ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
दहर उत्तरेभ्यः ॥ १४ ॥
अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्’ (छा. उ. ८ । १ । १) इत्यादि वाक्यं समाम्नायतेतत्र योऽयं दहरे हृदयपुण्डरीके दहर आकाशः श्रुतः, किं भूताकाशः, अथवा विज्ञानात्मा, अथवा परमात्मेति संशय्यतेकुतः संशयः ? आकाशब्रह्मपुरशब्दाभ्याम्आकाशशब्दो ह्ययं भूताकाशे परस्मिंश्च प्रयुज्यमानो दृश्यतेतत्र किं भूताकाश एव दहरः स्यात् , किं वा पर इति संशयःतथा ब्रह्मपुरमितिकिं जीवोऽत्र ब्रह्मनामा, तस्येदं पुरं शरीरं ब्रह्मपुरम् , अथवा परस्यैव ब्रह्मणः पुरं ब्रह्मपुरमितितत्र जीवस्य परस्य वान्यतरस्य पुरस्वामिनो दहराकाशत्वे संशयःतत्राकाशशब्दस्य भूताकाशे रूढत्वाद्भूताकाश एव दहरशब्द इति प्राप्तम्तस्य दहरायतनापेक्षया दहरत्वम् । ‘यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशःइति बाह्याभ्यन्तरभावकृतभेदस्योपमानोपमेयभावःद्यावापृथिव्यादि तस्मिन्नन्तःसमाहितम् , अवकाशात्मनाकाशस्यैकत्वात्अथवा जीवो दहर इति प्राप्तम् , ब्रह्मपुरशब्दात्जीवस्य हीदं पुरं सत् शरीरं ब्रह्मपुरमित्युच्यते, तस्य स्वकर्मणोपार्जितत्वात्भक्त्या तस्य ब्रह्मशब्दवाच्यत्वम् हि परस्य ब्रह्मणः शरीरेण स्वस्वामिभावः सम्बन्धोऽस्तितत्र पुरस्वामिनः पुरैकदेशेऽवस्थानं दृष्टम् , यथा राज्ञःमनउपाधिकश्च जीवःमनश्च प्रायेण हृदये प्रतिष्ठितम्इत्यतो जीवस्यैवेदं हृदयेऽन्तरवस्थानं स्यात्दहरत्वमपि तस्यैव आराग्रोपमितत्वात् अवकल्पतेआकाशोपमितत्वादि ब्रह्माभेदविवक्षया भविष्यति चात्र दहरस्याकाशस्यान्वेष्टव्यत्वं विजिज्ञासितव्यत्वं श्रूयते; ‘तस्मिन्यदन्तःइति परविशेषणत्वेनोपादानादिति
दहर उत्तरेभ्यः ॥ १४ ॥
अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्’ (छा. उ. ८ । १ । १) इत्यादि वाक्यं समाम्नायतेतत्र योऽयं दहरे हृदयपुण्डरीके दहर आकाशः श्रुतः, किं भूताकाशः, अथवा विज्ञानात्मा, अथवा परमात्मेति संशय्यतेकुतः संशयः ? आकाशब्रह्मपुरशब्दाभ्याम्आकाशशब्दो ह्ययं भूताकाशे परस्मिंश्च प्रयुज्यमानो दृश्यतेतत्र किं भूताकाश एव दहरः स्यात् , किं वा पर इति संशयःतथा ब्रह्मपुरमितिकिं जीवोऽत्र ब्रह्मनामा, तस्येदं पुरं शरीरं ब्रह्मपुरम् , अथवा परस्यैव ब्रह्मणः पुरं ब्रह्मपुरमितितत्र जीवस्य परस्य वान्यतरस्य पुरस्वामिनो दहराकाशत्वे संशयःतत्राकाशशब्दस्य भूताकाशे रूढत्वाद्भूताकाश एव दहरशब्द इति प्राप्तम्तस्य दहरायतनापेक्षया दहरत्वम् । ‘यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशःइति बाह्याभ्यन्तरभावकृतभेदस्योपमानोपमेयभावःद्यावापृथिव्यादि तस्मिन्नन्तःसमाहितम् , अवकाशात्मनाकाशस्यैकत्वात्अथवा जीवो दहर इति प्राप्तम् , ब्रह्मपुरशब्दात्जीवस्य हीदं पुरं सत् शरीरं ब्रह्मपुरमित्युच्यते, तस्य स्वकर्मणोपार्जितत्वात्भक्त्या तस्य ब्रह्मशब्दवाच्यत्वम् हि परस्य ब्रह्मणः शरीरेण स्वस्वामिभावः सम्बन्धोऽस्तितत्र पुरस्वामिनः पुरैकदेशेऽवस्थानं दृष्टम् , यथा राज्ञःमनउपाधिकश्च जीवःमनश्च प्रायेण हृदये प्रतिष्ठितम्इत्यतो जीवस्यैवेदं हृदयेऽन्तरवस्थानं स्यात्दहरत्वमपि तस्यैव आराग्रोपमितत्वात् अवकल्पतेआकाशोपमितत्वादि ब्रह्माभेदविवक्षया भविष्यति चात्र दहरस्याकाशस्यान्वेष्टव्यत्वं विजिज्ञासितव्यत्वं श्रूयते; ‘तस्मिन्यदन्तःइति परविशेषणत्वेनोपादानादिति

दहराधिकरणविषयाः

दहर उत्तरेभ्यः ।

'अथ यदिदमस्मिन् ब्रह्मपुरे दहरम्” सूक्ष्मं गुहाप्रायं पुण्डरीकसंनिवेशं वेश्म “दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम्”(छा. उ. ८ । १ । १) आगमाचार्योपदेशाभ्यां श्रवणं च, तदविरोधिना तर्केण मननं च, तदन्वेषणम् । तत्पूर्वकेण चादरनैरन्तर्यदीर्घकालासेवितेन ध्यानाभ्यासपरिपाकेन साक्षात्कारो विज्ञानम् । विशिष्टं हि तज्ज्ञानं पूर्वेभ्यः । तदिच्छा विजिज्ञासनम् ।

अत्र संशयमाह -

तत्रेति ।

तत्र प्रथमं तावदेवं संशयः - किं दहराकाशादन्यदेव किञ्चिदन्वेष्टव्यं विजिज्ञासितव्यं च उत दहराकाश इति । यदापि दहराकाशोऽन्वेष्टव्यस्तदापि किं भूताकाश आहो शारीर आत्मा किं वा परमात्मेति ।

संशयहेतुं पृच्छति -

कुत इति ।

तद्धेतुमाह -

आकाशब्रह्मपुरशब्दाभ्यामिति ।

तत्र प्रथमं तावद्भूताकाश एव दहर इति पूर्वपक्षयति -

तत्राकाशशब्दस्य भूताकाशे रूढत्वादिति ।

एष तु बहुतरोत्तरसन्दर्भविरोधात्तुच्छः पूर्वपक्ष इत्यपरितोषेण पक्षान्तरमालम्बते पूर्वपक्षी -

अथवा जीवो दहर इति प्राप्तम् ।

युक्तमित्यर्थः । तत्र “आधेयत्वाद्विशेषाच्च पुरं जीवस्य युज्यते । देहो न ब्रह्मणो युक्तो हेतुद्वयवियोगतः” ॥ असाधारण्येन हि व्यपदेशता भवन्ति । तद्यथा क्षितिजलपवनबीजादिसामग्रीसमवधानजन्माप्यङ्कुरः शालिबीजेन व्यपदिश्यते शाल्यङ्कुर इति । नतु क्षित्यादिभिः, तेषां कार्यान्तरेष्वपि साधारण्यात् । तदिह शरीरं ब्रह्मविकारोऽपि न ब्रह्मणा व्यपदेष्टव्यम् , ब्रह्मणः सर्वविकारकारणत्वेनातिसाधारण्यात् । जीवभेदधर्माधर्मोपार्जितं तदित्यसाधारणकारणत्वाज्जीवेन व्यपदिश्यत इति युक्तम् । अपिच ब्रह्मपुर इति सप्तम्यधिकरणे स्मर्यते, तेनाधेयेनानेन सम्बद्धव्यम् । नच ब्रह्मणः स्वे महिम्नि व्यवस्थितस्यानाधेयस्याधारसम्बन्धः कल्पते । जीवस्त्वाराग्रमात्र इत्याधेयो भवति । तस्माद्ब्रह्मशब्दो रूढिं परित्यज्य देहादिबृंहणतया जीवे यौगिके वा भाक्तो वा व्याख्येयः । चैतन्यं च भक्तिः । उपाधानानुपधाने तु विशेषः । वाच्यत्वं गम्यत्वम् ।

स्यादेतत् । जीवस्य पुरं भवतु शरीरं, पुण्डरीकदहरगोचरता त्वन्यस्य भविष्यति, वत्सराजस्य पुर इवोज्जयिन्यां मैत्रस्य सद्मेत्यत आह -

तत्र पुरस्वामिन इति ।

अयमर्थः - वेश्म खल्वधिकरणमनिर्दिष्टाधेयमाधेयविशेषापेक्षायां पुरस्वामिनः प्रकृतत्वात्तेनैवाधेयेन सम्बद्धं सदनपेक्षं नाधेयान्तरेण सम्बन्धं कल्पयति ।

ननु तथापि शरीरमेवास्य भोगायतनमिति को हृदयपुण्डरीकस्य विशेषो यत्तदेवास्य सद्मेत्यत आह -

मनौपाधिकश्च जीव इति ।

ननु मनोऽपि चलतया सकलदेहवृत्ति पर्यायेणेत्यत आह -

मनश्च प्रायेणेति ।

आकाशशब्दश्चारूपत्वादिना सामान्येन जीवे भाक्तः ।

अस्तु वा भूताकाश एवायमाकाशशब्दो “दहरोऽस्मिन्नन्तराकाशः”(छा. उ. ८ । १ । १) इति, तथाप्यदोष इत्याह -

न चात्र दहरस्याकाशस्यान्वेष्यत्वमिति ।

एवं प्राप्त उच्यते - भूताकाशस्य तावन्न दहरत्वं, “यावान्वायमाकाशस्तावानेषोऽन्तर्हृदय आकाशः” (छा. उ. ८ । १ । ३) इत्युपमानविरोधात् । तथाहि - “तेन तस्योपमेयत्वं रामरावणयुद्धवत् । अगत्या भेदमारोप्य गतौ सत्यां न युज्यते” ॥ अस्ति तु दहराकाशस्य ब्रह्मत्वेन भूताकाशाद्भेदेनोपमानस्य गतिः । न चानवच्छिन्नपरिमाणमवच्छिन्नं भवति । तथा सत्यवच्छेदानुपपत्तेः । न भूताकाशमानत्वं ब्रह्मणोऽत्र विधीयते, येन “ज्यायानाकाशात्”(श. ब्रा. १० । ६ । ३ । २) इति श्रुतिविरोधः स्यात् , अपि तु भूताकाशोपमानेन पुण्डरीकोपाधिप्राप्तं दहरत्वं निवर्त्यते ।