ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥
तुशब्दः पूर्वपक्षं व्यावर्तयतिबादरायणस्त्वाचार्यो भावमधिकारस्य देवादीनामपि मन्यतेयद्यपि मध्वादिविद्यासु देवतादिव्यामिश्रास्वसम्भवोऽधिकारस्य, तथाप्यस्ति हि शुद्धायां ब्रह्मविद्यायां सम्भवःअर्थित्वसामर्थ्याप्रतिषेधाद्यपेक्षत्वादधिकारस्य क्वचिदसम्भव इत्येतावता यत्र सम्भवस्तत्राप्यधिकारोऽपोद्येतमनुष्याणामपि सर्वेषां ब्राह्मणादीनां सर्वेषु राजसूयादिष्वधिकारः सम्भवतितत्र यो न्यायः सोऽत्रापि भविष्यतिब्रह्मविद्यां प्रकृत्य भवति दर्शनं श्रौतं देवाद्यधिकारस्य सूचकम्तद्यो यो देवानां प्रत्यबुध्यत एव तदभवत्तथर्षीणां तथा मनुष्याणाम्’ (बृ. उ. १ । ४ । १०) इति, ते होचुर्हन्त तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामानिति, इन्द्रो वै देवानामभिप्रवव्राज विरोचनोऽसुराणाम्’ (छा. उ. ८ । ७ । २) इत्यादि स्मार्तमपि गन्धर्वयाज्ञवल्क्यसंवादादि
भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥
तुशब्दः पूर्वपक्षं व्यावर्तयतिबादरायणस्त्वाचार्यो भावमधिकारस्य देवादीनामपि मन्यतेयद्यपि मध्वादिविद्यासु देवतादिव्यामिश्रास्वसम्भवोऽधिकारस्य, तथाप्यस्ति हि शुद्धायां ब्रह्मविद्यायां सम्भवःअर्थित्वसामर्थ्याप्रतिषेधाद्यपेक्षत्वादधिकारस्य क्वचिदसम्भव इत्येतावता यत्र सम्भवस्तत्राप्यधिकारोऽपोद्येतमनुष्याणामपि सर्वेषां ब्राह्मणादीनां सर्वेषु राजसूयादिष्वधिकारः सम्भवतितत्र यो न्यायः सोऽत्रापि भविष्यतिब्रह्मविद्यां प्रकृत्य भवति दर्शनं श्रौतं देवाद्यधिकारस्य सूचकम्तद्यो यो देवानां प्रत्यबुध्यत एव तदभवत्तथर्षीणां तथा मनुष्याणाम्’ (बृ. उ. १ । ४ । १०) इति, ते होचुर्हन्त तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामानिति, इन्द्रो वै देवानामभिप्रवव्राज विरोचनोऽसुराणाम्’ (छा. उ. ८ । ७ । २) इत्यादि स्मार्तमपि गन्धर्वयाज्ञवल्क्यसंवादादि

एवं प्राप्तेऽभिधीयते -

भावं तु बादरायणोऽस्ति हि ।

तुशब्दः पूर्वपक्षं व्यावर्तयतिइत्यन्तम्

इत्यादि

भूतधातोरादित्यादिष्वचेतनत्वमभ्युपगम्यते

इत्यन्तम् अतिरोहितार्थम् ।