शास्त्रप्रमाणकत्वमुक्तं ब्रह्मणः प्रतिज्ञामात्रेण, तदनेन सूत्रेण प्रतिपादनीयमित्युत्सूत्रं पूर्वपक्षमारचयति भाष्यकारः -
कथं पुनरिति ।
किमाक्षेपे । शुद्धबुद्धोदासीनस्वभावतयोपेक्षणीयं ब्रह्म, भूतमभिदधतां वेदान्तानामपुरुषार्थोपदेशिनामप्रयोजनत्वापत्तेः, भूतार्थत्वेन च प्रत्यक्षादिभिः समानविषयतया लौकिकवाक्यवत्तदर्थानुवादकत्वेनाप्रामाण्यप्रसङ्गात् । न खलु लौकिकानि वाक्यानि प्रमाणान्तरविषयमर्थमवबोधयन्ति स्वतः प्रमाणम् , एवं वेदान्ता अपीत्यनपेक्षत्वलक्षणं प्रामाण्यमेषां व्याहन्येत । न चैतैरप्रमाणैर्भवितुं युक्तम् । न चाप्रयोजनैः, स्वाध्यायाध्ययनविध्यापादितप्रयोजनवत्त्वनियमात् । तस्मात्तत्तद्विहितकर्मापेक्षितकर्तृदेवतादिप्रतिपादनपरत्वेनैव क्रियार्थत्वम् । यदि त्वसंनिधानात्तत्परत्वं न रोचयन्ते, ततः संनिहितोपासनादिक्रियापरत्वं वेदान्तानाम् । एवं हि प्रत्यक्षाद्यनधिगतगोचरत्वेनानपेक्षतया प्रामाण्यं च प्रयोजनवत्त्वं च सिध्यतीति तात्पर्यार्थः । पारमर्षसूत्रोपन्यासस्तु पूर्वपक्षदार्ढ्याय । आनर्थक्यञ्चाप्रयोजनवत्त्वम् , सापेक्षतया प्रमानुत्पादकत्वं, चानुवादकत्वादिति ।
अतः इत्यादिवान्तं
ग्रहणकवाक्यम् ।
अस्य विभागभाष्यं
नहि इत्यादि उपपन्ना वा इत्यन्तम् ।
स्यादेतत् । अक्रियार्थत्वेऽपि ब्रह्मस्वरूपविधिपरा वेदान्ता भविष्यन्ति, तथा च “विधिना त्वेकवाक्यत्वात्”(जै.सू. २.१.) - इति राद्धान्तसूत्रमनुग्रहीष्यते । न खल्वप्रवृत्तप्रवर्तनमेव विधिः, उत्पत्तिविधेरज्ञातज्ञापनार्थत्वात् ।
वेदान्तानां चाज्ञातं ब्रह्म ज्ञापयतां तथाभावादित्यत आह -
न च परिनिष्ठित इति ।
अनागतोत्पाद्यभावविषय एव हि सर्वो विधिरुपेयः, उत्पत्त्यधिकारविनियोगप्रयोगोत्पत्तिरूपाणां परस्पराविनाभावात् , सिद्धे च तेषामसम्भवात् , तद्वाक्यानां त्वैदम्पर्यं भिद्यते । यथा - ‘अग्निहोत्रं जुहुयात्स्वर्गकामः’ इत्यादिभ्योऽधिकारविनियोगप्रयोगाणां प्रतिलम्भात् , ‘अग्निहोत्रं जुहोति’ इत्युत्पत्तिमात्रपरं वाक्यम् । न त्वत्र विनियोगादयो न सन्ति, सन्तोऽप्यन्यतो लब्धत्वात्केवलमविवक्षिताः । तस्मात् भावनाविषयो विधिर्न सिद्धे वस्तुनि भवितुमर्हतीति ।
उपसंहरति -
तस्मादिति ।
अत्रारुचिकारणमुक्त्वा पक्षान्तरमुपसङ्क्रमते -
अथेति ।
एवं च सत्युक्तरूपे ब्रह्मणि शब्दस्यातात्पर्यात् प्रमाणान्तरेण यादृशमस्य रूपं व्यवस्थाप्यते न तच्छब्देन विरुध्यते, तस्योपासनापरत्वात् , समारोपेण चोपासनाया उपपत्तेरिति ।
प्रकृतमुपसंहरति -
तस्मान्नेति ।
सूत्रेण सिद्धान्तयति -
एवं प्राप्त उच्यते - तत्तु समन्वयात् ॥