ब्रह्मसूत्रभाष्यम् - अधिकरणानि

  1. जिज्ञासाधिकरणम्
  2. जन्माद्यधिकरणम्
  3. शास्त्रयोनित्वाधिकरणम्
  4. समन्वयाधिकरणम्
  5. ईक्षत्यधिकरणम्
  6. आनन्दमयाधिकरणम्
  7. अन्तरधिकरणम्
  8. आकाशाधिकरणम्
  9. प्राणाधिकरणम्
  10. ज्योतिश्चरणाधिकरणम्
  11. प्रतर्दनाधिकरणम्
  12. सर्वत्रप्रसिद्ध्यधिकरणम्
  13. अत्त्रधिकरणम्
  14. गुहाप्रविष्टाधिकरणम्
  15. अन्तराधिकरणम्
  16. अन्तर्याम्यधिकरणम्
  17. अदृश्यत्वाधिकरणम्
  18. वैश्वानराधिकरणम्
  19. द्युभ्वाद्यधिकरणम्
  20. भूमाधिकरणम्
  21. अक्षराधिकरणम्
  22. ईक्षतिकर्माधिकरणम्
  23. दहराधिकरणम्
  24. अनुकृत्यधिकरणम्
  25. प्रमिताधिकरणम्
  26. देवताधिकरणम्
  27. अपशूद्राधिकरणम्
  28. कम्पनाधिकरणम्
  29. ज्योतिरधिकरणम्
  30. अर्थान्तरत्वादिव्यपदेशाधिकरणम्
  31. सुषुप्त्युत्क्रान्त्यधिकरणम्
  32. आनुमानिकाधिकरणम्
  33. चमसाधिकरणम्
  34. संख्योपसङ्ग्रहाधिकरणम्
  35. कारणत्वाधिकरणम्
  36. बालाक्यधिकरणम्
  37. वाक्यान्वयाधिकरणम्
  38. प्रकृत्यधिकरणम्
  39. सर्वव्याख्यानाधिकरणम्
  40. स्मृत्यधिकरणम्
  41. योगप्रत्युक्त्यधिकरणम्
  42. नविलक्षणत्वाधिकरणम्
  43. शिष्टापरिग्रहाधिकरणम्
  44. भोक्त्रापत्त्यधिकरणम्
  45. आरम्भणाधिकरणम्
  46. इतरव्यपदेशाधिकरणम्
  47. उपसंहारदर्शनाधिकरणम्
  48. कृत्स्नप्रसक्त्यधिकरणम्
  49. सर्वोपेताधिकरणम्
  50. प्रयोजनवत्त्वाधिकरणम्
  51. वैषम्यनैर्घृण्याधिकरणम्
  52. सर्वधर्मोपपत्त्यधिकरणम्
  53. रचनानुपपत्त्यधिकरणम्
  54. महद्दीर्घाधिकरणम्
  55. परमाणुजगदकारणत्वाधिकरणम्
  56. समुदायाधिकरणम्
  57. अभावाधिकरणम्
  58. एकस्मिन्नसम्भवाधिकरणम्
  59. पत्यधिकरणम्
  60. उत्पत्त्यसम्भवाधिकरणम्
  61. वियदधिकरणम्
  62. मातरिश्वाधिकरणम्
  63. असम्भवाधिकरणम्
  64. तेजोऽधिकरणम्
  65. अबधिकरणम्
  66. पृथिव्यधिकाराधिकरणम्
  67. तदभिध्यानाधिकरणम्
  68. विपर्ययाधिकरणम्
  69. अन्तराविज्ञानाधिकरणम्
  70. चराचरव्यपाश्रयाधिकरणम्
  71. आत्माधिकरणम्
  72. ज्ञाधिकरणम्
  73. उत्क्रान्तिगत्यधिकरणम्
  74. कर्त्रधिकरणम्
  75. तक्षाधिकरणम्
  76. परायत्ताधिकरणम्
  77. अंशाधिकरणम्
  78. प्राणोत्पत्त्यधिकरणम्
  79. सप्तगत्यधिकरणम्
  80. प्राणाणुत्वाधिकरणम्
  81. प्राणश्रैष्ठ्याधिकरणम्
  82. वायुक्रियाधिकरणम्
  83. श्रेष्ठाणुत्वाधिकरणम्
  84. ज्योतिराद्यधिकरणम्
  85. इन्द्रियाधिकरणम्
  86. संज्ञामूर्तिकॢप्त्यधिकरणम्
  87. तदन्तरप्रतिपत्त्यधिकरणम्
  88. कृतात्ययाधिकरणम्
  89. अनिष्टादिकार्यधिकरणम्
  90. साभाव्यापत्त्यधिकरणम्
  91. नातिचिराधिकरणम्
  92. अन्याधिष्ठिताधिकरणम्
  93. सन्ध्याधिकरणम्
  94. तदभावाधिकरणम्
  95. कर्मानुस्मृतिशब्दविध्यधिकरणम्
  96. मुग्धाधिकरणम्
  97. उभयलिङ्गाधिकरणम्
  98. प्रकृतैतावत्त्वाधिकरणम्
  99. पराधिकरणम्
  100. फलाधिकरणम्
  101. सर्ववेदान्तप्रत्ययाधिकरणम्
  102. उपसंहाराधिकरणम्
  103. अन्यथात्वाधिकरणम्
  104. व्याप्त्यधिकरणम्
  105. सर्वाभेदाधिकरणम्
  106. आनन्दाद्यधिकरणम्
  107. आध्यानाधिकरणम्
  108. आत्मगृहीत्यधिकरणम्
  109. कार्याख्यानाधिकरणम्
  110. समानाधिकरणम्
  111. सम्बन्धाधिकरणम्
  112. सम्भृत्यधिकरणम्
  113. पुरुषविद्याधिकरणम्
  114. वेधाद्यधिकरणम्
  115. हान्यधिकरणम्
  116. साम्परायाधिकरणम्
  117. गतेरर्थवत्त्वाधिकरणम्
  118. अनियमाधिकरणम्
  119. यावदधिकाराधिकरणम्
  120. अक्षरध्यधिकरणम्
  121. इयदधिकरणम्
  122. अन्तरत्वाधिकरणम्
  123. व्यतिहाराधिकरणम्
  124. सत्याद्यधिकरणम्
  125. कामाद्यधिकरणम्
  126. आदराधिकरणम्
  127. तन्निर्धारणाधिकरणम्
  128. प्रदानाधिकरणम्
  129. लिङ्गभूयस्त्वाधिकरणम्
  130. ऐकात्म्याधिकरणम्
  131. अङ्गावबद्धाधिकरणम्
  132. भूमज्यायस्त्वाधिकरणम्
  133. शब्दादिभेदाधिकरणम्
  134. विकल्पाधिकरणम्
  135. काम्याधिकरणम्
  136. यथाश्रयभावाधिकरणम्
  137. पुरुषार्थाधिकरणम्
  138. परामर्शाधिकरणम्
  139. स्तुतिमात्राधिकरणम्
  140. पारिप्लवाधिकरणम्
  141. अग्नीन्धनाद्यधिकरणम्
  142. सर्वापेक्षाधिकरणम्
  143. सर्वान्नानुमत्यधिकरणम्
  144. आश्रमकर्माधिकरणम्
  145. विधुराधिकरणम्
  146. तद्भूताधिकरणम्
  147. आधिकारिकाधिकरणम्
  148. बहिरधिकरणम्
  149. स्वाम्यधिकरणम्
  150. सहकार्यन्तरविध्यधिकरणम्
  151. अनाविष्काराधिकरणम्
  152. ऐहिकाधिकरणम्
  153. मुक्तिफलाधिकरणम्
  154. आवृत्त्यधिकरणम्
  155. आत्मत्वोपासनाधिकरणम्
  156. प्रतीकाधिकरणम्
  157. ब्रह्मदृष्ट्यधिकरणम्
  158. आदित्यादिमत्यधिकरणम्
  159. आसीनाधिकरणम्
  160. एकाग्रताधिकरणम्
  161. आप्रायणाधिकरणम्
  162. तदधिगमाधिकरणम्
  163. इतरासंश्लेषाधिकरणम्
  164. अनारब्धाधिकरणम्
  165. अग्निहोत्राद्यधिकरणम्
  166. विद्याज्ञानसाधनत्वाधिकरणम्
  167. इतरक्षपणाधिकरणम्
  168. वागधिकरणम्
  169. मनोऽधिकरणम्
  170. अध्यक्षाधिकरणम्
  171. आसृत्युपक्रमाधिकरणम्
  172. संसारव्यपदेशाधिकरणम्
  173. प्रतिषेधाधिकरणम्
  174. वागादिलयाधिकरणम्
  175. अविभागाधिकरणम्
  176. तदोकोऽधिकरणम्
  177. रश्म्यधिकरणम्
  178. दक्षिणायनाधिकरणम्
  179. अर्चिराद्यधिकरणम्
  180. वाय्वधिकरणम्
  181. तडिदधिकरणम्
  182. आतिवाहिकाधिकरणम्
  183. कार्याधिकरणम्
  184. अप्रतीकालम्बनाधिकरणम्
  185. सम्पद्याविर्भावाधिकरणम्
  186. अविभागेन दृष्टत्वाधिकरणम्
  187. ब्राह्माधिकरणम्
  188. सङ्कल्पाधिकरणम्
  189. अभावाधिकरणम्
  190. प्रदीपाधिकरणम्
  191. जगद्व्यापाराधिकरणम्