ब्रह्मसूत्राणि - सूत्राणि

  1. अथातो ब्रह्मजिज्ञासा ॥ १ ॥
  2. जन्माद्यस्य यतः ॥ २ ॥
  3. शास्त्रयोनित्वात् ॥ ३ ॥
  4. तत्तु समन्वयात् ॥ ४ ॥
  5. ईक्षतेर्नाशब्दम् ॥ ५ ॥
  6. गौणश्चेन्नात्मशब्दात् ॥ ६ ॥
  7. तन्निष्ठस्य मोक्षोपदेशात् ॥ ७ ॥
  8. हेयत्वावचनाच्च ॥ ८ ॥
  9. स्वाप्ययात् ॥ ९ ॥
  10. गतिसामान्यात् ॥ १० ॥
  11. श्रुतत्वाच्च ॥ ११ ॥
  12. आनन्दमयोऽभ्यासात् ॥ १२ ॥
  13. विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १३ ॥
  14. तद्धेतुव्यपदेशाच्च ॥ १४ ॥
  15. मान्त्रवर्णिकमेव च गीयते ॥ १५ ॥
  16. नेतरोऽनुपपत्तेः ॥ १६ ॥
  17. भेदव्यपदेशाच्च ॥ १७ ॥
  18. कामाच्च नानुमानापेक्षा ॥ १८ ॥
  19. अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥
  20. अन्तस्तद्धर्मोपदेशात् ॥ २० ॥
  21. भेदव्यपदेशाच्चान्यः ॥ २१ ॥
  22. आकाशस्तल्लिङ्गात् ॥ २२ ॥
  23. अत एव प्राणः ॥ २३ ॥
  24. ज्योतिश्चरणाभिधानात् ॥ २४ ॥
  25. छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथाहि दर्शनम् ॥२५॥
  26. भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ २६ ॥
  27. उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ २७ ॥
  28. प्राणस्तथानुगमात् ॥ २८ ॥
  29. न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ॥ २९ ॥
  30. शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ ३० ॥
  31. जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॥ ३१ ॥
  32. सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥
  33. विवक्षितगुणोपपत्तेश्च ॥ २ ॥
  34. अनुपपत्तेस्तु न शारीरः ॥ ३ ॥
  35. कर्मकर्तृव्यपदेशाच्च ॥ ४ ॥
  36. शब्दविशेषात् ॥ ५ ॥
  37. स्मृतेश्च ॥ ६ ॥
  38. अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥
  39. सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८ ॥
  40. अत्ता चराचरग्रहणात् ॥ ९ ॥
  41. प्रकरणाच्च ॥ १० ॥
  42. गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥
  43. विशेषणाच्च ॥ १२ ॥
  44. अन्तर उपपत्तेः ॥ १३ ॥
  45. स्थानादिव्यपदेशाच्च ॥ १४ ॥
  46. सुखविशिष्टाभिधानादेव च ॥ १५ ॥
  47. श्रुतोपनिषत्कगत्यभिधानाच्च ॥ १६ ॥
  48. अनवस्थितेरसम्भवाच्च नेतरः ॥ १७ ॥
  49. अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥ १८ ॥
  50. न च स्मार्तमतद्धर्माभिलापात् ॥ १९ ॥
  51. शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥ २० ॥
  52. अदृश्यत्वादिगुणको धर्मोक्तेः ॥ २१ ॥
  53. विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ २२ ॥
  54. रूपोपन्यासाच्च ॥ २३ ॥
  55. वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥
  56. स्मर्यमाणमनुमानं स्यादिति ॥ २५ ॥
  57. शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथादृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते ॥ २६॥
  58. अत एव न देवता भूतं च ॥ २७ ॥
  59. साक्षादप्यविरोधं जैमिनिः ॥ २८ ॥
  60. अभिव्यक्तेरित्याश्मरथ्यः ॥ २९ ॥
  61. अनुस्मृतेर्बादरिः ॥ ३० ॥
  62. सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ३१ ॥
  63. आमनन्ति चैनमस्मिन् ॥ ३२ ॥
  64. द्युभ्वाद्यायतनं स्वशब्दात् ॥ १ ॥
  65. मुक्तोपसृप्यव्यपदेशात् ॥ २ ॥
  66. नानुमानमतच्छब्दात् ॥ ३ ॥
  67. प्राणभृच्च ॥ ४ ॥
  68. भेदव्यपदेशात् ॥ ५ ॥
  69. प्रकरणात् ॥ ६ ॥
  70. स्थित्यदनाभ्यां च ॥ ७ ॥
  71. भूमा सम्प्रसादादध्युपदेशात् ॥ ८ ॥
  72. धर्मोपपत्तेश्च ॥ ९ ॥
  73. अक्षरमम्बरान्तधृतेः ॥ १० ॥
  74. सा च प्रशासनात् ॥ ११ ॥
  75. अन्यभावव्यावृत्तेश्च ॥ १२ ॥
  76. ईक्षतिकर्मव्यपदेशात्सः ॥ १३ ॥
  77. दहर उत्तरेभ्यः ॥ १४ ॥
  78. गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥ १५ ॥
  79. धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥ १६ ॥
  80. प्रसिद्धेश्च ॥ १७ ॥
  81. इतरपरामर्शात्स इति चेन्नासम्भवात् ॥ १८ ॥
  82. उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १९ ॥
  83. अन्यार्थश्च परामर्शः ॥ २० ॥
  84. अल्पश्रुतेरिति चेत्तदुक्तम् ॥ २१ ॥
  85. अनुकृतेस्तस्य च ॥ २२ ॥
  86. अपि च स्मर्यते ॥ २३ ॥
  87. शब्दादेव प्रमितः ॥ २४ ॥
  88. हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५ ॥
  89. तदुपर्यपि बादरायणः सम्भवात् ॥ २६ ॥
  90. विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ २७ ॥
  91. शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ २८ ॥
  92. अत एव च नित्यत्वम् ॥ २९ ॥
  93. समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ॥ ३० ॥
  94. मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॥ ३१ ॥
  95. ज्योतिषि भावाच्च ॥ ३२ ॥
  96. भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥
  97. शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ ३४ ॥
  98. क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥ ३५ ॥
  99. संस्कारपरामर्शात्तदभावाभिलापाच्च ॥ ३६ ॥
  100. तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७ ॥
  101. श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च ॥ ३८ ॥
  102. कम्पनात् ॥ ३९ ॥
  103. ज्योतिर्दर्शनात् ॥ ४० ॥
  104. आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ४१ ॥
  105. सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥
  106. पत्यादिशब्देभ्यः ॥ ४३ ॥
  107. आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥ १ ॥
  108. सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥
  109. तदधीनत्वादर्थवत् ॥ ३ ॥
  110. ज्ञेयत्वावचनाच्च ॥ ४ ॥
  111. वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥
  112. त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥
  113. महद्वच्च ॥ ७ ॥
  114. चमसवदविशेषात् ॥ ८ ॥
  115. ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥ ९ ॥
  116. कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ १० ॥
  117. न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥ ११ ॥
  118. प्राणादयो वाक्यशेषात् ॥ १२ ॥
  119. ज्योतिषैकेषामसत्यन्ने ॥ १३ ॥
  120. कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ १४ ॥
  121. समाकर्षात् ॥ १५ ॥
  122. जगद्वाचित्वात् ॥ १६ ॥
  123. जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् ॥ १७ ॥
  124. अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ १८ ॥
  125. वाक्यान्वयात् ॥ १९ ॥
  126. प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ २० ॥
  127. उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ॥ २१ ॥
  128. अवस्थितेरिति काशकृत्स्नः ॥ २२ ॥
  129. प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥
  130. अभिध्योपदेशाच्च ॥ २४ ॥
  131. साक्षाच्चोभयाम्नानात् ॥ २५ ॥
  132. आत्मकृतेः परिणामात् ॥ २६ ॥
  133. योनिश्च हि गीयते ॥ २७ ॥
  134. एतेन सर्वे व्याख्याता व्याख्याताः ॥ २८ ॥
  135. स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ १ ॥
  136. इतरेषां चानुपलब्धेः ॥ २ ॥
  137. एतेन योगः प्रत्युक्तः ॥ ३ ॥
  138. न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ४ ॥
  139. अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ ५ ॥
  140. दृश्यते तु ॥ ६ ॥
  141. असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ ७ ॥
  142. अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥ ८ ॥
  143. न तु दृष्टान्तभावात् ॥ ९ ॥
  144. स्वपक्षदोषाच्च ॥ १० ॥
  145. तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः ॥ ११ ॥
  146. एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥
  147. भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥ १३ ॥
  148. तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥
  149. भावे चोपलब्धेः ॥ १५ ॥
  150. सत्त्वाच्चावरस्य ॥ १६ ॥
  151. असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥ १७ ॥
  152. युक्तेः शब्दान्तराच्च ॥ १८ ॥
  153. पटवच्च ॥ १९ ॥
  154. यथा च प्राणादि ॥ २० ॥
  155. इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ २१ ॥
  156. अधिकं तु भेदनिर्देशात् ॥ २२ ॥
  157. अश्मादिवच्च तदनुपपत्तिः ॥ २३ ॥
  158. उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥ २४ ॥
  159. देवादिवदपि लोके ॥ २५ ॥
  160. कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥ २६ ॥
  161. श्रुतेस्तु शब्दमूलत्वात् ॥ २७ ॥
  162. आत्मनि चैवं विचित्राश्च हि ॥ २८ ॥
  163. स्वपक्षदोषाच्च ॥ २९ ॥
  164. सर्वोपेता च तद्दर्शनात् ॥ ३० ॥
  165. विकरणत्वान्नेति चेत्तदुक्तम् ॥ ३१ ॥
  166. न प्रयोजनवत्त्वात् ॥ ३२ ॥
  167. लोकवत्तु लीलाकैवल्यम् ॥ ३३ ॥
  168. वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति ॥ ३४ ॥
  169. न कर्माविभागादिति चेन्नानादित्वात् ॥ ३५ ॥
  170. उपपद्यते चाप्युपलभ्यते च ॥ ३६ ॥
  171. सर्वधर्मोपपत्तेश्च ॥ ३७ ॥
  172. रचनानुपपत्तेश्च नानुमानम् ॥ १ ॥
  173. प्रवृत्तेश्च ॥ २ ॥
  174. पयोम्बुवच्चेत्तत्रापि ॥ ३ ॥
  175. व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥ ४ ॥
  176. अन्यत्राभावाच्च न तृणादिवत् ॥ ५ ॥
  177. अभ्युपगमेऽप्यर्थाभावात् ॥ ६ ॥
  178. पुरुषाश्मवदिति चेत्तथापि ॥ ७ ॥
  179. अङ्गित्वानुपपत्तेश्च ॥ ८ ॥
  180. अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥ ९ ॥
  181. विप्रतिषेधाच्चासमञ्जसम् ॥ १० ॥
  182. महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥ ११ ॥
  183. उभयथापि न कर्मातस्तदभावः ॥ १२ ॥
  184. समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥ १३ ॥
  185. नित्यमेव च भावात् ॥ १४ ॥
  186. रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥ १५ ॥
  187. उभयथा च दोषात् ॥ १६ ॥
  188. अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ १७ ॥
  189. समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ १८ ॥
  190. इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॥ १९ ॥
  191. उत्तरोत्पादे च पूर्वनिरोधात् ॥ २० ॥
  192. असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ २१ ॥
  193. प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ॥ २२ ॥
  194. उभयथा च दोषात् ॥ २३ ॥
  195. आकाशे चाविशेषात् ॥ २४ ॥
  196. अनुस्मृतेश्च ॥ २५ ॥
  197. नासतोऽदृष्टत्वात् ॥ २६ ॥
  198. उदासीनानामपि चैवं सिद्धिः ॥ २७ ॥
  199. नाभाव उपलब्धेः ॥ २८ ॥
  200. वैधर्म्याच्च न स्वप्नादिवत् ॥ २९ ॥
  201. न भावोऽनुपलब्धेः ॥ ३० ॥
  202. क्षणिकत्वाच्च ॥ ३१ ॥
  203. सर्वथानुपपत्तेश्च ॥ ३२ ॥
  204. नैकस्मिन्नसम्भवात् ॥ ३३ ॥
  205. एवं चात्माकार्त्स्न्यम् ॥ ३४ ॥
  206. न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ३५ ॥
  207. अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥ ३६ ॥
  208. पत्युरसामञ्जस्यात् ॥ ३७ ॥
  209. सम्बन्धानुपपत्तेश्च ॥ ३८ ॥
  210. अधिष्ठानानुपपत्तेश्च ॥ ३९ ॥
  211. करणवच्चेन्न भोगादिभ्यः ॥ ४० ॥
  212. अन्तवत्त्वमसर्वज्ञता वा ॥ ४१ ॥
  213. उत्पत्त्यसम्भवात् ॥ ४२ ॥
  214. न च कर्तुः करणम् ॥ ४३ ॥
  215. विज्ञानादिभावे वा तदप्रतिषेधः ॥ ४४ ॥
  216. विप्रतिषेधाच्च ॥ ४५ ॥
  217. न वियदश्रुतेः ॥ १ ॥
  218. अस्ति तु ॥ २ ॥
  219. गौण्यसम्भवात् ॥ ३ ॥
  220. शब्दाच्च ॥ ४ ॥
  221. स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ५ ॥
  222. प्रतिज्ञाऽहानिरव्यतिरेकाच्छब्देभ्यः ॥ ६ ॥
  223. यावद्विकारं तु विभागो लोकवत् ॥ ७ ॥
  224. एतेन मातरिश्वा व्याख्यातः ॥ ८ ॥
  225. असम्भवस्तु सतोऽनुपपत्तेः ॥ ९ ॥
  226. तेजोऽतस्तथाह्याह ॥ १० ॥
  227. आपः ॥ ११ ॥
  228. पृथिव्यधिकाररूपशब्दान्तरेभ्यः ॥ १२ ॥
  229. तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ १३ ॥
  230. विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ १४ ॥
  231. अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॥ १५ ॥
  232. चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ॥ १६ ॥
  233. नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॥ १७ ॥
  234. ज्ञोऽत एव ॥ १८ ॥
  235. उत्क्रान्तिगत्यागतीनाम् ॥ १९ ॥
  236. स्वात्मना चोत्तरयोः ॥ २० ॥
  237. नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥ २१ ॥
  238. स्वशब्दोन्मानाभ्यां च ॥ २२ ॥
  239. अविरोधश्चन्दनवत् ॥ २३ ॥
  240. अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॥ २४ ॥
  241. गुणाद्वा लोकवत् ॥ २५ ॥
  242. व्यतिरेको गन्धवत् ॥ २६ ॥
  243. तथा च दर्शयति ॥ २७ ॥
  244. पृथगुपदेशात् ॥ २८ ॥
  245. तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥ २९ ॥
  246. यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ ३० ॥
  247. पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॥ ३१ ॥
  248. नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा ॥ ३२ ॥
  249. कर्ता शास्त्रार्थवत्त्वात् ॥ ३३ ॥
  250. विहारोपदेशात् ॥ ३४ ॥
  251. उपादानात् ॥ ३५ ॥
  252. व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॥ ३६ ॥
  253. उपलब्धिवदनियमः ॥ ३७ ॥
  254. शक्तिविपर्ययात् ॥ ३८ ॥
  255. समाध्यभावाच्च ॥ ३९ ॥
  256. यथा च तक्षोभयथा ॥ ४० ॥
  257. परात्तु तच्छ्रुतेः ॥ ४१ ॥
  258. कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥ ४२ ॥
  259. अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥ ४३ ॥
  260. मन्त्रवर्णाच्च ॥ ४४ ॥
  261. अपि च स्मर्यते ॥ ४५ ॥
  262. प्रकाशादिवन्नैवं परः ॥ ४६ ॥
  263. स्मरन्ति च ॥ ४७ ॥
  264. अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॥ ४८ ॥
  265. असन्ततेश्चाव्यतिकरः ॥ ४९ ॥
  266. आभास एव च ॥ ५० ॥
  267. अदृष्टानियमात् ॥ ५१ ॥
  268. अभिसन्ध्यादिष्वपि चैवम् ॥ ५२ ॥
  269. प्रदेशादिति चेन्नान्तर्भावात् ॥ ५३ ॥
  270. तथा प्राणाः ॥ १ ॥
  271. गौण्यसम्भवात् ॥ २ ॥
  272. तत्प्राक्श्रुतेश्च ॥ ३ ॥
  273. तत्पूर्वकत्वाद्वाचः ॥ ४ ॥
  274. सप्त गतेर्विशेषितत्वाच्च ॥ ५ ॥
  275. हस्तादयस्तु स्थितेऽतो नैवम् ॥ ६ ॥
  276. अणवश्च ॥ ७ ॥
  277. श्रेष्ठश्च ॥ ८ ॥
  278. न वायुक्रिये पृथगुपदेशात् ॥ ९ ॥
  279. चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥ १० ॥
  280. अकरणत्वाच्च न दोषस्तथाहि दर्शयति ॥ ११ ॥
  281. पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥ १२ ॥
  282. अणुश्च ॥ १३ ॥
  283. ज्योतिराद्यधिष्ठानं तु तदामननात् ॥ १४ ॥
  284. प्राणवता शब्दात् ॥ १५ ॥
  285. तस्य च नित्यत्वात् ॥ १६ ॥
  286. त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ १७ ॥
  287. भेदश्रुतेः ॥ १८ ॥
  288. वैलक्षण्याच्च ॥ १९ ॥
  289. संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २० ॥
  290. मांसादि भौमं यथाशब्दमितरयोश्च ॥ २१ ॥
  291. वैशेष्यात्तु तद्वादस्तद्वादः ॥ २२ ॥
  292. तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ १ ॥
  293. त्र्यात्मकत्वात्तु भूयस्त्वात् ॥ २ ॥
  294. प्राणगतेश्च ॥ ३ ॥
  295. अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥ ४ ॥
  296. प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ ५ ॥
  297. अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥ ६ ॥
  298. भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति ॥ ७ ॥
  299. कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ ८ ॥
  300. चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः ॥ ९ ॥
  301. आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ १० ॥
  302. सुकृतदुष्कृते एवेति तु बादरिः ॥ ११ ॥
  303. अनिष्टादिकारिणामपि च श्रुतम् ॥ १२ ॥
  304. संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ १३ ॥
  305. स्मरन्ति च ॥ १४ ॥
  306. अपि च सप्त ॥ १५ ॥
  307. तत्रापि च तद्व्यापारादविरोधः ॥ १६ ॥
  308. विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ १७ ॥
  309. न तृतीये तथोपलब्धेः ॥ १८ ॥
  310. स्मर्यतेऽपि च लोके ॥ १९ ॥
  311. दर्शनाच्च ॥ २० ॥
  312. तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥
  313. साभाव्यापत्तिरुपपत्तेः ॥ २२ ॥
  314. नातिचिरेण विशेषात् ॥ २३ ॥
  315. अन्याधिष्ठितेषु पूर्ववदभिलापात् ॥ २४ ॥
  316. अशुद्धमिति चेन्न शब्दात् ॥ २५ ॥
  317. रेतःसिग्योगोऽथ ॥ २६ ॥
  318. योनेः शरीरम् ॥ २७ ॥
  319. सन्ध्ये सृष्टिराह हि ॥ १ ॥
  320. निर्मातारं चैके पुत्रादयश्च ॥ २ ॥
  321. मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥
  322. सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥ ४ ॥
  323. पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ ५ ॥
  324. देहयोगाद्वा सोऽपि ॥ ६ ॥
  325. तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ ७ ॥
  326. अतः प्रबोधोऽस्मात् ॥ ८ ॥
  327. स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥
  328. मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ १० ॥
  329. न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥
  330. न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ १२ ॥
  331. अपि चैवमेके ॥ १३ ॥
  332. अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥
  333. प्रकाशवच्चावैयर्थ्यात् ॥ १५ ॥
  334. आह च तन्मात्रम् ॥ १६ ॥
  335. दर्शयति चाथो अपि स्मर्यते ॥ १७ ॥
  336. अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥
  337. अम्बुवदग्रहणात्तु न तथात्वम् ॥ १९ ॥
  338. वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॥ २० ॥
  339. दर्शनाच्च ॥ २१ ॥
  340. प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥
  341. तदव्यक्तमाह हि ॥ २३ ॥
  342. अपि च संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥
  343. प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥
  344. अतोऽनन्तेन तथा हि लिङ्गम् ॥ २६ ॥
  345. उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ २७ ॥
  346. प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥
  347. पूर्ववद्वा ॥ २९ ॥
  348. प्रतिषेधाच्च ॥ ३० ॥
  349. परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥ ३१ ॥
  350. सामान्यात्तु ॥ ३२ ॥
  351. बुद्ध्यर्थः पादवत् ॥ ३३ ॥
  352. स्थानविशेषात्प्रकाशादिवत् ॥ ३४ ॥
  353. उपपत्तेश्च ॥ ३५ ॥
  354. तथाऽन्यप्रतिषेधात् ॥ ३६ ॥
  355. अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३७ ॥
  356. फलमत उपपत्तेः ॥ ३८ ॥
  357. श्रुतत्वाच्च ॥ ३९ ॥
  358. धर्मं जैमिनिरत एव ॥ ४० ॥
  359. पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ ४१ ॥
  360. सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥ १ ॥
  361. भेदान्नेति चेन्नैकस्यामपि ॥ २ ॥
  362. स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तन्नियमः ॥ ३ ॥
  363. दर्शयति च ॥ ४ ॥
  364. उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥ ५ ॥
  365. अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥ ६ ॥
  366. न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॥ ७ ॥
  367. संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ ८ ॥
  368. व्याप्तेश्च समञ्जसम् ॥ ९ ॥
  369. सर्वाभेदादन्यत्रेमे ॥ १० ॥
  370. आनन्दादयः प्रधानस्य ॥ ११ ॥
  371. प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ १२ ॥
  372. इतरे त्वर्थसामान्यात् ॥ १३ ॥
  373. आध्यानाय प्रयोजनाभावात् ॥ १४ ॥
  374. आत्मशब्दाच्च ॥ १५ ॥
  375. आत्मगृहीतिरितरवदुत्तरात् ॥ १६ ॥
  376. अन्वयादिति चेत्स्यादवधारणात् ॥ १७ ॥
  377. कार्याख्यानादपूर्वम् ॥ १८ ॥
  378. समान एवं चाभेदात् ॥ १९ ॥
  379. सम्बन्धादेवमन्यत्रापि ॥ २० ॥
  380. न वा विशेषात् ॥ २१ ॥
  381. दर्शयति च ॥ २२ ॥
  382. सम्भृतिद्युव्याप्त्यपि चातः ॥ २३ ॥
  383. पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥ २४ ॥
  384. वेधाद्यर्थभेदात् ॥ २५ ॥
  385. हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् ॥ २६ ॥
  386. साम्पराये तर्तव्याभावात्तथा ह्यन्ये ॥ २७ ॥
  387. छन्दत उभयाविरोधात् ॥ २८ ॥
  388. गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॥ २९ ॥
  389. उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॥ ३० ॥
  390. अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ॥ ३१ ॥
  391. यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३२ ॥
  392. अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥ ३३ ॥
  393. इयदामननात् ॥ ३४ ॥
  394. अन्तरा भूतग्रामवत्स्वात्मनः ॥ ३५ ॥
  395. अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवत् ॥ ३६ ॥
  396. व्यतिहारो विशिंषन्ति हीतरवत् ॥ ३७ ॥
  397. सैव हि सत्यादयः ॥ ३८ ॥
  398. कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥
  399. आदरादलोपः ॥ ४० ॥
  400. उपस्थितेऽतस्तद्वचनात् ॥ ४१ ॥
  401. तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम् ॥ ४२ ॥
  402. प्रदानवदेव तदुक्तम् ॥ ४३ ॥
  403. लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥ ४४ ॥
  404. पूर्वविकल्पः प्रकरणात्स्यात्क्रिया मानसवत् ॥ ४५ ॥
  405. अतिदेशाच्च ॥ ४६ ॥
  406. विद्यैव तु निर्धारणात् ॥ ४७ ॥
  407. दर्शनाच्च ॥ ४८ ॥
  408. श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥ ४९ ॥
  409. अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् ॥ ५० ॥
  410. न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॥ ५१ ॥
  411. परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॥ ५२ ॥
  412. एक आत्मनः शरीरे भावात् ॥ ५३ ॥
  413. व्यतिरेकस्तद्भावाभावित्वान्न तूपलब्धिवत् ॥ ५४ ॥
  414. अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ५५ ॥
  415. मन्त्रादिवद्वाऽविरोधः ॥ ५६ ॥
  416. भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥ ५७ ॥
  417. नाना शब्दादिभेदात् ॥ ५८ ॥
  418. विकल्पोऽविशिष्टफलत्वात् ॥ ५९ ॥
  419. काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥ ६० ॥
  420. अङ्गेषु यथाश्रयभावः ॥ ६१ ॥
  421. शिष्टेश्च ॥ ६२ ॥
  422. समाहारात् ॥ ६३ ॥
  423. गुणसाधारण्यश्रुतेश्च ॥ ६४ ॥
  424. न वा तत्सहभावाश्रुतेः ॥ ६५ ॥
  425. दर्शनाच्च ॥ ६६ ॥
  426. पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ १ ॥
  427. शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः ॥ २ ॥
  428. आचारदर्शनात् ॥ ३ ॥
  429. तच्छ्रुतेः ॥ ४ ॥
  430. समन्वारम्भणात् ॥ ५ ॥
  431. तद्वतो विधानात् ॥ ६ ॥
  432. नियमाच्च ॥ ७ ॥
  433. अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥ ८ ॥
  434. तुल्यं तु दर्शनम् ॥ ९ ॥
  435. असार्वत्रिकी ॥ १० ॥
  436. विभागः शतवत् ॥ ११ ॥
  437. अध्ययनमात्रवतः ॥ १२ ॥
  438. नाविशेषात् ॥ १३ ॥
  439. स्तुतयेऽनुमतिर्वा ॥ १४ ॥
  440. कामकारेण चैके ॥ १५ ॥
  441. उपमर्दं च ॥ १६ ॥
  442. ऊर्ध्वरेतःसु च शब्दे हि ॥ १७ ॥
  443. परामर्शं जैमिनिरचोदना चापवदति हि ॥ १८ ॥
  444. अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ १९ ॥
  445. विधिर्वा धारणवत् ॥ २० ॥
  446. स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ २१ ॥
  447. भावशब्दाच्च ॥ २२ ॥
  448. पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ २३ ॥
  449. तथा चैकवाक्यतोपबन्धात् ॥ २४ ॥
  450. अत एव चाग्नीन्धनाद्यनपेक्षा ॥ २५ ॥
  451. सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २६ ॥
  452. शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥ २७ ॥
  453. सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ २८ ॥
  454. अबाधाच्च ॥ २९ ॥
  455. अपि च स्मर्यते ॥ ३० ॥
  456. शब्दश्चातोऽकामकारे ॥ ३१ ॥
  457. विहितत्वाच्चाश्रमकर्मापि ॥ ३२ ॥
  458. सहकारित्वेन च ॥ ३३ ॥
  459. सर्वथापि त एवोभयलिङ्गात् ॥ ३४ ॥
  460. अनभिभवं च दर्शयति ॥ ३५ ॥
  461. अन्तरा चापि तु तद्दृष्टेः ॥ ३६ ॥
  462. अपि च स्मर्यते ॥ ३७ ॥
  463. विशेषानुग्रहश्च ॥ ३८ ॥
  464. अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥ ३९ ॥
  465. तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॥ ४० ॥
  466. न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ ४१ ॥
  467. उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥ ४२ ॥
  468. बहिस्तूभयथापि स्मृतेराचाराच्च ॥ ४३ ॥
  469. स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ४४ ॥
  470. आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥ ४५ ॥
  471. श्रुतेश्च ॥ ४६ ॥
  472. सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ ४७ ॥
  473. कृत्स्नभावात्तु गृहिणोपसंहारः ॥ ४८ ॥
  474. मौनवदितरेषामप्युपदेशात् ॥ ४९ ॥
  475. अनाविष्कुर्वन्नन्वयात् ॥ ५० ॥
  476. ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ५१ ॥
  477. एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥ ५२ ॥
  478. आवृत्तिरसकृदुपदेशात् ॥ १ ॥
  479. लिङ्गाच्च ॥ २ ॥
  480. आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ३ ॥
  481. न प्रतीके न हि सः ॥ ४ ॥
  482. ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥
  483. आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ ६ ॥
  484. आसीनः सम्भवात् ॥ ७ ॥
  485. ध्यानाच्च ॥ ८ ॥
  486. अचलत्वं चापेक्ष्य ॥ ९ ॥
  487. स्मरन्ति च ॥ १० ॥
  488. यत्रैकाग्रता तत्राविशेषात् ॥ ११ ॥
  489. आ प्रायणात्तत्रापि हि दृष्टम् ॥ १२ ॥
  490. तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ १३ ॥
  491. इतरस्याप्येवमसंश्लेषः पाते तु ॥ १४ ॥
  492. अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ १५ ॥
  493. अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ १६ ॥
  494. अतोऽन्यापि ह्येकेषामुभयोः ॥ १७ ॥
  495. यदेव विद्ययेति हि ॥ १८ ॥
  496. भोगेन त्वितरे क्षपयित्वा सम्पद्यते ॥ १९ ॥
  497. वाङ्मनसि दर्शनाच्छब्दाच्च ॥ १ ॥
  498. अत एव च सर्वाण्यनु ॥ २ ॥
  499. तन्मनः प्राण उत्तरात् ॥ ३ ॥
  500. सोऽध्यक्षे तदुपगमादिभ्यः ॥ ४ ॥
  501. भूतेषु तच्छ्रुतेः ॥ ५ ॥
  502. नैकस्मिन्दर्शयतो हि ॥ ६ ॥
  503. समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥ ७ ॥
  504. तदाऽपीतेः संसारव्यपदेशात् ॥ ८ ॥
  505. सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ ९ ॥
  506. नोपमर्देनातः ॥ १० ॥
  507. अस्यैव चोपपत्तेरेष ऊष्मा ॥ ११ ॥
  508. प्रतिषेधादिति चेन्न शारीरात् ॥ १२ ॥
  509. स्पष्टो ह्येकेषाम् ॥ १३ ॥
  510. स्मर्यते च ॥ १४ ॥
  511. तानि परे तथा ह्याह ॥ १५ ॥
  512. अविभागो वचनात् ॥ १६ ॥
  513. तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॥ १७ ॥
  514. रश्म्यनुसारी ॥ १८ ॥
  515. निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च ॥ १९ ॥
  516. अतश्चायनेऽपि दक्षिणे ॥ २० ॥
  517. योगिनः प्रति च स्मर्यते स्मार्ते चैते ॥ २१ ॥
  518. अर्चिरादिना तत्प्रथितेः ॥ १ ॥
  519. वायुमब्दादविशेषविशेषाभ्याम् ॥ २ ॥
  520. तडितोऽधि वरुणः सम्बन्धात् ॥ ३ ॥
  521. आतिवाहिकास्तल्लिङ्गात् ॥ ४ ॥
  522. उभयव्यामोहात्तत्सिद्धेः ॥ ५ ॥
  523. वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ६ ॥
  524. कार्यं बादरिरस्य गत्युपपत्तेः ॥ ७ ॥
  525. विशेषितत्वाच्च ॥ ८ ॥
  526. सामीप्यात्तु तद्व्यपदेशः ॥ ९ ॥
  527. कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ १० ॥
  528. स्मृतेश्च ॥ ११ ॥
  529. परं जैमिनिर्मुख्यत्वात् ॥ १२ ॥
  530. दर्शनाच्च ॥ १३ ॥
  531. न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १४ ॥
  532. अप्रतीकालम्बनान्नयतीति बादरायण उभयथाऽदोषात्तत्क्रतुश्च ॥ १५ ॥
  533. विशेषं च दर्शयति ॥ १६ ॥
  534. सम्पद्याविर्भावः स्वेनशब्दात् ॥ १ ॥
  535. मुक्तः प्रतिज्ञानात् ॥ २ ॥
  536. आत्मा प्रकरणात् ॥ ३ ॥
  537. अविभागेन दृष्टत्वात् ॥ ४ ॥
  538. ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥ ५ ॥
  539. चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ ६ ॥
  540. एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॥ ७ ॥
  541. सङ्कल्पादेव तु तच्छ्रुतेः ॥ ८ ॥
  542. अत एव चानन्याधिपतिः ॥ ९ ॥
  543. अभावं बादरिराह ह्येवम् ॥ १० ॥
  544. भावं जैमिनिर्विकल्पामननात् ॥ ११ ॥
  545. द्वादशाहवदुभयविधं बादरायणोऽतः ॥ १२ ॥
  546. तन्वभावे सन्ध्यवदुपपत्तेः ॥ १३ ॥
  547. भावे जाग्रद्वत् ॥ १४ ॥
  548. प्रदीपवदावेशस्तथा हि दर्शयति ॥ १५ ॥
  549. स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥ १६ ॥
  550. जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च ॥ १७ ॥
  551. प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॥ १८ ॥
  552. विकारावर्ति च तथा हि स्थितिमाह ॥ १९ ॥
  553. दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ २० ॥
  554. भोगमात्रसाम्यलिङ्गाच्च ॥ २१ ॥
  555. अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥ २२ ॥