ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥
सूत्राणि त्वेवं व्याख्येयानि — ‘ब्रह्म पुच्छं प्रतिष्ठाइत्यत्र किमानन्दमयावयवत्वेन ब्रह्म विवक्ष्यते, उत स्वप्रधानत्वेनेतिपुच्छशब्दादवयवत्वेनेति प्राप्ते, उच्यतेआनन्दमयोऽभ्यासात्आनन्दमय आत्मा इत्यत्रब्रह्म पुच्छं प्रतिष्ठाइति स्वप्रधानमेव ब्रह्मोपदिश्यते; अभ्यासात्असन्नेव भवतिइत्यस्मिन्निगमनश्लोके ब्रह्मण एव केवलस्याभ्यस्यमानत्वात्विकारशब्दान्नेति चेन्न प्राचुर्यात्विकारशब्देनावयवशब्दोऽभिप्रेतः; पुच्छमित्यवयवशब्दान्न स्वप्रधानत्वं ब्रह्मण इति यदुक्तम् , तस्य परिहारो वक्तव्यः; अत्रोच्यतेनायं दोषः, प्राचुर्यादप्यवयवशब्दोपपत्तेः; प्राचुर्यं प्रायापत्तिः, अवयवप्राये वचनमित्यर्थः; अन्नमयादीनां हि शिरआदिषु पुच्छान्तेष्ववयवेषूक्तेष्वानन्दमयस्यापि शिरआदीन्यवयवान्तराण्युक्त्वा अवयवप्रायापत्त्याब्रह्म पुच्छं प्रतिष्ठाइत्याह, नावयवविवक्षया; यत्कारणम्अभ्यासात्इति स्वप्रधानत्वं ब्रह्मणः समर्थितम्तद्धेतुव्यपदेशाच्चसर्वस्य हि विकारजातस्य सानन्दमयस्य कारणत्वेन ब्रह्म व्यपदिश्यतेइदꣳ सर्वमसृजत, यदिदं किञ्च’ (तै. उ. २ । ६ । १) इति कारणं सद्ब्रह्म स्वविकारस्यानन्दमयस्य मुख्यया वृत्त्यावयव उपपद्यतेअपराण्यपि सूत्राणि यथासम्भवं पुच्छवाक्यनिर्दिष्टस्यैव ब्रह्मण उपपादकानि द्रष्टव्यानि ॥१२ – १९ ॥
अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥
सूत्राणि त्वेवं व्याख्येयानि — ‘ब्रह्म पुच्छं प्रतिष्ठाइत्यत्र किमानन्दमयावयवत्वेन ब्रह्म विवक्ष्यते, उत स्वप्रधानत्वेनेतिपुच्छशब्दादवयवत्वेनेति प्राप्ते, उच्यतेआनन्दमयोऽभ्यासात्आनन्दमय आत्मा इत्यत्रब्रह्म पुच्छं प्रतिष्ठाइति स्वप्रधानमेव ब्रह्मोपदिश्यते; अभ्यासात्असन्नेव भवतिइत्यस्मिन्निगमनश्लोके ब्रह्मण एव केवलस्याभ्यस्यमानत्वात्विकारशब्दान्नेति चेन्न प्राचुर्यात्विकारशब्देनावयवशब्दोऽभिप्रेतः; पुच्छमित्यवयवशब्दान्न स्वप्रधानत्वं ब्रह्मण इति यदुक्तम् , तस्य परिहारो वक्तव्यः; अत्रोच्यतेनायं दोषः, प्राचुर्यादप्यवयवशब्दोपपत्तेः; प्राचुर्यं प्रायापत्तिः, अवयवप्राये वचनमित्यर्थः; अन्नमयादीनां हि शिरआदिषु पुच्छान्तेष्ववयवेषूक्तेष्वानन्दमयस्यापि शिरआदीन्यवयवान्तराण्युक्त्वा अवयवप्रायापत्त्याब्रह्म पुच्छं प्रतिष्ठाइत्याह, नावयवविवक्षया; यत्कारणम्अभ्यासात्इति स्वप्रधानत्वं ब्रह्मणः समर्थितम्तद्धेतुव्यपदेशाच्चसर्वस्य हि विकारजातस्य सानन्दमयस्य कारणत्वेन ब्रह्म व्यपदिश्यतेइदꣳ सर्वमसृजत, यदिदं किञ्च’ (तै. उ. २ । ६ । १) इति कारणं सद्ब्रह्म स्वविकारस्यानन्दमयस्य मुख्यया वृत्त्यावयव उपपद्यतेअपराण्यपि सूत्राणि यथासम्भवं पुच्छवाक्यनिर्दिष्टस्यैव ब्रह्मण उपपादकानि द्रष्टव्यानि ॥१२ – १९ ॥

सूत्राणि त्वेवं व्याख्येयानीति ।

वेदसूत्रयोर्विरोधे “गुणे त्वन्याय्यकल्पना” इति सूत्राण्यन्यथा नेतव्यानि । आनन्दमयशब्देन तद्वाक्यस्य “ब्रह्म पुच्छं प्रतिष्ठा” (तै. उ. २ । ५ । १) इत्येतद्गतं ब्रह्मपदमुपलक्ष्यते । एतदुक्तं भवति - आनन्दमय इत्यादिवाक्ये यत् “ब्रह्म पुच्छं प्रतिष्ठा” (तै. उ. २ । ५ । १) इति ब्रह्मपदं तत्स्वप्रधानमेवेति । यत्तु ब्रह्माधिकरणमिति वक्तव्ये “ब्रह्म पुच्छम्” (तै. उ. २ । ५ । १) इत्याह श्रुतिः, तत्कस्य हेतोः, पूर्वमवयवप्रधानप्रयोगात्तत्प्रयोगस्यैव बुद्धौ संनिधानात्तेनापि चाधिकरणलक्षणोपपत्तेरिति ।

मान्त्रवर्णिकमेव च गीयते ॥ १५ ॥

यत् “सत्यं ज्ञानम्”(तै. उ. २ । १ । १) इत्यादिना मन्त्रवर्णेन ब्रह्मोक्तं तदेवोपायभूतेन ब्राह्मणेन स्वप्रधान्येन गीयते “ब्रह्म पुच्छं प्रतिष्ठा” (तै. उ. २ । ५ । १) इति । अवयववचनत्वे त्वस्य मन्त्रे प्राधान्यं, ब्राह्मणे त्वप्राधान्यमित्युपायोपेययोर्मन्त्रब्राह्मणयोर्विप्रतिपत्तिः स्यादिति ।

नेतरोऽनुपपत्तेः ॥ १६ ॥

अत्र ‘इतश्चानन्दमयः’ इति भाष्यस्य स्थाने ‘इतश्च ब्रह्म पुच्छं प्रतिष्ठा’ इति पठितव्यम् ।

भेदव्यपदेशाच्च ॥ १७ ॥

अत्रापि “इतश्चानन्दमयः” इत्यस्य च ‘आनन्दमयाधिकारे’ इत्यस्य च भाष्यस्य स्थाने ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति ‘ब्रह्मपुच्छाधिकारे’ इति च पठितव्यम् ।

कामाच्च नानुमानापेक्षा ॥ १८ ॥

अस्मिन्नस्य च तद्योगं शास्ति ।। १९ ।।

इत्यनयोरपि सूत्रयोर्भाष्ये आनन्दमयस्थाने ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति पाठो द्रष्टव्यः ।

तद्धेतु व्यपदेशाच्च ।। १४ ।।

विकारस्यानन्दमयस्य ब्रह्म पुच्छमवयवश्चेत्कथं सर्वस्यास्य विकारजातस्य सानन्दमयस्य ब्रह्म पुच्छं कारणमुच्येत “इदं सर्वमसृजत । यदिदं किञ्च”(तै. उ. २ । ६ । १) इति श्रुत्या । नह्यानन्दमयविकारावयवो ब्रह्म विकारः सन् सर्वस्य कारणमुपपद्यते । तस्मादानन्दमयविकारावयवो ब्रह्मेति तदवयवयोग्यानन्दमयो विकार इह नोपास्यत्वेन विवक्षितः, किन्तु स्वप्रधानमिह ब्रह्म पुच्छं ज्ञेयत्वेनेति सिद्धम् ॥ १९ ॥