ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ २७ ॥
यदप्येतदुक्तम्पूर्वत्रत्रिपादस्यामृतं दिविइति सप्तम्या द्यौः आधारत्वेनोपदिष्टाइह पुनःअथ यदतः परो दिवःइति पञ्चम्या मर्यादात्वेनतस्मादुपदेशभेदान्न तस्येह प्रत्यभिज्ञानमस्तीतितत्परिहर्तव्यम्त्रोच्यतेनायं दोषः, उभयस्मिन्नप्यविरोधात्उभयस्मिन्नपि सप्तम्यन्ते पञ्चम्यन्ते चोपदेशे प्रत्यभिज्ञानं विरुध्यतेयथा लोके वृक्षाग्रसम्बद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यतेवृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति , एवं दिव्येव सद्ब्रह्म दिवः परमित्युपदिश्यतेअपर आहयथा लोके वृक्षाग्रेणासम्बद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यतेवृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति , एवं दिवः परमपि सद्ब्रह्म दिवीत्युपदिश्यतेतस्मादस्ति पूर्वनिर्दिष्टस्य ब्रह्मण इह प्रत्यभिज्ञानम्अतः परमेव ब्रह्म ज्योतिःशब्दमिति सिद्धम् ॥ २७ ॥
उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ २७ ॥
यदप्येतदुक्तम्पूर्वत्रत्रिपादस्यामृतं दिविइति सप्तम्या द्यौः आधारत्वेनोपदिष्टाइह पुनःअथ यदतः परो दिवःइति पञ्चम्या मर्यादात्वेनतस्मादुपदेशभेदान्न तस्येह प्रत्यभिज्ञानमस्तीतितत्परिहर्तव्यम्त्रोच्यतेनायं दोषः, उभयस्मिन्नप्यविरोधात्उभयस्मिन्नपि सप्तम्यन्ते पञ्चम्यन्ते चोपदेशे प्रत्यभिज्ञानं विरुध्यतेयथा लोके वृक्षाग्रसम्बद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यतेवृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति , एवं दिव्येव सद्ब्रह्म दिवः परमित्युपदिश्यतेअपर आहयथा लोके वृक्षाग्रेणासम्बद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यतेवृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति , एवं दिवः परमपि सद्ब्रह्म दिवीत्युपदिश्यतेतस्मादस्ति पूर्वनिर्दिष्टस्य ब्रह्मण इह प्रत्यभिज्ञानम्अतः परमेव ब्रह्म ज्योतिःशब्दमिति सिद्धम् ॥ २७ ॥

यथा लोक इति ।

यदाधारत्वं मुख्यं दिवस्तदा कथञ्चिन्मर्यादा व्याख्येया । यो हि श्येनो वृक्षाग्रे वस्तुतोऽस्ति स च ततः परोऽप्यस्त्येव । अर्वाग्भागातिरिक्तमप्यपरभागस्थस्य तस्यैव वृक्षात्परतोऽवस्थानात् । एवं च बाह्यद्युभागातिरिक्तशारीरहार्दद्युभागस्थस्य ब्रह्मणो बाह्यात् द्युभागात्परतोऽवस्थानमुपपन्नम् । यदा तु मर्यादैव मुख्यतया प्राधान्येन विवक्षिता तदा लक्षणयाधारत्वं व्याख्येयम् । यथा गङ्गायां घोष इत्यत्र सामीप्यादिति ।

तदिदमुक्तम् -

अपर आहेति ।

अत एव दिवः परमपीत्युक्तम् ॥ २७ ॥