ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भामतीव्याख्या
 
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥
अत्राह साङ्ख्यःज्ञेयत्वावचनात् , इत्यसिद्धम्कथम् ? श्रूयते ह्युत्तरत्राव्यक्तशब्दोदितस्य प्रधानस्य ज्ञेयत्ववचनम्अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत्अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते’ (क. उ. १ । ३ । १५) इतिअत्र हि यादृशं शब्दादिहीनं प्रधानं महतः परं स्मृतौ निरूपितम् , तादृशमेव निचाय्यत्वेन निर्दिष्टम्तस्मात्प्रधानमेवेदम्तदेव चाव्यक्तशब्दनिर्दिष्टमितिअत्र ब्रूमःनेह प्रधानं निचाय्यत्वेन निर्दिष्टम्प्राज्ञो हीह परमात्मा निचाय्यत्वेन निर्दिष्ट इति गम्यतेकुतः ? प्रकरणात्प्राज्ञस्य हि प्रकरणं विततं वर्तते — ‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिःइत्यादिनिर्देशात् , ‘एष सर्वेषु भूतेषु गूढोऽऽत्मा प्रकाशतेइति दुर्ज्ञानत्ववचनेन तस्यैव ज्ञेयत्वाकाङ्क्षणात् , ‘यच्छोद्वाङ्मनसी प्राज्ञःइति तज्ज्ञानायैव वागादिसंयमस्य विहितत्वात्मृत्युमुखप्रमोक्षणफलत्वाच्च हि प्रधानमात्रं निचाय्य मृत्युमुखात्प्रमुच्यत इति साङ्ख्यैरिष्यतेचेतनात्मविज्ञानाद्धि मृत्युमुखात्प्रमुच्यत इति तेषामभ्युपगमःसर्वेषु वेदान्तेषु प्राज्ञस्यैवात्मनोऽशब्दादिधर्मत्वमभिलप्यतेतस्मान्न प्रधानस्यात्र ज्ञेयत्वमव्यक्तशब्दनिर्दिष्टत्वं वा ॥ ५ ॥
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥
अत्राह साङ्ख्यःज्ञेयत्वावचनात् , इत्यसिद्धम्कथम् ? श्रूयते ह्युत्तरत्राव्यक्तशब्दोदितस्य प्रधानस्य ज्ञेयत्ववचनम्अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत्अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते’ (क. उ. १ । ३ । १५) इतिअत्र हि यादृशं शब्दादिहीनं प्रधानं महतः परं स्मृतौ निरूपितम् , तादृशमेव निचाय्यत्वेन निर्दिष्टम्तस्मात्प्रधानमेवेदम्तदेव चाव्यक्तशब्दनिर्दिष्टमितिअत्र ब्रूमःनेह प्रधानं निचाय्यत्वेन निर्दिष्टम्प्राज्ञो हीह परमात्मा निचाय्यत्वेन निर्दिष्ट इति गम्यतेकुतः ? प्रकरणात्प्राज्ञस्य हि प्रकरणं विततं वर्तते — ‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिःइत्यादिनिर्देशात् , ‘एष सर्वेषु भूतेषु गूढोऽऽत्मा प्रकाशतेइति दुर्ज्ञानत्ववचनेन तस्यैव ज्ञेयत्वाकाङ्क्षणात् , ‘यच्छोद्वाङ्मनसी प्राज्ञःइति तज्ज्ञानायैव वागादिसंयमस्य विहितत्वात्मृत्युमुखप्रमोक्षणफलत्वाच्च हि प्रधानमात्रं निचाय्य मृत्युमुखात्प्रमुच्यत इति साङ्ख्यैरिष्यतेचेतनात्मविज्ञानाद्धि मृत्युमुखात्प्रमुच्यत इति तेषामभ्युपगमःसर्वेषु वेदान्तेषु प्राज्ञस्यैवात्मनोऽशब्दादिधर्मत्वमभिलप्यतेतस्मान्न प्रधानस्यात्र ज्ञेयत्वमव्यक्तशब्दनिर्दिष्टत्वं वा ॥ ५ ॥

ज्ञेयत्वावचनस्यासिद्धिमाशङ्क्य तत्सिद्धिप्रदर्शनार्थं सूत्रम् -

वदतीति चेन्न प्राज्ञो हि प्रकरणात् ।

निगदव्याख्यातमस्य भाष्यम् ॥ ५ ॥