तदेतत् व्याचष्टे -
तुशब्द इति ।
तदित्युत्तरपक्षप्रतिज्ञां विभजते -
तद्ब्रह्मेति ।
पूर्वपक्षी कर्कशाशयः पृच्छति -
कथम् ।
कुतः प्रकारादित्यर्थः ।
सिद्धान्ती स्वपक्षे हेतुं प्रकारभेदमाह -
समन्वयात् ।
सम्यगन्वयः समन्वयस्तस्मात् ।
एतदेव विभजते -
सर्वेषु हि वेदान्तेष्विति ।
वेदान्तानामैकान्तिकीं ब्रह्मपरतामाचिख्यसुर्बहूनि वाक्यान्युदाहरति -
सदेवेति ।
'यतो वा इमानि भूतानि” इति तु वाक्यं पूर्वमुदाहृतं जगदुत्पत्तिस्थितिनाशकारणमिति चेह स्मारितमिति न पठितम् । येन हि वाक्यमुपक्रम्यते येन चोपसंह्रियते तदेव वाक्यार्थ इति शाब्दाः । यथोपांशुयाजवाक्येऽनूचोः पुरोडाशयोर्जामितादोषसङ्कीर्तनपूर्वकोपांशुयाजविधाने तत्प्रतिसमाधानोपसंहारे चापूर्वोपांशुयाजकर्मविधिपरता एकवाक्यताबलादाश्रिता, एवमत्रापि “सदेव सोम्येदम्” (छा. उ. ६ । २ । १) इति ब्रह्मोपक्रमात् “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति च जीवस्य ब्रह्मात्मनोपसंहारात्तत्परतैव वाक्यस्य । एवं वाक्यान्तराणामपि पौर्वापर्यालोचनया ब्रह्मपरत्वमवगन्तव्यम् । न च तत्परत्वस्य दृष्टस्य सति सम्भवेऽन्यपरता अदृष्टा युक्ता कल्पयितुम् , अतिप्रसङ्गात् ।
न केवलं कर्तृपरता तेषामदृष्टा, अनुपपन्ना चेत्याह -
न च तेषामिति ।
सापेक्षत्वेनाप्रामाण्यं पूर्वपक्षबीजं दूषयति -
न च परिनिष्ठितवस्तुस्वरूपत्वेऽपीति ।
अयमभिसन्धिः - पुंवाक्यनिदर्शनेन हि भूतार्थतया वेदान्तानां सापेक्षत्वमाशङ्क्यते । तत्रैवं भवान् पृष्टो व्याचष्टाम् , किं पुंवाक्यानां सापेक्षता भूतार्थत्वेन, आहो पौरुषेयत्वेन । यदि भूतार्थत्वेन ततः प्रत्यक्षादीनामपि परस्परापेक्षत्वेनाप्रामाण्यप्रसङ्गः । तान्यपि हि भूतार्थान्येव । अथ पुरुषबुद्धिप्रभवतया पुंवाक्यं सापेक्षम् , एवं तर्हि तदपूर्वकाणां वेदान्तानां भूतार्थानामपि नाप्रामाण्यं, प्रत्यक्षादीनामिव नियतेन्द्रियलिङ्गादिजन्मनाम् । यद्युच्येत सिद्धे किलापौरुषेयत्वे वेदान्तानामनपेक्षतया प्रामाण्यं सिध्येत् , तदेव तु भूतार्थत्वेन न सिध्यति, भूतार्थस्य शब्दानपेक्षेण पुरुषेण मानान्तरतः शक्यज्ञानत्वाद्बुद्धिपूर्वं विरचनोपपत्तेः, वाक्यत्वादिलिङ्गकस्य वेदपौरुषेयत्वानुमानस्याप्रत्यूहमुत्पत्तेः । तस्मात् पौरुषेयत्वेन सापेक्षत्वं दुर्वारं, न तु भूतार्थत्वेन । कार्यार्थत्वे तु कार्यस्यापूर्वस्य मानान्तरागोचरतयात्यन्ताननुभूतपूर्वस्य तत्त्वेन समारोपेण वा पुरुषबुद्धावनारोहात्तदर्थानां वेदान्तानामशक्यरचनतया पौरुषेयत्वाभावादनपेक्षं प्रमाणत्वं सिध्यतीति प्रामाण्याय वेदान्तानां कार्यपरत्वमातिष्ठामहे । अत्रब्रूमः - किं पुनरिदं कार्यमभिमतमायुष्मतः यदशक्यं पुरुषेण ज्ञातुम् । अपूर्वमिति चेत् , हन्त कुतस्त्यमस्य लिङाद्यर्थत्वम् , तेनालौकिकेन सङ्गतिसंवेदनविरहात् । लोकानुसारतः क्रियाया एव लौकिक्याः कार्याया लिङादेरवगमात् । ‘स्वर्गकामो यजेत’ इति साध्यस्वर्गविशिष्टो नियोज्योऽवगम्यते, स च तदेव कार्यमवगच्छति यत्स्वर्गानुकूलम् । न च क्रिया क्षणभङ्गुरामुष्मिकाय स्वर्गाय कल्पत इति पारिशेष्याद्वेदत एवापूर्वे कार्ये लिङादीनां सम्बन्धग्रह इति चेत् , हन्त चैत्यवन्दनादिवाक्येष्वपि स्वर्गकामादिपदसम्बन्धादपूर्वकार्यत्वप्रसङ्गः, तथा च तेषामप्यशक्यरचनत्वेनापौरुषेयत्वापातः । स्पष्टदृष्टेन पौरुषेयत्वेन वा तेषामपूर्वार्थत्वप्रतिषेधे वाक्यत्वादिना लिङ्गेन वेदानामपि पौरुषेयत्वमनुमितमित्यपूर्वार्थता न स्यात् । अन्यतस्तु वाक्यत्वादीनामनुमानाभामत्वोपपादने कृतमपूर्वार्थत्वेनात्र तदुपपादकेन । उपपादितं चापौरुषेयत्वमस्माभिर्न्यायकणिकायाम्, इह तु विस्तरभयान्नोक्तम् । तेनापौरुषेयत्वे सिद्धे भूतार्थानामपि वेदान्तानां न सापेक्षतया प्रामाण्यविघातः । न चानधिगतगन्तृता नास्ति येन प्रामाण्यं न स्यात् , जीवस्य ब्रह्मताया अन्यतोऽनधिगमात् । तदिदमुक्तम्- ‘न च परिनिष्ठितवस्तुस्वरूपत्वेऽपि’ इति ।
द्वितीयं पूर्वपक्षबीजं स्मारयित्वा दूषयति -
यत्तु हेयोपादेयरहितत्वादिति ।
विध्यर्थावगमात्खलु पारम्पर्येण पुरुषार्थप्रतिलम्भः । इह तु - “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्यवगतिपर्यन्ताद्वाक्यार्थज्ञानात् बाह्यानुष्ठानायासानपेक्षात्साक्षादेव पुरुषार्थप्रतिलम्भो नायं सर्पो रज्जुरियमितिज्ञानादिवेति सोऽयमस्य विध्यर्थज्ञानात् प्रकर्षः । एतदुक्तं भवति - द्विविधं हीप्सितं पुरुषस्य । किञ्चिदप्राप्तम् , ग्रामादि, किञ्चित्पुनः प्राप्तमपि भ्रमवशादप्राप्तमित्यवगतम् , यथा स्वग्रीवावनद्धं ग्रैवेयकम् । एवं जिहासितमपि द्विविधम् , किञ्चिदहीनं जीहासति, यथा वलयितचरणं फणिनम् , किञ्चित्पुनर्हीनमेव जिहासति, यथा चरणाभरणे नूपुरे फणिनमारोपितम् । तत्राप्राप्तप्राप्तौ चात्यक्तत्यागे च बाह्योपायानुष्ठानसाध्यत्वात्तदुपायतत्त्वज्ञानादस्ति पराचीनानुष्ठानापेक्षा । न जातु ज्ञानमात्रं वस्त्वपनयति । न हि सहस्रमपि रज्जुप्रत्यया वस्तुसन्तं फणिनमन्यथयितुमीशते । समारोपिते तु प्रेप्सितजिहासिते तत्त्वसाक्षात्कारमात्रेण बाह्यानुष्ठानानपेक्षेण शक्येते प्राप्तुमिव हातुमिव । समारोपमात्रजीविते हि ते, समारोपितं च तत्त्वसक्षात्कारः समूलघातमुपहन्तीति ।
तथेहाप्यविद्यासमारोपितजीवभावे ब्रह्मण्यानन्दे वस्तुतः शोकदुःखादिरहिते समारोपितनिबन्धनस्तद्भावः “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति वाक्यार्थतत्त्वज्ञानादवगतिपर्यन्तान्निवर्तते, तन्निवृत्तौ प्राप्तमप्यानन्दरूपमप्राप्तमिव प्राप्तं भवति, त्यक्तमपि शोकदुःखाद्यत्यक्तमिव त्यक्तं भवति, तदिदमुक्तम् -
ब्रह्मात्मावगमादेव
जीवस्य सर्वक्लेशस्य सवासनस्य विपर्यासस्य । स हि क्लिश्नाति जन्तूनतः क्लेशः, तस्य प्रकर्षेण हानात्पुरुषार्थस्यदुःखनिवृत्तिसुखाप्तिलक्षणस्य सिद्धेरिति ।
यत्तु “आत्मेत्येवोपासीत”(बृ. उ. १ । ४ । ७) “आत्मानमेव लोकमुपासीत” (बृ. उ. १ । ४ । १५) इत्युपासनावाक्यगतदेवतादिप्रतिपादनेनोपासनापरत्वं वेदान्तानामुक्तं, तद्दूषयति -
देवतादिप्रतिपादनस्य तु आत्मेत्येतावन्मात्रस्यस्ववाक्यगतोपासनार्थत्वेऽपि न कश्चिद्विरोधः ।
यदि न विरोधः, सन्तु तर्हि वेदान्ता देवताप्रतिपादनद्वारेणोपासनाविधिपरा एवेत्यत आह -
न तु तथा ब्रह्मण इति ।
उपास्योपासकोपासनादिभेदसिद्ध्यधीनोपासना न निरस्तसमस्तभेदप्रपञ्चे वेदान्तवेद्ये ब्रह्मणि सम्भवतीति नोपासनाविधिशेषत्वं वेदान्तानां तद्विरोधित्वादित्यर्थः ।
स्यादेतत् । यदि विधिविरहेऽपि वेदान्तानां प्रामाण्यम् , हन्त तर्हि “सोऽरोदीत्” (तै. सं. १ । ५ । १ । १) इत्यादीनामप्यस्तु स्वतन्त्राणामेवोपेक्षणीयार्थानां प्रामाण्यम् । न हि हानोपादानबुद्धी एव प्रामणस्य फले, उपेक्षाबुद्धेरपि तत्फलत्वेन प्रामाणिकैरभ्युपेतत्वादिति कृतम् ‘बर्हिषि रजतं न देयम्’ इत्यादिनिषेधविधिपरत्वेनैतेषामित्यत आह -
यद्यपीति ।
स्वाध्यायविध्यधीनग्रहणतया हि सर्वो वेदराशिः पुरुषार्थतन्त्र इत्यवगतम् । तत्रैकेनापि वर्णेन नापुरुषार्थेन भवितुं युक्तम् , किं पुनरियता “सोऽरोदीत्” (तै. सं. १ । ५ । १ । १) इत्यादिना पदप्रबन्धेन । न च वेदान्तेभ्य इव तदर्थावगममात्रादेव कश्चित्पुरुषार्थ उपलभ्यते । तेनैष पदसन्दर्भः साकाङ्क्ष एवास्ते पुरुषार्थमुदीक्षमाणः । ‘बर्हिषि रजतं न देयम्’ इत्ययमपि निषेधविधिः स्वनिषेध्यस्य निन्दामपेक्षते । न ह्यन्यथा ततश्चेतनः शक्यो निवर्तयितुम् । तद्यदि दूरतोऽपि न निन्दामवाप्स्यत्ततो निषेधविधिरेव रजतनिषेधे च निन्दायां च दर्विहोमवत्सामर्थ्यद्वयमकल्पयिष्यत् । तदेवमुत्तप्तयोः “सोऽरोदीत्” (तै. सं. १ । ५ । १ । १) इति ‘बर्हिषि रजतं न देयम्’ इति च पदसन्दर्भयोर्लक्ष्यमाणनिन्दाद्वारेण नष्टाश्वदग्धरथवत्परस्परं समन्वयः । न त्वेवं वेदान्तेषु पुरुषार्थापेक्षा, तदर्थावगमादेवानपेक्षात् परमपुरुषार्थलाभादित्युक्तम् ।
ननु विध्यसंस्पर्शिनो वेदस्यान्यस्य न प्रामाण्यं दृष्टमिति कथं वेदान्तानां तदस्पृशां तद्भविष्यतीत्यत आह -
न चानुमानगम्यमिति ।
अबाधितानधिगतासन्दिग्धबोधजनकत्वं हि प्रमाणत्वं प्रमाणानां तच्च स्वत इत्युपपादितम् । यद्यपि चैषामीदृग्बोधजनकत्वं कार्यार्थापत्तिसमधिगम्यम् , तथापि तद्बोधोपजनने मानान्तरं नापेक्षते । नापीमामेवार्थापत्तिम् , परस्पराश्रयप्रसङ्गादिति स्वत इत्युक्तम् । ईदृग्बोधजनकत्वं च कार्ये इव विधीनाम् , वेदान्तानां ब्रह्मण्यस्तीति दृष्टान्तानपेक्षं तेषां ब्रह्मणि प्रामाण्यं सिद्धं भवति । अन्यथा नेन्द्रियान्तराणां रूपप्रकाशनं दृष्टमिति चक्षुरपि न रूपं प्रकाशयेदिति ।
प्रकृतमुपसंहरति -
तस्मादिति ।