ब्रह्मसूत्राणि - सूत्राणि

  1. अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥ ४३ ॥
  2. अकरणत्वाच्च न दोषस्तथाहि दर्शयति ॥ ११ ॥
  3. अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥ ३३ ॥
  4. अक्षरमम्बरान्तधृतेः ॥ १० ॥
  5. अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ १६ ॥
  6. अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥ ४ ॥
  7. अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ५५ ॥
  8. अङ्गित्वानुपपत्तेश्च ॥ ८ ॥
  9. अङ्गेषु यथाश्रयभावः ॥ ६१ ॥
  10. अचलत्वं चापेक्ष्य ॥ ९ ॥
  11. अणवश्च ॥ ७ ॥
  12. अणुश्च ॥ १३ ॥
  13. अत एव च नित्यत्वम् ॥ २९ ॥
  14. अत एव च सर्वाण्यनु ॥ २ ॥
  15. अत एव चाग्नीन्धनाद्यनपेक्षा ॥ २५ ॥
  16. अत एव चानन्याधिपतिः ॥ ९ ॥
  17. अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥
  18. अत एव न देवता भूतं च ॥ २७ ॥
  19. अत एव प्राणः ॥ २३ ॥
  20. अतः प्रबोधोऽस्मात् ॥ ८ ॥
  21. अतश्चायनेऽपि दक्षिणे ॥ २० ॥
  22. अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥ ३९ ॥
  23. अतिदेशाच्च ॥ ४६ ॥
  24. अतोऽनन्तेन तथा हि लिङ्गम् ॥ २६ ॥
  25. अतोऽन्यापि ह्येकेषामुभयोः ॥ १७ ॥
  26. अत्ता चराचरग्रहणात् ॥ ९ ॥
  27. अथातो ब्रह्मजिज्ञासा ॥ १ ॥
  28. अदृश्यत्वादिगुणको धर्मोक्तेः ॥ २१ ॥
  29. अदृष्टानियमात् ॥ ५१ ॥
  30. अधिकं तु भेदनिर्देशात् ॥ २२ ॥
  31. अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥ ८ ॥
  32. अधिष्ठानानुपपत्तेश्च ॥ ३९ ॥
  33. अध्ययनमात्रवतः ॥ १२ ॥
  34. अनभिभवं च दर्शयति ॥ ३५ ॥
  35. अनवस्थितेरसम्भवाच्च नेतरः ॥ १७ ॥
  36. अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ १५ ॥
  37. अनाविष्कुर्वन्नन्वयात् ॥ ५० ॥
  38. अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥ २२ ॥
  39. अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ॥ ३१ ॥
  40. अनिष्टादिकारिणामपि च श्रुतम् ॥ १२ ॥
  41. अनुकृतेस्तस्य च ॥ २२ ॥
  42. अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॥ ४८ ॥
  43. अनुपपत्तेस्तु न शारीरः ॥ ३ ॥
  44. अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् ॥ ५० ॥
  45. अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ १९ ॥
  46. अनुस्मृतेर्बादरिः ॥ ३० ॥
  47. अनुस्मृतेश्च ॥ २५ ॥
  48. अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३७ ॥
  49. अन्तर उपपत्तेः ॥ १३ ॥
  50. अन्तरा चापि तु तद्दृष्टेः ॥ ३६ ॥
  51. अन्तरा भूतग्रामवत्स्वात्मनः ॥ ३५ ॥
  52. अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॥ १५ ॥
  53. अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥ १८ ॥
  54. अन्तवत्त्वमसर्वज्ञता वा ॥ ४१ ॥
  55. अन्तस्तद्धर्मोपदेशात् ॥ २० ॥
  56. अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥ ३६ ॥
  57. अन्यत्राभावाच्च न तृणादिवत् ॥ ५ ॥
  58. अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवत् ॥ ३६ ॥
  59. अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥ ६ ॥
  60. अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥ ९ ॥
  61. अन्यभावव्यावृत्तेश्च ॥ १२ ॥
  62. अन्याधिष्ठितेषु पूर्ववदभिलापात् ॥ २४ ॥
  63. अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ १८ ॥
  64. अन्यार्थश्च परामर्शः ॥ २० ॥
  65. अन्वयादिति चेत्स्यादवधारणात् ॥ १७ ॥
  66. अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ १७ ॥
  67. अपि च संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥
  68. अपि च सप्त ॥ १५ ॥
  69. अपि च स्मर्यते ॥ २३ ॥
  70. अपि च स्मर्यते ॥ ३० ॥
  71. अपि च स्मर्यते ॥ ३७ ॥
  72. अपि च स्मर्यते ॥ ४५ ॥
  73. अपि चैवमेके ॥ १३ ॥
  74. अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥ ८ ॥
  75. अप्रतीकालम्बनान्नयतीति बादरायण उभयथाऽदोषात्तत्क्रतुश्च ॥ १५ ॥
  76. अबाधाच्च ॥ २९ ॥
  77. अभावं बादरिराह ह्येवम् ॥ १० ॥
  78. अभिध्योपदेशाच्च ॥ २४ ॥
  79. अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ ५ ॥
  80. अभिव्यक्तेरित्याश्मरथ्यः ॥ २९ ॥
  81. अभिसन्ध्यादिष्वपि चैवम् ॥ ५२ ॥
  82. अभ्युपगमेऽप्यर्थाभावात् ॥ ६ ॥
  83. अम्बुवदग्रहणात्तु न तथात्वम् ॥ १९ ॥
  84. अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥
  85. अर्चिरादिना तत्प्रथितेः ॥ १ ॥
  86. अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥
  87. अल्पश्रुतेरिति चेत्तदुक्तम् ॥ २१ ॥
  88. अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॥ २४ ॥
  89. अवस्थितेरिति काशकृत्स्नः ॥ २२ ॥
  90. अविभागेन दृष्टत्वात् ॥ ४ ॥
  91. अविभागो वचनात् ॥ १६ ॥
  92. अविरोधश्चन्दनवत् ॥ २३ ॥
  93. अशुद्धमिति चेन्न शब्दात् ॥ २५ ॥
  94. अश्मादिवच्च तदनुपपत्तिः ॥ २३ ॥
  95. अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥ ६ ॥
  96. असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ २१ ॥
  97. असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ ७ ॥
  98. असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥ १७ ॥
  99. असन्ततेश्चाव्यतिकरः ॥ ४९ ॥
  100. असम्भवस्तु सतोऽनुपपत्तेः ॥ ९ ॥
  101. असार्वत्रिकी ॥ १० ॥
  102. अस्ति तु ॥ २ ॥
  103. अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥
  104. अस्यैव चोपपत्तेरेष ऊष्मा ॥ ११ ॥
  105. आ प्रायणात्तत्रापि हि दृष्टम् ॥ १२ ॥
  106. आकाशस्तल्लिङ्गात् ॥ २२ ॥
  107. आकाशे चाविशेषात् ॥ २४ ॥
  108. आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ४१ ॥
  109. आचारदर्शनात् ॥ ३ ॥
  110. आतिवाहिकास्तल्लिङ्गात् ॥ ४ ॥
  111. आत्मकृतेः परिणामात् ॥ २६ ॥
  112. आत्मगृहीतिरितरवदुत्तरात् ॥ १६ ॥
  113. आत्मनि चैवं विचित्राश्च हि ॥ २८ ॥
  114. आत्मशब्दाच्च ॥ १५ ॥
  115. आत्मा प्रकरणात् ॥ ३ ॥
  116. आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ३ ॥
  117. आदरादलोपः ॥ ४० ॥
  118. आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ ६ ॥
  119. आध्यानाय प्रयोजनाभावात् ॥ १४ ॥
  120. आनन्दमयोऽभ्यासात् ॥ १२ ॥
  121. आनन्दादयः प्रधानस्य ॥ ११ ॥
  122. आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ १० ॥
  123. आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥ १ ॥
  124. आपः ॥ ११ ॥
  125. आभास एव च ॥ ५० ॥
  126. आमनन्ति चैनमस्मिन् ॥ ३२ ॥
  127. आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥ ४५ ॥
  128. आवृत्तिरसकृदुपदेशात् ॥ १ ॥
  129. आसीनः सम्भवात् ॥ ७ ॥
  130. आह च तन्मात्रम् ॥ १६ ॥
  131. इतरपरामर्शात्स इति चेन्नासम्भवात् ॥ १८ ॥
  132. इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ २१ ॥
  133. इतरस्याप्येवमसंश्लेषः पाते तु ॥ १४ ॥
  134. इतरे त्वर्थसामान्यात् ॥ १३ ॥
  135. इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॥ १९ ॥
  136. इतरेषां चानुपलब्धेः ॥ २ ॥
  137. इयदामननात् ॥ ३४ ॥
  138. ईक्षतिकर्मव्यपदेशात्सः ॥ १३ ॥
  139. ईक्षतेर्नाशब्दम् ॥ ५ ॥
  140. उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ॥ २१ ॥
  141. उत्क्रान्तिगत्यागतीनाम् ॥ १९ ॥
  142. उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १९ ॥
  143. उत्तरोत्पादे च पूर्वनिरोधात् ॥ २० ॥
  144. उत्पत्त्यसम्भवात् ॥ ४२ ॥
  145. उदासीनानामपि चैवं सिद्धिः ॥ २७ ॥
  146. उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ २७ ॥
  147. उपपत्तेश्च ॥ ३५ ॥
  148. उपपद्यते चाप्युपलभ्यते च ॥ ३६ ॥
  149. उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॥ ३० ॥
  150. उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥ ४२ ॥
  151. उपमर्दं च ॥ १६ ॥
  152. उपलब्धिवदनियमः ॥ ३७ ॥
  153. उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥ २४ ॥
  154. उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥ ५ ॥
  155. उपस्थितेऽतस्तद्वचनात् ॥ ४१ ॥
  156. उपादानात् ॥ ३५ ॥
  157. उभयथा च दोषात् ॥ १६ ॥
  158. उभयथा च दोषात् ॥ २३ ॥
  159. उभयथापि न कर्मातस्तदभावः ॥ १२ ॥
  160. उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ २७ ॥
  161. उभयव्यामोहात्तत्सिद्धेः ॥ ५ ॥
  162. ऊर्ध्वरेतःसु च शब्दे हि ॥ १७ ॥
  163. एक आत्मनः शरीरे भावात् ॥ ५३ ॥
  164. एतेन मातरिश्वा व्याख्यातः ॥ ८ ॥
  165. एतेन योगः प्रत्युक्तः ॥ ३ ॥
  166. एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥
  167. एतेन सर्वे व्याख्याता व्याख्याताः ॥ २८ ॥
  168. एवं चात्माकार्त्स्न्यम् ॥ ३४ ॥
  169. एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥ ५२ ॥
  170. एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॥ ७ ॥
  171. ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ५१ ॥
  172. कम्पनात् ॥ ३९ ॥
  173. करणवच्चेन्न भोगादिभ्यः ॥ ४० ॥
  174. कर्ता शास्त्रार्थवत्त्वात् ॥ ३३ ॥
  175. कर्मकर्तृव्यपदेशाच्च ॥ ४ ॥
  176. कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ १० ॥
  177. कामकारेण चैके ॥ १५ ॥
  178. कामाच्च नानुमानापेक्षा ॥ १८ ॥
  179. कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥
  180. काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥ ६० ॥
  181. कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ १४ ॥
  182. कार्यं बादरिरस्य गत्युपपत्तेः ॥ ७ ॥
  183. कार्याख्यानादपूर्वम् ॥ १८ ॥
  184. कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ १० ॥
  185. कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥ ४२ ॥
  186. कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ ८ ॥
  187. कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥ २६ ॥
  188. कृत्स्नभावात्तु गृहिणोपसंहारः ॥ ४८ ॥
  189. क्षणिकत्वाच्च ॥ ३१ ॥
  190. क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥ ३५ ॥
  191. गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥ १५ ॥
  192. गतिसामान्यात् ॥ १० ॥
  193. गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॥ २९ ॥
  194. गुणसाधारण्यश्रुतेश्च ॥ ६४ ॥
  195. गुणाद्वा लोकवत् ॥ २५ ॥
  196. गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥
  197. गौणश्चेन्नात्मशब्दात् ॥ ६ ॥
  198. गौण्यसम्भवात् ॥ २ ॥
  199. गौण्यसम्भवात् ॥ ३ ॥
  200. चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥ १० ॥
  201. चमसवदविशेषात् ॥ ८ ॥
  202. चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः ॥ ९ ॥
  203. चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ॥ १६ ॥
  204. चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ ६ ॥
  205. छन्दत उभयाविरोधात् ॥ २८ ॥
  206. छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथाहि दर्शनम् ॥२५॥
  207. जगद्वाचित्वात् ॥ १६ ॥
  208. जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च ॥ १७ ॥
  209. जन्माद्यस्य यतः ॥ २ ॥
  210. जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् ॥ १७ ॥
  211. जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॥ ३१ ॥
  212. ज्ञेयत्वावचनाच्च ॥ ४ ॥
  213. ज्ञोऽत एव ॥ १८ ॥
  214. ज्योतिराद्यधिष्ठानं तु तदामननात् ॥ १४ ॥
  215. ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥ ९ ॥
  216. ज्योतिर्दर्शनात् ॥ ४० ॥
  217. ज्योतिश्चरणाभिधानात् ॥ २४ ॥
  218. ज्योतिषि भावाच्च ॥ ३२ ॥
  219. ज्योतिषैकेषामसत्यन्ने ॥ १३ ॥
  220. त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ १७ ॥
  221. तच्छ्रुतेः ॥ ४ ॥
  222. तडितोऽधि वरुणः सम्बन्धात् ॥ ३ ॥
  223. तत्तु समन्वयात् ॥ ४ ॥
  224. तत्पूर्वकत्वाद्वाचः ॥ ४ ॥
  225. तत्प्राक्श्रुतेश्च ॥ ३ ॥
  226. तत्रापि च तद्व्यापारादविरोधः ॥ १६ ॥
  227. तथा च दर्शयति ॥ २७ ॥
  228. तथा चैकवाक्यतोपबन्धात् ॥ २४ ॥
  229. तथा प्राणाः ॥ १ ॥
  230. तथाऽन्यप्रतिषेधात् ॥ ३६ ॥
  231. तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ १३ ॥
  232. तदधीनत्वादर्थवत् ॥ ३ ॥
  233. तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥
  234. तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ १ ॥
  235. तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७ ॥
  236. तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ ७ ॥
  237. तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ १३ ॥
  238. तदव्यक्तमाह हि ॥ २३ ॥
  239. तदाऽपीतेः संसारव्यपदेशात् ॥ ८ ॥
  240. तदुपर्यपि बादरायणः सम्भवात् ॥ २६ ॥
  241. तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॥ १७ ॥
  242. तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥ २९ ॥
  243. तद्धेतुव्यपदेशाच्च ॥ १४ ॥
  244. तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॥ ४० ॥
  245. तद्वतो विधानात् ॥ ६ ॥
  246. तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम् ॥ ४२ ॥
  247. तन्निष्ठस्य मोक्षोपदेशात् ॥ ७ ॥
  248. तन्मनः प्राण उत्तरात् ॥ ३ ॥
  249. तन्वभावे सन्ध्यवदुपपत्तेः ॥ १३ ॥
  250. तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः ॥ ११ ॥
  251. तस्य च नित्यत्वात् ॥ १६ ॥
  252. तानि परे तथा ह्याह ॥ १५ ॥
  253. तुल्यं तु दर्शनम् ॥ ९ ॥
  254. तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥
  255. तेजोऽतस्तथाह्याह ॥ १० ॥
  256. त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥
  257. त्र्यात्मकत्वात्तु भूयस्त्वात् ॥ २ ॥
  258. दर्शनाच्च ॥ १३ ॥
  259. दर्शनाच्च ॥ २० ॥
  260. दर्शनाच्च ॥ २१ ॥
  261. दर्शनाच्च ॥ ४८ ॥
  262. दर्शनाच्च ॥ ६६ ॥
  263. दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ २० ॥
  264. दर्शयति च ॥ २२ ॥
  265. दर्शयति च ॥ ४ ॥
  266. दर्शयति चाथो अपि स्मर्यते ॥ १७ ॥
  267. दहर उत्तरेभ्यः ॥ १४ ॥
  268. दृश्यते तु ॥ ६ ॥
  269. देवादिवदपि लोके ॥ २५ ॥
  270. देहयोगाद्वा सोऽपि ॥ ६ ॥
  271. द्युभ्वाद्यायतनं स्वशब्दात् ॥ १ ॥
  272. द्वादशाहवदुभयविधं बादरायणोऽतः ॥ १२ ॥
  273. धर्मं जैमिनिरत एव ॥ ४० ॥
  274. धर्मोपपत्तेश्च ॥ ९ ॥
  275. धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥ १६ ॥
  276. ध्यानाच्च ॥ ८ ॥
  277. न कर्माविभागादिति चेन्नानादित्वात् ॥ ३५ ॥
  278. न च कर्तुः करणम् ॥ ४३ ॥
  279. न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १४ ॥
  280. न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ३५ ॥
  281. न च स्मार्तमतद्धर्माभिलापात् ॥ १९ ॥
  282. न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ ४१ ॥
  283. न तु दृष्टान्तभावात् ॥ ९ ॥
  284. न तृतीये तथोपलब्धेः ॥ १८ ॥
  285. न प्रतीके न हि सः ॥ ४ ॥
  286. न प्रयोजनवत्त्वात् ॥ ३२ ॥
  287. न भावोऽनुपलब्धेः ॥ ३० ॥
  288. न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ १२ ॥
  289. न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ॥ २९ ॥
  290. न वा तत्सहभावाश्रुतेः ॥ ६५ ॥
  291. न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॥ ७ ॥
  292. न वा विशेषात् ॥ २१ ॥
  293. न वायुक्रिये पृथगुपदेशात् ॥ ९ ॥
  294. न वियदश्रुतेः ॥ १ ॥
  295. न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ४ ॥
  296. न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥ ११ ॥
  297. न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॥ ५१ ॥
  298. न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥
  299. नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥ २१ ॥
  300. नातिचिरेण विशेषात् ॥ २३ ॥
  301. नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॥ १७ ॥
  302. नाना शब्दादिभेदात् ॥ ५८ ॥
  303. नानुमानमतच्छब्दात् ॥ ३ ॥
  304. नाभाव उपलब्धेः ॥ २८ ॥
  305. नाविशेषात् ॥ १३ ॥
  306. नासतोऽदृष्टत्वात् ॥ २६ ॥
  307. नित्यमेव च भावात् ॥ १४ ॥
  308. नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा ॥ ३२ ॥
  309. नियमाच्च ॥ ७ ॥
  310. निर्मातारं चैके पुत्रादयश्च ॥ २ ॥
  311. निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च ॥ १९ ॥
  312. नेतरोऽनुपपत्तेः ॥ १६ ॥
  313. नैकस्मिन्दर्शयतो हि ॥ ६ ॥
  314. नैकस्मिन्नसम्भवात् ॥ ३३ ॥
  315. नोपमर्देनातः ॥ १० ॥
  316. पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥ १२ ॥
  317. पटवच्च ॥ १९ ॥
  318. पत्यादिशब्देभ्यः ॥ ४३ ॥
  319. पत्युरसामञ्जस्यात् ॥ ३७ ॥
  320. पयोम्बुवच्चेत्तत्रापि ॥ ३ ॥
  321. परं जैमिनिर्मुख्यत्वात् ॥ १२ ॥
  322. परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥ ३१ ॥
  323. परात्तु तच्छ्रुतेः ॥ ४१ ॥
  324. पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ ५ ॥
  325. परामर्शं जैमिनिरचोदना चापवदति हि ॥ १८ ॥
  326. परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॥ ५२ ॥
  327. पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ २३ ॥
  328. पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॥ ३१ ॥
  329. पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥ २४ ॥
  330. पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ १ ॥
  331. पुरुषाश्मवदिति चेत्तथापि ॥ ७ ॥
  332. पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ ४१ ॥
  333. पूर्ववद्वा ॥ २९ ॥
  334. पूर्वविकल्पः प्रकरणात्स्यात्क्रिया मानसवत् ॥ ४५ ॥
  335. पृथगुपदेशात् ॥ २८ ॥
  336. पृथिव्यधिकाररूपशब्दान्तरेभ्यः ॥ १२ ॥
  337. प्रकरणाच्च ॥ १० ॥
  338. प्रकरणात् ॥ ६ ॥
  339. प्रकाशवच्चावैयर्थ्यात् ॥ १५ ॥
  340. प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥
  341. प्रकाशादिवन्नैवं परः ॥ ४६ ॥
  342. प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥
  343. प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥
  344. प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥
  345. प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ २० ॥
  346. प्रतिज्ञाऽहानिरव्यतिरेकाच्छब्देभ्यः ॥ ६ ॥
  347. प्रतिषेधाच्च ॥ ३० ॥
  348. प्रतिषेधादिति चेन्न शारीरात् ॥ १२ ॥
  349. प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ॥ २२ ॥
  350. प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॥ १८ ॥
  351. प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ ५ ॥
  352. प्रदानवदेव तदुक्तम् ॥ ४३ ॥
  353. प्रदीपवदावेशस्तथा हि दर्शयति ॥ १५ ॥
  354. प्रदेशादिति चेन्नान्तर्भावात् ॥ ५३ ॥
  355. प्रवृत्तेश्च ॥ २ ॥
  356. प्रसिद्धेश्च ॥ १७ ॥
  357. प्राणगतेश्च ॥ ३ ॥
  358. प्राणभृच्च ॥ ४ ॥
  359. प्राणवता शब्दात् ॥ १५ ॥
  360. प्राणस्तथानुगमात् ॥ २८ ॥
  361. प्राणादयो वाक्यशेषात् ॥ १२ ॥
  362. प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ १२ ॥
  363. फलमत उपपत्तेः ॥ ३८ ॥
  364. बहिस्तूभयथापि स्मृतेराचाराच्च ॥ ४३ ॥
  365. बुद्ध्यर्थः पादवत् ॥ ३३ ॥
  366. ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥
  367. ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥ ५ ॥
  368. भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति ॥ ७ ॥
  369. भावं जैमिनिर्विकल्पामननात् ॥ ११ ॥
  370. भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥
  371. भावशब्दाच्च ॥ २२ ॥
  372. भावे चोपलब्धेः ॥ १५ ॥
  373. भावे जाग्रद्वत् ॥ १४ ॥
  374. भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ २६ ॥
  375. भूतेषु तच्छ्रुतेः ॥ ५ ॥
  376. भूमा सम्प्रसादादध्युपदेशात् ॥ ८ ॥
  377. भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥ ५७ ॥
  378. भेदव्यपदेशाच्च ॥ १७ ॥
  379. भेदव्यपदेशाच्चान्यः ॥ २१ ॥
  380. भेदव्यपदेशात् ॥ ५ ॥
  381. भेदश्रुतेः ॥ १८ ॥
  382. भेदान्नेति चेन्नैकस्यामपि ॥ २ ॥
  383. भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥ १३ ॥
  384. भोगमात्रसाम्यलिङ्गाच्च ॥ २१ ॥
  385. भोगेन त्वितरे क्षपयित्वा सम्पद्यते ॥ १९ ॥
  386. मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॥ ३१ ॥
  387. मन्त्रवर्णाच्च ॥ ४४ ॥
  388. मन्त्रादिवद्वाऽविरोधः ॥ ५६ ॥
  389. महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥ ११ ॥
  390. महद्वच्च ॥ ७ ॥
  391. मांसादि भौमं यथाशब्दमितरयोश्च ॥ २१ ॥
  392. मान्त्रवर्णिकमेव च गीयते ॥ १५ ॥
  393. मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥
  394. मुक्तः प्रतिज्ञानात् ॥ २ ॥
  395. मुक्तोपसृप्यव्यपदेशात् ॥ २ ॥
  396. मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ १० ॥
  397. मौनवदितरेषामप्युपदेशात् ॥ ४९ ॥
  398. यत्रैकाग्रता तत्राविशेषात् ॥ ११ ॥
  399. यथा च तक्षोभयथा ॥ ४० ॥
  400. यथा च प्राणादि ॥ २० ॥
  401. यदेव विद्ययेति हि ॥ १८ ॥
  402. यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३२ ॥
  403. यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ ३० ॥
  404. यावद्विकारं तु विभागो लोकवत् ॥ ७ ॥
  405. युक्तेः शब्दान्तराच्च ॥ १८ ॥
  406. योगिनः प्रति च स्मर्यते स्मार्ते चैते ॥ २१ ॥
  407. योनिश्च हि गीयते ॥ २७ ॥
  408. योनेः शरीरम् ॥ २७ ॥
  409. रचनानुपपत्तेश्च नानुमानम् ॥ १ ॥
  410. रश्म्यनुसारी ॥ १८ ॥
  411. रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥ १५ ॥
  412. रूपोपन्यासाच्च ॥ २३ ॥
  413. रेतःसिग्योगोऽथ ॥ २६ ॥
  414. लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥ ४४ ॥
  415. लिङ्गाच्च ॥ २ ॥
  416. लोकवत्तु लीलाकैवल्यम् ॥ ३३ ॥
  417. वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥
  418. वाक्यान्वयात् ॥ १९ ॥
  419. वाङ्मनसि दर्शनाच्छब्दाच्च ॥ १ ॥
  420. वायुमब्दादविशेषविशेषाभ्याम् ॥ २ ॥
  421. विकरणत्वान्नेति चेत्तदुक्तम् ॥ ३१ ॥
  422. विकल्पोऽविशिष्टफलत्वात् ॥ ५९ ॥
  423. विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १३ ॥
  424. विकारावर्ति च तथा हि स्थितिमाह ॥ १९ ॥
  425. विज्ञानादिभावे वा तदप्रतिषेधः ॥ ४४ ॥
  426. विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ १७ ॥
  427. विद्यैव तु निर्धारणात् ॥ ४७ ॥
  428. विधिर्वा धारणवत् ॥ २० ॥
  429. विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ १४ ॥
  430. विप्रतिषेधाच्च ॥ ४५ ॥
  431. विप्रतिषेधाच्चासमञ्जसम् ॥ १० ॥
  432. विभागः शतवत् ॥ ११ ॥
  433. विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ २७ ॥
  434. विवक्षितगुणोपपत्तेश्च ॥ २ ॥
  435. विशेषं च दर्शयति ॥ १६ ॥
  436. विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ २२ ॥
  437. विशेषणाच्च ॥ १२ ॥
  438. विशेषानुग्रहश्च ॥ ३८ ॥
  439. विशेषितत्वाच्च ॥ ८ ॥
  440. विहारोपदेशात् ॥ ३४ ॥
  441. विहितत्वाच्चाश्रमकर्मापि ॥ ३२ ॥
  442. वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॥ २० ॥
  443. वेधाद्यर्थभेदात् ॥ २५ ॥
  444. वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ६ ॥
  445. वैधर्म्याच्च न स्वप्नादिवत् ॥ २९ ॥
  446. वैलक्षण्याच्च ॥ १९ ॥
  447. वैशेष्यात्तु तद्वादस्तद्वादः ॥ २२ ॥
  448. वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥
  449. वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति ॥ ३४ ॥
  450. व्यतिरेकस्तद्भावाभावित्वान्न तूपलब्धिवत् ॥ ५४ ॥
  451. व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥ ४ ॥
  452. व्यतिरेको गन्धवत् ॥ २६ ॥
  453. व्यतिहारो विशिंषन्ति हीतरवत् ॥ ३७ ॥
  454. व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॥ ३६ ॥
  455. व्याप्तेश्च समञ्जसम् ॥ ९ ॥
  456. शक्तिविपर्ययात् ॥ ३८ ॥
  457. शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ २८ ॥
  458. शब्दविशेषात् ॥ ५ ॥
  459. शब्दश्चातोऽकामकारे ॥ ३१ ॥
  460. शब्दाच्च ॥ ४ ॥
  461. शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथादृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते ॥ २६॥
  462. शब्दादेव प्रमितः ॥ २४ ॥
  463. शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥ २७ ॥
  464. शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥ २० ॥
  465. शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ ३० ॥
  466. शास्त्रयोनित्वात् ॥ ३ ॥
  467. शिष्टेश्च ॥ ६२ ॥
  468. शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ ३४ ॥
  469. शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः ॥ २ ॥
  470. श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च ॥ ३८ ॥
  471. श्रुतत्वाच्च ॥ ११ ॥
  472. श्रुतत्वाच्च ॥ ३९ ॥
  473. श्रुतेश्च ॥ ४६ ॥
  474. श्रुतेस्तु शब्दमूलत्वात् ॥ २७ ॥
  475. श्रुतोपनिषत्कगत्यभिधानाच्च ॥ १६ ॥
  476. श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥ ४९ ॥
  477. श्रेष्ठश्च ॥ ८ ॥
  478. स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥
  479. संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ ८ ॥
  480. संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २० ॥
  481. संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ १३ ॥
  482. संस्कारपरामर्शात्तदभावाभिलापाच्च ॥ ३६ ॥
  483. सङ्कल्पादेव तु तच्छ्रुतेः ॥ ८ ॥
  484. सत्त्वाच्चावरस्य ॥ १६ ॥
  485. सन्ध्ये सृष्टिराह हि ॥ १ ॥
  486. सप्त गतेर्विशेषितत्वाच्च ॥ ५ ॥
  487. समन्वारम्भणात् ॥ ५ ॥
  488. समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥ १३ ॥
  489. समाकर्षात् ॥ १५ ॥
  490. समाध्यभावाच्च ॥ ३९ ॥
  491. समान एवं चाभेदात् ॥ १९ ॥
  492. समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ॥ ३० ॥
  493. समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥ ७ ॥
  494. समाहारात् ॥ ६३ ॥
  495. समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ १८ ॥
  496. सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ३१ ॥
  497. सम्पद्याविर्भावः स्वेनशब्दात् ॥ १ ॥
  498. सम्बन्धादेवमन्यत्रापि ॥ २० ॥
  499. सम्बन्धानुपपत्तेश्च ॥ ३८ ॥
  500. सम्भृतिद्युव्याप्त्यपि चातः ॥ २३ ॥
  501. सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८ ॥
  502. सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥
  503. सर्वथानुपपत्तेश्च ॥ ३२ ॥
  504. सर्वथापि त एवोभयलिङ्गात् ॥ ३४ ॥
  505. सर्वधर्मोपपत्तेश्च ॥ ३७ ॥
  506. सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥ १ ॥
  507. सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ २८ ॥
  508. सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २६ ॥
  509. सर्वाभेदादन्यत्रेमे ॥ १० ॥
  510. सर्वोपेता च तद्दर्शनात् ॥ ३० ॥
  511. सहकारित्वेन च ॥ ३३ ॥
  512. सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ ४७ ॥
  513. सा च प्रशासनात् ॥ ११ ॥
  514. साक्षाच्चोभयाम्नानात् ॥ २५ ॥
  515. साक्षादप्यविरोधं जैमिनिः ॥ २८ ॥
  516. साभाव्यापत्तिरुपपत्तेः ॥ २२ ॥
  517. सामान्यात्तु ॥ ३२ ॥
  518. सामीप्यात्तु तद्व्यपदेशः ॥ ९ ॥
  519. साम्पराये तर्तव्याभावात्तथा ह्यन्ये ॥ २७ ॥
  520. सुकृतदुष्कृते एवेति तु बादरिः ॥ ११ ॥
  521. सुखविशिष्टाभिधानादेव च ॥ १५ ॥
  522. सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥
  523. सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥
  524. सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ ९ ॥
  525. सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥ ४ ॥
  526. सैव हि सत्यादयः ॥ ३८ ॥
  527. सोऽध्यक्षे तदुपगमादिभ्यः ॥ ४ ॥
  528. स्तुतयेऽनुमतिर्वा ॥ १४ ॥
  529. स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ २१ ॥
  530. स्थानविशेषात्प्रकाशादिवत् ॥ ३४ ॥
  531. स्थानादिव्यपदेशाच्च ॥ १४ ॥
  532. स्थित्यदनाभ्यां च ॥ ७ ॥
  533. स्पष्टो ह्येकेषाम् ॥ १३ ॥
  534. स्मरन्ति च ॥ १० ॥
  535. स्मरन्ति च ॥ १४ ॥
  536. स्मरन्ति च ॥ ४७ ॥
  537. स्मर्यते च ॥ १४ ॥
  538. स्मर्यतेऽपि च लोके ॥ १९ ॥
  539. स्मर्यमाणमनुमानं स्यादिति ॥ २५ ॥
  540. स्मृतेश्च ॥ ११ ॥
  541. स्मृतेश्च ॥ ६ ॥
  542. स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ १ ॥
  543. स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ५ ॥
  544. स्वपक्षदोषाच्च ॥ १० ॥
  545. स्वपक्षदोषाच्च ॥ २९ ॥
  546. स्वशब्दोन्मानाभ्यां च ॥ २२ ॥
  547. स्वात्मना चोत्तरयोः ॥ २० ॥
  548. स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तन्नियमः ॥ ३ ॥
  549. स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥ १६ ॥
  550. स्वाप्ययात् ॥ ९ ॥
  551. स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ४४ ॥
  552. हस्तादयस्तु स्थितेऽतो नैवम् ॥ ६ ॥
  553. हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् ॥ २६ ॥
  554. हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५ ॥
  555. हेयत्वावचनाच्च ॥ ८ ॥