ब्रह्मसूत्रभाष्यम् - अधिकरणानि

  1. अंशाधिकरणम्
  2. अक्षरध्यधिकरणम्
  3. अक्षराधिकरणम्
  4. अग्निहोत्राद्यधिकरणम्
  5. अग्नीन्धनाद्यधिकरणम्
  6. अङ्गावबद्धाधिकरणम्
  7. अत्त्रधिकरणम्
  8. अदृश्यत्वाधिकरणम्
  9. अध्यक्षाधिकरणम्
  10. अनारब्धाधिकरणम्
  11. अनाविष्काराधिकरणम्
  12. अनियमाधिकरणम्
  13. अनिष्टादिकार्यधिकरणम्
  14. अनुकृत्यधिकरणम्
  15. अन्तरत्वाधिकरणम्
  16. अन्तरधिकरणम्
  17. अन्तराधिकरणम्
  18. अन्तराविज्ञानाधिकरणम्
  19. अन्तर्याम्यधिकरणम्
  20. अन्यथात्वाधिकरणम्
  21. अन्याधिष्ठिताधिकरणम्
  22. अपशूद्राधिकरणम्
  23. अप्रतीकालम्बनाधिकरणम्
  24. अबधिकरणम्
  25. अभावाधिकरणम्
  26. अभावाधिकरणम्
  27. अर्चिराद्यधिकरणम्
  28. अर्थान्तरत्वादिव्यपदेशाधिकरणम्
  29. अविभागाधिकरणम्
  30. अविभागेन दृष्टत्वाधिकरणम्
  31. असम्भवाधिकरणम्
  32. आकाशाधिकरणम्
  33. आतिवाहिकाधिकरणम्
  34. आत्मगृहीत्यधिकरणम्
  35. आत्मत्वोपासनाधिकरणम्
  36. आत्माधिकरणम्
  37. आदराधिकरणम्
  38. आदित्यादिमत्यधिकरणम्
  39. आधिकारिकाधिकरणम्
  40. आध्यानाधिकरणम्
  41. आनन्दमयाधिकरणम्
  42. आनन्दाद्यधिकरणम्
  43. आनुमानिकाधिकरणम्
  44. आप्रायणाधिकरणम्
  45. आरम्भणाधिकरणम्
  46. आवृत्त्यधिकरणम्
  47. आश्रमकर्माधिकरणम्
  48. आसीनाधिकरणम्
  49. आसृत्युपक्रमाधिकरणम्
  50. इतरक्षपणाधिकरणम्
  51. इतरव्यपदेशाधिकरणम्
  52. इतरासंश्लेषाधिकरणम्
  53. इन्द्रियाधिकरणम्
  54. इयदधिकरणम्
  55. ईक्षतिकर्माधिकरणम्
  56. ईक्षत्यधिकरणम्
  57. उत्क्रान्तिगत्यधिकरणम्
  58. उत्पत्त्यसम्भवाधिकरणम्
  59. उपसंहारदर्शनाधिकरणम्
  60. उपसंहाराधिकरणम्
  61. उभयलिङ्गाधिकरणम्
  62. एकस्मिन्नसम्भवाधिकरणम्
  63. एकाग्रताधिकरणम्
  64. ऐकात्म्याधिकरणम्
  65. ऐहिकाधिकरणम्
  66. कम्पनाधिकरणम्
  67. कर्त्रधिकरणम्
  68. कर्मानुस्मृतिशब्दविध्यधिकरणम्
  69. कामाद्यधिकरणम्
  70. काम्याधिकरणम्
  71. कारणत्वाधिकरणम्
  72. कार्याख्यानाधिकरणम्
  73. कार्याधिकरणम्
  74. कृतात्ययाधिकरणम्
  75. कृत्स्नप्रसक्त्यधिकरणम्
  76. गतेरर्थवत्त्वाधिकरणम्
  77. गुहाप्रविष्टाधिकरणम्
  78. चमसाधिकरणम्
  79. चराचरव्यपाश्रयाधिकरणम्
  80. जगद्व्यापाराधिकरणम्
  81. जन्माद्यधिकरणम्
  82. जिज्ञासाधिकरणम्
  83. ज्ञाधिकरणम्
  84. ज्योतिरधिकरणम्
  85. ज्योतिराद्यधिकरणम्
  86. ज्योतिश्चरणाधिकरणम्
  87. तक्षाधिकरणम्
  88. तडिदधिकरणम्
  89. तदधिगमाधिकरणम्
  90. तदन्तरप्रतिपत्त्यधिकरणम्
  91. तदभावाधिकरणम्
  92. तदभिध्यानाधिकरणम्
  93. तदोकोऽधिकरणम्
  94. तद्भूताधिकरणम्
  95. तन्निर्धारणाधिकरणम्
  96. तेजोऽधिकरणम्
  97. दक्षिणायनाधिकरणम्
  98. दहराधिकरणम्
  99. देवताधिकरणम्
  100. द्युभ्वाद्यधिकरणम्
  101. नविलक्षणत्वाधिकरणम्
  102. नातिचिराधिकरणम्
  103. पत्यधिकरणम्
  104. परमाणुजगदकारणत्वाधिकरणम्
  105. पराधिकरणम्
  106. परामर्शाधिकरणम्
  107. परायत्ताधिकरणम्
  108. पारिप्लवाधिकरणम्
  109. पुरुषविद्याधिकरणम्
  110. पुरुषार्थाधिकरणम्
  111. पृथिव्यधिकाराधिकरणम्
  112. प्रकृतैतावत्त्वाधिकरणम्
  113. प्रकृत्यधिकरणम्
  114. प्रतर्दनाधिकरणम्
  115. प्रतिषेधाधिकरणम्
  116. प्रतीकाधिकरणम्
  117. प्रदानाधिकरणम्
  118. प्रदीपाधिकरणम्
  119. प्रमिताधिकरणम्
  120. प्रयोजनवत्त्वाधिकरणम्
  121. प्राणश्रैष्ठ्याधिकरणम्
  122. प्राणाणुत्वाधिकरणम्
  123. प्राणाधिकरणम्
  124. प्राणोत्पत्त्यधिकरणम्
  125. फलाधिकरणम्
  126. बहिरधिकरणम्
  127. बालाक्यधिकरणम्
  128. ब्रह्मदृष्ट्यधिकरणम्
  129. ब्राह्माधिकरणम्
  130. भूमज्यायस्त्वाधिकरणम्
  131. भूमाधिकरणम्
  132. भोक्त्रापत्त्यधिकरणम्
  133. मनोऽधिकरणम्
  134. महद्दीर्घाधिकरणम्
  135. मातरिश्वाधिकरणम्
  136. मुक्तिफलाधिकरणम्
  137. मुग्धाधिकरणम्
  138. यथाश्रयभावाधिकरणम्
  139. यावदधिकाराधिकरणम्
  140. योगप्रत्युक्त्यधिकरणम्
  141. रचनानुपपत्त्यधिकरणम्
  142. रश्म्यधिकरणम्
  143. लिङ्गभूयस्त्वाधिकरणम्
  144. वाक्यान्वयाधिकरणम्
  145. वागधिकरणम्
  146. वागादिलयाधिकरणम्
  147. वायुक्रियाधिकरणम्
  148. वाय्वधिकरणम्
  149. विकल्पाधिकरणम्
  150. विद्याज्ञानसाधनत्वाधिकरणम्
  151. विधुराधिकरणम्
  152. विपर्ययाधिकरणम्
  153. वियदधिकरणम्
  154. वेधाद्यधिकरणम्
  155. वैश्वानराधिकरणम्
  156. वैषम्यनैर्घृण्याधिकरणम्
  157. व्यतिहाराधिकरणम्
  158. व्याप्त्यधिकरणम्
  159. शब्दादिभेदाधिकरणम्
  160. शास्त्रयोनित्वाधिकरणम्
  161. शिष्टापरिग्रहाधिकरणम्
  162. श्रेष्ठाणुत्वाधिकरणम्
  163. संख्योपसङ्ग्रहाधिकरणम्
  164. संज्ञामूर्तिकॢप्त्यधिकरणम्
  165. संसारव्यपदेशाधिकरणम्
  166. सङ्कल्पाधिकरणम्
  167. सत्याद्यधिकरणम्
  168. सन्ध्याधिकरणम्
  169. सप्तगत्यधिकरणम्
  170. समन्वयाधिकरणम्
  171. समानाधिकरणम्
  172. समुदायाधिकरणम्
  173. सम्पद्याविर्भावाधिकरणम्
  174. सम्बन्धाधिकरणम्
  175. सम्भृत्यधिकरणम्
  176. सर्वत्रप्रसिद्ध्यधिकरणम्
  177. सर्वधर्मोपपत्त्यधिकरणम्
  178. सर्ववेदान्तप्रत्ययाधिकरणम्
  179. सर्वव्याख्यानाधिकरणम्
  180. सर्वान्नानुमत्यधिकरणम्
  181. सर्वापेक्षाधिकरणम्
  182. सर्वाभेदाधिकरणम्
  183. सर्वोपेताधिकरणम्
  184. सहकार्यन्तरविध्यधिकरणम्
  185. साभाव्यापत्त्यधिकरणम्
  186. साम्परायाधिकरणम्
  187. सुषुप्त्युत्क्रान्त्यधिकरणम्
  188. स्तुतिमात्राधिकरणम्
  189. स्मृत्यधिकरणम्
  190. स्वाम्यधिकरणम्
  191. हान्यधिकरणम्