शब्दादिभोक्तृत्वमिन्द्रियदेवतोपाधिकं न स्वत आत्मन इत्यभिप्रायेण तेषां शब्दादिभोगमुक्त्वेदानीमन्नपानभोक्तृत्वमप्यपानवृत्तिमत्प्राणोपाधिकं न स्वत आत्मन इत्यभिप्रायेण तस्या भोक्तृत्वं परिशेषान्निर्धारयितुमाह –
तदेनदिति ।
सृष्टं तत्पराङ्सदत्यजिघांसदित्यन्वयः ।
उक्तार्थे दृष्टान्तमाह –
यथेति ।
पराङ्पदं व्युत्पादयति –
परागञ्चतीति ।
मत्वेत्यनन्तरं परागञ्चति तद्वदिति शेषः ।
अतिगन्तुमैच्छदिति ।
यद्यपि व्रीह्याद्यचेतनान्नस्य नैवमिच्छा सम्भवति तथाऽपि भोक्तृशरीरान्तर्न प्रविष्टं किन्तु बहिरेव स्थितमित्यत्र तात्पर्यम् । कार्यकारणलक्षणः पिण्डस्तदन्नं वाचाऽजिघृक्षदित्यन्वयः ।
नन्विदानीमिव प्रथममेवापानेनैवान्नजिघृक्षा तस्य किमिति नाऽऽसीदित्याशङ्क्य तस्येदानीन्तनशरीरापेक्षया प्रथमजत्वात्तदानीं चापानेनान्नादत्वस्यानिश्चयात्तस्य वागादिनाऽन्नजिघृक्षा युक्तेत्याह –
प्रथमजत्वादिति ।
अस्मदाद्यपेक्षयेत्यर्थः । यस्मिन्प्रतिष्ठिता अन्नमदामेत्युपक्रान्तस्य व्यष्टिशरीरस्य समष्टिपिण्डापेक्षया प्रथमजत्वाभावादपश्यन्नजानन्नित्यर्थः ।
वदनक्रियया प्रथमजस्य पिण्डस्य कारणस्यान्नग्रहणासामर्थ्यं कार्यगतासामर्थ्येन द्रढयति –
स प्रथमज इति ।
अत्र प्रथममन्नपदं गृहीतवान्स्यादित्यत्र कर्मत्वेन सम्बध्यते ।
तत्कार्यभूतत्वादिति ।
तदनन्तरभूतत्वादित्यर्थः । इदानीन्तनशरीरस्य पूर्वकालीनव्यष्टिशरीरकार्यत्वाभावादिति ।
अभिव्याहृत्येति ।
वाचकशब्देनाभिधायेत्यर्थः । पूर्वजोऽपीत्यस्यनाशक्नोदिति पूर्वेणान्वयः । प्राणेन घ्राणेनाभिप्राण्याऽऽघ्रायेत्यर्थः ।
अपानेनेति ।
मुखच्छिद्रेणान्तर्गच्छता वायुनेत्यर्थः ।
अन्नात्तृत्वमपि श्वसनवृत्तिमतः प्राणस्य धर्मो नाऽऽत्मनः स्वत इत्येतत्तदेनत्सृष्टं पराङित्यादिनोक्तं सन्दर्भस्य प्रयोजनमुपसंहरति –
तेन स एष इति ।
येन कारणेनापानेनान्नमशितवांस्तेनेत्यर्थः ।
अपानवृत्तिमतः प्राणस्यान्नग्राहकत्वं प्रसिद्ध्या दृढीकर्तुमन्नायुरिति वाक्यं व्याचष्टे –
अन्नायुरिति ।
अन्नमदामेत्यादिश्रुत्यन्तरे प्राणस्यान्नायुष्ट्वं प्रसिद्धमित्यर्थः ॥३॥४॥५॥६॥७॥८॥९॥१०॥