ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भामतीव्याख्या
 
साक्षाच्चोभयाम्नानात् ॥ २५ ॥
प्रकृतित्वस्यायमभ्युच्चयःइतश्च प्रकृतिर्ब्रह्म, यत्कारणं साक्षाद्ब्रह्मैव कारणमुपादाय उभौ प्रभवप्रलयावाम्नायेतेसर्वाणि वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्ति’ (छा. उ. १ । ९ । १) इतियद्धि यस्मात्प्रभवति, यस्मिंश्च प्रलीयते तत्तस्योपादानं प्रसिद्धम् , यथा व्रीहियवादीनां पृथिवी । ‘साक्षात्इति उपादानान्तरानुपादानं दर्शयतिआकाशादेवइतिप्रत्यस्तमयश्च नोपादानादन्यत्र कार्यस्य दृष्टः ॥ २५ ॥
साक्षाच्चोभयाम्नानात् ॥ २५ ॥
प्रकृतित्वस्यायमभ्युच्चयःइतश्च प्रकृतिर्ब्रह्म, यत्कारणं साक्षाद्ब्रह्मैव कारणमुपादाय उभौ प्रभवप्रलयावाम्नायेतेसर्वाणि वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्ति’ (छा. उ. १ । ९ । १) इतियद्धि यस्मात्प्रभवति, यस्मिंश्च प्रलीयते तत्तस्योपादानं प्रसिद्धम् , यथा व्रीहियवादीनां पृथिवी । ‘साक्षात्इति उपादानान्तरानुपादानं दर्शयतिआकाशादेवइतिप्रत्यस्तमयश्च नोपादानादन्यत्र कार्यस्य दृष्टः ॥ २५ ॥

आकाशादेव ।

ब्रह्मण एवेत्यर्थः ।

साक्षादिति चेति सूत्रावयवमनूद्य तस्यार्थं व्याचष्टे -

आकाशादेवेति ।

श्रुतिर्ब्रह्मणो जगदुपादानत्वमवधारयन्ती उपादानान्तराभावं साक्षादेव दर्शयतीति

साक्षादिति

सूत्रावयवेन दर्शितमिति योजना ॥ २५ ॥