ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
भेदव्यपदेशाच्च ॥ १७ ॥
इतश्च नानन्दमयः संसारी; यस्मादानन्दमयाधिकारे रसो वै सःरसꣳ ह्येवायं लब्ध्वाऽऽनन्दी भवति’ (तै. उ. २ । ७ । १) इति जीवानन्दमयौ भेदेन व्यपदिशति हि लब्धैव लब्धव्यो भवतिकथं तर्हिआत्मान्वेष्टव्यः’,आत्मलाभान्न परं विद्यते’(आ.ध.सू. १.८.१.२) इति श्रुतिस्मृती, यावता लब्धैव लब्धव्यो भवतीत्युक्तम् ? बाढम्तथाप्यात्मनोऽप्रच्युतात्मभावस्यैव सतस्तत्त्वानवबोधनिमित्तो मिथ्यैव देहादिष्वनात्मसु आत्मत्वनिश्चयो लौकिको दृष्टःतेन देहादिभूतस्यात्मनोऽपि आत्माअनन्विष्टःअन्वेष्टव्यः’, अलब्धःलब्धव्यः’, अश्रुतःश्रोतव्यः’, अमतःमन्तव्यः’, अविज्ञातःविज्ञातव्यः’ — इत्यादिभेदव्यपदेश उपपद्यतेप्रतिषिध्यत एव तु परमार्थतः सर्वज्ञात्परमेश्वरादन्यो द्रष्टा श्रोता वा नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इत्यादिनापरमेश्वरस्तु अविद्याकल्पिताच्छारीरात्कर्तुर्भोक्तुः विज्ञानात्माख्यात् अन्यःयथा मायाविनश्चर्मखड्गधरात्सूत्रेणाकाशमधिरोहतः एव मायावी परमार्थरूपो भूमिष्ठोऽन्यःयथा वा घटाकाशादुपाधिपरिच्छिन्नादनुपाधिपरिच्छिन्न आकाशोऽन्यःईदृशं विज्ञानात्मपरमात्मभेदमाश्रित्यनेतरोऽनुपपत्तेः’, ‘भेदव्यपदेशाच्चइत्युक्तम् ॥१७ ॥
भेदव्यपदेशाच्च ॥ १७ ॥
इतश्च नानन्दमयः संसारी; यस्मादानन्दमयाधिकारे रसो वै सःरसꣳ ह्येवायं लब्ध्वाऽऽनन्दी भवति’ (तै. उ. २ । ७ । १) इति जीवानन्दमयौ भेदेन व्यपदिशति हि लब्धैव लब्धव्यो भवतिकथं तर्हिआत्मान्वेष्टव्यः’,आत्मलाभान्न परं विद्यते’(आ.ध.सू. १.८.१.२) इति श्रुतिस्मृती, यावता लब्धैव लब्धव्यो भवतीत्युक्तम् ? बाढम्तथाप्यात्मनोऽप्रच्युतात्मभावस्यैव सतस्तत्त्वानवबोधनिमित्तो मिथ्यैव देहादिष्वनात्मसु आत्मत्वनिश्चयो लौकिको दृष्टःतेन देहादिभूतस्यात्मनोऽपि आत्माअनन्विष्टःअन्वेष्टव्यः’, अलब्धःलब्धव्यः’, अश्रुतःश्रोतव्यः’, अमतःमन्तव्यः’, अविज्ञातःविज्ञातव्यः’ — इत्यादिभेदव्यपदेश उपपद्यतेप्रतिषिध्यत एव तु परमार्थतः सर्वज्ञात्परमेश्वरादन्यो द्रष्टा श्रोता वा नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इत्यादिनापरमेश्वरस्तु अविद्याकल्पिताच्छारीरात्कर्तुर्भोक्तुः विज्ञानात्माख्यात् अन्यःयथा मायाविनश्चर्मखड्गधरात्सूत्रेणाकाशमधिरोहतः एव मायावी परमार्थरूपो भूमिष्ठोऽन्यःयथा वा घटाकाशादुपाधिपरिच्छिन्नादनुपाधिपरिच्छिन्न आकाशोऽन्यःईदृशं विज्ञानात्मपरमात्मभेदमाश्रित्यनेतरोऽनुपपत्तेः’, ‘भेदव्यपदेशाच्चइत्युक्तम् ॥१७ ॥

भेदव्यपदेशाच्च ।

रसः सारो ह्ययमानन्दमय आत्मा “रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति” (तै. उ. २ । ७ । १) इति । सोऽयं जीवात्मनो लब्धृभावः, आनन्दमयस्य च लभ्यता, नाभेद उपपद्यते । तस्मादानन्दमयस्य जीवात्मनो भेदे परब्रह्मत्वं सिद्धं भवति ।

चोदयति -

कथं तर्हीति ।

यदि लब्धा न लब्धव्यः, कथं तर्हि परमात्मनो वस्तुतोऽभिन्नेन जीवात्मना परमात्मा लभ्यत इत्यर्थः ।

परिहरति -

बाढम् ।

तथापीति ।

सत्यम् , परमार्थतोऽभेदेऽप्यविद्यारोपितं भेदमुपाश्रित्य लब्धृलब्धव्यभाव उपपद्यते । जीवो ह्यविद्यया परब्रह्मणो भिन्नो दर्शितः, न तु जीवादपि । तथा चानन्दमयश्चेज्जीवः, न जीवस्याविद्ययापि स्वतो भेदो दर्शित इति न लब्धृलब्धव्यभाव इत्यर्थः । भेदाभेदौ च न जीवपरब्रह्मणोरित्युक्तमधस्तात् ।

स्यादेतत् । यथा परमेश्वराद्भिन्नो जीवात्मा द्रष्टा न भवत्येवं जीवात्मनोऽपि द्रष्टुर्न भिन्नः परमेश्वर इति जीवस्यानिर्वाच्यत्वे परमेश्वरोऽप्यनिर्वाच्यः स्यात् । तथा च न वस्तुसन्नित्यत आह -

परमेश्वरस्त्वविद्याकल्पितादिति ।

रजतं हि समारोपितं न शुक्तितो भिद्यते । न हि तद्भेदेनाभेदेन वा शक्यं निर्वक्तुम् । शुक्तिस्तु परमार्थसती निर्वचनीया अनिर्वचनीयाद्रजताद्भिद्यत एव ।

अत्रैव सरूपमात्रं दृष्टान्तमाह -

यथा मायाविन इति ।

एतदपरितोषेणात्यन्तसरूपं दृष्टान्तमाह -

यथा वा घटाकाशादिति ।

शेषमतिरोहितार्थम् ॥ १७ ॥ ॥ १८ ॥