्धौ शब्दोच्चारणातिरिक्तस्य कारणान्तरस्यासम्भवात् प्रयोजकवृद्धोच्चारितशब्दः कार्यविशेषे आनयनादौ शक्त इति निर्णयो भवति, ततश्चावापोद्वापाभ्यां यथायथं कार्यसामान्यं प्रथमावगतमविहायैव तेषु तेषु समभिव्याहारविशेषेषु तत्कार्यविशेषप्रत्ययः ततश्च कोशादिभ्योप्युपजीव्य प्राथमिकव्युत्पत्तिग्रहानुसारेण कार्यान्वित एव तत्तत्पदार्थे शक्तिः न तु तदन्वित इति ।

प्रयोजकेति ।

उत्तमेत्यर्थः ।

प्रयोज्येति ।

मधमेत्यर्थः । पश्यतः व्युत्पित्सोर्बालस्य बुद्धिर्भवतीत्यन्वयः । कृतिश्च चिकीर्षा च कृतिचिकीर्षे आनयनादिकं प्रति करणीभूते तयोरित्यर्थः । मध्यमवृद्धस्य आनयने प्रवृत्तिः कृतिचिकीर्षापूर्विका प्रवृत्तित्वात् स्वीयस्तन्यपानप्रवृत्तिवदिति बालेन व्युत्पत्सुनानुमीयत इति भावः ।

कार्यताज्ञानेति ।

आनयनं मत्कृतिसाध्यमिति कार्यत्वज्ञानमूलकत्वादित्यर्थः ।

अनेनेति ।

मध्यमवृद्धेनेत्यर्थः ।

अशक्तस्येति ।

अशक्तशब्दस्येत्यर्थः । यदि शब्दस्य कार्यतायां शक्तिर्न स्यात्तेन कथं कार्यताज्ञानं स्यात्तस्माद्गामानयेत्याद्युच्चरितशब्दः आनयनादिकार्यविशेषे शक्त इति बालस्य निश्चयो भवतीति ब्रह्मविद्याभरणफक्कि कार्थः ।

इति वदतामिति ।

इति ब्रह्मणः सत्त्वं वदतामित्यर्थः ।

वृत्तिकाराणामिति ।

ज्ञानकर्मसमुच्चयवादिभिन्नानामुपासनैव ज्ञानमुपासनाहेतुर्वा ज्ञानमित्यभ्युपगच्छतामहं ब्रह्मेति प्रत्यगभिन्नब्रह्मोपासनादपूर्वद्वारा स्वर्गवज्जन्योपि मोक्षः ’न स पुनरावर्तते’ ’ब्रह्मविदाप्नोति परमि’त्यादिशास्त्रबलान्नित्यः ध्वंसवदित्युक्तवतामाचार्यदेशीयानां वृत्तिकाराणामित्यर्थः ।

अधिकरणमारच्यते –

तत्रेति ।

सदेव सोम्येत्यादिवेदान्ता इत्यर्थः ।

’प्रतिपत्तिविधीति’ वाक्ये भाष्यतात्पर्यानुरोधेन विधिप्रतिपत्तिरिति व्यत्यासेन अन्वयं ज्ञापयन् अर्थकथनपूर्वकमवतारयति –

विधिर्नियोग इति ।

अनुपदं नियोगशब्दार्थोऽपूर्वमिति वक्ष्यते ।

विधिपरैरेवेति ।

विधिः ’तद्विजिज्ञासस्वे’त्यादिः तत्परैः स्वार्थे फलाभावात्तदेकवाक्यतापन्नैः ’सत्यं ज्ञानमनन्तं ब्रह्मे’त्यादिवाक्यैः अपूर्वविषयोपासनाविषयतया ब्रह्मणः विधिशेषत्वं समर्प्यत इति शास्त्रप्रमाणकत्वमाहेत्यर्थः । विधिरपूर्वरूपो विनियोगस्तद्विषणी या प्रतिपत्तिरुपासना तद्विषयतयेति विग्रहः । प्रतिपत्तेर्विधिविषयत्वं नाम विधिहेतुकृतिविषयत्वमिति मन्तव्यम् ।

वाक्यादिति ।

सत्यं ज्ञानमित्यादिवाक्यादित्यर्थः ।

पशुमिति ।

पशोर्बन्धनं कुर्यादित्यर्थः ।

विधिवाक्यान्युदाहृत्य तत्पराणि वाक्यान्युदाहरति –

यूपं तक्षतीति ।

यूपे पशुं बध्नातीति विधौ यूपः क इत्याकाङ्क्षायां यूपं तक्षतीति वाक्येन तक्षणादिसंस्कृतं दारु यूप इति तस्य यूपस्य विधिशेषत्वं बोध्यते यथा तथा तद्विजिज्ञासस्वेति विधौ तद्ब्रह्म किमित्याकाङ्क्षायां सत्यादिवाक्येन सच्चिदानन्दं ब्रह्मेति तस्य ब्रह्मणः विधिशेषत्वं बोध्यते सत्यादिवाक्यस्य स्वार्थे फलाभावादिति भावः ।

शेषत्वं स्फुटीकरोति –

विधिपरेत्यादिना ।

ननु तथापि सत्यादिपदानां मानान्तरावेद्यब्रह्मबोधकत्वाद्वाक्यभेदो दुर्वार इत्यत आह –

मानान्तरेति ।

यूपादीन्यपीत्यर्थः ।

कुत इति ।

कस्माद्धेतोरित्यर्थः ।

वृद्धव्यवहारेणेति ।

उत्तमवृद्धानां व्यवहारो नाम गामानयेत्यादिवाक्यसमूहात्मकस्यास्य शास्त्रस्यास्मिन्नर्थे तात्पर्यमित्याकारकनिश्चयः मध्यमवृद्धानां जायत इत्यर्थः ।

उक्तमेव विवृणोति –

वृद्धव्यवहारे चेति ।

वृद्धव्यवहारस्थले इत्यर्थः । श्रोतुः मध्यमवृद्धस्येत्यर्थः ।

प्रवृत्तिनिवृत्तीति ।

अनुष्ठानरूपा प्रवृत्तिस्तद्विपरीता निवृत्तिरिति विवेकः । प्रवृत्तिनिवृत्तिप्रयोजनमन्तरा वाक्यप्रयोगानुपपत्तेः प्रवर्तकज्ञानद्वारा प्रवृत्त्यर्थं गामानयेति वाक्यं प्रयोक्ता उत्तमवृद्धः प्रयुङ्क्ते तेन वाक्यश्रोतुः मध्यमवृद्धस्य गामानयने प्रवृत्तिर्भवति न भुङ्क्ष्वेति वाक्यश्रोतुस्तस्य तूष्णीम्भावरूपा निवृत्तिर्भवति, तथा च श्रोतृप्रवृत्तिनिवृत्त्युद्देश्यक उत्तमवृद्धस्याप्तस्य वाक्यप्रयोगः मध्यमवृद्धस्य शास्त्रतात्पर्यनिश्चये हेतुरिति भावः ।

ततः किमित्यत आह –

अत इति ।

ते एवेति ।

वाक्यप्रयोगप्रयोजने प्रवृत्तिनिवृत्ती एवेत्यर्थः । ज्योतिष्टोमेनेत्यादिशास्त्रं धर्मे प्रवृत्त्यर्थमधर्मान्निवृत्त्यर्थं च प्रवृत्तं तस्मात्ते एव शास्त्रस्यापि प्रयोजन इति भावः ।

ते च कार्यजन्ये इति ।

धर्मो मत्कृतिसाध्य इति धर्मे कार्यत्वज्ञानेन प्रवृत्तिरुत्पद्यते ततः कार्यत्वज्ञानजन्यत्वं प्रवृत्तौ प्राप्तम् , एवं निवृत्तावप्यस्ति, तथाहि हेयं कलञ्जभक्षणादिकं मन्निवृत्तिप्रयत्नकार्यमिति तत्कार्यत्वज्ञानेन निवृत्तिरूपप्रयत्नाभिन्ना तूष्णीम्भावरूपा निवृत्तिर्जन्यते ततस्तस्यां कार्यत्वज्ञानजन्यत्वं वर्तते, तथा च हेयस्य निवृत्तिप्रयत्नकार्यत्वं नाम निवृत्तिपरिपाल्यप्रागभावप्रतियोगित्वमिति पुरस्तादेवोक्तमिति भावः ।

प्रकृतमाह –

तत इति ।

तस्माद्धेतोरित्यर्थः ।

इत्याहेति ।

इत्येवं वृत्तिकारस्य तात्पर्यमाहेत्यर्थः ।

भाष्ये –

कुत एतदिति ।

विधिशेषत्वं कस्माद्धेतोरित्यर्थः ।

अनुक्रमणमिति ।

वेदार्थसङ्ग्राहकवाक्यजातमित्यर्थः । अनुक्रमणं शास्त्रस्य कार्यपरत्वमेव बोधयतीति भावः ।

तदेवोपपादयति –

दृष्टो हि तस्यार्थ इति ।

अत्र नामपदं व्यर्थं कर्मावबोधनं कार्यज्ञानमित्यर्थः । तथा च ज्ञायमानं कार्यं वेदार्थ इति दृष्टो हीति शाबरभाष्यवाक्यार्थः ।

ज्ञानमुपदेश इति ।

ज्ञानं ज्ञापकमित्यर्थः । उपदेशः अपौरुषेयविधिवाक्यमित्यर्थः ।

तद्भूतानामिति ।

’तद्भूतानां क्रियार्थेन समाम्नायोर्थस्य तन्निमित्तत्वादि’त्येतावत्सूत्रमिति विज्ञेयम् ।

विषयविशेष इति ।

धर्मादावित्यर्थः ।

कुतश्चिद्विषयविशेषादिति ।

अधर्मात्सुरापानादेरित्यर्थः । शास्त्रं विधिनिषेधवाक्यमित्यर्थः ।

व्याख्याने – कार्यपरत्वं शास्त्रस्येत्युक्तं नियोगपरत्वं च कुत्रचिदुक्तं तस्य ज्ञानमित्यत्र धर्मबोधकत्वमुक्तम् , भाष्ये तु क्रियायाः प्रवर्तकमित्यत्र क्रियापरत्वं शास्त्रस्येत्युक्तम् , तथाचानेकार्थकत्वात्कथं कार्यपरत्वमेवेत्यत आह –

क्रिया कार्यमिति ।

षण्णामेकार्थकत्वात्पर्यायतेत्यर्थः ।

सुत्रस्थमिति ।

सूत्रार्थकथनपरमित्यर्थः । भाष्यकर्ता शबरस्वामी सूत्रकर्ता भगवान् जैमिनिरिति विवेकः ।

तस्य धर्मेणाव्यतिरेकादिति ।

विधिवाक्यस्य धर्मेणाव्यभिचरितत्वादित्यर्थः । विधिवाक्यस्य नियमेन धर्मबोधकत्वादिति यावत् । तथा च यद्विधिवाक्यं तद्धर्मबोधकमिति व्याप्तिप्रतिपादनपरेण श्रीजैमिनिसूत्रेण शास्त्रस्य नियोगपरत्वं दर्शितमिति भावः ।

सूत्रमिति ।

जैमिनिसूत्रमित्यर्थः ।

तत्पदं विभक्तिव्यत्यासेन परिष्करोति –

तत्तत्रेति ।

सिद्धार्थनिष्ठानामिति ।

सिद्धार्थबोधकानामित्यर्थः ।

समाम्नायः कर्तव्य इति ।

कर्तव्यपदस्यात्राध्याहारः कृत इति विज्ञेयम् ।

अर्थस्य तन्निमित्तत्वादित्यंशं व्याकरोति –

पदार्थज्ञानस्येति ।

पदार्थस्मृतेरित्यर्थः ।

विज्ञानादिपदेन सहोच्चारितसिद्धार्थनिष्ठपदसमुदायात्मकाम्नायः पदार्थस्मृतेर्वाक्त्यार्थधीनिमित्तत्वात्तद्वारा कार्यरूपवाक्यार्थज्ञाने हेतुर्भवतीति सूत्रयोजनामभिप्रेत्य सङ्ग्रहेण तात्पर्यार्थमाह –

कार्यान्वितेति ।

पदार्थस्मृतिद्वारा पदानि कार्यवाचिपदेन सह वाक्यार्थं बोधयन्तीत्यन्वयः ।

’तच्छेषतयान्यदुपयुक्तमि’ति भाष्यार्थमाह –

अर्थवादादिकन्त्विति ।

तत्सामान्यादिति ।

पदद्वयस्यार्थमाह –

तेनेति ।

शास्त्रत्वधर्मेण कर्मशास्त्रतुल्यत्वाद्वेदान्तानां कार्यपरत्वेनैवार्थवत्त्वमिति भावः ।

भाष्ये –

ब्रह्मज्ञानमिति ।

ज्ञानमुपसनमित्यर्थः । तथा च ज्योतिष्टोमवाक्ये यथा स्वर्गकामो नियोज्यः यागो विधेयः, तथा वेदान्तेऽपि मोक्षकामो नियोज्यः अहं ब्रह्मास्मीति प्रत्यगभिन्नब्रह्मोपासनं च विधेयमस्तीति कार्यपरत्वं युक्तमिति भावः ।

व्याख्याने

शङ्कते इति ।

ज्ञाने नोपासनं किन्तूपासनातिरिक्तं तच्च न विधेयमित्यभिप्रायेण सिद्धान्ती शङ्कत इति भावः ।

ज्ञानविधिशेषत्वेनेति ।

ज्ञानमुपासनमित्यर्थः ।

विधिप्रयुक्तत्वमिति ।

उपासनाविधिशेषत्वमित्यर्थः ।

’स विजिज्ञासितव्य’ इत्यादौ विधिप्रतीतावपि ब्रह्म वेदेत्यादौ विधिः न प्रतीयत इत्यत आह –

ब्रह्म वेदेति ।

वेदनमुपासनमित्यर्थः ।

शास्त्रोक्त इति ।

शास्त्रबलान्नित्य इत्युक्त इत्यर्थः । ब्रह्मोपासनादपूर्वद्वाराऽज्ञाननिवृत्त्या सगुणमोक्षो भवति न ज्ञानादिति भावः ।

चेच्छब्दमध्याहरति –

चेदिति ।

एवंशब्देति ।

एवंशब्दचेच्छब्दयोरर्थमाहेत्यर्थः ।

शब्दानां कार्यान्वितेति ।

अन्वितत्वं विशिष्टत्वमिति मन्तव्यम् ॥

यत्फलं तत् प्रवृत्तिनिवृत्तिजन्यमिति पूर्वपक्ष्यभिमतव्याप्तिरप्रयोजका प्रवृत्त्याद्यजन्यस्य सिद्धज्ञानजन्यस्य कर्मफलविलक्षणस्य विद्वदनुभवसिद्धस्य सर्वानर्थनिवृत्तिरूपस्य फलस्य सम्भवादित्यभिप्रेत्य परहरतीति भाष्यमवतारयति –

नियोज्येति ।

नियोज्यः नियोगकर्ता तत्प्रतिपादकत्वाभावादित्यर्थः । अथवा विधेयप्रतिपादकत्वाभावादित्यर्थः ।

निरासायेति ।

व्यभिचारवारणायेत्यर्थः । साध्याभाववति हेतोर्वृत्तित्वं व्यभिचारः ’सोरोदि’ति वाक्ये विधेयप्रतिपादकत्वाभावरूपहेतोः सत्वात् साक्षाद्विध्येकवाक्यतापन्नतया वाक्यस्य कार्यबोधकत्वेन साध्याभावस्य सत्त्वाच्च व्यभिचार इति विशेषणदलं फलवत्त्वसत्त्वेपि स्वार्थे फलवत्त्वरूपहेतोरभावात् न व्यभिचारः । ज्योतिष्टोमवाक्ये विशेषणदलस्य हेतोः सत्त्वाद्वाक्यस्य कार्यबोधकत्वेन साध्याभावस्य सत्त्वाच्च व्यभिचारस्तद्वारणाय विशेष्यदलं विधेयकबोधकत्वेन विशिष्टहेतोरभावान्न व्यभिचार इति भावः ।

नियोज्यस्येति ।

नियोज्यस्य मोक्षकामस्य ब्रह्मज्ञानमित्यर्थः ।

आत्मवदिति ।

प्रत्यगात्मवदित्यर्थः । ’ न कर्म ब्रह्मविद्याफलयोर्वैलक्षण्यादि’ति श्रीभाष्याकारस्य वस्तुसङ्ग्राहकवाक्यमेतत् । तस्यैव प्रपञ्चः ’अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त’ इत्यन्तं भाष्यम् ।

’तत्र वर्णितं संसारमनुवदती’त्यन्तं भाष्यं कर्मतत्फलप्रतिपादकं ’ब्रह्मोपदेशो युक्त’ इत्यन्तं भाष्यं तु तद्वैलक्षण्यप्रतिपादकमिति प्रधानोपसर्जनभावेन विभागमभिप्रेत्य भाष्यमवतारयति –

उक्तहेत्विति ।

कर्मफलवैलक्षण्यादिति हेत्वित्यर्थः ।

धर्मजिज्ञासेति सूत्रस्थधर्मपदमधर्मोपलक्षणमिति सूत्रतात्पर्यं स्फुटीकरोतीति भाष्यमवतारयति –

न केवलमिति ।

जिज्ञास्यमिति शेषः ।

परिहारायाधर्मोपि जिज्ञास्य इत्यत्र भाष्योक्तहेतुं व्याख्याति –

निषेधेति ।

कर्मोक्त्वेति ।

धर्माधर्मरूपकर्मोक्त्वेत्यर्थः ।

भाष्ये –

यद्विषया जिज्ञासेति ।

यद्धर्माधर्मविषया जिज्ञासेत्यर्थः । अथातो धर्मजिज्ञासा अधर्मजिज्ञासा चेति यद्विषया जिज्ञासा सुत्रिता तयोर्धर्माधर्मयोः फलं सुखदुःखे स्थावरान्तरेषु प्रसिद्धे इत्यर्थः । लक्षणपदं प्रमाणपरम् । मनुष्यत्वादारभ्येति । मनुष्यादारभ्येत्यर्थः ।

अनुश्रूयत इति ।

श्रुत्यानुभूयत इत्यर्थः । ’स एको मानुष आनन्द’ इत्यादिश्रुत्या सुखतारतम्यमनुभूयत इति भावः ।

प्रसिद्धत्वमेवोपपादयति –

अर्थित्वेति ।

विद्यासमाधीति ।

विद्यापदमुपासनापरम् , तथा च विद्यारूपो यः समाधिविशेषः ध्यानविशेषः तस्माद्धेतोरित्यर्थः इति केचित् ।

उपासनाविशिष्टकर्मिणामुत्तरमार्गेण गमनमिति मार्गतारतम्यमुपपादयति –

केवलैरिति ।

उपासनारहितपुरुषकृतैः कर्मभिरित्यर्थः ।

इष्टापूर्तेति ।

’अन्येषामपि दृश्यत’ इति व्याकरणसूत्रेणेष्टापूर्तेत्यत्र दीर्घो वेदितव्यः । अन्येषामपि लक्ष्याणां प्रयोगानुसारेण पूर्वपदान्तस्य दीर्घो दृश्यते इति सूत्रार्थः ।

प्रतिषेधचोदनालक्षणस्येति ।

निषेधवाक्यप्रमाणकस्येत्यर्थः ।

उपादानेति ।

ग्रहणेत्यर्थः ।

तथा च श्रुतिरिति ।

यथा वर्णितं तथैव “न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ती’त्याकारकश्रुतिश्च संसाररूपं तारतम्यमनुवदतीत्यन्वयः ।

व्याख्याने –

विशोक इति ।

विषयेन्द्रियजन्यसुखस्याप्यनित्यत्वाच्छोकत्वमेव, तथा च ’सुखदुःखे’त्यनेन भाष्येण मोक्षे विशोकत्वविशेषणं ज्ञापितमिति भावः ।

ब्रह्मादिस्थावरान्तेष्विति –

भाष्यस्य व्याख्यानमनात्मवस्त्विति ।

विशेषणानिति ।

पञ्चविशेषणानीत्यर्थः ।

कर्मफलमुक्त्वेति ।

धर्माधर्मफलमुक्त्वेत्यर्थः ।

पृथगिति ।

विशेषणेत्यर्थः । प्रथमत इति शेषः ।

मनुष्यलोकादूर्ध्वलोकेषु शरीराणां सुखाधिक्यं दुःखस्याल्पत्वं मनुष्यलोकेषु सुखदुःखयोः समत्वं मनुष्यलोकादधोलोकेषु दुःखाधिक्यं सुखाल्पतेति विभागमभिप्रेत्य तस्यापि तारतम्येन भवितव्यमिति धर्मतारतम्यमुपपादयतीत्याह –

स एको मानुष इत्यादिना ।

अनुशब्देति ।

अनुश्रूयत इत्यत्रानुशब्दार्थ इति विज्ञेयम् ।

इति वैलक्षण्यमिति ।

इतिशब्दो हेत्वर्थकः, साधनादिवैलक्षण्यात् फलवैलक्षण्यमिति भावः ।

शास्त्रानिन्दितत्वं चेति ।

यागाधिकारित्वस्य निन्दितत्वादनिन्दितत्वमधिकारिविशेषणमिति भावः ।

’विद्यासमाधिविशेषादि’ति भाष्यस्यार्थमाह –

उपासनायामिति ।

इष्टापूर्तदत्तानि व्याचष्टे –

अग्निहोत्रमित्यादिना ।

बहिर्वैदि चेति ।

क्रत्वङ्गभिन्नमित्यर्थः ।

अस्माल्लोकादिति ।

मनुष्यलोकादित्यर्थः ।

उषित्वेति पदस्यार्थमाह –

स्थित्वेति ।

अविद्यादिमान् यः शरीरतारतम्येन सुखदुःखान्यतरसम्बन्धीति व्याप्तिं भाष्यगर्भितां स्फुटत्वादुपेक्ष्य यस्तारतम्येन फलसम्बन्धीति व्याप्तावग्निवदिति दृष्टान्तं ज्ञापयन्ननुमानमाह –

काष्ठोपचयादिति ।

लक्षणया उपचयशब्दस्य तारतम्यमर्थः । अयं तारतम्येन साधनवान् तारतम्येन फलवत्त्वात् अग्निवदिति प्रयोगः ।

’तदुपासनाच्च शास्त्रदृष्टोऽदृष्ट’ इत्यादिभाष्येण मोक्षः उपासनाकर्मफलमिति यदुक्तं तद्दूषणपरं भाष्यमवतारयति –

मोक्षो न कर्मफलमिति ।

संसारवर्णनेन ज्ञापितं हेतुमाह –

कर्मफलविरुद्धेति ।

विशोकत्वादिकं पृथक्पृथगेव हेतुरिति मन्तव्यम् ।

व्यतिरेकेणेति ।

यत्र कर्मफलत्वं तत्र विशिष्टहेत्वभावः यथा स्वर्गादिवदिति भावः ।

वावेत्यस्यार्थं कथयन् व्यवहितेनान्वयमाह –

नैवेति ।

विपक्षे बाधकप्रतिपादकं भाष्यमवतारयति –

मोक्षश्चेदिति ।

तदेवेति ।

मोक्षस्वरूपं धर्मफलमेवेत्यर्थः । प्रियं सुखमित्यर्थः ।

तन्निषेधेति ।

सुखस्पर्शननिषेधो न सम्भवतीति पूर्ववादिनं प्रत्याहेत्यर्थः ।

नन्विति ।

धर्मफलं द्विविधं, तथाहि – वैषयिकसुखहेतुत्वेन तत्सुखसम्बन्धिरूपं धर्मफलमेकं यथा स्वर्गादि, तथा च स्वर्गादिजनितं सुखं श्रुत्या निषिध्यते तस्मान्न सुखस्पर्शननिषेधायोगः । अपरं धर्मफलमशरीरत्वरूपं तच्च पर्यवसानतया शरीराद्यभावः । स तु ध्वंसवत् नित्योपि जन्यश्च, स एव मोक्षः श्रुतिबलात् कर्मणां विचित्रशक्तित्वेन विचित्रफलदानसामर्थ्याच्चेति पूर्ववादी शङ्कत इति भावः ।

आत्मन इति ।

अशरीरत्वं भावरूपमथो न त्वभावरूपो ध्वंसवैलक्षण्याद्दृष्टान्तवैषम्यमिति सिद्धान्त्यभिप्रायः ।

अशरीरात्मस्वरूपस्य मोक्षस्यानादित्वे भावत्वे च प्रमाणत्वेनोदाहृतां श्रुतिं व्याचष्टे –

अशरीरमिति ।

’महान्तं विभुमिति’ पदद्वयस्य पौनरुक्त्याशङ्कां वारयितुमवतारयति –

आपेक्षिकमिति ।

सावधिकमित्यर्थः । अनवस्थेष्ववस्थितमित्यनेनानादित्वमितरांशेन भावत्वमिति विज्ञेयम् । ’ब्रह्म वेद ब्रह्मैव भवति, विद्ययामृतमश्नुते, ब्रह्मसंस्थोऽमृतत्वमेति, अथायमशरीरोऽमृतः प्राणो ब्रह्मैवे’त्यादिश्रुतिभिर्दर्शितस्य ब्रह्मात्मत्वाशरीरत्वामृतत्वलक्षणस्य मोक्षस्य सादित्वेऽन्तवत्त्वं स्यात् । न चेष्टापत्तिरिति वाच्यम् । अन्तवत्त्वादनित्यत्वेन पुनरावृत्तौ पुनर्बन्धान्मोक्षस्योपचरितार्थत्वप्रसङ्गात्तथा चोक्तश्रुत्या उपचरितार्थत्वापादनरूपन्यायेन चानादिभावस्य मोक्षस्य नित्यसिद्धत्वप्रतीतेः नोपासनाक्रियारूपधर्मफलत्वमिति सिद्धान्तार्थः । नित्यं द्विविधं परिणामिनित्यं कूटस्थनित्यं चेति । ननु नित्यवस्तुमध्ये यस्मिन् वस्तुनि परिणममाने सति तदेव इदमिति प्रत्यभिज्ञाप्रमाणबलात् सिद्धं परिणामनित्यत्वमेव मोक्षस्य स्यात् , तथा च यत् परिणामिनित्यं तत्कार्यमिति व्याप्तिर्यथा पृथिव्यादि तद्वन्मोक्षस्य धर्मकार्यत्वं च स्यात् इति चेत् । उच्यते – यत् परिणामिनित्यं तत्सावयवमिति व्याप्तिः यथा पृथिव्यादि । तथा च श्रुत्युक्तस्य स्वाभाविकाशरीरामृतब्रह्मलक्षणस्य मोक्षस्य निरवयवत्वान्न परिणामिनित्यत्वं किन्तु कूटस्थनित्यत्वमेव ।

किञ्च परिणामिनित्यत्वं कल्पितं कूटस्थनित्यत्वन्तु श्रुतेः स्वाभाविकत्वान्नाशकाभावाच्च पारमार्थिकमित्यभ्युपगम्यते ततो न परिणामिनित्यत्वं मोक्षस्य तस्मान्नोपासनाकर्मकार्यत्वमित्येतमर्थं स्फुटीकर्तुं भाष्यमवतारयति –

नित्यत्वेपीत्यादिना ।

भाष्ये –

किञ्चिदिति ।

किञ्चिद्वस्त्वस्तीत्यर्थः ।

न विहन्यत इति ।

अप्रतिहता जन्यत इति यावत् । यस्मिन् वस्तुनि परिणममाने सति तदेव वस्त्विदमिति प्रत्यभिज्ञारूपबुद्धिरप्रतिहता जन्यते तत्किञ्चिद्वस्तु प्रत्यभिज्ञाप्रमाणकं परिणामिनित्यं स्यादिति पूर्वेणान्वयः । यथा पृथिव्यादि परिणामिनित्यं यथा च सत्त्वादिगुणत्रयविशिष्टं प्रधानं प्रकृतिशब्दवाच्यं परिणामिनित्यं तद्वदित्यर्थः ।

योऽहं बाल्येपि तथान्वभूवं सोहं वृद्धोस्मीत्यवस्थारूपधर्मभेदेपि धर्म्यैक्यविषयकप्रत्यभिज्ञाबलात्परिणामिनित्यं तार्किकाभिमतं शरिरादिकमादिशब्देनोच्यते –

यत्र धर्माधर्माविति ।

यस्मिन्धर्माधर्मौ नोपावर्तेते कालत्रयं च नोपावर्तते तदशरीरत्वमित्यन्वयः ।

तेन कर्तव्येनेति ।

कर्तव्येनोपासनेनापूर्वद्वारा साध्यो मोक्ष इत्यभ्युपगम्येत अभ्युपगम्यते चेदित्यर्थः ।

फलितमाह –

तत्रैवं सतीति ।

अनित्योपि मोक्षः अनित्येषु कश्चिद्विलक्षण इत्यत्र इष्टापत्तिं वारयति –

नित्यश्चेदिति ।

व्याख्याने पञ्चभिर्विशेषणैः कूटस्थत्वं साधयतीत्यभिप्रेत्य भाष्यमवतारयति –

कूटस्थत्वसिद्ध्यर्थमित्यादिना ।

परिणामेति ।

षड्भावविकारराहित्यमभिप्रेत्य प्रकृतत्वात्परिणामाभावपरत्वेन भाष्यं योजयतीति भावः ।

निरवयवत्वादिति ।

निरवयत्वादेवोक्तगमनादिक्रियापि नास्तीति भावः ।

न कर्मेति ।

उपासनारूपकर्मेत्यर्थः ।

कर्मेति ।

धर्माधर्माख्यं कर्मेत्यर्थः ।

तथेत्याहेति ।

उपासनातज्जन्यापूर्वसाध्यत्वं मोक्षस्य नास्तीत्याहेत्यर्थः ।

कालानवच्छिन्नत्वादिति ।

कालासम्बन्धित्वादित्यर्थः ।

धर्माद्यनवच्छेद इति ।

धर्माद्यसम्बन्धित्व इत्यर्थः ।

’अन्यत्रेति’ पदं विभक्तिव्यत्यासेन योजयति –

अन्यदिति ।

ब्रह्मातिरिक्तो मोक्ष इत्यभिप्रायेण शङ्कते –

नन्विति ।

तच्छब्दस्य कैवल्यार्थकत्वं कथयन् भाष्यं योजयति –

तत्कैवल्यमिति ।

अतःशब्दार्थमाह –

कर्मेति ।

तथा च मोक्षस्य न नियोगफलत्वमिति परिहारार्थः । अस्मिन् व्याख्याने यत्पूर्वोक्तमशरीरत्वरूपं तत्कैवल्यं ब्रह्मैवेति यत्पदमध्याहृत्य भाष्यं योजनीयम् । न च यस्य कैवल्यस्येयं जिज्ञासा प्रस्तुता तत्कैवल्यं ब्रह्मैवेत्यन्वयस्य युक्तत्वात्किमध्याहारेणेति वाच्यम् । ब्रह्मज्ञानेच्छायाः प्रस्तुतत्वेपि मोक्षज्ञानेच्छायां अप्रस्तुतत्वात् ।

ननु तर्हि यस्येयं जिज्ञासेति यच्छब्दस्यान्वयः स्यादिति चेन्न । ’तद्यदि कर्तव्यशेषतये’त्युत्तरभाष्यस्थतच्छब्देनान्वयसम्भवात्तथा च यत्पदमध्याहर्तव्यमित्यस्वरसात् व्याख्यानान्तरमाह –

यद्वेति ।

’यस्य ब्रह्मणो जिज्ञासा प्रस्तुता तद्ब्रह्मेति’ भाष्यान्वयमर्थतः स्फुटीकरोति –

यज्जिज्ञास्यमिति ।

तच्छब्दस्य कैवल्यार्थकत्वभ्रमं वारयति –

तद्ब्रह्मेति ।

प्रतीकमादायातःशब्दार्थमाह –

अतः पृथगिति ।

’अथातो ब्रह्मजिज्ञासे’त्यादिना शास्त्रेण जिज्ञास्यत्वादित्यर्थः ।

असंस्पृष्टमिति ।

असम्बन्धीत्यर्थः । प्रथमव्याख्याने अतस्तदित्यादिभाष्यं मोक्षस्य नियोगफलत्वशङ्कानिरासप्रतिपादकं द्वितीये तु ब्रह्मणो धर्माद्यसंस्पृष्टत्वहेतुप्रतिपादकमिति भेदः । द्वितीयव्याख्याने यस्येयं जिज्ञासेति यच्छब्दस्य पूर्वोत्तरस्थतच्छब्दाभ्यामन्वयो वेदितव्यः ।

ब्रह्म धर्माद्यसंस्पृष्टं पृथक् जिज्ञास्यत्वात् व्यतिरेकेण स्वर्गवदित्यनुमानं तस्मिन्नप्रयोजकत्वशङ्कानिरासार्थमनुकूलतर्कमाह –

ब्रह्मणो विधिस्पर्श इति ।

अहं ब्रह्मास्मीत्यारोप्यैक्यविषयकोपासनाविधिशेषत्वेन ब्रह्मणः विधिसम्बन्धित्वे इत्यर्थः । उपासनयाः कार्यरूपत्वेन कार्यविलक्षणानधिगतविषयाभावाद्वेदान्तशास्त्रस्य कर्मशास्त्रापेक्षया पृथक्त्वं न स्यात्तथा च प्रथमसूत्रेण ब्रह्मणः पृथग्जिज्ञास्यत्वानुपपत्तिरिति भावः ।

ननु ब्रह्मणः विधिशेषत्वेपि विधिपरात्सत्यादिवाक्यात् ब्रह्मात्मैक्यस्य उपासनाविषयस्य ज्ञातुं शक्यत्वात् कार्यविलक्षणानधिगतब्रह्मात्मैक्यरूपविषयलाभेन वेदान्तानां पृथक्शास्त्रत्वकथनं युक्तमित्यत आह –

न हीति ।

नाहमीश्वर इति भेदप्रामाण्यस्य जागरूकत्वात् न ब्रह्मात्मैक्यं ज्ञातुं शक्यम् विधिपरवाक्यस्य अप्राधान्येन ब्रह्मात्मैक्यबोधकतया दुर्बलत्वात्तथा च शास्त्रपृथक्त्वकथनं व्यर्थमिति भावः ।

ननु प्रत्यगभिन्नब्रह्मोपासनाविधेः वास्तवं ब्रह्मात्मैक्यमन्तरानुपपन्नत्वात्तदावश्यकं, तथा चाहं ब्रह्मास्मीति प्रधानविधिवाक्येनैव विषयलाभात् शास्त्रपृथक्त्वं युक्तमित्याशङ्क्य वास्तवैक्यं विनैवारोपितैक्यविषयकभ्रमात्मकज्ञानादेव तदुपासनायाः सम्भवेन तद्विधेरुपपत्तेः न तदपेक्षेपि परिहरति –

न वेति ।

तद्विनेति ।

वास्तैक्यं विनेत्यर्थः ।

आरोपितैक्यविषयकभ्रमात्मकज्ञानादुपासनाद्वारा विधेरुपपत्तिः क्व दृष्टेत्याशङ्क्य ’योषा वाव गौतमाग्निरि’त्यत्र दृष्टेत्याह –

योषिदिति ।

प्रकृते ऐक्योपासनां प्रति ऐक्यारोपः आरोप्यैक्यं वा हेतुः न वास्तवैक्यमिति भावः ।

स्वपक्षे सूत्रस्वारस्यज्ञापनाय योजनान्तरमाह –

अथवेति ।

सूत्रार्थमिति ।

’तत्तु समन्वयादिति’ सूत्रस्यार्थमित्यर्थः ।

’अथातो ब्रह्मजिज्ञासे’ति सूत्रेण जिज्ञास्यं ब्रह्म यद्ब्रह्म तदेव ’तत्तु समन्वयादि’त्यत्र तच्छब्दार्थ इति भाष्यभावं स्फुटीकुर्वन्नन्वयमाविष्करोति –

यदत्रेति ।

अतःशब्दार्थमाह –

समन्वयादिति ।

ब्रह्मणः स्वातन्त्र्येणोपदेशानङ्गीकारे अथातो ब्रह्मोपासानाजिज्ञासेति सूत्रं स्यान्न त्वेवमस्ति तस्माद्ब्रह्म स्वतन्त्रमेवोपदिश्यते इति भावः ।

नियोगाभावादिति ।

नियोगकर्त्रभावादित्यर्थः ।

न नियोगेति ।

दृष्टस्याज्ञाननिवृत्तिरूपमोक्षस्यापरोक्षरूपसाक्षात्काराव्यवहितोत्तरजन्यत्वान्न कालान्तरभाव्यदृष्टफलकनियोगजन्यत्वम् अन्यथा मोक्षस्य कालान्तरभाव्यदृष्टफलत्वापत्तेरित्याहेत्यर्थः ।

यदपूर्वजन्यं तत्कालान्तरभावि यथा स्वर्गादि न तथा मोक्षः किन्तु ज्ञानाव्यवहितोत्तरजन्य इत्यत्र प्रमाणत्वनोदाहृतश्रुतीनामर्थमाह –

यो ब्रह्मेत्यादिना ।

यदा हि ज्ञानं तदा मोक्ष इति प्रतिपादकेन वर्तमानार्थकलट्प्रत्ययेन कालान्तरनिरासः क्रियत इति भावः । एवं सर्वत्र विज्ञेयम् । तस्मिन् दृष्टे सतीत्यनेन ज्ञानाव्यवहितोत्तरजन्यत्वं कर्मनाशस्य प्रतीयत इति भावः ।

प्रकृते पर्यवसानं करोति –

मोक्षस्य विधिफलत्व इति ।

वैध इति ।

विधिजन्य इत्यर्थः ।

सूर्यश्चेतीति ।

अव्यवहितोत्तरजन्यत्वप्रतिपादकं तस्यैतत्पश्यन्नित्यादिसूर्यश्चेतीत्यन्तं वाक्यमुदाहर्तव्यमिति भाष्यान्वयः । तिष्ठतिगायत्योर्मध्ये यदर्थयोर्मध्ये इत्यर्थः ।

वाक्यार्थमुक्त्वा तात्पर्यार्थमाह –

तत्र ज्ञान इति ।

लक्षणमिति ।

व्यावर्तकं चिन्हशब्दितपरिचायकं वेत्यर्थः । तिष्ठन् गायतीत्यत्र स्थितिकालीनगानक्रियावान् पुरुष इति बोधादितरकाले गानक्रियाव्यावर्तिका स्थितिर्भवति न हेतुरित्यतः कार्यान्तरप्रसक्तिः, स्थितेः कार्यान्तरवारकत्वाभावादुभयार्थकत्वे वाक्यभेदः स्यात् , पश्यन्प्रतिपेद इत्यत्र तु ब्रह्मदर्शनब्रह्मप्राप्तौ हेतुर्भवति, तथा च सामग्र्यव्यवहितोत्तरक्षणे कार्योत्पत्तेरावश्यकत्वान्न कार्यान्तरप्रसक्तिरिति दृष्टान्तवैषम्यमस्तीति भावः ।

सूत्रेणेति ।

व्याकरणसूत्रेणेत्यर्थः ।

सूत्रार्थमाह –

क्रियां प्रतीति ।

लक्षणपदं व्यावर्तकपरं परिचायकपरं वा ।

वर्तमानादिति ।

विद्यमानादित्यर्थः । लटः लट्प्रत्ययस्येत्यर्थः ।

इति विहितेति ।

व्याकरणसूत्रेण उक्तरीत्या विहितो यः शतृप्रत्ययस्तत्सामर्थ्यादित्यर्थः । उत्तरकालीनगानक्रियां प्रति स्थितेः व्यावर्तकत्वरूपार्थे प्रोच्यमाने विद्यमानधातोः परस्य वर्तमानार्थकलट्प्रत्ययस्यादेशत्वेन विहितो यः शतृप्रत्ययः सोपि ’स्थानिवदादेश’ इति न्यायेन वर्तमानार्थक एव तत्सामर्थ्यात्तिष्ठन् गायतीत्यत्र स्थितेः गानक्रियां प्रति हेतुत्वाप्रतीतावपि तस्याः कार्यान्तरावारकत्वेपि स्थितिकाले गानं कृतवानिति बोधेन तत्कर्तृककार्यान्तराभानात् तत्कर्तुः गानव्यतिरिक्तक्रियान्तरं मध्ये नास्तीति प्रतीयते, दार्ष्टान्तिकेपि ज्ञानकर्तुः ब्रह्मप्रतिपत्तिक्रियाव्यतिरिक्तकार्यान्तरं मध्ये नास्तीति प्रतीयते, तथा च पुरुषकर्तृककार्यान्तराभावरूपसाम्येन तिष्ठन् गायतीति दृष्टान्तः पश्यन्प्रतिपेद इत्यस्य युक्त इत्याहेत्यर्थः । कार्यान्तरं मध्ये न भातीति – रामानन्दीयपाठान्तरमत्र समीचीनं कार्यान्तराभनप्रतिपादकत्वेन सुबोधकत्वादिति वेदितव्यम् । मोक्षस्य नियोगसाध्यत्वे ज्ञानाव्यवहितोत्तरजन्यत्वप्रतिपादकश्रुतिविरोधमुपपाद्य सम्प्रति ज्ञानात्साक्षादज्ञाननिवृत्तिप्रतिपादकश्रुतिविरोधमुपपादयति सर्वज्ञः श्रीभाष्यकार इति ।

भाष्यमवतारयति –

किञ्चेति ।

कर्मत्वादिति ।

क्रियात्वादित्यर्थः । ज्ञानाज्ञानयोर्विरोधात् ज्ञानस्याज्ञाननिवर्तकत्वं युक्तं कर्माज्ञानयोर्विरोधाभावात् कर्मरूपस्य ज्ञानस्याज्ञाननिवर्तकत्वं न युक्तमिति भावः ।

प्रतीकमादाय परशब्दार्थमाह –

परं पुनरावर्तिशून्यमिति ।

परशब्दार्थमाह –

ब्रह्मेति ।

ब्रह्मेति च्छेदः, विद्याप्लवेनास्मान् ब्रह्म प्रापयसीत्यन्वयः । अत्र द्विकर्मकप्रयोगो द्रष्टव्यः ।

मे इत्यस्य विभक्तिव्यत्यासेनान्वयमाह –

मयेति ।

मृदितकषायायेत्यस्यार्थमाह –

तपसा दग्धकिल्बिषायेति ।

तत्त्वप्रमेति ।

तत्त्वप्रमैव साक्षान्मुक्तिहेतुः कर्मस्वरूपज्ञानं तु न मुक्तिहेतुरित्युक्तमित्यर्थः ।

अक्षपादमुनीति ।

तर्कशास्त्रसूत्रकृद्गौतममुनिसम्मतिमाहेत्यर्थः ।

मिथ्याज्ञानाकारमाह –

गौरोहमिति ।

पाठक्रमेणेति ।

’दुःखजन्मप्रवृत्ती’त्यादिसूत्रपाठक्रमेणेत्यर्थः ।

प्रवृत्तिहेतोरिति ।

प्रवृत्तिरूपहेतोरित्यर्थः । इयं षष्ठी व्यधिकरणेति ज्ञेयम् । न विद्यतेऽन्तरं यस्य तत्तथा तस्येत्यर्थः । जन्मप्रवृत्त्योः मध्ये किञ्चिदन्तरं व्यवधायकं नास्तीत्यनन्तरं प्रवृत्तिकार्यं च जन्म भवतीति वाक्यार्थः । अयं भावः । देहे अनुभूतमाध्यात्मिकादिदुःखं प्रति शरीरस्य जन्म कारणं शरीरोत्पत्तिं प्रति धर्माधर्मप्रवृत्तिः कारणं धर्मादिप्रवृत्तौ रागद्वेषमोहादिदोषः कारणं रागादिदोषे गौरोहमित्यादिमिथ्याज्ञानं कारणमित्येवं मिथ्याज्ञानाद्दुःखोत्पत्तिमभिप्रेत्याचार्यः श्रीगौतममुनिः नाशक्रमप्रतिपादकं सूत्रं रचयाञ्चकार, तथा चोत्तरोत्तरकारणनाशेन पूर्वपूर्वकार्यनाशादेकविंशतिदुःखध्वंसरूपो मोक्षो भवतीति तत्त्वज्ञानान्मिथ्याज्ञाननिवृत्तिद्वारा मोक्षः प्रतिपादितः इत्यस्मिन्नर्थे सम्मतिरुक्तेति ।

भेदज्ञानं त्विति ।

भेदज्ञानान्मुक्तिरित्यंशे बहुश्रुतिविरोधान्न सम्मतिरुक्तेति भावः ।

ननु वेदान्तानां सामान्योपासनाविधिपरत्वाभावेपि सम्पदाद्यन्यतमरूपविशेषोपासनविधिपरत्वं स्यात् सगुणवाक्यवन्निर्गुणवाक्यानामुपासनाविधिपरत्वे लाघवादित्याशङ्कां वारयितुमुत्तरभाष्यं प्रवृत्तिमित्याशयं मनसि निधाय तदवतारयति –

ननु ब्रह्मेति ।

ऐक्यज्ञानस्याप्रमात्वं साधयितुः शङ्कितुः वेदान्तानां सम्पदादिरूपविशेषोपासनाविधिपरत्वं स्यादित्यभिप्रायः । सिद्धान्तिनस्तु सम्पदादीनामाहार्यारोपरूपाणां विशेषोपासनात्वमङ्गीकृत्याप्रमात्वेनाज्ञानानिवर्तकत्वादिरूपानन्तदोषान्न तत्परत्वं वेदान्तानामिति कुतो लाघवावकाशः प्रामाणिकगौरवस्यादोषत्वात्तथा चैकत्वज्ञानं प्रमात्मकत्वेन न सम्पदादिरूपमित्यभिप्रायः ।

अल्पालम्बनेति ।

मनस्यल्पत्वबुद्धितिरस्कारेण मनस्त्वबुद्धितिरस्कारेण वा उत्कृष्टविश्वेदेवाभेदध्यानं सम्पदित्यर्थः । एतच्च भेदज्ञानपूर्वकत्वान्न प्रमेति भावः । एवमुत्तरत्र विज्ञेयम् ।

अभेदः सम्पदिति ।

अभेदध्यानं ध्यानविषयीभूताभेदो वा सम्पदित्यर्थः ।

प्रतीकस्य सम्पद्भेदमाह –

आलम्बनप्राधान्येनेति ।

आरोप्यप्रधाना सम्पत् अधिष्ठानप्रधानोऽध्यास इत्यध्याससम्पदोर्विभागः कल्पतरौ दर्शितः ।

अर्थं कथयन् अन्वयपूर्वकं उत्तरभाष्यमवतारयति –

क्रियाविशेष इति ।

अधिदैवतं व्याख्यायाध्यात्मं व्याकरोति -

स्वापकाल इति ।

वृद्धिक्रियेति ।

जीवस्य शरीरपरिणामहेतुत्वरूपं यद्बृंहणत्वं तदात्मकवृद्धिक्रियायोगादित्यर्थः ।

ब्रह्मात्मैक्यज्ञानस्य सम्पद्रूपत्वमध्यासरूपत्वं संवर्गध्यानरूपत्वं च न सम्भवतीति प्रतिपादकभाष्यं व्याख्याय सम्प्रति संस्काररूपत्वं न सम्भवतीति प्रतिपादकं भाष्यं व्याख्याति –

यथा पत्नीति ।

संस्कारकमिति ।

अदृष्टजनकमित्यर्थः । कर्मारम्भसमये अहं ब्रह्मास्मीत्युपासनारूपं ब्रह्मात्मज्ञानमावश्यकं तेन कर्तरि संस्कारद्वारा कर्मकारणमदृष्टं जन्यते तस्मादुपासनापरत्वं वेदान्तानामिति शङ्कितुरभिप्रायः ।

समानाधिकरणेति ।

पदयोः सामानाधिकरण्यमेकविभक्तिकत्वे सत्येकार्थबोधकत्वरूपं वाक्ये ह्युपचर्यते, तथा च भेदज्ञानपूर्वकसम्पदाद्युपासनापरत्वपक्षे वाक्यस्थपदानां सामानाधिकरण्यं न स्यादन्यथा घटः पट इति सामानाधिकरण्यप्रयोगः स्यादिति भावः ।

तात्पर्यमिति ।

एकस्मिन्नर्थे निश्चितं यत्तात्पर्यं तत्पीड्येतेत्यन्वयः ।

कथं तद्भाव इति ।

ब्रह्मभावः कथमित्यर्थः ।

नष्टे वेति ।

नष्टपक्षे अधिकरणस्यैवाभावान्न तद्भावापत्तिरिति भावः ।

सम्पदादिरूपत्वाभाव इति ।

पुरुषव्यापारतन्त्रसम्पदादिरूपत्वाभाव इत्यर्थः ।

शङ्कते –

किं तर्हि नित्यैवेति ।

परिहरति –

नेति ।

प्रमाणसाध्यत्वं प्रमितवस्तुजन्यत्वं ब्रह्मविद्या न नित्या किन्तु प्रमाणसाध्येति भावः ।

प्रमाणविषयेति ।

प्रमाणपदं प्रमापरं प्रमाणविषयघटादिवस्तुज्ञानवद्यथार्थवस्तुतन्त्रैवेति भाष्यार्थः ।

मोक्षस्य कर्मसाध्यत्वं ब्रह्मज्ञानस्य नियोगविषयत्वं च कार्यानुप्रवेशशब्दार्थ इति स्फुटीकुर्वन् भाष्यमवतारयति –

उक्तरीत्येति ।

कार्याङ्गमिति ।

कर्माङ्गमित्यर्थः । कारणमिति । अज्ञानरूपं कारणमित्यर्थः ।

अविषयत्वमुक्त्वेति ।

प्रत्यक्षाद्यविषयत्वमुक्त्वेत्यर्थः ।

नेदमिति ।

इदमितीदन्त्वेन निर्दिष्टं न ब्रह्मेत्युक्तमित्यर्थः । तथा च ब्रह्मणः ज्ञानविषयत्वरूपमुपासनाविषयत्वरूपं च यत्कर्मत्वं तस्य प्रतिषेधात्पक्षे हेत्वसिद्धेः नानुमानं स्वसाध्यसाधकमिति भावः ।

ब्रह्मणः शाब्देति ।

ब्रह्म शास्त्रप्रमाणकं शास्त्रतात्पर्यविषयत्वादिति शब्दात्मकशास्त्रजन्यबोधविषयत्वरूपं ब्रह्मणः शास्त्रप्रमाणकत्वं तृतीयसुत्रे प्रतिज्ञातं सम्प्रति शास्त्रजन्यबोधाविषयत्वे प्रतिज्ञाहानिरिति शङ्कितुरभिप्रायः ।

वृत्तीति ।

ब्रह्माकारवृत्तीत्यर्थः । ब्रह्मणः शास्त्रजन्यबोधकृताविद्यानिवृत्तिफलशालित्वरूपशास्त्रप्रमाणकत्वमभ्युपगम्यते न शास्त्रजन्यबोधविषयत्वरूपं दृश्यत्वापत्तेरनेकश्रुतिविरोधाच्च, तथा च तत्र बोधविषयत्वेन तस्याप्रतिज्ञातत्वान्न प्रतिज्ञाहानिरिति भावः ।

ननु ब्रह्मणः बोधाविषयत्वे कथमविद्यानिवृत्तिः ज्ञानाज्ञानयोः समानविषयकत्वाभावादित्यत आह –

वृत्तिकृताविषयत्वेपीति ।

अप्रमेयत्वमिति ।

शाब्दबोधाविषयत्वमिति यावत् । अविद्यानिवृत्त्यर्थं केवलवृत्तिव्याप्तिरूपं ब्रह्मणः शास्त्रजन्यवृत्तिविषयत्वं गौणमभ्युपगम्यते तस्य स्वप्रकाशत्वेन वृत्त्यभिव्यक्तस्फुरणाविषयत्वान्मुख्यत्वं वृत्तिप्रतिबिम्बितचैतन्यांशरूपबोधविषयत्वं तु नाभ्युपगम्यते तस्मात्प्रत्यगभिन्नब्रह्मणः शाब्दबोधाविषयत्वे हि न काप्यनुपपत्तिरिति भावः । अत्रेदमनुसन्धेयम् । विषयत्वं द्विविधं मुख्यं गौणं चेति । तत्र विशिष्टनिष्ठत्वं मुख्यत्वं केवलाहङ्कारादिनिष्ठत्वं केवलात्मनिष्ठत्वं वा गौणत्वमित्येवमध्यासभाष्यग्रन्थे प्रतिपादितम् , सम्भावनाभाष्यग्रन्थे तु तथैवोपपादितम् , तथा हि भासमानत्वाख्यं विषयत्वं द्विविधं गौणं मुख्यं चेति । तत्र भानप्रयुक्तफलभाक्त्वरूपत्वं गौणत्वं भानभिन्नत्वविशिष्टत्वं मुख्यत्वमिति । अस्यां फक्किकायामपि विषयत्वं द्विविधं गौणं मुख्यं चेति, तत्र वृत्तिव्याप्तिरूपत्वं गौणत्वं फलव्याप्तिरूपत्वं मुख्यत्वमिति, तथा च पक्षत्रयेपि आत्मनि गौणमेव विषयत्वं पर्यवसितम् , अहङ्कारे तु गौणं मुख्यं चेति ।

अभावस्याधिकरणस्वरूपत्वं मत्वाह –

निवृत्तिरूपेति ।

तस्य मतमित्यत्र तच्छब्दस्य विभक्तिव्यत्यासेनान्वयमाह –

तेनेति ।

ब्रह्मचैतन्येति ।

ब्रह्मेति च्छेदः ।

अनुवदतीति ।

श्रुतिः स्वयमेवानुवदतीत्यर्थः । अविज्ञातमपि ज्ञानिनां पक्षः विज्ञातमित्यज्ञानिनां पक्ष इति विवेकः ।

अविषयत्वे उदाहृतं श्रुत्यन्तरं व्याचष्टे –

दृष्टेरिति ।

दृष्ट्येति ।

चाक्षुषमनोवृत्त्येत्यर्थः ।

तयेति ।

बुद्धिवृत्त्येत्यर्थः ।

आगन्तुकत्वादिति ।

जन्यत्वादित्यर्थः । तथा च निवृत्तेर्जन्यत्वेन तद्रूपमोक्षस्यापि जन्यत्वादनित्यत्वं स्यादिति शङ्कितुरभिप्रायः ।

ध्वंसस्येति ।

जन्यत्वेपि निवृत्तिरूपध्वंसस्येत्यर्थः । अविद्यायाः कल्पितत्वादन्त्यभावविकाररूपतन्निवृत्तेरपि कल्पितत्वेनाधिष्ठानात्मस्वरूपत्वात्तन्निवृत्तेः परमते ध्वंसरूपत्वेन नित्यत्वप्रसङ्गः तस्मान्न नियोगपरत्वं वेदान्तानामिति भावः ।

ननु मोक्षः क्रियाफलं भवितुमर्हति उत्पत्त्याद्यन्यतमवत्त्वात् घटादिवदित्यनुमानेन मोक्षस्योपासनाजन्यत्वमौपचारिकं स्यादित्याशङ्कां पक्षे हेत्वसिद्ध्या परिहरतीति भाष्यमवतारयति –

उत्पत्तीति ।

न हि मोक्षस्योत्पत्त्यादिकमेवास्ति येनोत्पत्त्यादेः क्रियाजन्यत्वात् तद्द्वारा क्रियाजन्यत्वं मोक्षस्य स्यात्तथा चोत्पत्त्याद्यन्यतमरूपसाध्यसम्बन्धेन मोक्षस्य साध्यत्वमिति यत्पूर्वपक्षिणो मतं तदसङ्गतमिति सिद्धान्तसमुदायग्रन्थार्थः । उत्पत्तिः सामग्र्यव्यवहितोत्तरक्षणसम्बन्ध इत्यर्थः । आप्तिः संयोगादिरूपप्राप्तिरित्यर्थः ।

भाष्ये

उत्पाद्य इति ।

उत्पत्तिमानित्यर्थः । मानसमुपासनाध्यानरूपं वा कायिकमग्निष्टोमादिरूपं कार्यं कर्मेत्यर्थः ।

तयोः पक्षयोरिति ।

मोक्षस्योत्पाद्यत्वं कश्चिद्वदति कश्चिद्विकार्यत्वं तयोः पक्षयोरित्यर्थः । साध्यश्चेन्मोक्षोऽभ्युपगम्यते अनित्य एव स्यादित्यादिभाष्ये दृढत्वेनानित्यत्वं साधितमिति भावः ।

अनाप्यत्वादिति ।

क्रियापूर्वकाप्यत्वानुपपत्तेरित्यर्थः ।

सर्वेणेति ।

सर्ववस्तुनेत्यर्थः ।

गुणाधानेनेति ।

अत्राभेदे तृतीयाद्वयमिति विभावनीयम् ।

व्रीह्यादौ प्रोक्षणादिना गुणाधानलक्षणः संस्कारः सम्भवति वस्त्रादौ तु क्षालनेन दोषापनयरूपः संस्कारः सम्भवति यथा तथा ब्रह्मणि द्विविधः संस्कारो न सम्भवतीत्याह –

न तावदिति ।

अनाधेयातिशयेति ।

असङ्गत्वेन गुणाद्यसम्भन्धीत्यर्थः ।

स्वात्मधर्म एवेति ।

ब्रह्मात्मस्वरूपभूत एवेत्यर्थः ।

व्याख्याने – प्रतीकमादाय तथेत्यस्यार्थमाह –

तथोत्पाद्यत्ववदिति ।

अपेक्षत इति ।

त्रिविधमध्ये अन्यतमं कर्मापेक्षत इत्यर्थः ।

दूषयतीति ।

स्वमते मोक्षस्योत्पत्त्याद्यनङ्गीकारान्न नित्यत्वदोषः प्रत्युत परमत एव तदङ्गीकारादनित्यत्वदोष इति दूषयतीत्यर्थः ।

स्थितस्यैवेति ।

नित्यत्वेन स्थितस्यैवेत्यर्थः । यथा शैवंवैष्णवादितत्तन्मते नित्यत्वेन स्थितस्य कैलासवैकुण्ठादिग्रामस्याप्तिः गमनरूपया क्रियया भवति तथैव अनित्यत्वनिरासाय नित्यत्वेन स्थितस्यैव ब्रह्मणः उपासनारूपक्रियया आप्तिरस्तीत्यर्थः । नित्यत्वेन स्थितस्यैव ब्रह्मरूपमोक्षस्याप्तिरूपसाध्योपरागेण साध्यत्वं प्राप्तिकर्मता च भवेत्तथा च ब्रह्मप्राप्तेरुपासनाजन्यत्वात्तद्द्वारा मोक्षस्याप्युपासनाजन्यत्वेन वेदान्तानां नियोगपरत्वमिति शङ्कितुरभिप्रायः ।

ब्रह्मजीवेति ।

जीवस्य ब्रह्मप्राप्तिरित्यत्र तयोरभेदे स्वस्वरूपस्य नित्यमाप्तत्वात्क्रियापूर्वकाप्यत्वानुपपत्तेर्न क्रियापेक्षया भेदे तु ब्रह्मणः सर्वगतत्वेन नित्यमाप्तत्वात् क्रियापूर्वकाप्यत्वानुपपत्तेर्न क्रियापेक्षेत्याहेत्यर्थः | नन्वभेदपक्षे कथमाप्तिः भेदनियतत्वादाप्तेस्तथा चोभयथाप्याप्तात्वादित्यनुपपत्तिरिति चेन्न । अभेदे त्वाप्तरोपचारिकत्वादिति भावः ।

मोक्षस्योत्पाद्यत्वं विकार्यत्वमाप्यत्वं च न सम्भवतीति प्रतिपादकं भाष्यं व्याख्याय संस्कारत्वं न सम्भवतीति प्रतिपादकं भाष्यं व्याख्याति –

यथा व्रीहीणामिति ।

अहं ब्रह्मास्मीति ब्रह्मोपासनया ब्रह्मरूपे मोक्षे गुणाधानाख्यः कश्चिदतिशयरूपः संस्कारो जन्यते यथा व्रीहिषु प्रोक्षणादिना गुणाधानाख्यः संस्कारस्तद्वत्तथा चोपासनारूपक्रियाजन्यत्वात्संस्कारस्य तद्द्वारा मोक्षस्यापि क्रियाजन्यत्वेन वेदानतनां क्रियापरत्वमिति शङ्कितुरभिप्रायः ।

गुणाधानं दोषापनयश्च संस्कारशब्दार्थ इत्यभिप्रेत्य ’संस्कारो ही’त्यादिभाष्यं व्याचष्टे –

गुणाधानमिति ।

व्रीह्यादौ गुणाधानलक्षणसंस्कारो नाम स्वर्गोत्पादकत्वरूपातिशयविशेषः ।

आद्य इति ।

सत्यत्वपक्षे त्वविद्यात्मकमलनाशकोपासनारूपक्रिया किमात्मनिष्ठा सती स्वरूपाभिव्यक्त्यर्थं मलं नाशयति अन्यनिष्ठा वा ? नाद्यः असङ्गाद्वितीयस्य वस्त्वन्तरसंयगित्वानुपपत्तेरित्यर्थः ।

नैवात्मानं लभत इति भाष्यस्यार्थमाह –

न जायत इति ।

या क्रिया सा स्वाश्रयस्य वस्त्वन्तरसंयोगित्वरूपविकारं सम्पादन्त्येव स्वयं जायत इति फलितार्थः । तथा चात्मनः क्रियाङ्गीकारे द्रव्यान्तरसंयोगित्वमागतं तच्चानिष्टमिति भावः ।

प्रतीकमादाय तत्पदस्यार्थमाह –

तच्चेति ।

यत्रान्यनिष्ठया क्रिययान्यस्य संस्कार्यत्वं तत्र क्रियाश्रयद्रव्यसंयोगित्वमिति व्याप्तिं ज्ञापयन्पूर्ववाद्युक्तदृष्टान्तवैषम्यमाह –

दर्पणं त्विति ।

संयोगविभागप्रचयानुकूलहस्तचलनतदनुकूलयत्नानुरूपा या निघर्षणक्रिया तदाश्रयं यदिष्टकाचूर्णादिद्रव्यं तत्संयोगित्वादित्यर्थः । श्रीगुरुचरणैर्ब्रह्मविद्याभरणे दृष्टान्तवैषम्यं स्फुटत्वेनोपपादितम् । तथाहि – यद्यपीष्टकाचूर्णस्य दर्पणेन संयोगविभागप्रचयानुकूलो व्यापारः हस्तचलनतदनुकूलयत्नादिरूपोऽन्यगतोपि भवति तथापि मलापकर्षणपुरुषव्यापारस्य द्वारीभूतो यः संयोगविभागप्रचयः स दर्पणगतो भवत्येव नैवं ब्रह्मणि सम्भवति ।

अन्यक्रिययेति ।

अन्यनिष्ठक्रिययेत्यर्थः ।

अन्य इति ।

आत्मेत्यर्थः ।

व्यभिचारमिति ।

यत्र क्रियाश्रयद्रव्यसंयोगित्वाभावस्तत्र अन्यनिष्ठया क्रियया अन्यस्य संस्कार्यत्वाभाव इत्याकारकव्यतिरेकव्याप्तेरात्मनि व्यभिचारं शङ्कत इत्यर्थः । केवलदेहनिष्ठया स्नानादिक्रियया केवलस्यात्मनः संस्कारो दृश्यत इति पूर्वपक्ष्यभिप्रायः । स्नानादक्रिया देहविशिष्टस्यैव संस्कारोपि देहविशिष्टस्यैव न शुद्धस्यात्मन इति सिद्धान्त्यभिप्रायः ।

यत्र बुद्धिरुत्पद्यते तत्संहतस्य फलमित्यन्वयमर्थपूर्वकं दर्शयति –

यत्रेति ।

केवलस्य देहस्य फलभोक्तृत्वं न केवलस्यात्मनः किन्तु विशिष्टस्य फलभोक्तृत्वं स्नानादिक्रियाश्रयत्वादिकं चेत्यात्मनि व्यतिरेकव्याप्तेर्न व्यभिचार इति भावः ।

भाष्ये

तत्संहत एव कश्चिदिति ।

देहेन्द्रियादिविशिष्टः कश्चित्पुरुष एवेत्यर्थः ।

विशिष्टस्यैव क्रियाश्रयत्वादौ दृष्टान्तमाह –

यथेति ।

धातुसाम्येनेति ।

वातपैत्त्यश्लेष्मधातुसाम्येनेत्यर्थः । तदभिमानः जीवस्येत्यर्थः ।

दार्ष्टान्तिकमाह –

एवमिति ।

यत्र बुद्धिरुत्पद्यत इत्यत्र विद्यमानयत्रेत्यस्य तच्छब्दचतुष्टयेनान्वयः । यत्रात्मनि विषये शुद्धबुद्धिरुत्पद्यत इत्यर्थः ।

तत्फलं चेति ।

क्रियाफलं चेत्यर्थः ।

व्याख्याने तृतीयाचतुष्टयस्य क्रमेणार्थं व्युत्पादयति –

देहसंहतेनैवेति ।

मनोविशिष्टस्येति ।

एकांशरूपस्थूलदेहे विनष्टेपि प्रत्यभिज्ञाबलाल्लिङ्गदेहमादाय संस्कारफलं चोपपद्यते यथा एकांशरूपबाल्यपरिमाणे विनष्टेपीतरांशमादाय प्रत्यभिज्ञानाद्विशिष्टव्यवहारोपपत्तिस्तद्वदिति भावः ।

सत्त्वेति ।

अन्तःकरणेत्यर्थः ।

पिप्पलमिति ।

कर्मफलमित्यर्थः ।

तद्भूत्वेति ।

अधिष्ठानं भूत्वेत्यर्थः ।

द्वैतापत्तिं परिहरति –

साक्ष्यमिति ।

चेतेति ।

चेतृशब्द ऋकारान्तः ।

चेता केवल इति पदद्वयस्य क्रमेणार्थं वदन् अनुभवमाह –

बोद्धृत्वे सतीति ।

प्रकृते किमायातमित्यत आह –

निर्गुणत्वादिति ।

शिराः नाड्य इत्यर्थः ।

देहद्वयाभावे फलितमाह –

पुण्यपापाभ्यामिति ।

उपसंहरतीति ज्ञापयन् भाष्यार्थमाह –

उत्पत्तीति ।

परिहरति –

नेति ।

ज्ञानार्थत्वाच्छास्त्रारम्भः सार्थक इत्याहेत्यर्थः ।

व्याघातमिति ।

विरोधमित्यर्थः । शास्त्रं ज्ञानार्थञ्चेन्मोक्षे क्रियानुप्रवेशः कथं नोपपद्यते ज्ञानस्यैव क्रियात्वादिति विरोधं शङ्कते इति भावः ।

मानसमपि इति ।

यो विध्यर्थः स कृतिसाध्यत्वविशिष्टः तथा च ज्ञानस्य कृत्यसाध्यत्वं न विध्यर्थत्वायोगात् न विधियोग्यक्रियात्वमिति भावः ।

वैलक्षण्यमिति ।

भेदमित्यर्थः । ज्ञानस्य ध्यानक्रियावैलक्षण्यं प्रपञ्चयतीति भावः ।

सामान्यव्याप्तिप्रतिपादकं भाष्यं योजयति –

यत्रेति ।

चोद्यत इति ।

चोदनया उत्पद्यत इत्यर्थः ।

यत्र विषयवस्त्वनपेक्षत्वे सति कृतिसाध्यत्वं तत्र क्रियात्वमिति सामान्यव्याप्तिस्तामुपपादयन् तस्यां दृष्टान्तप्रतिपादकं भाष्यमवतारयति –

विषयवस्त्वनपेक्षेति ।

विषयाजन्येत्यर्थः । अनुमित्यादौ विषयस्याहेतुत्वात्तदजन्ये तस्मिन् व्यभिचारवारणाय कृतिजन्यत्वदलम् । कृतिसाध्ये अपूर्वे व्यभिचारवारणाय विषयवस्त्वनपेक्षत्वदलम् , अपूर्वस्य उपादानरूपविषयजन्यत्वेन तदजन्यत्वाभावान्न व्यभिचारः । उपासनायाः अपूर्वविषयत्वं नाम पूर्वहेतुकृतिविषयत्वमिति पुरस्तादुक्तमिति विज्ञेयम् । वषट्करिष्यन्निति हेतौ वषट्करिष्यन् तां देवतां ध्यायेदित्यर्थः ।

वाक्यान्तरमाह –

सन्ध्यामिति ।

ध्याने विषयवस्त्वनपेक्षत्वे सति कृतिसाध्यत्वं क्रियात्वं च विद्यत इति व्याप्तिं परिष्करोति –

यथा यादृशीति ।

यादृशी अनाहार्यप्रमाव्यतिरिक्तेत्यर्थः ।

ज्ञानमेवेति ।

ज्ञानमिवेत्यर्थः । ध्यानं न क्रिया मानसत्वाज्ज्ञानवदिति प्रयोगः ।

ध्यानं क्रिया मानसत्वादित्यनुमाने कृत्यसाध्यत्वमुपाधिः दृष्टान्ते साध्यव्यापकत्वात् पक्षे साधनाव्यापकत्वाच्चेत्याह –

कत्यसाध्यत्वमिति ।

ज्ञानस्येति ।

लोके प्रसिद्धघटादिज्ञानस्येत्यर्थः ।

भाष्ये – पूर्वमात्मनः वृत्तिप्रतिफलितचैतन्याविषयत्वेपि वत्तिविषयत्वमुक्तं तदत्रोपसंहृतम् –

ज्ञानमेकं मुक्त्वेति ।

यथेति ।

किञ्चिद्ध्यानं यथावस्थितवस्त्वनुसार्यपि वस्तुनिरपेक्षं भवति तदभिप्रायेण यस्यै देवताया इति सन्ध्यां मनसेति चोदाहरणद्वयम् , किञ्चित्पुनर्ध्यानं वस्त्वनुसार्यपि भवति तदभिप्रायेण पुरुषो वा वेत्युदाहरणम् , अतो ध्यानस्य वस्त्वनुसारे तदननुसारे च न निर्बन्धः, कृतिसाध्यत्वं तु नियतमेवेति तस्य विधेयत्वमुपपद्यते, प्रमाणज्ञानस्य तु कृत्यसाध्यतया न विधेयत्वमिति समुदायार्थः । ज्ञानं तु प्रमाणजन्यमिति । यथार्थवस्तुविषयप्रत्यक्षादिप्रमाणजन्यत्वात् ज्ञानस्य सर्वदानाहार्यप्रमात्मकत्वमेव ध्यानादीनां तु केषाञ्चिदनाहार्यत्वं केषाञ्चिद्भ्रमत्वं केषाञ्चित्प्रमात्वं सम्भवति तस्मादपि ज्ञानस्य महद्वैलक्षण्यमिति भावः ।

व्याख्याने प्रतीकमादायेति शब्दार्थमाह –

अतः प्रमाणजन्यत्वादिति ।

प्रतीकमादायार्थमाह –

न चोदनेति ।

ज्ञानस्य प्रमातृजन्यत्वेन पुरुषतन्त्रताऽस्त्येवेति आशङ्क्य विग्रहप्रतिपादकद्वारा परिहरति –

पुरुष इति ।

ज्ञानस्य प्रमातृजन्यत्वेपि कृतिसाध्यत्वाभावान्न पुरुषतन्त्रतेति भावः ।

प्रतीकमादायार्थमाह –

तस्मादिति ।

ध्यानमिति ।

आहार्यरूपं ध्यानमित्यर्थः ।

नन्विति ।

प्रत्यक्षात्मकज्ञानं प्रति विषयस्य हेतुत्वेन तज्ज्ञानस्य वस्तुतन्त्रत्वेपि शाब्दबोधात्मकज्ञानं प्रति विषयस्य कारणत्वाभावात् शाब्दबोधादेर्न विषयवस्तुतन्त्रता तस्माद्विधेयक्रियात्वं स्यादिति शङ्कार्थः ।

शब्दानुमानाद्यर्थेष्विति ।

शब्दादिप्रमाणविषयार्थेष्वित्यर्थः ।

मानादेवेति ।

अबाधितवस्तुविषयप्रमाणादेवानुमित्यादेः प्राप्तेरित्यर्थः । अनुमित्यादिज्ञाने विषयेन्द्रियसंयोगाभावेन मुख्यवस्तुतन्त्रत्वाभावेपि अनुमित्यादिनिष्ठप्रमात्वस्याबाधितवस्तुतन्त्रत्वमौपचारिकमस्तीति भावः ।

भाष्ये – या चोदनाजन्या पुरुषतन्त्रा च क्रिया तां प्रसिद्धां क्रियां तद्विलक्षणप्रसिद्धघटादिज्ञानं चोपपाद्य प्रकृतमाविष्करोति –

तत्रैवं सतीति ।

साक्षात्कारात्मकं शाब्दबोधात्मकमनुमित्यात्मकं वा ब्रह्मात्मविषयकं ज्ञानं न चोदनातन्त्रं नापि पुरुषतन्त्रं परम्परया कृतिजन्यत्वेपि साक्षात्कृतिजन्यत्वाभावात्प्रसिद्धघटादिज्ञानवदिति भावः ।

व्याख्याने लिङ्गादित्रयस्य क्रमेणोदाहरणपूर्वकं भाष्यमवतारयति –

नन्विति ।

अनिर्योज्यं ज्ञानं विषयो येषां विध्यादीनामिति बहुव्रीहिसमासमभिप्रेत्य वाक्यं व्याकरोति –

अनियोज्यमिति ।

नियोज्यशून्यं वेति ।

कृतिसाध्यफलरहितं वेत्यर्थः ।

नियोज्यश्च विषयश्च नियोज्यविषयौ येषां न विद्येते ते अनियोज्यविषया विधयस्तेषां भावः अनियोज्यविषयत्वं तस्मादिति समासान्तरं तात्पर्यार्थकथनेन स्फोरयति –

ममेति ।

अयं फलहेतुभूतः अपूर्वरूपो नियोगः ममावश्यक इति ज्ञानवान् बोद्धा यः स नियोज्य इत्यर्थः । विषयश्च कृतिसाध्यविषयश्चेत्यर्थः । यथा ज्योतिष्टोमवाक्ये स्वर्गकामरूपनियोज्यः कृतिसाध्ययागरूपविषयश्च विधेरस्ति तद्वदत्र नियोज्यो विषयश्च विधेर्नास्तीति भावः ।

बहुव्रीहिसमासभ्रमं वारयति –

वस्तुस्वरूप इति ।

आत्मस्वरूपत्वात् ब्रह्माहेयमनुपादानं च भवति स्वव्यतिरिक्तमेव हेयमुपादेयं चेति प्रसिद्धं लोके, तस्मादहेयानुपादेयवस्तुस्वरूपत्वात् ब्रह्मणः विधयो ज्ञान इव तस्मिन् न प्रवर्तन्त इति भावः ।

फलितमाह –

निरतिशयस्येति ।

व्याख्यानान्तरं वदन् बहुव्रीहिसमासमभिप्रेत्य भाष्यस्थाहेयेत्यादिहेतोरर्थमाह –

उदासीनेति ।

अनियोज्येत्यादिहेतुसमुच्चयार्थश्चशब्दः ।

उदासीनवस्तुविषकत्वेपि ज्ञानस्य विधेयत्वं स्यादित्याशङ्क्याह –

प्रवृत्तीति ।

वाशब्दः व्याख्यानान्तरद्योतकः ।

स्तुत्येति ।

स्तुत्या तन्निवृत्तिफलानीत्यन्वयः ।

विषयप्रवृत्तौ हेतुमाह –

आत्यन्तिकेति ।

उत्कृष्टसुखहेतुत्वभ्रान्त्येत्यर्थः ।

विषयेष्विति ।

शब्दस्पर्शरूपादिविषयेष्वित्यर्थः । स्रक्चन्दनादिविषयेष्विति फलितार्थः ।

भाष्ये

स्वाभाविकप्रवृत्तीति ।

स्वाभाविकी स्वभावसिद्धा या प्रवृत्तिस्तद्विषयेभ्यः स्रक्चन्दनादिभ्यो यद्विमुखीकरणं तदर्थानीति विग्रहः । अथ वा स्वाभाविकेभ्यः प्रवृत्तिविषयेभ्यो यद्विमुखीकरणमिति विग्रहः । विषयाणां स्वाभाविकत्वे लोकप्रमाणसिद्धत्वम् ।

तत्रेति ।

विषय इत्यर्थः । आत्यन्तिकमुत्कृष्टमित्यर्थः । पुरुषार्थं सुखमित्यर्थः । अनित्यत्वादिति शेषः ।

तमिति ।

यो हि बहिर्मुखस्तमुत्कृष्टसुखार्थिनमधिकारिणमित्यर्थः । बहिर्मुखस्य सुखे उत्कृष्टवाञ्छयाधिकारित्वं सम्पाद्य तं श्रवणादौ वाक्यानि प्रवर्तयन्तीति ज्ञापनार्थमात्यन्तिकेत्यादिविशेषणम् । एतेन साधनचतुष्टयसम्पन्नस्य श्रवणादौ प्रवृत्तिर्युक्ता श्रुतीनां तस्मिन्प्रवर्तयितृत्वं च युक्तं कथं बहिर्मुखस्येति शङ्का निरस्ता, कथञ्चिदधिकारित्वस्य प्रतिपादनादिति भावः ।

तत्केन कमिति ।

तत्तत्र विद्याकाले केन करणेन कं विषयं पश्येदित्यर्थः ।

अकर्तव्यप्रधानमिति ।

अकर्तव्यं कृत्यसाध्यं यद्ब्रह्म तदेव प्रधानं विषयो यस्य तत्तथेत्यर्थः ।

व्याख्याने –

विवृणोतीति ।

सङ्ग्रहवाक्यं विवृणोतीत्यर्थः ।

शब्दादेरिति ।

शब्दस्पर्शादिविषयादित्यर्थः ।

श्रवणस्वरूपमिति ।

अधिकारिणो लाभात्तस्य पुरुषार्थवाञ्छिनस्तत्त्वज्ञानाय श्रवणस्वरूपमाहेत्यर्थः । अनात्मबोधेनात्मा बोध्यत इत्यनेन श्रवणस्वरूपमुक्तमिति भावः ।

विधिपदानामुक्तरीत्या गतिसम्भवात् क्व वादिनामवकाश इति वादिनं प्रत्युपहासद्वारा स्वमतं परिष्करोति –

अद्वितीयेति ।

तपस्विनः अरण्यरूपवनापेक्षायाः सत्त्वादिदमाह –

द्वैतेति ।

शेषपूर्त्यान्वयं दर्शयति –

अहमिति ।

श्रुत्यर्थफलितमाह –

भोक्तृभोग्येति ।

प्रतीकमादाय एतच्छब्दार्थमाह –

एतदिति ।

प्राभाकरेति ।

प्रकृतसिद्ध्यर्थं प्राभाकरोक्तं दूषयितुमुपन्यस्यतीत्यर्थः । ब्रह्मनास्तिकत्वे तुल्येपि भाट्टमते सिद्धे पदानां शक्तिः प्रभाकरमते तु कार्यान्वितार्थे शक्तिरिति भेदः । कार्यान्वितार्थे शक्तितौल्येपि वृत्तिकारमते ब्रह्मास्तित्वाङ्गीकारेण मतयोर्भेदो विभावनीयः ।

मानाभावादिति ।

ब्रह्मसद्भावे मानाभावादित्यर्थः । अज्ञातस्येत्यनेन वेदस्य प्रामाण्यं सूचितं, फलस्वरूपस्येत्यनेन कार्यशेषत्वाभावः सूचित इति भावः ।

न च प्रवृत्तीति ।

मध्यमवृद्धस्य प्रवृत्तिनिवृत्तिभ्यामित्यर्थः । श्रोतुः मध्यमवृद्धस्येत्यर्थः ।

अनुमायेति ।

व्युत्पित्सुर्बाल इति शेषः । वक्तृवाक्यस्य उत्तमवृद्धवाक्यस्येत्यर्थः ।

श्रोतुरिति ।

वाक्यश्रोता पिता मध्यस्थश्च भवति, तथा च मध्यस्थस्य सिद्धे सङ्गतिग्रहादित्यर्थः । पुत्रस्ते जात इति वाक्यश्रवणकाले पितुः हर्षपूर्वकस्नानाद्याचरणं दृष्ट्वा पुत्रजन्म हर्षपूर्वकस्नानदानाद्याचरणे निमित्तमिति वाक्यश्रोतुर्मध्यस्थस्य बुद्धिर्भवति तेन हेतुना पुत्रस्ते जात इति वाक्यं पुत्रजन्मप्रतिपादकमित्यनेन मधस्थेन निर्णीतमतः प्रथमव्युत्पत्तिग्रहः सिद्धस्थलेपि भवतीति न कार्यान्वित एव पदानां शक्तिः । यत्र तु आख्यातपदान्वयः तत्र तत्प्रयुक्तकार्यान्वयो भासत इत्येतावता अन्यत्रापि आख्यातपदरहितः पुत्रस्ते जात इत्यादौ पदानां कार्यान्वितार्थ एव शक्तिरिति कल्पनायामाग्रहो न युक्त इति भावः ।

पुत्रादिपदानां सिद्धार्थे व्युत्पत्तिं साधयित्वा कार्यान्वितार्थे पदानां शक्तिर्नास्तीत्यत्र हेतुमाह –

कार्यान्वितेति ।

नीलमित्युक्ते किं नीलमित्याकाङ्क्षाया अनुभवसिद्धत्वादन्वितार्थे शक्तिर्वक्तव्येत्यभिप्रायेणोक्तम् –

अन्वितार्थ इति ।

परस्परान्वयविशिष्टार्थ इत्यर्थः । सर्वेषां पदानां सिद्धार्थ एव शक्तिः किन्तु प्रयोजनज्ञानायापेक्षिताव्यवहितसम्बन्धसिद्ध्यर्थमितरपदान्वितमात्रमपेक्षितमित्यन्वितार्थे शक्तिरित्युच्यते लाघवात्तथा च सिद्धस्य ब्रह्मणो वाक्यार्थत्वादुपनिषदर्थता युक्तेति भावः ।

’औपनिषदस्य पुरुषस्यानन्यशेषत्वादिति ’ वस्तुसङ्ग्रहभाष्यं तस्यैव प्रपञ्चः ’योसावुपनिषत्स्वेवाधिगत’ इत्यादिभाष्यमित्यभिप्रेत्य सिद्धस्य वाक्यार्थत्वे हेत्वन्तरपरत्वेन भाष्यमवतारयति –

किञ्चेति ।

उपनिषत्स्वेवाधिगत इत्यनेन भाष्येणाभानादिति पक्षनिराकरणं नास्तित्वादेवेति पक्षनिराकरणं च भवति, अनन्यशेष इत्यनेन तृतीयपक्षनिराकरणमित्यभिप्रेत्याह –

तत्राद्यं पक्षत्रयमिति ।

अनन्यशेषत्वार्थमिति ।

ब्रह्मणः कार्यशेषत्वं नास्तीत्यनन्यशेषत्वं तदर्थमित्यर्थः । तथा हि ब्रह्मणः कार्यशेषत्वं न जीववत्कर्तृकत्वेन वक्तुं शक्यते तस्यासंसारित्वात् , नापि घटादिवत्क्रियापेक्षत्वेन तस्य उत्पाद्यादिचतुर्विधद्रव्यभिन्नत्वात् , नापि प्रयाजादिवदिति कर्तव्यतात्वेन तस्य स्वप्रकरणप्रतिपाद्यत्वात् , तस्मादसंसारित्वादिविशेषणत्रयेणानन्यशेषत्वं ब्रह्मणः सिद्धमिति भावः । वेदान्तेषु स्फुटत्वेन भानादात्मत्वाच्च असौ नास्तीति वदितुं न शक्यमिति भाष्यार्थः ।

चतुर्थं शङ्कत इति ।

चतुर्थपक्षमवलम्ब्यावधारणमसहमानः उपनिषत्स्वेव विज्ञायते इति यत्तत्कथमिति शङ्कत इत्यर्थः । अथवा चतुर्थं चतुर्थपक्षमवलम्ब्येत्यर्थः । ब्रह्मणः लोकसिद्धत्वेन वेदस्य कार्यपरत्वं स्यादिति शङ्कत इति भावः । चतुर्थशङ्का भाष्यस्था शङ्काचतुष्टयं तु भाष्याद्बहिरिति विज्ञेयम् ।

अहंप्रत्ययविषयत्वादिति ।

अहंप्रत्ययविषयत्वेन लोकसिद्धत्वादिति भाष्यार्थः ।

आत्मन इति ।

विशिष्टस्यात्मनः अहन्धीविषयत्वेऽपि अहङ्कारादिदेहपर्यन्तसाक्षिणि केवलात्मन्यहन्धीविषयत्वस्य निरस्तत्वादुपनिषद्वेद्यत्वमेव वक्तव्यमतो न चतुर्थः पक्ष इति भावः ।

विधिकाण्डे तर्कसमये वेति भाष्यस्य तात्पर्यार्थमाह –

तीर्थकारा इति ।

शास्त्रकर्तार इत्यर्थः । अलौकिकत्वमुपनिषेदेकवेद्यत्वम् ।

तत्तन्मत इति ।

अहंप्रत्ययविषयेत्यादिविशेषणेन सर्वस्यात्मा हि विशिष्टभिन्नप्रत्यक्चेत्यनत्वेन मीमांसकैर्नाधिगत इति द्योत्यते किन्तु कर्तृत्वेनाधिगत इत्यर्थः । तत्साक्षीत्यनेन विशेषणेन अहङ्कारादिसाक्षित्वेन बौद्धैरात्मा नाधिगतः किन्तु देहेन्द्रियादिसङ्घातत्वेनाधिगत इति भावः । सर्वभूतस्थ इत्यनेनासद्वादिना हि सत्त्वेनात्मा नाधिगतः किन्त्वसत्त्वेनेत्यर्थः । सम इत्यनेन मध्यमपरिमाणवादिना हि समत्वेनात्मा नाधिगत इति द्योत्यते किन्तु तारतम्येनाधिगत इति भावः । एक इत्यनेन तार्किकैरेकत्वेनात्मा नाधिगतः किन्तु भिन्नत्वेनेत्यर्थः । कूटस्थ इत्यनेन परिमाणवादिना निर्विकारत्वेनात्मा नाधिगतः किन्तु परिमाणरूपविकारवत्त्वेनेत्यर्थः । नित्य इत्यनेन क्षणिकविज्ञानवादिना स्थिरत्वेनात्मा नाधिगतः किन्तु प्रतिक्षणमुत्पत्त्यादिमत्त्वेनाधिगत इत्यर्थः । पूर्णं इत्यनेन विशेषणेन परिच्छिन्नत्वादिना सर्वस्यात्मा व्यापकत्वेन नाधिगत इति द्योत्यते किन्त्वव्यापकत्वेनाधिगत इत्यर्थः । तथा चोक्तविशेषणेन विशिष्टात्मा वेदान्तिभिरेव अधिगत इति भावः ।

साक्षित्वेनाज्ञानदशायां कर्माङ्गत्वमुच्यते किं ज्ञानदशायामिति विकल्प्य आद्यं निराचष्टे –

अज्ञातेति ।

कर्माङ्गत्वानुपयोगादित्यर्थः ।

द्वितीयं दूषयति –

व्याघातकत्वादिति ।

कल्पितसर्वदृश्यसाक्षी अहमित्यद्वैतज्ञानदशायां द्वैतज्ञानाभावेन कर्माङ्गत्वविरोधादित्यर्थः ।

आशङ्क्येति ।

विज्ञानवादिमतानुसारेणाशङ्क्येत्यर्थः ।

परिणामित्वेनेति ।

परिणामवादिमतमुसृत्यात्मनः परिणामित्वेन हेयत्वमाशङ्क्य निराचष्ट इत्यर्थः ।

परप्राप्त्यर्थमिति ।

परमुत्कृष्टं ब्रह्म तत्प्राप्त्यर्थं मुमुक्षुणा आत्मा हेयस्त्यक्तुं योग्य इति पूर्वपक्षार्थः ।

ब्रह्मत्वादात्मैव परस्तस्मान्न हेय इति परिहरति –

आहेति ।

विकल्पपञ्चकनिरासे उक्तहेतुचतुष्टयमनूह्योत्तरग्रन्थमवतारयति –

एवमात्मन इति ।

स्फुटम्भानादित्यनेन विकल्पद्वयनिरास इति ज्ञेयम् ।

सूत्रस्येति ।

हिरण्यगर्भस्येत्यर्थः ।

भाष्ये प्राभाकरमतनिरासमुपसंहरति –

अतो भूतवस्त्विति ।

अनुक्रमणमिति ।

वेदार्थसङ्ग्राहकवक्यजातमित्यर्थः ।

व्याख्याने -

पर्वोक्तमिति ।

सिंहावलोकनन्यायेन वृत्तिकारमतोक्तमन्यथा उपपादयितुमनुवदतीत्यर्थः । भाष्यमिति शाबरभाष्यमित्यर्थः । सूत्रकारो भगवान् जैमिनिरित्यर्थः ।

तच्चेति ।

फलवदज्ञातत्वेन वेदार्थत्वमित्यर्थः । ब्रह्मणः फलवत्त्वमविद्यानिवृत्तिरूपफलवत्त्वं तन्निवृत्तिस्वरूपत्वं वेति विज्ञेयम् ।

अनुक्रमणशब्दार्थं ज्ञापयितुं तच्छब्दस्य प्रतीकमादायार्थमाह –

तत्सूत्रभाष्यवाक्यजातमिति ।

यानि सूत्रवाक्यानि भाष्यवाक्यानि च तेषां समूह इत्यर्थः ।

कर्मकाण्डस्य कार्यपरत्वमङ्गीकृत्य न ज्ञानकाण्डस्येत्युक्तं सम्प्रति कर्मकाण्डस्यापि न कार्यपरत्वं किन्तु सिद्धपरत्वनेवेत्याह –

वस्तुतस्त्विति ।

प्रवर्तकज्ञानगोचरत्वेनेति ।

यागो मदिष्टसाधनमिति यत्प्रवृत्तिजनकमिष्टसाधनत्वज्ञानं तद्विषयत्वेनेत्यर्थः । क्लृप्तं सिद्धमित्यर्थः ।

एवकारव्यवच्छेद्यमाह –

न क्रियात इति ।

क्रियारूपयागादतिरिक्तापूर्वात्मककार्यं न लिङर्थ इत्यर्थः ।

तस्येति ।

अपूर्वस्येत्यर्थः । प्रवर्तकज्ञानविषयत्वेन सिद्धस्वरूपेष्टसाधनत्वे लिङर्थस्य शक्तिसम्भवेन प्रत्यक्षादिप्रमाणरहिते कूर्मलोमवदप्रसिद्धे साध्ये अपूर्वे तस्य शक्तिकल्पनाया अन्याय्यत्वादिष्टसाधनत्वमेव लिङर्थः नापूर्वं न प्रवर्तना वेति भावः ।

तस्यापीति ।

कर्मकाण्डस्यापीत्यर्थः ।

पराभिमतेति ।

प्राभाकराद्यभिमतेत्यर्थः ।

सिद्ध इति ।

सिद्धस्वरूपेष्टसाधनत्व इत्यर्थः ।

किमुतेति ।

किमु वक्तव्यमित्यर्थः ।

ज्ञानकाण्डः सिद्धवस्तुपरः वेदत्वात्कर्मकाण्डवदित्यनेनानुमानेन सिद्धं वेदान्तानां सिद्धवस्तुपरत्वं मनसि निधायानुमानान्तरेणापि साधयतीत्यवतारयति –

किञ्चेति ।

फलवदिति ।

फलवद्यद्भूतं सिद्धं वस्तु तत्प्रतिपादको यः शब्दस्तत्त्वादित्यर्थः ।

अतदर्थनामित्यस्य व्याख्यानम् -

अक्रियार्थकशब्दानामिति ।

अभिधेयाभाव इति ।

प्रतिपाद्यरूपार्थशून्यत्वमित्यर्थः ।

इति पदस्य प्रतीकमादायार्थं परिष्करोति –

इति न्यायेनेति ।

’आनर्थक्यमतदर्थानामि’त्येतत्सूत्रप्रतिपादितार्थरीत्येति यावत् ।

एतत्पदस्य प्रतीकमादायार्थमाह –

एतदिति ।

नियमेनेति ।

एतत्सूत्रार्थानतिलङ्गनेनेत्यर्थः ।

अङ्गीकुर्वतामिति ।

वृत्तिकाराणामिति शेषः ।

भूतोपदेशानामित्याद्यंशस्यार्थमाह –

सोमेनेति ।

ननु केनोक्तमिति ।

दध्यादिशब्दानामर्थवत्त्वमस्त्विति वदन्तं पूर्ववादिनं प्रति प्रतिबन्द्या परिहारमाहेति भावः ।

प्रवृत्तिनिवृत्तिव्यतिरेकेणेत्यस्यार्थमाह –

कार्यातिरेकेणेति ।

कार्यं विनेत्यर्थः । कार्यमवबोधयित्वापीति यावत् ।

प्रतीकमादायार्थमाह –

भव्यार्थत्वेनेति ।

वक्तीति ।

बोधयतीत्यर्थः । कार्यमवबोधयन् दध्यादिशब्दः कार्याय दध्यादिरूपं सिद्धं वस्तु बोधयतीति चेदिति पूर्वपक्षानुवादः ।

को हेतुरित्यत्र किंशब्दः प्रश्नार्थकः, तथा च हेतुविषयकं प्रश्नं हेतूद्घाटनद्वारा विवृणोति –

किं कूटस्थस्येति ।

कूटस्थस्याक्रियात्वात्सत्यादिशब्दः किं कूटस्थं न वक्तीति पूर्वेणान्वयः, अक्रियात्वादकार्यत्वादित्यर्थः । कार्यभिन्नत्वादिति यावत् । अक्रियाशेषत्वादकार्यशेषत्वादित्यर्थः । प्रश्नः – सिद्धान्तिप्रश्न इत्यर्थः ।

एवं सिद्धान्तिप्रश्ने स्थिते ह्यक्रियात्वान्न वक्तीति पूर्वपक्ष्युत्तरमुत्थापयति –

नन्विति ।

नन्वित्यादिग्रन्थः नहीत्यादिपरिहारभाष्यस्य शङ्काग्रन्थः प्रश्नश्च पूर्वपक्ष्युत्तरप्रतिपादकग्रन्थ इति भेदः ।

कूटस्थाद्वैषम्यमाह –

दध्यादेरिति ।

निरस्यतीति ।

पूर्वपक्षिणोक्तमाद्यं पक्षं सिद्धान्ती निरस्यतीत्यर्थः । पूर्वपक्ष्युत्तरं खण्डयतीति भावः ।

अत इति ।

कार्यशेषत्वेन कार्यत्वाभावादित्यर्थः । यथा दध्यादिशब्दः कार्याद्भिन्नं दध्यादिकं सिद्धं वस्तु वक्ति तथा सिद्धं कार्याद्भिन्नं कूटस्थं सत्यादिशब्दो वक्तीति भावः ।

द्वितीयं शङ्कत इति ।

कूटस्थस्य दध्यादिवैषम्यमुपपादयन् द्वितीयपक्षमुत्थपयतीत्यर्थः । अक्रियाशेषत्वान्न वक्तीति पूर्वपक्षिणा उक्तं प्रश्नस्योत्तरं प्रपञ्चयतीति भावः ।

पूर्वपक्षं पूरयति –

कूटस्थस्य त्विति ।

दध्यादेः कार्यस्वरूपत्वाभावेपि कार्यशेषत्वप्राधान्येन दध्यादिशब्दसिद्धं वस्तु वक्तीति युक्तं ब्रह्मणस्तु कार्यशेषत्वाभावात् तच्छेषत्वप्राधान्येन सत्यादिशब्दः कूटस्थं न वक्तीति युक्तं तस्माद्वैषम्यमिति भावः ।

एवकारपदं व्युत्क्रमेण योजयति –

वस्तुमात्रमेवेति ।

शक्तिमत्त्वविशेषणव्यावृत्त्यर्थं मात्रपदं तेन वस्तु परिशिष्यते तथा च वस्त्वेवोपदिष्टमिति भावः । अथवा मात्रपदं कार्त्स्न्यार्थकं तथा च वस्तुमात्रं वस्तुत्वावच्छिन्नमित्यर्थः ।

एवकारव्यावर्त्यमाह –

न कार्यान्वयीति ।

कार्यशेषत्वविशिष्टः शब्दार्थो न भवतीत्यर्थः । शब्देनार्थ एवोपदिष्टः न कार्यशषत्वविशिष्टत्वविशिष्ट इति भावः ।

शेषत्ववैशिष्ट्यस्य शक्यतावच्छेदककोटौ निवेशो नास्तीत्यत्र हेतुमाह –

अन्वितार्थेति ।

पदानां सिद्धार्थ एव शक्तिः परन्तु शाब्दबोधार्थमपेक्षिततद्विषयसंसर्गलाभाय वस्तुतः परस्परान्वितत्वमात्रमपेक्षितमिति यदुक्तं तन्न विस्मर्तव्यमिति भावः । क्रियानिर्वर्तनशक्तिमद्वस्त्वितिशब्देन वस्त्वेवोपदिश्यते तद्वस्तु वस्तुतः कार्योत्पादनशक्तिमद्भवतीति भाष्यार्थः । एतेन क्रियानिर्वर्तनशक्तिमत्पदस्वारस्यात् कार्यान्वितार्थ एव शक्तिरङ्गीकृतेति भ्रमो निरस्तः । तस्य पदस्य वस्तुस्वरूपमात्रकथनपरत्वेन व्याख्यातत्वादिति भावनीयम् ।

प्रतीकमादाय तच्छब्दार्थमाह –

तस्येति ।

न तु ब्रह्मण इति ।

ब्रह्मणः स्वतः फलरूपत्वेन फलान्तरापेक्षाभावात्फलमुद्दिश्य कार्यशेषत्वं यद्यपि नास्ति तथापि सत्यादिशब्दार्थतास्त्येवेति भावः ।

दध्यादिदृष्टान्ते विरोधं पूर्वपक्षी शङ्कते –

नन्विति ।

भूतस्य दध्यादेरित्यर्थः ।

एतावतेत्यस्यार्थमाह –

फलार्थमिति ।

वस्त्वनुपदिष्टपदस्यार्थमाह –

शब्देति ।

शब्दार्थतायामिति ।

शक्यतावच्छेदककोटावित्यर्थः ।

पक्षं शङ्कत इति ।

द्वितीयपक्षं शङ्कत इत्यर्थः । क्रियाद्वारा सफलभूतार्थप्रतिपादकत्वाद्दध्यादिशब्दानामानर्थक्यं नास्त्येव सत्यादिशब्दानां तु क्रियाद्वारानङ्गीकारेण सफलभूतार्थप्रतिपादकत्वाभावात्कथमानर्थक्यं नास्तीति शङ्कत इति भावः ।

शङ्कां स्फुटीकर्तुं ’यदि नामोपदिष्ट’मित्यादिभाष्यं व्याचष्टे –

यद्यपीति ।

क्रिया द्वारा सफलत्वादिति ।

कार्यशेषत्वद्वारा कार्यरूपफलसहितत्वादित्यर्थः ।

उपदिष्टमिति ।

दध्यादिशब्देनेति शेषः ।

किं तव तेन स्यादित्यंशस्यार्थमाह –

तथापीति ।

पुत्रादिपदानां सिद्धेर्थे व्युत्पत्तिदर्शनात्कार्यान्वितापेक्षयान्वितार्थे शक्त्यङ्गीकारे लाघवाच्च चतुर्भिरनन्यशेषत्वाद्युक्तलिङ्गैः श्रुत्या च कार्यशेषत्वनिराकरणद्वारा वेदान्तानामात्मवस्तुपरत्वनिश्चयाच्च कर्मकाण्डस्यापि इष्टसाधनत्वरूपे सिद्धे लिङर्थे तात्पर्यस्य साधितत्वाच्च वेदान्तानां सिद्धब्रह्मपरत्वं साधयित्वा सम्प्रति निषेधवाक्यपर्यालोचनयापि सिद्धपरत्वमेवेत्युत्तरभाष्यमवतारयति –

इदानीमिति ।

निषेधवाक्यवदिति ।

क्रियान्वयाभिधानवादिनापि निषेधवाक्यस्य सिद्धार्थपरत्वं वक्तव्यं तद्वदित्यर्थः ।

भाष्ये

एवमाद्येति ।

एवमादिवाक्येषु प्रतिपाद्येत्यर्थः । आदिशब्देन ’न हन्यान्न पिबेदि’दित्यादिवाक्यं गृह्यते । अत्र निवृत्तिशब्देन हननाभावरूपा नञर्था निवृत्तिरुच्यते सा निवृत्तिर्न च क्रिया - कृतिजन्यकार्यरूपा न भवति अत्यन्ताभावरूपत्वेन सिद्धत्वात् । नापि क्रियासाधनं अभावरूपायाः निवृत्तेः कृतिजन्यकार्यं प्रत्यहेतुत्वात् । अभावप्रत्यक्षे कार्ये विषयत्वेनाभावस्य हेतुत्वात्तद्वारणाय कार्ये कृतिजन्यत्वविशेषणमिति मन्तव्यम् । हन्त्यर्थानुरागेण नञ् इति अत्र तृतीया हेत्वर्थे, अनुरागशब्दः सम्बन्धार्थकः, तथा च हननरूपेण हन्त्यर्थेन सह नञ्सम्बन्धादित्यर्थः । हन्त्यर्थसम्बन्धित्वान्नञ् इति फलितार्थः । क्रियाशब्दः कार्यवचनः हननरूपा या क्रिया तस्याः अभावरूपा या निवृत्तिस्तया उपलक्षितं यदौदासीन्यं तद्व्यतिरेकेणेति उपलक्षितपदमध्याहृत्य भाष्यं योजनीयम् । उपलक्षकत्वं परिपालकत्वं समानकलीनत्वं वेति विज्ञेयम् । उपलक्षितपदस्य कृत्यमनुपदं वक्ष्यते । औदासीन्यं नाम पुरुषस्य स्वरूपं तच्च तूष्णीम्भावः अनादिसिद्धहननप्रागभावो वेति फलितार्थः । यावत्पर्यन्तं पुरुषे हननात्यन्ताभावोस्ति तावत्पर्यन्तं पुरुषनिष्ठतूष्णीम्भावरूपनिवृत्तिः हननप्रागभावो वा तथैव तिष्ठतीत्येतावता नञर्थहननात्यन्ताभावरूपया निवृत्त्या हननप्रागभावरूपमौदासीन्यमुपलक्षितं भवतीत्युच्यते, तेन प्रकृत्यर्थाभावबुद्धिरौदासीन्यकरणमित्युक्तं, तथा च निवृत्तिमात्रमेव नञर्थः तेनैव प्रकृतकार्यार्थकत्ववारणादौदासीन्यं तु नञर्थं साध्यम् । ननु तर्हि औदासीन्यप्रतिपादनं किमर्थमिति चेत् । तस्य प्रतिपादनस्य औदासीन्यं नञर्थफलमिति ज्ञापनार्थत्वात् , तस्मान्निवृत्तिव्यतिरेकेण नञः क्रियार्थकत्वं कल्पयितुं न शक्यमिति भावः । केचित्तु हननक्रियानिवृत्तिरेव औदासीन्यमिति वदन्ति ।

नञश्चेति । बोधयतीति ।

यत् एष नञ्स्वभाव इत्यन्वयः ।

व्याख्याने –

प्रकृत्यर्थेनेति ।

हननेनेत्यर्थः ।

सिद्धं दुःखाभावं प्रति हननाभावस्य हेतुत्वासम्भवादौपचारिकं हेतुत्वमिति मत्वाह –

तत्परिपालक इति ।

परिपालनं रक्षणं तस्य हेतुः परिपालक इत्यर्थः । हननाभावः दुःखाभावस्य यथा स्थितिं करोतीत्येतावता साधनत्वव्यपदेश इति भावः ।

वाक्यार्थमुक्त्वा प्रकृत्यर्थाभावबुद्धिरौदासीन्यस्थापनकारणमिति तात्पर्यार्थमाह –

हननाभावो दुःखेति ।

अर्थादिति ।

व्याप्तिबलादित्यर्थः ।

हननान्निवर्तत इति ।

निवृत्तिः द्विविधा अभावरूपा प्रयत्नविशेषरूपा चेति । नञ्वाच्या अभावरूपा निवृत्तिरुक्ता, तथा च हननाभावो दुःखाभावहेतुरिति प्रकृत्यर्थाभावविशेष्यकबुद्ध्या हनने दुःखसाधनत्वधीद्वारा पुरुषनिष्ठप्रयत्नविशेषरूपा तूष्णीम्भावाख्या निवृत्तिरुत्पद्यते तया अनादिसिद्धहननप्रागभावरूपमौदासीन्यं तथैव स्थाप्यते, तस्मात्प्रकृत्यर्थाभावबुद्धिः परम्परया औदासीन्ये कारणमिति भावः ।

ननु नञर्थेन हननाभावेनैव नियोगः साध्यते ततश्च नियोगपर्यवसितं वाक्यमिति तत्राह –

नात्र नियोग इति ।

नियोगोऽपूर्वमित्यर्थः । नियोगो हि क्रियातत्साधनविषयकः प्रकृते तु नास्ति क्रिया साधनं च येन नियोगस्यावकाश इति भावः ।

ननु यागानुष्ठानादिव नञर्थानुष्ठानान्नियोगोस्तु तथा च अनुष्ठितनञर्थ एव क्रियेत्यत आह –

न चेति ।

भावार्थाहेतुत्वादिति ।

कार्याहेतुत्वादित्यर्थः ।

भावार्थासत्त्वाच्चेति ।

अभावस्य कार्यासत्स्वरूपत्वाच्चेत्यर्थः । अभावो नाम कार्यस्यासत्स्वरूप एव विरोधिस्वरूप एवेति यावत् । तथा च अभावः कार्यं प्रति हेतुर्न भावतीति भावः ।

न चेत्यादिभाष्यस्थपदानि व्याचष्टे –

स्वभावत इति । हन्त्यर्थेनेति - तृतीया सहार्थे ।

सङ्कल्पक्रियेति ।

अप्राप्ता मानसी सङ्कल्पक्रियेत्यर्थः । न चाभावो नाम भावान्तरव्यतिरेकेण कश्चिदस्ति येन तत्पर्यवसितं वाक्यं स्यात्तस्माद्भावान्तरविधिपरं निषेधवाक्यमिति शङ्ककस्याभिप्रायः ।

निषेधतीति ।

न चाभावस्तद्बुद्धिगोचरत्वान्निवर्तयितुं शक्यः । न च भावान्तरमेवाभावः तस्याभावस्य सप्रतियोगित्वात्तस्मात्सिद्धः पृथगेवाभावः स एव नञ्मुख्यार्थ इत्यभिप्रेत्य वाक्यस्य कार्यार्थकत्वं निषेधतीत्यर्थः ।

उपलक्षितपदमध्याहृत्य भाष्यं योजयति –

औदासीन्यमिति ।

पुरुषस्य स्वरूपमिति ।

पुरुषनिष्ठो धर्म इत्यर्थः । तूष्णीम्भावः हननप्रागभावो वा धर्म इति द्रष्टव्यम् । निवृत्त्युपलक्षितं तच्च औदासीन्यं निवृत्त्यौदासीन्यमित्यन्वयः ।

किं द्वयोर्नञर्थता नेत्याह –

हननाभाव इति ।

हननाभाव एव नञर्थः औदासीन्यं तु नञर्थसाध्यमिति भेदः ।

क्रियेति ।

सङ्कल्पात्मिका क्रियेत्यर्थः ।

विप्लवेति ।

नाशेत्यर्थः । विधिप्रतिषेधविभागव्यवहारो न स्यादिति फलितार्थः ।

तदभाववदिति ।

प्रकृते तच्छब्दत्रयेण हननमुच्यते, अधर्म इति च्छेदः ।

ननु अनेकार्थत्वस्यान्याय्यत्वे गोपदस्य स्वर्गवाग्वज्रादिषु शक्तिर्न स्यादित्यत आह –

गवादिशब्दानां त्विति ।

गवादिशब्दानां नानार्थे शक्तिरङ्गीकार्येत्यत्र हेतुमाह –

स्वर्गेति ।

इषुशब्दो बाणवाचकः, गोपदस्य शक्यार्थः पशुः तत्सम्बन्धः स्वर्गदिषु नास्तीति गोपदस्य लक्षणया स्वर्गाद्यर्थकत्वं न सम्भवतीत्यगत्या नानार्थकत्वमेव निश्चीयत इति भावः ।

तर्हि प्रकृतेऽपि दीयतां सैव निश्चयात्मिका दृष्टिरित्याशङ्कां वैषम्येण परिहरति –

अन्येति ।

नञः शक्यार्थः अभावः तत्सम्बन्धोन्यविरुद्धयोरस्तीति नञो लक्षणयान्यविरुद्धार्थकत्वं कल्पयितुमुचितं तस्मात्तयोः न शक्तिरिति भावः ।

लक्ष्यत्वमुदाहृत्य दर्शयति –

ब्राह्मणादिति ।

ननु लिङादिविशिष्टधातुराख्यातपदस्यार्थः, तथा च आख्यातयोगादित्यत्र कथं तस्य आख्यातपदस्य धातुमात्रे प्रयोग इति चेन्न । आख्यातजानि रूपाणीत्यादिवृद्धव्यवहारे आख्यातैकदेशे धातुमात्रेप्याख्यातशब्दप्रयोगस्य दर्शनादित्यभिप्रेत्याह –

प्रकृत इति ।

न हन्तव्य इत्यादिवदित्यर्थः । चस्त्वर्थकः । अथवा लक्षणाया अन्याय्यत्वादिति हेत्वन्तरसमुच्चयार्थश्चशब्दः । आख्यातयोगादाख्यातैकदेशधातुयोगादित्यर्थः । यद्वेति – द्वितीयव्याख्याने नञ् न धातुयोगः किन्तु आख्यातैकदेशप्रत्यययोग इति भावः ।

प्रसज्येति ।

प्रसक्तेत्यर्थः । हननमिष्टसाधनमेवेति भ्रान्त्या प्रसक्तहनननिषेधार्थकः नञ्शब्द इत्यर्थः ।

एवकारव्यावर्त्यमाह –

न पर्युदासलक्षक इति ।

न विरुद्धसङ्कल्पक्रियालक्षक इत्यर्थः । नञ्शब्दो लक्षणया विरुद्धसङ्कल्पक्रियार्थको न भवतीति भावः ।

प्रकृत्यर्थस्य हननस्यैव नञ्शब्दान्वयमङ्गीकृत्य तदभावोर्थान्तरं वा न विधेयमित्युक्तमिदानीं स्वयमेवास्वरसं सूचयन्प्रत्ययार्थ एव नञ् सम्बध्यत इति व्याख्यानान्तरमाह –

यद्वेति ।

ननु भवतु प्रकृतेरुपसर्जनत्वं तथापि प्रकृत्या सह नञ्सम्बन्धः स्यादित्यत आह –

प्रधानेति ।

प्रत्ययार्थः प्रधानं तेनैव सम्बन्धो वक्तव्य इति भावः ।

तदेतदाह –

किं त्विति ।

इष्टस्य विशेषणमाह –

इष्टं चेति ।

स्वापेक्षयेति ।

इष्टापेक्षयेत्यर्थः । बलवत् यदनिष्टं तदननुबन्धि तदसम्बन्धीत्यर्थः ।

बलवदनिष्टासाधनत्वे सतीष्टसाधनत्वं तव्यप्रत्ययार्थ इति स्फुटीकर्तुं इष्टविशेषणेन पर्यवसितमिष्टसाधनत्वस्य विशेषणं कथयन्नन्वयमाह –

अत्रेति ।

विशिष्टेति ।

विशिष्टं च तत् इष्टसाधनत्वं चेति कर्मधारयः, तथा च हननं बलवदनिष्टासाधनं सत् इष्टसाधनमिति हनने बलवदनिष्टासाधनत्वविशिष्टेष्टसाधनत्वं भ्रान्तिप्राप्तमनूद्येत्यर्थः ।

बलवदनिष्टसाधनं हननमिति बुद्धिर्भवतीति यत्तत्कथमित्यत आह –

हनने तावदिति ।

अत्र हनने विशिष्टेष्टसाधनत्वमनूद्य नेत्यभावबोधनेन प्राप्तो विशिष्टाभावो विशेषणाभावायत्त इत्याह –

विशिष्टाभावेति ।

विशेषणविशिष्टस्याभावः तद्बुद्धेर्विषेणाभावे पर्यवसानादित्यर्थः । हनने बलवदनिष्टसाधनत्वस्य सत्त्वात् तात्कालिकेष्टसाधनत्वरूपविशेष्यस्य सत्त्वाच्च बलवदनिष्टासाधनत्वरूपाविशेषणाभावादेव बलवदनिष्टासाधनत्वविशिष्टेष्टसाधनत्वाभावो वक्तव्य इति विशिष्टाभावो नञर्थ इत्यनेन विशेषणाभाव एव पर्यवसानान्नञर्थ इत्युक्तमिति भावः ।

किं तद्विशेषणमिति जिज्ञासायामाह –

विशेषणं चेति ।

बलवदनिष्टसाधनत्वं नञर्थ इति बलवदनिष्टसाधनत्वशरीरप्रविष्टाभावांशो नञर्थ इत्युक्तमिति भावः । बलवदनिष्टासाधनत्वं नाम बलवदनिष्टसाधनत्वाभावः, तस्य तव्यप्रत्ययार्थैकदेशस्य विशेषणस्य योऽभावः नञर्थरूपः सन् बलवदनिष्टसाधनत्वरूप एव अभावाभावस्य भावरूपत्वात् , तथा च चरमाभावांशमादाय बलवदनिष्टसाधनत्वं नञर्थ इति भावः ।

परिपालिकेति ।

रक्षणहेतुरित्यर्थः ।

प्रकृत्यर्थाभावबुद्धिवदिति ।

यथा हननाभावबुद्धिरौदासीन्ये कारणं तथा विशेषणविशिष्टविशेष्यं तव्यप्रत्ययार्थस्तदभावो नञर्थः तद्बुद्धिरौदासीन्ये कारणमित्यर्थः । प्रथमव्याख्याने हननाभावो दुःखाभावहेतुरिति प्रकृत्यर्थाभावविशेष्यकदुःखाभावहेतुत्वप्रकारकबुद्ध्या हननं दुःखसाधनमिति अर्थात् ज्ञानमुत्पद्यते तेन ज्ञानेन हननस्य इष्टसाधनत्वभ्रान्तिनिवृत्तिद्वारा हननात्पुरुषो निवर्तते इति प्रयत्नरूपा निवृत्तिरुत्पद्यते तया सिद्धमौदासीन्यं हननप्रागभावरूपं तथैव तिष्ठतीति प्रकृत्यर्थाभावबुद्धिरौदासीन्ये कारणमिति व्यपदिश्यते । द्वितीयव्याख्याने तु हननं बलवदनिष्टसाधनमिति हननविशेष्यकप्रत्ययार्थैकदेशस्य भावप्रकारकबुद्ध्या हनने विशिष्टेष्टसाधनत्वभ्रान्तिनाशद्वारा हननात्पुरुषो निवर्तते इति प्रयत्नरूपा निवृत्तिरुत्पद्यते तया हननप्रागभावरूपमौदासीन्यं सिद्धं तथैव तिष्ठति तस्मात्प्रत्ययार्थाभावबद्धिरौदासीन्ये कारणमिति व्यपदिश्यत इति निष्कृष्टार्थः । प्रथमव्याख्यानेऽनिष्टसाधनत्वमार्थिकतया बोध्यते द्वितीये तु प्रत्ययनञ्शब्दाभ्यां बोध्यते इति भेदः । प्रथमे इष्टसाधनत्वमात्रं तव्यप्रत्ययार्थः तेनैव उक्तरीत्या औदासीन्यनिर्वाहात् , द्वितीये बलवदनिष्टासाधनत्वविशिष्टसाधनत्वं तव्यप्रत्ययार्थ इति भेदः ।

औदासीन्यात्प्रच्युतिरूपेति ।

औदासीन्यनाशरूपेत्यर्थः । यदा पुरुषस्य हनने प्रवृत्तिस्तदा हननप्रागभावनाशो भवतीति प्रागभावनाशरूपा प्रवृत्तिरिति भावः ।

ननु नञर्थाभावबुद्धिनाशोक्त्या शङ्कायाः कः परिहार इत्यत आह –

इत्यक्षरार्थ इति ।

तात्पर्यार्थेन शङ्कां परिहरति –

रागनाश इति ।

अक्षरार्थेन शङ्कां परिहर्तुं व्याख्यानान्तरमाह –

यद्वेति ।

सा क्रियेति ।

हनने प्रवृत्तिरूपा क्रियेत्यर्थः । अनिष्टसाधनत्वज्ञानेन रागनाशात् स्वयमेव क्रिया शाम्यतीति भावः ।

परपक्षे त्विति ।

निषेधवाक्यस्य कार्यपरत्वपक्ष इत्यर्थः ।

’तस्मात्प्रसक्तक्रियानिवृत्त्यौदासीन्यमेवे’त्याद्युपसंहारभाष्यार्थं सङ्गृह्णाति –

तस्मात्तदभाव एव नञर्थ इति ।

तस्मान्नञर्थकार्यार्थकत्वाभावादित्यर्थः । तदभावः तयोरभाव इति विग्रहः, तयोः प्रकृत्यर्थप्रत्ययार्थयोरभाव एव इत्यनेन प्रसक्तक्रियेत्यादिभाष्यार्थ इति, नञर्थ इत्यनेन प्रतिषेधार्थ इति भाष्यार्थश्च सङ्गृहीत इति भावः । एवकारो तदन्यतद्विरुद्धव्यवच्छेदार्थकः ।

ननु हननाभावं इष्टसाधनमिति ज्ञानस्य जायमानत्वेन विधेयत्वात् कथं निषेधवाक्यस्य कार्यार्थकत्वं नास्तीत्यत आह –

भावार्थाभावेनेति ।

विधेयार्थभावेनेत्यर्थः । मानसं तु ज्ञानं प्रमाणप्रमेयजन्यं न कृतिजन्यकार्यं तस्मान्न कार्यपरत्वं वाक्यस्येति भावः ।

प्रसक्तक्रियानिवृत्त्यौदासीन्यं यस्माद्विशिष्टाभावायत्तं तस्माद्विशिष्टाभावमेव ’ब्राह्मणो न हन्तव्य’ इत्यादिषु प्रतिषेधार्थं मन्यामह इत्यपेक्षितपदान्यध्याहृत्य उपसंहारभाष्यं व्याख्येयमित्याह –

यद्वेति ।

यद्वा नञ्प्रकृत्येत्युक्तपक्ष इत्यर्थः ।

यस्मादिति ।

नञ्कार्यार्थकत्वाभावादित्यर्थः ।

औदासीन्यं विशिष्टाभावसाध्यमेव न कार्यसाध्यं कार्यस्याभावादित्यभिप्रेत्योक्तं -

विशष्टाभावायत्तमिति ।

यद्वेति – द्वितीयव्याख्याने बलवदनिष्टासाधनत्वविशिष्टेष्टसाधनत्वं तव्यप्रत्ययार्थ इत्युक्तं तथा च विशिष्टस्य प्रत्ययार्थस्य यः अभावः तेनायत्तं सम्पादितमित्यर्थः । निवृत्त्युपलक्षितमौदासीन्यं यस्मान्नञ्कार्यार्थकत्वाभावाद्विशिष्टाभावायत्तमेव न कार्यायत्तं तस्मान्नञ्कार्यार्थकत्वाभावेन औदासीन्यस्य विशिष्टाभावायत्तत्वाद्विशिष्टाभाव एव नञर्थ इति पदजातमध्याहृत्य उपसंहारवाक्यं यद्वेति पक्षे व्याख्येयमिति फलितार्थः । औदासीन्यं हि नञर्थायत्तं तस्य विशिष्टाभावायत्तं चेद्विशिष्टाभाव एव नञर्थ इति पर्यवसितमिति भावः । एतेन प्रथमपक्षोक्तप्रकृत्यर्थाभाव एवोपसंहृतः न प्रत्ययार्थाभावः द्वितीयपक्षोक्तः वाक्यस्य तद्बोधकत्वाभावादिति निरस्तम् । अध्याहारेण वाक्यस्य प्रत्ययार्थाभावबोधकत्वेनापि व्याख्यातत्वादिति सुधीभिर्विभावनीयम् ।

ननु प्रथमव्याख्याने हननाभावः द्वितीये विशिष्टाभावो नञर्थश्चेत्तत्साध्यमौदासीन्यं भवत्येव किमुपलक्षितत्वविशेषणेनेत्यत आह –

स्वतःसिद्धस्येति ।

अत्राभावारूपा निवृत्तिः नञर्थः प्रकृत्यर्थाभावबुद्धौ प्रकृत्यर्थाभावस्य नञर्थस्य हेतुत्वं विद्यते प्रमायाः वस्तुतन्त्रत्वात्तद्बुद्धिद्वारा प्रयत्नरूपनिवृत्तिं प्रति हेतुत्वं नञर्थस्य निवृत्तिद्वारा हेतुत्वमौदासीन्यं प्रति तस्मान्नञर्थसाध्यत्वमौदासीन्यस्येति भावः । एवं प्रत्ययार्थाभावबुद्धौ विज्ञेयम् । नन्वनादिसिद्धस्य प्रागभावरूपस्यौदासीन्यं कथं तत्साध्यत्वमिति चेत् । साध्योपरागेणेति ब्रूमः । तथाहि यदा हि पुरुषे प्रयत्नविशेषरूपा निवृत्तिस्तदा हननप्रागभाव इत्यन्वयव्याप्तिबलात्सामानाधिकरण्येन सम्बन्धेन सिद्धस्य निवृत्तिरूपसाध्यसम्बन्धित्वमित्येतावता साध्यत्वमौपचारिकमित्यनवद्यम् ।

ननु ’नेक्षेतोद्यन्तमादित्यमि’त्यादौ ईक्षणविरोधिनी मानसीसङ्कल्पक्रिया नेक्षेतेति विधीयते यथा तथा ’न हन्यादिति’ हननविरोधिनी मानसी सङ्कल्पक्रिया एव विधीयतामित्यत आह –

तस्य बटोरिति ।

प्राजापत्यसंज्ञकं व्रतमित्यर्थः । तस्य बटोर्व्रतमिति गुरुशुश्रूषयाद्यनुष्ठेयक्रियारूपकार्योपक्रमात्तु विरोधिसङ्कल्पक्रियायां नञ्शब्दस्य लक्षणा अङ्गीकृता तद्वदत्र किं नापवादकं किञ्चिदस्ति येन विरोधिक्रियायां लक्षणामङ्गीकृत्य सा विधेयतेति भावः ।

नामधात्वर्थेति ।

’अगौरसुरा’ इत्यादौ नामार्थयुक्तत्वं ’नेक्षेते’त्यत्र धार्थत्वयुक्तत्वमिति विवेकः ।

’प्रजापतिव्रतादिभ्योऽन्यत्र ब्राह्मणो न हन्तव्य’ इत्यादिषु प्रतिषेधार्थं मन्यामह इति भाष्ययोजनामभिप्रेत्य व्याचष्टे –

एतेभ्य इति ।

अन्यत्र अन्येषु ब्राह्मणो न हन्तव्य इत्यादिष्वित्यर्थः । ननु ’ न हन्यादि’त्यादौ धात्वर्थयोगे सति नञः कथमभावार्थकत्वं ’नामधात्वर्थयोगे तु नैव नञ्प्रतिषेधक’ इति वचनविरोधात् । अत्रोच्यते । वचनस्यायमभिप्रायः – यत्रापवादकमस्ति तत्र नामधत्वर्थयोगेपि स नैवाभावर्थको नञ् भवतीति, अत एव ’नेक्षेतोद्यन्तमादित्यमि’त्यत्र कार्योपक्रमस्यापवादकस्य सत्त्वान्नञो नाभावार्थकत्वं किन्तु ईक्षणविरोधिसङ्कल्पक्रियाकत्वं ’न हन्यादि’त्यादौ तु कस्यचिदप्यपवादकस्याभावान्नञः अभावार्थकत्वमेव युक्तमिति श्रीविवरणाचार्यैर्बहुधा प्रपञ्चितम् , तस्माद्वचनविरोधाभावा’न्न हन्यादि’त्यादौ धात्वर्थाद्यन्वितोपि नञ् प्रतिषेधार्थक एवेति भावः ।

तस्मादित्यस्यार्थमाह –

वेदान्तानां स्वार्थे फलवत्त्वादिति ।

पुरुषार्थानुपयोगादित्यस्यार्थमाह –

व्यर्थेति ।

उपाख्यानपदस्यार्थमाह –

कथेति ।

व्यर्थकथाप्रतिपादकार्थवादविषयमानर्थक्यसूत्रमित्यर्थः ।

भाष्ये सिंहावलोकनन्यायेन वृत्तिकारमतोक्तमनुवदति –

यदप्युक्तमिति ।

राजासौ गच्छतीति वाक्यमादिशब्दग्राह्यम् । यथा लोकवार्तां निमित्तीकृत्य प्रवृत्तस्य रजासौ गच्छतीति सिद्धराजगमनप्रतिपादकवाक्यस्य प्रयोजनाभावः तद्वद्वेदान्तशास्त्रस्येति भावः ।

दृष्टत्वादिति ।

तथा च दृष्टान्तवैषम्यमिति भावः ।

न हि शरीराद्यात्मेति ।

भयादिमत्त्वं न हि भवतीत्यन्वयः ।

मिथ्याज्ञाननिमित्तमिति ।

देहाभिमाननिमित्तमित्यर्थः । न हि धनिन इति । दुःखं न हि भवतीत्यन्वयः । सुखं न हि भवतीत्यन्वयः ।

व्याख्याने –

साक्षात्कारादिति ।

देहे विद्यमानेपि साक्षात्कारेण देहाभिमानाभावात् जीवतोपि मुक्तिर्दुरपन्हवेति सदृष्टान्तमाहेत्यर्थः ।

जीवन्मुक्ताविति ।

देहाभिमानराहित्यमभिव्यक्तासङ्गात्मस्वरूपं जीवन्मुक्तिः तस्यामित्यर्थः ।

जीवतोऽशरीरत्वमिति ।

अशरीरत्वं श्रुत्या प्रतिपाद्यते तदेव जीवन्मुक्तिश्चेत् जीवतः पुरुषस्य शरीरसम्बन्धराहित्यरूपाशरीरत्वस्य विरुद्धत्वान्न जीवन्मुक्तिरिति शङ्कार्थः ।

न च शरीरसम्बन्धराहित्यमशरीरत्वं किन्तु तत्त्वज्ञानेन आत्मनो देहसम्बन्धभ्रान्तिनाशात् शरीराद्यभिमानराहित्यं भवति तदेवाशरीरत्वं तदेव च जीवन्मुक्तिस्तथा च न जीवतो जीवन्मुक्तिविरोध इति प्रतिपादकं भाष्यमवतारयति –

असङ्गात्मस्वरूपं त्विति ।

तुशब्दः पक्षान्तरद्योतकः । नित्यस्यासङ्गात्मस्वरूपस्य तत्त्वज्ञानेनाभिव्यक्तिः अभिव्यङ्ग्यासङ्गात्मस्वरूपं वा जीवन्मुक्तिरित्यर्थः ।

अवोचामेति ।

अनुष्ठेयकर्मफलविलक्षणं मोक्षाख्यमशरीरं नित्यमिति सिद्धमित्यत्रावोचामेति भाष्यार्थः ।

तन्नाशार्थमिति ।

अनादिसिद्धत्वेन सत्यो यः सम्बन्धस्तन्नाशार्थमुपासनारूपकार्यापेक्षेति वेदान्तानां कार्यपरत्वमिति भावः । ’आत्मनः शरीरे’त्यादि ’प्रत्यक्ष’ इत्यतः प्राक्तनो ग्रन्थः स्पष्टार्थः । प्रत्यक्षः प्रत्यक्षविषय इत्यर्थः । प्रत्यक्षेणात्मनः पूर्वकर्मकृतत्वविशिष्टदेहसम्बम्धो न हि दृश्यते इति भावः । ’नाप्यस्ति कश्चि’दित्यादि ’येन तस्य गौणमुख्यते’त्यन्तः प्राक्तनो ग्रन्थस्त्वतिरोहितार्थः । येन पुरुषेणेत्यर्थः । तस्य वस्तुभेदज्ञानवतः पुरुषस्येत्यर्थः ।

भाष्ये – ये तु देहादावात्माभिमानो न मिथ्या किन्तु आत्मीयत्वगुणयोगाद्गौणः माणवकादौ सिंहाद्यभिमान इतीवेति वदन्ति तन्मतं दूषयितुं उपन्यस्यति –

तत्राहुरिति ।

आत्मीयत्वगुणं ज्ञापयति –

आत्मीयेति ।

आत्मीयत्वं आत्मसम्बन्धित्वं तच्चात्मसम्बन्ध एव स च द्विनिष्ठत्वाद्गुण इति भावः । अत्र देहोऽहमिति भासमानत्वं वा गुण इति विज्ञेयम् ।

सङ्ग्रहवाक्यं विवृणोति –

यस्य हि प्रसिद्ध इति ।

यस्य चैत्रस्य मैत्रसिंहयोर्भेदः प्रसिद्ध इत्यर्थः ।

ततश्चान्य इति ।

मुख्यात् सिंहादन्यो मैत्र इत्यर्थः ।

तस्येति ।

चैत्रस्येत्यर्थः ।

तस्मिन् पुरुषे इति ।

सिंहादन्यस्मिन्मैत्रनामके पुरुष इत्यर्थः । सिंहादन्यो मैत्रो मैत्रादन्यः सिंह इति परस्परभेदज्ञानवतश्चैत्रस्य सिंहे सिंहशब्दप्रत्ययौ मुख्यौ मैत्रे तु तौ शौर्यादिगुणयोगाद्गौणौ भवतः तदा चैत्रस्य गौणमुख्यज्ञानाश्रयत्वं गौणादिज्ञानहेतोर्भेदज्ञानस्य सत्त्वादिति भावः ।

न गौणाविति ।

भेदज्ञानरूपहेतोरभावादिति भावः ।

संशयहेतुमाह –

मन्देति ।

द्विकोटिकमुदाहृत्य एककोटिकस्थलमुदाहरति –

यथा वेति ।

कथं गौणाविति ।

आत्मानात्मनोर्भेदज्ञानाभावेन हेतोरभावादिति भावः । आत्मानात्मविवेकिनामपि श्रवणमननकुशलतामात्रपण्डितानामित्यर्थः । अनुत्पन्नतत्त्वसाक्षात्काराणामिति यावत् ।

अजावीति ।

अविरजाविशेषः स्त्रीरूपः ।

अविविक्ताविति ।

आत्मानात्मविवेकिनोत्पद्यमानावित्यर्थः ।

निश्चिताविति ।

विषयनिश्चितत्वापादकावित्यर्थः ।

व्याख्याने – ननु भ्रान्तेरुचितकारणजन्यत्वात्कथमकस्मादिति कारणं विनैव जातत्वमुच्यत इत्याशङ्क्य दृष्टरूपायाः रजतैकपक्षपातिन्याः भ्रमसामग्र्याः असम्भवाददृष्टाद्यपेक्षत्वमकस्माच्छब्देन विवक्षितमाह –

अतर्कितादृष्टादिनेति ।

भ्रमरूपकार्योत्पत्तेः पूर्वं प्रमाणेनानिश्चितत्वमदृष्टस्य अतर्कितत्वम् । एतेन कार्यैकोन्नेयमदृष्टमित्युक्तं भवति । आदिशब्देन ’सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधका’ इति श्लोकोक्तचिन्तादिकमुच्यते । तथा च दृष्टकारणस्य रजतकोट्येकपक्षपातिनः निरूपयितुमशक्यत्वाददृष्टादिकमेव तदसाधारणं कल्प्यते, अदृष्टस्य कार्यैकोन्नेयतया यथार्थकार्यमेव तत्कल्प्यते, एतदभिप्रायेणैव अदृष्टस्य अतर्कितत्वविशेषणं दत्तमिति भावः । दृष्टरूपायाः रजतैकपक्षपातिभ्रमसामग्र्याः निरूपयितुमशक्यत्वं बहुधा ब्रह्मविद्याभरणे श्रीगुरुचरणैः प्रपञ्चितमिह विस्तरभयादुपरम्यते । प्राणितीति प्राण – इत्यतः प्राक्तनो ग्रन्थः स्फुटार्थः ।

प्राणशब्दास्य फलितार्थमाह –

जीवन्नपीति ।

’पश्वादिभिश्चाविशेषादिति’ भाष्यव्याख्यानावसरे बाधिताध्यासानुवृत्त्या ह्यपरोक्षज्ञानिनां व्यवहार इति समन्वयसूत्रे वक्ष्यत इत्युक्तम् तदत्र भाष्यार्थकथनद्वारा द्योतयित्वा श्रुत्यर्थकथनद्वारा स्फुटयति –

वस्तुत इति ।

समन्वयसूत्रार्थोपसंहारव्याजेन तत्सूत्रप्रथमवर्णकार्थं स्फोरयति –

ब्रह्मात्मज्ञानादिति ।

अवान्तरवाक्यभेदेनेति ।

’मन्तव्यो निदिध्यासितव्य’ इत्यवान्तरवाक्यभेदेनेत्यर्थः । ’आत्मा वा अरे द्रष्टव्यः’ इत्यादिकमत्र महावाक्यमिति विज्ञेयम् ।

श्रवणमिति ।

ब्रह्मात्मविषयकशाब्दज्ञाने कारणत्वेन वेदान्तरूपशब्दस्य प्राधान्यं तद्गोचरत्वेन श्रवणज्ञानकरणं सत्प्रधानमित्यर्थः ।

नियमेति ।

नियमविधिपक्षे वेदान्तवाक्यैरेव श्रवणं कर्तव्यमित्याकारकनियमस्यादृष्टद्वारा ज्ञाने उपयोगः, तथा चोद्देश्यत्वादज्ञानं सर्वप्रधानं भवति श्रवणापेक्षया वेदान्तशास्त्रं तु प्रधानं मननापेक्षया श्रवणं तु प्रधानं भवतीति भावः । इयांस्तु विशेषः । श्रवणं प्रति मननादिकं अङ्गं ज्ञानं प्रति नियमाद्यदृष्टं कारणमिति ।

सर्वापेक्षेति ।

’सर्वापेक्षा च यज्ञादिश्रुतेरश्ववदिति ’ भगवतः श्रीवेदव्यासस्य सूत्रम् । तस्यार्थः । विद्यायाः स्वोत्पत्तौ सर्वेषां आश्रमकर्मणां अपेक्षास्ति । कुतः ? यज्ञादिश्रुतेः सर्वकर्मणां ज्ञानसाधनत्वबोधिकायाः ’तमेतं वेदानुवचनेन’ इत्यादिश्रतेरित्यर्थः ।

ननु विद्यायाः स्वोत्पत्तौ परम्परया कर्मापेक्षावत् मोक्षेपि तदपेक्षास्त्वित्यत आह –

अश्ववदिति ।

यथा अश्वो योग्यताबलाद्रथचर्यायां नियुज्यते न लाङ्गलकर्मणि तदभावात् तद्वत्कर्मणां मोक्षे योग्यताया अभावान्नापेक्ष्यत इत्यर्थः । तथा च ज्ञानोत्पत्तौ नियमादृष्टं कारणं न मोक्षोत्पत्तावयोग्यत्वादित्यत्र सर्वापेक्षान्याय उपपादित इति मन्तव्यम् ।

अन्यत्रेत्यस्यार्थमाह –

विधेयज्ञान इति ।

तच्छब्दार्थमाह –

विनियुक्तत्वमिति ।

ज्ञानेनैव मोक्षरूपफललाभात् येन फलार्थं ज्ञातस्य ब्रह्मणः विधेयज्ञाने विनियुक्तत्वं स्यात्तस्मान्न विधिशेषत्वमिति भावः ।

पुनरारब्धवृत्तिकारमतनिरासोपसंहारद्वारा द्वितीयवर्णकार्थमुपसंहरतीत्यभिप्रेत्य प्रतीकमादाय तच्छब्दातःशब्दयोरर्थमाह –

तस्मादिति ।

सूत्रमिति ।

इदानीं वर्णकद्वयेनोक्तमर्थं अनुवदन् समन्वयसूत्रं योजयतीत्यर्थः । भाष्ये स्वतन्त्रमित्यनेन द्वितीयवर्णकार्थ उक्तः शास्त्रप्रमाणकमित्यनेन प्रथमवर्णकार्थ उक्त इति विवेकः ।

आरभ्यमाणं चेति ।

यद्यर्थकः चशब्दः, पृथक् सूत्रं यद्यारब्धव्यं तर्ह्य’थातः परिशिष्टधर्मजिज्ञासे’त्येव आरब्धव्यं स्यादिति भावः ।

व्याख्याने –

मानसधर्मविचारार्थमिति ।

मानसोपासनारूपान्तरधर्मविचारार्थमित्यर्थः ।

उपासनारूपान्तरधर्मजिज्ञास्यत्वपक्षे पूर्ववाद्यभिप्रायेण रचितसूत्रस्यार्थमाह –

अथ बाह्येति ।

तृतीयाध्याय इति ।

पूर्वतन्त्रस्य तृतीयाध्याय इत्यर्थः ।

अथशब्दार्थमुक्त्वा अतःशब्दार्थमाह –

शेषिणेति ।

एवमारभ्येतेति मानसोपासनारूपधर्मजिज्ञासा प्रस्तुता चेदथातः परिशिष्टधर्मजिज्ञासेत्येवमारभ्येत न त्वारब्धम् , तथाचाथातो ब्रह्मजिज्ञासेत्येवारब्धत्वान्नान्तरोपासना प्रस्तुतेति गम्यते तस्मात्तदर्थमारम्भ इत्ययुक्तमिति भावः । ननु तर्हि पुर्वकाण्डेप्यविचारितत्वात् कथमान्तरोपासना ज्ञातव्येति चेत् । किं निष्ठोऽयमपराधः ब्रह्मजिज्ञासेत्यारब्धत्वात् ’आन्तरोपासनार्थमारम्भ’ इत्ययुक्तमित्युक्तम् , अत एवोपासनानि प्रसक्तानुप्रसक्त्या उत्तरत्र विचारितानीति मन्तव्यम् ।

सूत्राणामिति ।

सूत्रकरणमित्यर्थः । सूत्ररचना युक्तेति भावः ।

चक्षुरादीन्यद्वैतात्मावगतौ सत्यां प्रमेयादिरहितत्वात्प्रमाणानि भवितुं नार्हन्तीति भाष्यार्थमाह –

न पश्चादिति ।

हेतुलाभार्थं प्रथमतः प्रथमश्लोकस्य उत्तरार्धं व्याचष्टे –

सदबाधितमिति ।

प्रतीकमादयात्मशब्दार्थमाह –

आत्मेति ।

विषयानादत्त इत्यात्मशब्दार्थमुक्त्वा तात्पर्यमाह –

साक्षीति ।

आत्मा त्रिविधः गौणात्मा मिथ्यात्मा मुख्यात्मा चेति । आद्य आह –

पुत्रादिरिति ।

गौणश्चासावात्माभिमानश्चेति विग्रहः । पुत्रदारादिषु आत्माभिमानो गौणः यथा स्वसुखेन सुखी स्वदुःखेन दुःखी तथा पुत्रदारादिगतेनापीति सोयं गौणः न मिथ्याभिमानः भेदस्यानुभवसिद्धत्वात्तथा च पुत्रदारादिष्वहमित्यात्माभिमानेन पुत्रादिर्गौणात्मेति भावः ।

द्वितीय आह –

नरोहमिति ।

देहेन्द्रियादिष्वभेदानुभवेन भेदज्ञानाभावान्नात्माभिमानो गौणः किन्तु शुक्तौ रजतज्ञानवन्मिथ्या तथा च देहादावहमित्यभिमानेन देहादिर्मिथ्यात्मेति भावः ।

मुख्यात्मानं निरूपयितुं द्वितीयश्लोकमवतारयति –

नन्विति ।

अन्वेष्टव्येत्यस्य व्याख्यानं –

ज्ञातव्येति ।

अन्विष्टपदस्यार्थमाह –

ज्ञात इति ।

तृतीयश्लोकमवतारयति –

प्रमातृत्वस्येति ।

यद्वदित्यस्यार्थमाह –

यथेति ।

आत्माबोधावधि प्रामाण्यमित्यन्वयः ।

ननु ज्ञानानन्तरं यथा चक्षुरादीनां अप्रामाण्यं तथा वेदान्तानामप्रामाण्यं स्यात् इत्यत आह –

वेदान्तानान्त्विति ।

ज्ञानानन्तरं वेदान्तानां मिथ्यात्वेपि अबाध्यवस्तुबोधकत्वात् नाप्रामाण्यम् । न च तर्हि प्रामाण्यं स्यादिति वाच्यम् । अद्वैतज्ञानिनः शब्दतज्जन्यप्रमाया अभावेन प्रमाकरणत्वरूपप्रामाण्यस्याभावात् , तस्मात् ज्ञानानन्तरं वेदान्तानां नाप्रामाण्यं न प्रामाण्यं चेति रहस्यम् ।

अकः सवर्णे दीर्घ इति – सूत्रेणात्मनिश्चयादित्यत्र सन्धिमभिप्रेत्य प्रतीकमादाय पदविभागमाह –

आत्मनिश्चयादिति ।

आब्रह्मस्वरूपसाक्षात्कारादित्यर्थः ।

शङ्कायाः कः परिहार इति जिज्ञासायामाह –

प्रमातृत्वस्येति ।

अद्वितीयनिरतिशयानन्दचैतन्यैकज्ञानसर्वज्ञसर्वेश्वरसर्वशक्तिनिरवयवस्वप्रकाशप्रत्यग्भूतब्रह्मात्मन्यपरोक्षानुभवात्प्राग्भेदात्मप्रत्ययवत्सर्वो व्यवहारो यथा दर्शनमुपपद्यते अस्मिंश्चापरोक्षे अवभासमानादिप्रमात्रादिबाधात्सर्वो व्यवहारो निवर्तत इति श्लोकार्थः ।

स्वाभिमतमिष्टदेवतानामोच्चारणपूर्वकं फलितं समन्वयार्थमाह –

रामनाम्नीति ।