ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
तदुपर्यपि बादरायणः सम्भवात् ॥ २६ ॥
अङ्गुष्ठमात्रश्रुतिर्मनुष्यहृदयापेक्षया मनुष्याधिकारत्वाच्छास्त्रस्येत्युक्तम्; तत्प्रसङ्गेनेदमुच्यतेबाढम् , मनुष्यानधिकरोति शास्त्रम् तु मनुष्यानेवेति इह ब्रह्मज्ञाने नियमोऽस्तितेषां मनुष्याणाम् उपरिष्टाद्ये देवादयः, तानप्यधिकरोति शास्त्रमिति बादरायण आचार्यो मन्यतेकस्मात् ? सम्भवात्सम्भवति हि तेषामप्यर्थित्वाद्यधिकारकारणम्त्रार्थित्वं तावन्मोक्षविषयं देवादीनामपि सम्भवति विकारविषयविभूत्यनित्यत्वालोचनादिनिमित्तम्तथा सामर्थ्यमपि तेषां सम्भवति, मन्त्रार्थवादेतिहासपुराणलोकेभ्यो विग्रहवत्त्वाद्यवगमात् तेषां कश्चित्प्रतिषेधोऽस्ति चोपनयनशास्त्रेणैषामधिकारो निवर्त्येत, उपनयनस्य वेदाध्ययनार्थत्वात् , तेषां स्वयंप्रतिभातवेदत्वात्अपि चैषां विद्याग्रहणार्थं ब्रह्मचर्यादि दर्शयतिएकशतं वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास’ (छा. उ. ८ । ११ । ३) भृगुर्वै वारुणिःवरुणं पितरमुपससारअधीहि भगवो ब्रह्म’ (तै. उ. ३ । १ । १) इत्यादियदपि कर्मस्वनधिकारकारणमुक्तम् — ‘ देवानां देवतान्तराभावात्इति, ऋषीणाम् , आर्षेयान्तराभावात्’ (जै. सू. ६ । १ । ६,७) इति; द्विद्यासु अस्ति हीन्द्रादीनां विद्यास्वधिक्रियमाणानामिन्द्राद्युद्देशेन किञ्चित्कृत्यमस्ति भृग्वादीनां भृग्वादिसगोत्रतयातस्माद्देवादीनामपि विद्यास्वधिकारः केन वार्यते ? देवाद्यधिकारेऽप्यङ्गुष्ठमात्रश्रुतिः स्वाङ्गुष्ठापेक्षया विरुध्यते ॥ २६ ॥
तदुपर्यपि बादरायणः सम्भवात् ॥ २६ ॥
अङ्गुष्ठमात्रश्रुतिर्मनुष्यहृदयापेक्षया मनुष्याधिकारत्वाच्छास्त्रस्येत्युक्तम्; तत्प्रसङ्गेनेदमुच्यतेबाढम् , मनुष्यानधिकरोति शास्त्रम् तु मनुष्यानेवेति इह ब्रह्मज्ञाने नियमोऽस्तितेषां मनुष्याणाम् उपरिष्टाद्ये देवादयः, तानप्यधिकरोति शास्त्रमिति बादरायण आचार्यो मन्यतेकस्मात् ? सम्भवात्सम्भवति हि तेषामप्यर्थित्वाद्यधिकारकारणम्त्रार्थित्वं तावन्मोक्षविषयं देवादीनामपि सम्भवति विकारविषयविभूत्यनित्यत्वालोचनादिनिमित्तम्तथा सामर्थ्यमपि तेषां सम्भवति, मन्त्रार्थवादेतिहासपुराणलोकेभ्यो विग्रहवत्त्वाद्यवगमात् तेषां कश्चित्प्रतिषेधोऽस्ति चोपनयनशास्त्रेणैषामधिकारो निवर्त्येत, उपनयनस्य वेदाध्ययनार्थत्वात् , तेषां स्वयंप्रतिभातवेदत्वात्अपि चैषां विद्याग्रहणार्थं ब्रह्मचर्यादि दर्शयतिएकशतं वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास’ (छा. उ. ८ । ११ । ३) भृगुर्वै वारुणिःवरुणं पितरमुपससारअधीहि भगवो ब्रह्म’ (तै. उ. ३ । १ । १) इत्यादियदपि कर्मस्वनधिकारकारणमुक्तम् — ‘ देवानां देवतान्तराभावात्इति, ऋषीणाम् , आर्षेयान्तराभावात्’ (जै. सू. ६ । १ । ६,७) इति; द्विद्यासु अस्ति हीन्द्रादीनां विद्यास्वधिक्रियमाणानामिन्द्राद्युद्देशेन किञ्चित्कृत्यमस्ति भृग्वादीनां भृग्वादिसगोत्रतयातस्माद्देवादीनामपि विद्यास्वधिकारः केन वार्यते ? देवाद्यधिकारेऽप्यङ्गुष्ठमात्रश्रुतिः स्वाङ्गुष्ठापेक्षया विरुध्यते ॥ २६ ॥

देवताधिकरणविषयाः

तदुपर्यपि बादरायणः सम्भवात् ।

देवर्षीणां ब्रह्मविज्ञानाधिकारचिन्ता समन्वयलक्षणेऽसङ्गतेत्यस्याः प्रासङ्गिकीं सङ्गतिं दर्शयितुं प्रसङ्गमाह -

अङ्गुष्ठमात्रश्रुतिरिति ।

स्यादेतत् । देवादीनां विविधविचित्रानन्दभोगभोगिनां वैराग्याभावान्नार्थित्वं ब्रह्मविद्यायामित्यत आह -

तत्रार्थित्वं तावन्मोक्षविषयमिति ।

क्षयातिशययोग्यस्य स्वर्गाद्युपभोगेऽपि भावादस्ति वैराग्यमित्यर्थः ।

ननु देवादीनां विग्रहाद्यभावेनेन्द्रियार्थसंनिकर्षजायाः प्रमाणादिवृत्तेरनुपपत्तेरविद्वत्तया सामर्थ्याभावेन नाधिकार इत्यत आह -

तदा सामर्थ्यमपि तेषामिति ।

यथा च मन्त्रादिभ्यस्तदवगमस्तथोपरिष्टादुपपादयिष्यते ।

ननु शूद्रवदुपनयनासम्भवेनाध्ययनाभावात्तेषामनधिकार इत्यत आह -

न चोपनयनशास्त्रेणेति ।

न खलु विधिवत् गुरुमुखाद्गृह्यमाणो वेदः फलवत्कर्मब्रह्मावबोधहेतुः, अपि त्वध्ययनोत्तरकालं निगमनिरुक्तव्याकरणादिविदितपदतदर्थसङ्गतेरधिगतशाब्दन्यायतत्त्वस्य पुंसः स्मर्यमाणः । स च मनुष्याणामिह जन्मनीव देवदीनां प्राचि भवे विधिवदधीत आम्नाय इह जन्मनि स्मर्यमाणः । अत एव स्वयं प्रतिभातो वेदः सम्भवतीत्यर्थः ।

न च कर्मानधिकारे ब्रह्मविद्यानधिकारो भवतीत्याह -

यदपि कर्मस्वनधिकारकारणमुक्तमिति ।

वस्वादीनां हि न वस्वाद्यन्तरमस्ति । नापि भृग्वादीनां भृग्वाद्यन्तरमस्ति । प्राचां वसुभृगुप्रभृतीनां क्षीणाधिकारत्वेनेदानीं देवर्षित्वाभावादित्यर्थः ॥ २६ ॥