तद्व्याचष्टे –
सर्वप्राणीति ।
फलस्य तदुपादानस्य तत्साधनस्य चाधिष्ठानभूतानित्यर्थः ।
अव्ययानामनेकार्थत्वान्नुशब्दस्तुशब्दार्थं वैलक्षण्यं लोकानामाहेत्याह –
इमे न्विति ।
अहमितीत्यस्येक्षतेति पूर्वेणान्वयः ।
समष्टिलिङ्गशरीरस्य तदभिमानिनां विराडवयवजन्यत्वात्तदर्थं विराट्सृष्टिमाह –
एवमीक्षित्वेति ।
यद्यपि लोकोत्पत्तेः पूर्वमेवाण्डोत्पत्तिरुक्ताऽण्डमुत्पाद्याम्भःप्रभृतींल्लोकानसृजतेति भाष्येण तथाऽपि सैवोत्पत्तिरिहानूद्यते । लोकपालसृष्ट्यर्थमिति न विरोध इति भावः ।
अद्भ्य एवेत्येवकारार्थमाह –
येभ्य इति ।
कुलालः पृथिव्याः सकाशान्मृत्पिण्डमिवेत्यन्वयः ।
स्वावयवेति ।
भूतानां परस्परावयवसंयोजनमतिश्लिष्टसंयोगस्तेनेत्यर्थः ॥३॥