ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भामतीव्याख्या
 
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥
अत्रोच्यतेनैव वयमिह वरप्रदानव्यतिरेकेण प्रश्नं कञ्चित्कल्पयामः, वाक्योपक्रमसामर्थ्यात्वरप्रदानोपक्रमा हि मृत्युनचिकेतःसंवादरूपा वाक्यप्रवृत्तिः समाप्तेः कठवल्लीनां लक्ष्यतेमृत्युः किल नचिकेतसे पित्रा प्रहिताय त्रीन्वरान्प्रददौनचिकेताः किल तेषां प्रथमेन वरेण पितुः सौमनस्यं वव्रे, द्वितीयेनाग्निविद्याम् , तृतीयेनात्मविद्याम् — ‘येयं प्रेतेइति वराणामेष वरस्तृतीयः’ (क. उ. १ । १ । २०) इति लिङ्गात्तत्र यदिअन्यत्र धर्मात्इत्यन्योऽयमपूर्वः प्रश्न उत्थाप्येत, ततो वरप्रदानव्यतिरेकेणापि प्रश्नकल्पनाद्वाक्यं बाध्येतननु प्रष्टव्यभेदादपूर्वोऽयं प्रश्नो भवितुमर्हतिपूर्वो हि प्रश्नो जीवविषयः, येयं प्रेते विचिकित्सा मनुष्येऽस्ति नास्तीति विचिकित्साभिधानात्जीवश्च धर्मादिगोचरत्वात् अन्यत्र धर्मात्इति प्रश्नमर्हतिप्राज्ञस्तु धर्माद्यतीतत्वात्अन्यत्र धर्मात्इति प्रश्नमर्हतिप्रश्नच्छाया समाना लक्ष्यतेपूर्वस्यास्तित्वनास्तित्वविषयत्वात् , उत्तरस्य धर्माद्यतीतवस्तुविषयत्वात्तस्मात्प्रत्यभिज्ञानाभावात्प्रश्नभेदः; पूर्वस्यैवोत्तरत्रानुकर्षणमिति चेत्; जीवप्राज्ञयोरेकत्वाभ्युपगमात्भवेत्प्रष्टव्यभेदात्प्रश्नभेदो यद्यन्यो जीवः प्राज्ञात्स्यात् त्वन्यत्वमस्ति, ‘तत्त्वमसिइत्यादिश्रुत्यन्तरेभ्यःइह अन्यत्र धर्मात्इत्यस्य प्रश्नस्य प्रतिवचनम् जायते म्रियते वा विपश्चित्’ (क. उ. १ । २ । १८) इति जन्ममरणप्रतिषेधेन प्रतिपाद्यमानं शारीरपरमेश्वरयोरभेदं दर्शयतिसति हि प्रसङ्गे प्रतिषेधो भागी भवतिप्रसङ्गश्च जन्ममरणयोः शरीरसंस्पर्शाच्छारीरस्य भवति, परमेश्वरस्यतथास्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यतिमहान्तं विभुमात्मानं मत्वा धीरो शोचति’ (क. उ. २ । १ । ४) इति स्वप्नजागरितदृशो जीवस्यैव महत्त्वविभुत्वविशेषणस्य मननेन शोकविच्छेदं दर्शयन्न प्राज्ञादन्यो जीव इति दर्शयतिप्राज्ञविज्ञानाद्धि शोकविच्छेद इति वेदान्तसिद्धान्तःथाग्रेयदेवेह तदमुत्र यदमुत्र तदन्विहमृत्योः मृत्युमाप्नोति इह नानेव पश्यति’ (क. उ. २ । ४ । १०) इति जीवप्राज्ञभेददृष्टिमपवदतितथा जीवविषयस्यास्तित्वनास्तित्वप्रश्नस्यानन्तरम्अन्यं वरं नचिकेतो वृणीष्वइत्यारभ्य मृत्युना तैस्तैः कामैः प्रलोभ्यमानोऽपि नचिकेता यदा चचाल, तदैनं मृत्युरभ्युदयनिःश्रेयसविभागप्रदर्शनेन विद्याविद्याविभागप्रदर्शनेन विद्याभीप्सिनं नचिकेतसं मन्ये त्वा कामा बहवोऽलोलुपन्त’ (क. उ. १ । २ । ४) इति प्रशस्य प्रश्नमपि तदीयं प्रशंसन्यदुवाचतं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति’ (क. उ. १ । २ । १२) इति, तेनापि जीवप्राज्ञयोरभेद एवेह विवक्षित इति गम्यतेयत्प्रश्ननिमित्तां प्रशंसां महतीं मृत्योः प्रत्यपद्यत नचिकेताः, यदि तं विहाय प्रशंसानन्तरमन्यमेव प्रश्नमुपक्षिपेत् , अस्थान एव सा सर्वा प्रशंसा प्रसारिता स्यात्तस्मात्येयं प्रेतेइत्यस्यैव प्रश्नस्यैतदनुकर्षणम्अन्यत्र धर्मात्इतियत्तु प्रश्नच्छायावैलक्षण्यमुक्तम् , तददूषणम्तदीयस्यैव विशेषस्य पुनः पृच्छ्यमानत्वात्पूर्वत्र हि देहादिव्यतिरिक्तस्यात्मनोऽस्तित्वं पृष्टम् , उत्तरत्र तु तस्यैवासंसारित्वं पृच्छ्यत इतियावद्ध्यविद्या निवर्तते, तावद्धर्मादिगोचरत्वं जीवस्य जीवत्वं निवर्ततेतन्निवृत्तौ तु प्राज्ञ एवतत्त्वमसिइति श्रुत्या प्रत्याय्यते चाविद्यावत्त्वे तदपगमे वस्तुनः कश्चिद्विशेषोऽस्तियथा कश्चित्संतमसे पतितां काञ्चिद्रज्जुमहिं मन्यमानो भीतो वेपमानः पलायते, तं चापरो ब्रूयात्मा भैषीः नायमहिः रज्जुरेवइति तदुपश्रुत्याहिकृतं भयमुत्सृजेद्वेपथुं पलायनं त्वहिबुद्धिकाले तदपगमकाले वस्तुनः कश्चिद्विशेषः स्यात्तथैवैतदपि द्रष्टव्यम्ततश्च जायते म्रियते वाइत्येवमाद्यपि भवत्यस्तित्वनास्तित्वप्रश्नस्य प्रतिवचनम्सूत्रं त्वविद्याकल्पितजीवप्राज्ञभेदापेक्षया योजयितव्यम्एकत्वेऽपि ह्यात्मविषयस्य प्रश्नस्य प्रायणावस्थायां देहव्यतिरिक्तास्तित्वमात्रविचिकित्सनात्कर्तृत्वादिसंसारस्वभावानपोहनाच्च पूर्वस्य पर्यायस्य जीवविषयत्वमुत्प्रेक्ष्यते, उत्तरस्य तु धर्माद्यत्ययसङ्कीर्तनात्प्राज्ञविषयत्वमितिततश्च युक्ता अग्निजीवपरमात्मकल्पनाप्रधानकल्पनायां तु वरप्रदानं प्रश्नो प्रतिवचनमिति वैषम्यम् ॥ ६ ॥
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥
अत्रोच्यतेनैव वयमिह वरप्रदानव्यतिरेकेण प्रश्नं कञ्चित्कल्पयामः, वाक्योपक्रमसामर्थ्यात्वरप्रदानोपक्रमा हि मृत्युनचिकेतःसंवादरूपा वाक्यप्रवृत्तिः समाप्तेः कठवल्लीनां लक्ष्यतेमृत्युः किल नचिकेतसे पित्रा प्रहिताय त्रीन्वरान्प्रददौनचिकेताः किल तेषां प्रथमेन वरेण पितुः सौमनस्यं वव्रे, द्वितीयेनाग्निविद्याम् , तृतीयेनात्मविद्याम् — ‘येयं प्रेतेइति वराणामेष वरस्तृतीयः’ (क. उ. १ । १ । २०) इति लिङ्गात्तत्र यदिअन्यत्र धर्मात्इत्यन्योऽयमपूर्वः प्रश्न उत्थाप्येत, ततो वरप्रदानव्यतिरेकेणापि प्रश्नकल्पनाद्वाक्यं बाध्येतननु प्रष्टव्यभेदादपूर्वोऽयं प्रश्नो भवितुमर्हतिपूर्वो हि प्रश्नो जीवविषयः, येयं प्रेते विचिकित्सा मनुष्येऽस्ति नास्तीति विचिकित्साभिधानात्जीवश्च धर्मादिगोचरत्वात् अन्यत्र धर्मात्इति प्रश्नमर्हतिप्राज्ञस्तु धर्माद्यतीतत्वात्अन्यत्र धर्मात्इति प्रश्नमर्हतिप्रश्नच्छाया समाना लक्ष्यतेपूर्वस्यास्तित्वनास्तित्वविषयत्वात् , उत्तरस्य धर्माद्यतीतवस्तुविषयत्वात्तस्मात्प्रत्यभिज्ञानाभावात्प्रश्नभेदः; पूर्वस्यैवोत्तरत्रानुकर्षणमिति चेत्; जीवप्राज्ञयोरेकत्वाभ्युपगमात्भवेत्प्रष्टव्यभेदात्प्रश्नभेदो यद्यन्यो जीवः प्राज्ञात्स्यात् त्वन्यत्वमस्ति, ‘तत्त्वमसिइत्यादिश्रुत्यन्तरेभ्यःइह अन्यत्र धर्मात्इत्यस्य प्रश्नस्य प्रतिवचनम् जायते म्रियते वा विपश्चित्’ (क. उ. १ । २ । १८) इति जन्ममरणप्रतिषेधेन प्रतिपाद्यमानं शारीरपरमेश्वरयोरभेदं दर्शयतिसति हि प्रसङ्गे प्रतिषेधो भागी भवतिप्रसङ्गश्च जन्ममरणयोः शरीरसंस्पर्शाच्छारीरस्य भवति, परमेश्वरस्यतथास्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यतिमहान्तं विभुमात्मानं मत्वा धीरो शोचति’ (क. उ. २ । १ । ४) इति स्वप्नजागरितदृशो जीवस्यैव महत्त्वविभुत्वविशेषणस्य मननेन शोकविच्छेदं दर्शयन्न प्राज्ञादन्यो जीव इति दर्शयतिप्राज्ञविज्ञानाद्धि शोकविच्छेद इति वेदान्तसिद्धान्तःथाग्रेयदेवेह तदमुत्र यदमुत्र तदन्विहमृत्योः मृत्युमाप्नोति इह नानेव पश्यति’ (क. उ. २ । ४ । १०) इति जीवप्राज्ञभेददृष्टिमपवदतितथा जीवविषयस्यास्तित्वनास्तित्वप्रश्नस्यानन्तरम्अन्यं वरं नचिकेतो वृणीष्वइत्यारभ्य मृत्युना तैस्तैः कामैः प्रलोभ्यमानोऽपि नचिकेता यदा चचाल, तदैनं मृत्युरभ्युदयनिःश्रेयसविभागप्रदर्शनेन विद्याविद्याविभागप्रदर्शनेन विद्याभीप्सिनं नचिकेतसं मन्ये त्वा कामा बहवोऽलोलुपन्त’ (क. उ. १ । २ । ४) इति प्रशस्य प्रश्नमपि तदीयं प्रशंसन्यदुवाचतं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति’ (क. उ. १ । २ । १२) इति, तेनापि जीवप्राज्ञयोरभेद एवेह विवक्षित इति गम्यतेयत्प्रश्ननिमित्तां प्रशंसां महतीं मृत्योः प्रत्यपद्यत नचिकेताः, यदि तं विहाय प्रशंसानन्तरमन्यमेव प्रश्नमुपक्षिपेत् , अस्थान एव सा सर्वा प्रशंसा प्रसारिता स्यात्तस्मात्येयं प्रेतेइत्यस्यैव प्रश्नस्यैतदनुकर्षणम्अन्यत्र धर्मात्इतियत्तु प्रश्नच्छायावैलक्षण्यमुक्तम् , तददूषणम्तदीयस्यैव विशेषस्य पुनः पृच्छ्यमानत्वात्पूर्वत्र हि देहादिव्यतिरिक्तस्यात्मनोऽस्तित्वं पृष्टम् , उत्तरत्र तु तस्यैवासंसारित्वं पृच्छ्यत इतियावद्ध्यविद्या निवर्तते, तावद्धर्मादिगोचरत्वं जीवस्य जीवत्वं निवर्ततेतन्निवृत्तौ तु प्राज्ञ एवतत्त्वमसिइति श्रुत्या प्रत्याय्यते चाविद्यावत्त्वे तदपगमे वस्तुनः कश्चिद्विशेषोऽस्तियथा कश्चित्संतमसे पतितां काञ्चिद्रज्जुमहिं मन्यमानो भीतो वेपमानः पलायते, तं चापरो ब्रूयात्मा भैषीः नायमहिः रज्जुरेवइति तदुपश्रुत्याहिकृतं भयमुत्सृजेद्वेपथुं पलायनं त्वहिबुद्धिकाले तदपगमकाले वस्तुनः कश्चिद्विशेषः स्यात्तथैवैतदपि द्रष्टव्यम्ततश्च जायते म्रियते वाइत्येवमाद्यपि भवत्यस्तित्वनास्तित्वप्रश्नस्य प्रतिवचनम्सूत्रं त्वविद्याकल्पितजीवप्राज्ञभेदापेक्षया योजयितव्यम्एकत्वेऽपि ह्यात्मविषयस्य प्रश्नस्य प्रायणावस्थायां देहव्यतिरिक्तास्तित्वमात्रविचिकित्सनात्कर्तृत्वादिसंसारस्वभावानपोहनाच्च पूर्वस्य पर्यायस्य जीवविषयत्वमुत्प्रेक्ष्यते, उत्तरस्य तु धर्माद्यत्ययसङ्कीर्तनात्प्राज्ञविषयत्वमितिततश्च युक्ता अग्निजीवपरमात्मकल्पनाप्रधानकल्पनायां तु वरप्रदानं प्रश्नो प्रतिवचनमिति वैषम्यम् ॥ ६ ॥

परिहरति -

अत्रोच्यते, नैवं वयमिहेति ।

वस्तुतो जीवपरमात्मनोरभेदात्प्रष्टव्याभेदेनैक एव प्रश्नः । अत एव प्रतिवचनमप्येकम् । सूत्रं त्ववास्तवभेदाभिप्रायम् । वास्तवश्च जीवपरमात्मनोरभेदस्तत्र तत्र श्रुत्युपन्यासेन भगवता भाष्यकारेण दर्शितः । तथा जीवविषयस्यास्तित्वनास्तित्वप्रश्नस्येत्यादि ।

“येयं प्रेते”(क. उ. १ । १ । २०) इति हि नचिकेतसः प्रश्नमुपश्रुत्य तत्तत्कामविषयमलोभं चास्य प्रतीत्य मृत्युः “विद्याभीप्सिनं नचिकेतसं मन्ये”(क. उ. १ । २ । ४) इत्यादिना नचिकेतसं प्रशस्य प्रश्नमपि तदीयं प्रशंसन्नस्मिन्प्रश्ने ब्रह्मैवोत्तरमुवाच -

तं दुर्दर्शमिति ।

यदि पुनर्जीवात्प्राज्ञो भिद्येत, जीवगोचरः प्रश्नः, प्राज्ञगोचरं चोत्तरमिति किं केन सङ्गच्छेत ।

अपि च यद्विषयं प्रश्नमुपश्रुत्य मृत्युनैष प्रशंसितो नचिकेताः यदि तमेव भूयः पृच्छेत्तदुत्तरे चावदध्यात्ततः प्रशंसा दृष्टार्था स्यात् , प्रश्नान्तरे त्वसावस्थाने प्रसारिता सत्यदृष्टार्था स्यादित्याह -

यत्प्रश्नेति ।

यस्मिन् प्रश्नो यत्प्रश्नः । शेषमतिरोहितार्थम् ॥ ६ ॥