ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
आहकोऽयमध्यासो नामेतिउच्यतेस्मृतिरूपः परत्र पूर्वदृष्टावभासःतं केचित् अन्यत्रान्यधर्माध्यास इति वदन्तिकेचित्तु यत्र यदध्यासः तद्विवेकाग्रहनिबन्धनो भ्रम इतिअन्ये तु यत्र यदध्यासः तस्यैव विपरीतधर्मत्वकल्पनामाचक्षतेसर्वथापि तु अन्यस्यान्यधर्मावभासतां व्यभिचरतितथा लोकेऽनुभवःशुक्तिका हि रजतवदवभासते, एकश्चन्द्रः सद्वितीयवदिति
आहकोऽयमध्यासो नामेतिउच्यतेस्मृतिरूपः परत्र पूर्वदृष्टावभासःतं केचित् अन्यत्रान्यधर्माध्यास इति वदन्तिकेचित्तु यत्र यदध्यासः तद्विवेकाग्रहनिबन्धनो भ्रम इतिअन्ये तु यत्र यदध्यासः तस्यैव विपरीतधर्मत्वकल्पनामाचक्षतेसर्वथापि तु अन्यस्यान्यधर्मावभासतां व्यभिचरतितथा लोकेऽनुभवःशुक्तिका हि रजतवदवभासते, एकश्चन्द्रः सद्वितीयवदिति

शास्त्रारम्भहेतुविषयादिसाधकमध्यासमाक्षेपसमाधिभ्यां सङ्क्षिप्य तमेव लक्षणसम्भावनाप्रमाणैः स्फुटीकर्तुं चोदयति —

आहेति ।

शास्त्रस्य तत्त्वनिर्णयार्थतया वादत्वात् , तत्र गुरुशिष्ययोरधिकारात् , पुरस्थितमिव शिष्यं गृहीत्वा परोक्तिः । इत आरभ्य ‘कथं पुनः प्रत्यगात्मनी ‘ इत्यतः प्रागध्यासलक्षणपरं भाष्यम् , तस्मादाराभ्य ‘तमेतमविद्याख्यम् ‘ इत्यतः प्राक्तनं तत्सम्भावनायाः, एतदादि सर्वलोकप्रत्यक्ष इत्यन्तं तन्निर्णयायेति विभागः ।

समाधानभाष्येऽध्यासलक्षणनिर्देशेऽपि प्रसिद्धाध्यासलक्षणे निर्णीते प्रागुक्तलक्षणस्य तद्विशेषतया सिद्धिरिति मत्वा प्रसिद्धाध्यासं पृच्छति —

कोऽयमिति ।

किंशब्दस्याक्षेपेऽपि सम्भवादत्र सोऽपि विवक्ष्यते । आत्मन्यध्यस्तोऽनात्मेतिविशेषोक्तेः, असदृशयोश्चाधिष्ठानाधिष्ठेयत्वायोगात् , सम्भावनया विशेषाक्षेपात् , प्रश्नाक्षेपयोर्भिन्नार्थत्वादुपपत्तिरिति भावः ।

अध्याससाधारणस्वरूपधीहेतुत्वेन लक्षणस्याभ्यर्हितत्वात् , आक्षेपमुपेक्ष्य पृष्टमेवेति मत्वाह —

उच्यत इति ।

अत्र प्रश्नवाक्यस्थाध्यासपदानुषङ्गान्न साकाङ्क्षत्वम् । परत्रेत्युक्ते परस्येत्यार्थिकं, परत्र परावभास इत्येव लक्षणम् , तदुपपादकं स्मृतिरूपत्वम् , तत्साधनार्थं पूर्वदृष्टत्वम् । अध्यासद्वयेऽपि परत्रेति सामान्यतो धीयोग्यमधिष्ठानमुक्तम् । अर्थपक्षेऽवभास्यत इत्यवभासः परश्चासाववभासश्चेति । तथा ज्ञानपक्षेऽवभासनमवभासः परस्यावभासः परावभासः, तावत्युक्ते घटात्परस्य घटस्यावभासः, स चावभासमानोऽध्यासः स्यात्तन्निवृत्तये परत्रेति । न चैवमपि खण्डा गौरित्यादावतिव्याप्तिः, परत्रेत्यारोप्यात्यान्ताभाववतोऽभिधानात् , खण्डगवादीनां तादात्म्यवतां संसर्गशून्यत्वाभावात् । दोषसंस्कारसम्प्रयोगोत्थत्वादित्थमवभासः सम्भवतीति वक्तुं स्मृतिरूप इत्युक्तम् । स्मर्यत इति स्मृतिः - स्मर्यमाणोऽर्थः । ‘भावे ‘ ‘अकर्तरि च कारके संज्ञायाम् ‘ इति सूत्रद्वयमधिकृत्य ‘स्त्रियां क्तिन् ‘ इति सूत्रेण भावे, कर्तृव्यतिरिक्ते च कारके कर्मादौ संज्ञायामसंज्ञायां च क्तिन्विधानात् , अकर्तरि चेति चकारस्य संज्ञाव्यभिचारार्थत्वाङ्गीकारात् । स्मर्यमाणस्य रूपमिव रूपमस्येति स्मृतिरूपो न तु स्मर्यत एव, स्पष्टं पुरोविस्थितत्वेन भानात् । ज्ञानपक्षे स्मरणं स्मृतिः, भावे क्तिन्विधानात् । स्मृते रूपमिव रूपमस्येति स्मृतिरूपो न स्मृतिरेव पूर्वानुभूतस्य तथाऽभानात् , स्मृतिरूपता दोषादित्रयोत्थत्वात् , तादृग्धीविषयत्वाद्वा । अदृष्टरजतस्य रजतभ्रमादृष्टेः, तत्संस्काराभावाच्च संस्कारद्वारा स्मृतिरूपतोपयोगिपूर्वदृष्टत्वम् । तदेवं परत्र परावभास इत्येव लक्षणम् , अन्यदुक्तरीत्या तच्छेषमिति स्थितम् ।

अध्यासे वादिविप्रतिपत्तेः, उक्तं तल्लक्षणं कथमित्याशङ्क्य आरोप्यदेशादौ विवादेपि लक्षणसंवादान्न्यायतश्च तल्लक्ष्येऽनिर्वाच्यतासिद्धेः, सर्वत्रसिद्धान्तोऽयमिति विवक्षित्वा वादिविवादानुपन्यस्यन् , केषाञ्चिदन्यथाख्यातिवादिनामात्मख्यातिवादिनां चाभिप्रायमाह —

तं केचिदिति ।

अन्यत्र शुक्त्यादावन्यस्य कार्यत्वेन पारतन्त्र्याद्धर्मस्य रजतादेरध्यासस्तादात्म्यधीः । देशान्तरगतं हि रजतादि दोषात्पुरोवर्त्यात्मना भातीत्येवमुक्तमध्यासं केचिदन्यथाख्यातिवादिनो वदन्तीत्येकत्र । अपरत्र त्वन्यत्र बाह्ये शुक्त्यादावन्यस्य ज्ञानस्य धर्मो रजतादिस्तस्याध्यासः, बहिरिव तदभेदेन धीः, इत्यात्मख्यातिवादिनस्तमध्यासमाहुरिति योजना । पक्षद्वयेऽपि परत्र परावभासे संमतिरस्तीति भावः ।

अख्यातिमतमाह —

केचित्विति ।

वदन्तीत्यनुषज्यते । यत्र शुक्त्यादौ यस्य रजतादेरध्यासो लोके प्रसिद्धस्तयोस्तद्धियोश्च दोषवशाद्विवेकाग्रहे तत्कृतो रजतमिदमित्यादिसंसर्गव्यवहार इत्यख्यातिवादिनः । तैरपि संसर्गव्यवहाराय तद्धीरूपस्यावस्तुग्रहे तदभिन्नविवेकाग्रहायोगात् , तस्य तत्कृतत्वासम्भवात् , अविद्येतरदोषस्य भाति वस्तुन्यभानहेतुतानुपलम्भात् , अतः परत्र परावभासे तेषामप्यस्ति संमतिरिति भावः ।

केषाञ्चिदन्यथाख्यातिवादिनां माध्यमिकानां च मते दर्शयति —

अन्ये त्विति ।

यत्र शुक्त्यादौ यस्य रजतादेरध्यासः, तस्यैव शुक्त्यादेर्विपरीतधर्मत्वस्य रजतादिरूपत्वस्य, भावान्तरत्वेन शून्यत्वेन वा सत्ताहीनस्य, कल्पनां भासमानतामध्यासं भावान्तराभाववादिनः शून्यवादिनश्चाचक्षते । तथा च तत्रापि परत्र परावभासे संवादोऽस्तीत्यर्थः ।

मतान्तराण्युपन्यस्य स्वमतानुसारित्वं तेषां निगमयति —

सर्वथेति ।

सर्वेषु पक्षेषु प्रकारविशेषविवादेऽपि पुरोवर्तिनो रजतादित्वेनैव वेद्यतामध्यासो न व्यभिचरतीति युक्तमुक्तलक्षणस्याध्यास्य सर्वतन्त्रसिद्धान्तत्वम् । न च तस्य सत्त्वं, बाध्यत्वात् , अन्यत्र रजतादिसत्त्वस्यामानत्वात् । न च तदसत्त्वं, अपरोक्षत्वात् । नापि विरोधादेकस्य सदसत्त्वं, अतोऽनिर्वाच्यतेति भावः ।

न केवलं वादिनामेवायमध्यासः संमतोऽपि तु लौकिकानामपीत्याह —

तथा चेति ।

अनुपहितेदमंशे रजतादिसंस्कारसहिताविद्यया रजताद्यध्यासवत् , पू्र्वपूर्वाहङ्कारादिवासितानाद्यविद्यया चिदात्मन्यनुपहिते भवत्यहङ्काराद्यध्यास इति निरुपुाधिकाहङ्काराद्यध्यासे दृष्टान्तमाह —

शुक्तिकेति ।

सम्यग्धीसिद्धाधिष्ठानरूपाभिप्रायेण शुक्तिकाग्रहणं, सम्प्रयुक्तस्य मिथ्यारजतत्वभानधिया वत्करणम् । अनुभवप्रसिद्ध्यर्थो हिशब्दः । बिम्बप्रतिबिम्बयोः प्रतिबिम्बानां च मिथो भेदधीवज्जीवब्रह्मणोर्जीवानां च भेदधियः ।

सोपाधिकभ्रमस्य दृष्टान्तमाह —

एक इति ।

एकत्वग्रहो वद्ग्रहश्च पूर्ववत् । लक्षणप्रकरणमुपसंहर्तुमितिशब्दः ।