मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
न्यायरक्षामणिः - सूत्राणि
अ
द्युभ्वाद्यायतनं स्वशब्दात् ॥१॥
अक्षरमम्बरान्तधृतेः ॥१०॥
अत एव च नित्यत्वम् ॥२९॥
अत एव न देवता भूतं च ।२७।
अत एव प्राणः ।२३।
अत्ता चराचरग्रहणात् ॥९॥
अथातो ब्रह्मजिज्ञासा । १।
अदृश्यत्वादिगुणको धर्मोक्तेः । २१ ।
अनवस्थितेरसम्भवाच्च नेतरः । १७ ।
अनुकृतेस्तस्य च ॥२२॥
अनुपपत्तेस्तु न शारीरः ।३।
अनुस्मृतेर्बादरिः । ३० ।
अन्तर उपपत्तेः ।१३।
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् । १८ ।
अन्तस्तद्धर्मोपदेशात् । २० ।
अन्यभावव्यावृत्तेश्च ॥१२॥
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥१८॥
अन्यार्थश्च परामर्शः ॥२०॥
अपि च स्मर्यते ॥२३॥
अभिध्योपदेशाच्च ॥२४॥
अभिव्यक्तेरित्याश्मरथ्यः । २९ ।
अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥७॥
अल्पश्रुतेरिति चेत्तदुक्तम् ॥२१॥
अवस्थितेरिति काशकृत्स्नः ॥२२॥
अस्मिन्नस्य च तद्योगं शास्ति ।१९।
आकाशस्तल्लिङ्गात् । २२ ।
आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ४१॥
आत्मकृतेः परिणामात् ॥२६॥
आनन्दमयोऽभ्यासात् । १२ ।
आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥१॥
आमनन्ति चैनमस्मिन् । ३२ ।
इतरपरामर्शात् स इति चेन्नासम्भवात् ॥१८॥
ईक्षतिकर्मव्यपदेशात्सः ॥१३॥
ईक्षतेर्नाशब्दम् । ५।
उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ॥२१॥
उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥१९॥
उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् । २७ ।
एतेन सर्वे व्याख्याता व्याख्याताः ॥२८॥
कम्पनात् ॥ ३९॥
कर्मकर्तृव्यपदेशाच्च ।४।
कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥१०॥
कामाच्च नानुमानापेक्षा ।१८।
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥१४॥
क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥३५॥
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गञ्च ॥१५॥
गतिसामान्यात् । १० ।
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥११॥
गौणश्चेन्नात्मशब्दात् ।६।
चमसवदविशेषात् ॥८॥
छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् ॥ २५ ॥
जगद्वाचित्वात् ॥१६॥
जन्माद्यस्य यतः ॥ २॥
जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् ।१७।
जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् । ३१ ।
ज्ञेयत्वावचनाच्च ॥४॥
ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥९॥
ज्योतिर्दर्शनात् ॥ ४० ॥
ज्योतिश्चरणाभिधानात् । २४।
ज्योतिषि भावाच्च ॥३२ ॥
ज्योतिषैकेषामसत्यन्ने ॥१३॥
तत्तु समन्वयात् । ४ ।
तदधीनत्वादर्थवत् ।३।
तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७॥
तदुपर्यपि बादरायणः सम्भवात् ॥२६॥
तद्धेतुव्यपदेशाच्च ।१४।
तन्निष्ठस्य मोक्षोपदेशात् ।७।
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥६॥
दहर उत्तरेभ्यः ॥१४॥
धर्मोपपत्तेश्च ॥९॥
धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥१६॥
न च स्मार्तमतद्धर्माभिलापात् । १९ ।
न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् । २९ ।
न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥११॥
नानुमानमतच्छब्दात् ॥३॥
नेतरोऽनुपपत्तेः ।१६।
प्रकरणाच्च ॥१०॥
प्रकरणाच्च ॥६॥
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥२३॥
प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥२०॥
प्रसिद्धेश्च ॥१७॥
प्राणभृच्च ॥४॥
प्राणस्तथाऽनुगमात् ।२८।
प्राणादयो वाक्यशेषात् ॥१२॥
भावं तु बादरायणोऽस्ति हि ॥३३॥
भूतादिपादव्यपदेशोपपत्तेश्चैवम् । २६ ।
भूमा सम्प्रसादादध्युपदेशात् ॥८॥
भेदव्यपदेशाच्च ।१७।
भेदव्यपदेशाच्चान्यः । २१ ।
भेदव्यपदेशात् ॥५॥
मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॥३१॥
महद्वच्च ।७।
मान्त्रवर्णिकमेव च गीयते । १५ ।
मुक्तोपसृप्यव्यपदेशात् ॥२॥
योनिश्च हि गीयते ॥२७॥
रूपोपन्यासाच्च ॥ २३॥
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥५॥
वाक्यान्वयात् ॥१९॥
विकारशब्दान्नेति चेन्न प्राचुर्यात् ।१३।
विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥२७॥
विवक्षितगुणोपपत्तेश्च । २।
विशेषणभेदव्यपदेशाभ्यां च नेतरौ । २२ ।
विशेषणाच्च ॥१२॥
वैश्वानरस्साधारणशब्दविशेषात् । २४ ।
शब्दं इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् ॥२८॥
शब्दविशेषात् ।५।
शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात् पुरुषमपि चैनमधीयते । २६ ।
शब्दादेव प्रमितः ॥२४॥
शारीरश्चोभयेऽपि हि भेदेनैनमधीयते । २० ।
शास्त्रदृष्ट्या तूपदेशो वामदेववत् । ३० ।
शास्त्रयोनित्वात् । ३।
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥३४॥
श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॥३८॥
श्रुतत्वाच्च । ११ ।
श्रुतोपनिषत्कगत्यभिधानाच्च ॥१६॥
संपत्तेरिति जैमिनिस्तथा हि दर्शयति । ३१ ।
संस्कारपरामर्शात्तदभावाभिलापाच्च ॥ ३६॥
समाकर्षात् ॥१५॥
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च ॥३०॥
सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ।८।
सर्वत्र प्रसिद्धोपदेशात् ।१।
सा च प्रशासनात् ॥११॥
साक्षाच्चोभयाम्नानात् ॥२५॥
साक्षादप्यविरोधं जैमिनिः । २८ ।
सुखविशिष्टाभिधानादेव च ॥१५॥
सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥
सूक्ष्मं तु तदर्हत्वात् ॥२॥
स्थानादिव्यपदेशाच्च ॥१४॥
स्थित्यदनाभ्यां च ॥७॥
स्मर्यमाणमनुमानं स्यादिति । २५ ।
स्मृतेश्च ।६।
स्वाप्ययात् । ९।
हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥२५॥
हेयत्वावचनाच्च । ८।