ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भामतीव्याख्या
 
साक्षादप्यविरोधं जैमिनिः ॥ २८ ॥
पूर्वं जाठराग्निप्रतीको जाठराग्न्युपाधिको वा परमेश्वर उपास्य इत्युक्तम् अन्तःप्रतिष्ठितत्वाद्यनुरोधेनइदानीं तु विनैव प्रतीकोपाधिकल्पनाभ्यां साक्षादपि परमेश्वरोपासनपरिग्रहे कश्चिद्विरोध इति जैमिनिराचार्यो मन्यतेननु जाठराग्न्यपरिग्रहेऽन्तःप्रतिष्ठितत्ववचनं शब्दादीनि कारणानि विरुध्येरन्नितिअत्रोच्यतेअन्तःप्रतिष्ठितत्ववचनं तावन्न विरुध्यते हीहपुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेदइति जाठराग्न्यभिप्रायेणेदमुच्यते, तस्याप्रकृतत्वादसंशब्दितत्वाच्चकथं तर्हि ? यत्प्रकृतं मूर्धादिचुबुकान्तेषु पुरुषावयवेषु पुरुषविधत्वं कल्पितम् , तदभिप्रायेणेदमुच्यते — ‘पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेदइतियथा वृक्षे शाखां प्रतिष्ठितां पश्यतीति, तद्वत्अथवा यः प्रकृतः परमात्मा अध्यात्ममधिदैवतं पुरुषविधत्वोपाधिः, तस्य यत्केवलं साक्षिरूपम् , तदभिप्रायेणेदमुच्यते — ‘पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेदइतिनिश्चिते पूर्वापरालोचनवशेन परमात्मपरिग्रहे, तद्विषय एव वैश्वानरशब्दः केनचिद्योगेन वर्तिष्यतेविश्वश्चायं नरश्चेति, विश्वेषां वायं नरः, विश्वे वा नरा अस्येति विश्वानरः परमात्मा, सर्वात्मत्वात् , विश्वानर एव वैश्वानरःतद्धितोऽनन्यार्थः, राक्षसवायसादिवत्अग्निशब्दोऽप्यग्रणीत्वादियोगाश्रयणेन परमात्मविषय एव भविष्यतिगार्हपत्यादिकल्पनं प्राणाहुत्यधिकरणत्वं परमात्मनोऽपि सर्वात्मत्वादुपपद्यते ॥ २८ ॥
साक्षादप्यविरोधं जैमिनिः ॥ २८ ॥
पूर्वं जाठराग्निप्रतीको जाठराग्न्युपाधिको वा परमेश्वर उपास्य इत्युक्तम् अन्तःप्रतिष्ठितत्वाद्यनुरोधेनइदानीं तु विनैव प्रतीकोपाधिकल्पनाभ्यां साक्षादपि परमेश्वरोपासनपरिग्रहे कश्चिद्विरोध इति जैमिनिराचार्यो मन्यतेननु जाठराग्न्यपरिग्रहेऽन्तःप्रतिष्ठितत्ववचनं शब्दादीनि कारणानि विरुध्येरन्नितिअत्रोच्यतेअन्तःप्रतिष्ठितत्ववचनं तावन्न विरुध्यते हीहपुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेदइति जाठराग्न्यभिप्रायेणेदमुच्यते, तस्याप्रकृतत्वादसंशब्दितत्वाच्चकथं तर्हि ? यत्प्रकृतं मूर्धादिचुबुकान्तेषु पुरुषावयवेषु पुरुषविधत्वं कल्पितम् , तदभिप्रायेणेदमुच्यते — ‘पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेदइतियथा वृक्षे शाखां प्रतिष्ठितां पश्यतीति, तद्वत्अथवा यः प्रकृतः परमात्मा अध्यात्ममधिदैवतं पुरुषविधत्वोपाधिः, तस्य यत्केवलं साक्षिरूपम् , तदभिप्रायेणेदमुच्यते — ‘पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेदइतिनिश्चिते पूर्वापरालोचनवशेन परमात्मपरिग्रहे, तद्विषय एव वैश्वानरशब्दः केनचिद्योगेन वर्तिष्यतेविश्वश्चायं नरश्चेति, विश्वेषां वायं नरः, विश्वे वा नरा अस्येति विश्वानरः परमात्मा, सर्वात्मत्वात् , विश्वानर एव वैश्वानरःतद्धितोऽनन्यार्थः, राक्षसवायसादिवत्अग्निशब्दोऽप्यग्रणीत्वादियोगाश्रयणेन परमात्मविषय एव भविष्यतिगार्हपत्यादिकल्पनं प्राणाहुत्यधिकरणत्वं परमात्मनोऽपि सर्वात्मत्वादुपपद्यते ॥ २८ ॥

साक्षादप्यविरोधं जैमिनिः ।

यदेतत्प्रकृतं मूर्धादिषु चुबुकान्तेषु पुरुषावयवेषु द्युप्रभृतीन्पृथिवीपर्यन्तांस्त्रैलोक्यात्मनो वैश्वानरस्यावयवान् सम्पाद्य पुरुषविधत्वं कल्पितं तदभिप्रायेणेदमुच्यते “पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद” (श. ब्रा. १० । ६ । १ । ११) इति । अत्रावयवसम्पत्त्या पुरुषविधत्वं कार्यकारणसमुदायरूपपुरुषावयवमूर्धादिचुबुकान्तःप्रतिष्ठानाच्च पुरुषेऽन्तःप्रतिष्ठितत्वं समुदायमध्यपतितत्वात्तदवयवानां समुदायिनाम् ।

अत्रैव निदर्शनमाह -

यथा वृक्षे शाखामिति ।

शाखाकाण्डमूलस्कन्धसमुदाये प्रतिष्ठिता शाखा तन्मध्यपतिता भवतीत्यर्थः ।

समाधानान्तरमाह -

अथवेति ।

अन्तःप्रतिष्ठत्वं माध्यस्थ्यं तेन साक्षित्वं लक्षयति । एतदुक्तं भवति - वैश्वानरःपरमात्मा चराचरसाक्षीति ।

पूर्वपक्षिणोऽनुशयमुन्मूलयति -

निश्चिते चेति ।

विश्वात्मकत्वात् वैश्वानरः प्रत्यागात्मा । विश्वेषां वायं नरः, तद्विकारत्वाद्विश्वप्रपञ्चस्य । विश्वे नरा जीवा वात्मानोऽस्य तादात्म्येनेति ॥ २८ ॥