ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
नानुमानमतच्छब्दात् ॥ ३ ॥
यथा ब्रह्मणः प्रतिपादको वैशेषिको हेतुरुक्तः, नैवमर्थान्तरस्य वैशेषिको हेतुः प्रतिपादकोऽस्तीत्याहनानुमानं साङ्ख्यस्मृतिपरिकल्पितं प्रधानम् इह द्युभ्वाद्यायतनत्वेन प्रतिपत्तव्यम्कस्मात् ? अतच्छब्दात्तस्याचेतनस्य प्रधानस्य प्रतिपादकः शब्दः तच्छब्दः, तच्छब्दः अतच्छब्दः ह्यत्राचेतनस्य प्रधानस्य प्रतिपादकः कश्चिच्छब्दोऽस्ति, येनाचेतनं प्रधानं कारणत्वेनायतनत्वेन वावगम्येततद्विपरीतस्य चेतनस्य प्रतिपादकशब्दोऽत्रास्तियः सर्वज्ञः सर्ववित्’ (मु. उ. १ । १ । ९) इत्यादिःअत एव वायुरपीह द्युभ्वाद्यायतनत्वेनाश्रीयते ॥ ३ ॥
नानुमानमतच्छब्दात् ॥ ३ ॥
यथा ब्रह्मणः प्रतिपादको वैशेषिको हेतुरुक्तः, नैवमर्थान्तरस्य वैशेषिको हेतुः प्रतिपादकोऽस्तीत्याहनानुमानं साङ्ख्यस्मृतिपरिकल्पितं प्रधानम् इह द्युभ्वाद्यायतनत्वेन प्रतिपत्तव्यम्कस्मात् ? अतच्छब्दात्तस्याचेतनस्य प्रधानस्य प्रतिपादकः शब्दः तच्छब्दः, तच्छब्दः अतच्छब्दः ह्यत्राचेतनस्य प्रधानस्य प्रतिपादकः कश्चिच्छब्दोऽस्ति, येनाचेतनं प्रधानं कारणत्वेनायतनत्वेन वावगम्येततद्विपरीतस्य चेतनस्य प्रतिपादकशब्दोऽत्रास्तियः सर्वज्ञः सर्ववित्’ (मु. उ. १ । १ । ९) इत्यादिःअत एव वायुरपीह द्युभ्वाद्यायतनत्वेनाश्रीयते ॥ ३ ॥

नानुमानमतच्छब्दात् ।

नानुमानमित्युपलक्षणम् । नाव्याकृतमित्यपि द्रष्टव्यं, हेतोरुभयत्रापि साम्यात् ॥ ३ ॥