ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
कम्पनात् ॥ ३९ ॥
ब्रह्मैवेदमिह प्रतिपत्तव्यम्कुतः ? पूर्वोत्तरालोचनात्पूर्वोत्तरयोर्हि ग्रन्थभागयोर्ब्रह्मैव निर्दिश्यमानमुपलभामहेइहैव कथमकस्मादन्तराले वायुं निर्दिश्यमानं प्रतिपद्येमहि ? पूर्वत्र तावत् तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यतेतस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन’ (क. उ. २ । ३ । १) इति ब्रह्म निर्दिष्टम्तदेव इहापि, सन्निधानात् , ‘जगत्सर्वं प्राण एजतिइति लोकाश्रयत्वप्रत्यभिज्ञानात् निर्दिष्टमिति गम्यतेप्राणशब्दोऽप्ययं परमात्मन्येव प्रयुक्तःप्राणस्य प्राणम्’ (बृ. उ. ४ । ४ । १८) इति दर्शनात्एजयितृत्वमपीदं परमात्मन एवोपपद्यते, वायुमात्रस्यतथा चोक्तम् प्राणेन नापानेन मर्त्यो जीवति कश्चनइतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ’ (क. उ. २ । २ । ५) इतिउत्तरत्रापि भयादस्याग्निस्तपति भयात्तपति सूर्यःभयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः’ (क. उ. २ । ३ । ३) इति ब्रह्मैव निर्देक्ष्यते, वायुः, सवायुकस्य जगतो भयहेतुत्वाभिधानात्तदेव इहापि सन्निधानात्महद्भयं वज्रमुद्यतम्इति भयहेतुत्वप्रत्यभिज्ञानान्निर्दिष्टमिति गम्यतेवज्रशब्दोऽप्ययं भयहेतुत्वसामान्यात्प्रयुक्तःयथा हिवज्रमुद्यतं ममैव शिरसि निपतेत् , यद्यहमस्य शासनं कुर्याम्इत्यनेन भयेन जनो नियमेन राजादिशासने प्रवर्तते, एवमिदमग्निवायुसूर्यादिकं जगत् अस्मादेव ब्रह्मणो बिभ्यत् नियमेन स्वव्यापारे प्रवर्तत इतिभयानकं वज्रोपमितं ब्रह्मतथा ब्रह्मविषयं श्रुत्यन्तरम्भीषास्माद्वातः पवतेभीषोदेति सूर्यःभीषास्मादग्निश्चेन्द्रश्चमृत्युर्धावति पञ्चमः’ (तै. उ. २ । ८ । १) इतिअमृतत्वफलश्रवणादपि ब्रह्मैवेदमिति गम्यतेब्रह्मज्ञानाद्ध्यमृतत्वप्राप्तिः, तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ६ । १५) इति मन्त्रवर्णात्यत्तु वायुविज्ञानात्क्वचिदमृतत्वमभिहितम् , तदापेक्षिकम्तत्रैव प्रकरणान्तरकरणेन परमात्मानमभिधाय अतोऽन्यदार्तम्’ (बृ. उ. ३ । ४ । २) इति वाय्वादेरार्तत्वाभिधानात्प्रकरणादप्यत्र परमात्मनिश्चयःअन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (क. उ. १ । २ । १४) इति परमात्मनः पृष्टत्वात् ॥ ३९ ॥
कम्पनात् ॥ ३९ ॥
ब्रह्मैवेदमिह प्रतिपत्तव्यम्कुतः ? पूर्वोत्तरालोचनात्पूर्वोत्तरयोर्हि ग्रन्थभागयोर्ब्रह्मैव निर्दिश्यमानमुपलभामहेइहैव कथमकस्मादन्तराले वायुं निर्दिश्यमानं प्रतिपद्येमहि ? पूर्वत्र तावत् तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यतेतस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन’ (क. उ. २ । ३ । १) इति ब्रह्म निर्दिष्टम्तदेव इहापि, सन्निधानात् , ‘जगत्सर्वं प्राण एजतिइति लोकाश्रयत्वप्रत्यभिज्ञानात् निर्दिष्टमिति गम्यतेप्राणशब्दोऽप्ययं परमात्मन्येव प्रयुक्तःप्राणस्य प्राणम्’ (बृ. उ. ४ । ४ । १८) इति दर्शनात्एजयितृत्वमपीदं परमात्मन एवोपपद्यते, वायुमात्रस्यतथा चोक्तम् प्राणेन नापानेन मर्त्यो जीवति कश्चनइतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ’ (क. उ. २ । २ । ५) इतिउत्तरत्रापि भयादस्याग्निस्तपति भयात्तपति सूर्यःभयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः’ (क. उ. २ । ३ । ३) इति ब्रह्मैव निर्देक्ष्यते, वायुः, सवायुकस्य जगतो भयहेतुत्वाभिधानात्तदेव इहापि सन्निधानात्महद्भयं वज्रमुद्यतम्इति भयहेतुत्वप्रत्यभिज्ञानान्निर्दिष्टमिति गम्यतेवज्रशब्दोऽप्ययं भयहेतुत्वसामान्यात्प्रयुक्तःयथा हिवज्रमुद्यतं ममैव शिरसि निपतेत् , यद्यहमस्य शासनं कुर्याम्इत्यनेन भयेन जनो नियमेन राजादिशासने प्रवर्तते, एवमिदमग्निवायुसूर्यादिकं जगत् अस्मादेव ब्रह्मणो बिभ्यत् नियमेन स्वव्यापारे प्रवर्तत इतिभयानकं वज्रोपमितं ब्रह्मतथा ब्रह्मविषयं श्रुत्यन्तरम्भीषास्माद्वातः पवतेभीषोदेति सूर्यःभीषास्मादग्निश्चेन्द्रश्चमृत्युर्धावति पञ्चमः’ (तै. उ. २ । ८ । १) इतिअमृतत्वफलश्रवणादपि ब्रह्मैवेदमिति गम्यतेब्रह्मज्ञानाद्ध्यमृतत्वप्राप्तिः, तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ६ । १५) इति मन्त्रवर्णात्यत्तु वायुविज्ञानात्क्वचिदमृतत्वमभिहितम् , तदापेक्षिकम्तत्रैव प्रकरणान्तरकरणेन परमात्मानमभिधाय अतोऽन्यदार्तम्’ (बृ. उ. ३ । ४ । २) इति वाय्वादेरार्तत्वाभिधानात्प्रकरणादप्यत्र परमात्मनिश्चयःअन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (क. उ. १ । २ । १४) इति परमात्मनः पृष्टत्वात् ॥ ३९ ॥

एतदुक्तं भवति - न श्रुतिसङ्कोचमात्रं श्रुत्यर्थपरित्यागे हेतुः, अपि तु पूर्वापरवाक्यैकवाक्यताप्रकरणाभ्यां संवलितः श्रुतिसङ्कोचः । तदिदमुक्तम् -

पूर्वापरयोर्ग्रन्थभागयोर्ब्रह्मैव निर्दिश्यमानमुपलभामहे । इहैव कथमन्तराले वायुं निर्दिश्यमानं प्रतिपद्येमहीति ।

तदनेन वाक्यैकवाक्यता दर्शिता ।

प्रकरणादपि

इति भाष्येण प्रकरणमुक्तम् । यत्खलु पृष्टं तदेव प्रधानं प्रतिवक्तव्यमिति तस्य प्रकरणम् । पृष्टादन्यस्मिंस्तूच्यमाने शास्त्रमप्रमाणं भवेदसम्बद्धप्रलापित्वात् ।

यतु वायुविज्ञानात्क्वचिदमृतत्वमभिहितमापेक्षिकं तदिति ।

'अपपुनर्मृत्युं जयति” इति श्रुत्या ह्यपमृत्योर्विजय उक्तो नतु परममृत्युविजय इत्यापेक्षिकत्वं, तच्च तत्रैव प्रकरणान्तरकरणेन हेतुना । न केवलमपश्रुत्या तदापेक्षिकमपि तु परमात्मानमभिधाय “अतोऽन्यदार्तम्” (बृ. उ. ३ । ४ । २) इति वाय्वादेरार्तत्वाभिधानात् । नह्यार्ताभ्यासादनार्तो भवतीति भावः ॥ ३९ ॥