ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भामतीव्याख्या
 
प्राणादयो वाक्यशेषात् ॥ १२ ॥
यस्मिन्पञ्च पञ्चजनाःइत्यत उत्तरस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणाय प्राणादयः पञ्च निर्दिष्टाः — ‘प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुःइतितेऽत्र वाक्यशेषगताः सन्निधानात्पञ्चजना विवक्ष्यन्तेकथं पुनः प्राणादिषु जनशब्दप्रयोगः ? तत्त्वेषु वा कथं जनशब्दप्रयोगः ? समाने तु प्रसिद्ध्यतिक्रमे वाक्यशेषवशात्प्राणादय एव ग्रहीतव्या भवन्तिजनसम्बन्धाच्च प्राणादयो जनशब्दभाजो भवन्तिजनवचनश्च पुरुषशब्दः प्राणेषु प्रयुक्तःते वा एते पञ्च ब्रह्मपुरुषाः’ (छा. उ. ३ । १३ । ६) इत्यत्रप्राणो पिता प्राणो माता’ (छा. उ. ७ । १५ । १) इत्यादि ब्राह्मणम्समासबलाच्च समुदायस्य रूढत्वमविरुद्धम्कथं पुनरसति प्रथमप्रयोगे रूढिः शक्याश्रयितुम् ? शक्या उद्भिदादिवदित्याहप्रसिद्धार्थसन्निधाने ह्यप्रसिद्धार्थः शब्दः प्रयुज्यमानः समभिव्याहारात्तद्विषयो नियम्यते; यथाउद्भिदा यजेत’ ‘यूपं छिनत्ति’ ‘वेदिं करोतिइतितथा अयमपि पञ्चजनशब्दः समासान्वाख्यानादवगतसंज्ञाभावः संज्ञ्याकाङ्क्षी वाक्यशेषसमभिव्याहृतेषु प्राणादिषु वर्तिष्यतेकैश्चित्तु देवाः पितरो गन्धर्वा असुरा रक्षांसि पञ्च पञ्चजना व्याख्याताःअन्यैश्च चत्वारो वर्णा निषादपञ्चमाः परिगृहीताःक्वचिच्च यत्पाञ्चजन्यया विशा’ (ऋ. सं. ८ । ६३ । ७) इति प्रजापरः प्रयोगः पञ्चजनशब्दस्य दृश्यतेतत्परिग्रहेऽपीह कश्चिद्विरोधःआचार्यस्तु पञ्चविंशतेस्तत्त्वानामिह प्रतीतिरस्तीत्येवंपरतयाप्राणादयो वाक्यशेषात्इति जगाद ॥ १२ ॥
प्राणादयो वाक्यशेषात् ॥ १२ ॥
यस्मिन्पञ्च पञ्चजनाःइत्यत उत्तरस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणाय प्राणादयः पञ्च निर्दिष्टाः — ‘प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुःइतितेऽत्र वाक्यशेषगताः सन्निधानात्पञ्चजना विवक्ष्यन्तेकथं पुनः प्राणादिषु जनशब्दप्रयोगः ? तत्त्वेषु वा कथं जनशब्दप्रयोगः ? समाने तु प्रसिद्ध्यतिक्रमे वाक्यशेषवशात्प्राणादय एव ग्रहीतव्या भवन्तिजनसम्बन्धाच्च प्राणादयो जनशब्दभाजो भवन्तिजनवचनश्च पुरुषशब्दः प्राणेषु प्रयुक्तःते वा एते पञ्च ब्रह्मपुरुषाः’ (छा. उ. ३ । १३ । ६) इत्यत्रप्राणो पिता प्राणो माता’ (छा. उ. ७ । १५ । १) इत्यादि ब्राह्मणम्समासबलाच्च समुदायस्य रूढत्वमविरुद्धम्कथं पुनरसति प्रथमप्रयोगे रूढिः शक्याश्रयितुम् ? शक्या उद्भिदादिवदित्याहप्रसिद्धार्थसन्निधाने ह्यप्रसिद्धार्थः शब्दः प्रयुज्यमानः समभिव्याहारात्तद्विषयो नियम्यते; यथाउद्भिदा यजेत’ ‘यूपं छिनत्ति’ ‘वेदिं करोतिइतितथा अयमपि पञ्चजनशब्दः समासान्वाख्यानादवगतसंज्ञाभावः संज्ञ्याकाङ्क्षी वाक्यशेषसमभिव्याहृतेषु प्राणादिषु वर्तिष्यतेकैश्चित्तु देवाः पितरो गन्धर्वा असुरा रक्षांसि पञ्च पञ्चजना व्याख्याताःअन्यैश्च चत्वारो वर्णा निषादपञ्चमाः परिगृहीताःक्वचिच्च यत्पाञ्चजन्यया विशा’ (ऋ. सं. ८ । ६३ । ७) इति प्रजापरः प्रयोगः पञ्चजनशब्दस्य दृश्यतेतत्परिग्रहेऽपीह कश्चिद्विरोधःआचार्यस्तु पञ्चविंशतेस्तत्त्वानामिह प्रतीतिरस्तीत्येवंपरतयाप्राणादयो वाक्यशेषात्इति जगाद ॥ १२ ॥

एवं च के ते पञ्चजना इत्यपेक्षायां किं वाक्यशेषगताः प्राणादयो गृह्यन्तामुत पञ्चविंशतिस्तत्त्वानीति विशये तत्त्वानामप्रामाणिकत्वात् , प्राणादीनां च वाक्यशेषे श्रवणात्तत्परित्यागे श्रुतहान्यश्रुतकल्पनाप्रसङ्गात्प्राणादय एव पञ्चजनाः । नच काण्वमाध्यन्दिनयोर्विरोधान्न प्राणादीनां वाक्यशेषगतानामपि ग्रहणमिति साम्प्रतम् , विरोधेऽपि तुल्यबलतया षोडशिग्रहणवद्विकल्पोपपत्तेः । न चेयं वस्तुस्वरूपकथा, अपितूपासनानुष्ठानविधिः, “मनसैवानुद्रष्टव्यम्” (बृ. उ. ४ । ४ । १९) इति विधिश्रवणात् ।

कथं पुनः प्राणादिषु जनशब्दप्रयोग इति ।

जनवाचकः शब्दो जनशब्दः । पञ्चजनशब्द इति यावत् । तस्य कथं प्राणादिष्वजनेषु प्रयोग इति व्याख्येयम् । अन्यथा तु प्रत्यस्तमितावयवार्थे समुदायशब्दार्थे जनशब्दार्थो नास्तीत्यपर्यनुयोग एव ।

रूढ्यपरित्यागेनैव वृत्त्यन्तरं दर्शयति -

जनसम्बन्धाच्चेति ।

जनशब्दभाजः पञ्चजनशब्दभाजः ।

ननु सत्यामवयवप्रसिद्धौ समुपायशक्तिकल्पनमनुपपन्नं, सम्भवति च पञ्चविंशत्यां तत्त्वेष्ववयवप्रसिद्धिरित्यत आह -

समासबलाच्चेति ।

स्यादेतत् । समासबलाच्चेद्रूढिरास्थीयते हन्त न दृष्टस्तर्हि तस्य प्रयोगोऽश्वकर्णादिवद्वृक्षादिषु । तथाच लोकप्रसिद्ध्यभावान्न रूढिरित्याक्षिपति -

कथं पुनरसतीति ।

जनेषु तावत्पञ्चजनशब्दश्च प्रथमः प्रयोगो लोकेषु दृष्ट इत्यसति प्रथमप्रयोग इत्यसिद्धमिति स्थवीयस्तयानभिधायाभ्युपेत्य प्रथमप्रयोगाभावं समाधत्ते -

शक्योद्भिदादिवदिति ।

आचार्यदेशीयानां मतभेदेष्वपि न पञ्चविंशतिस्तत्त्वानि सिध्यन्ति ।

परमार्थतस्तु पञ्चजना वाक्यशेषगता एवेत्याशयवानाह -

कैश्चित्त्विति ।

शेषमतिरोहितार्थम् ॥ १२ ॥ ॥ १३ ॥