ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासाब्रह्म वक्ष्यमाणलक्षणम्जन्माद्यस्य यतःइतिअत एव ब्रह्मशब्दस्य जात्याद्यर्थान्तरमाशङ्कितव्यम्ब्रह्मण इति कर्मणि षष्ठी, शेषे; जिज्ञास्यापेक्षत्वाज्जिज्ञासायाःजिज्ञास्यान्तरानिर्देशाच्चननु शेषषष्ठीपरिग्रहेऽपि ब्रह्मणो जिज्ञासाकर्मत्वं विरुध्यते, सम्बन्धसामान्यस्य विशेषनिष्ठत्वात्एवमपि प्रत्यक्षं ब्रह्मणः कर्मत्वमुत्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पयतो व्यर्थः प्रयासः स्यात् व्यर्थः, ब्रह्माश्रिताशेषविचारप्रतिज्ञानार्थत्वादिति चेत् ; प्रधानपरिग्रहे तदपेक्षितानामर्थाक्षिप्तत्वात्ब्रह्म हि ज्ञानेनाप्तुमिष्टतमत्वात्प्रधानम्तस्मिन्प्रधाने जिज्ञासाकर्मणि परिगृहीते, यैर्जिज्ञासितैर्विना ब्रह्म जिज्ञासितं भवति, तान्यर्थाक्षिप्तान्येवेति पृथक्सूत्रयितव्यानियथाराजासौ गच्छतिइत्युक्ते सपरिवारस्य राज्ञो गमनमुक्तं भवति, तद्वत्श्रुत्यनुगमाच्चयतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इत्याद्याः श्रुतयः तद्विजिज्ञासस्वतद्ब्रह्म’ (तै. उ. ३ । १ । १) इति प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्तितच्च कर्मणिषष्ठीपरिग्रहे सूत्रेणानुगतं भवतितस्माद्ब्रह्मण इति कर्मणि षष्ठी
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासाब्रह्म वक्ष्यमाणलक्षणम्जन्माद्यस्य यतःइतिअत एव ब्रह्मशब्दस्य जात्याद्यर्थान्तरमाशङ्कितव्यम्ब्रह्मण इति कर्मणि षष्ठी, शेषे; जिज्ञास्यापेक्षत्वाज्जिज्ञासायाःजिज्ञास्यान्तरानिर्देशाच्चननु शेषषष्ठीपरिग्रहेऽपि ब्रह्मणो जिज्ञासाकर्मत्वं विरुध्यते, सम्बन्धसामान्यस्य विशेषनिष्ठत्वात्एवमपि प्रत्यक्षं ब्रह्मणः कर्मत्वमुत्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पयतो व्यर्थः प्रयासः स्यात् व्यर्थः, ब्रह्माश्रिताशेषविचारप्रतिज्ञानार्थत्वादिति चेत् ; प्रधानपरिग्रहे तदपेक्षितानामर्थाक्षिप्तत्वात्ब्रह्म हि ज्ञानेनाप्तुमिष्टतमत्वात्प्रधानम्तस्मिन्प्रधाने जिज्ञासाकर्मणि परिगृहीते, यैर्जिज्ञासितैर्विना ब्रह्म जिज्ञासितं भवति, तान्यर्थाक्षिप्तान्येवेति पृथक्सूत्रयितव्यानियथाराजासौ गच्छतिइत्युक्ते सपरिवारस्य राज्ञो गमनमुक्तं भवति, तद्वत्श्रुत्यनुगमाच्चयतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इत्याद्याः श्रुतयः तद्विजिज्ञासस्वतद्ब्रह्म’ (तै. उ. ३ । १ । १) इति प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्तितच्च कर्मणिषष्ठीपरिग्रहे सूत्रेणानुगतं भवतितस्माद्ब्रह्मण इति कर्मणि षष्ठी

अथातःपदे व्याख्याय ब्रह्मजिज्ञासापदस्य वृत्तिकाराभीष्टचतुर्थीसमासनिरासेन षष्ठीसमासमाह —

ब्रह्मण इति ।

अवयवार्थस्येच्छायाः कर्मप्रयोजनयोरैक्यात्कर्मणः स्वरूपसाधकत्वेन प्राधान्यात्कर्मणिषष्ठीसमासः । तादर्थ्यसमासे प्रकृतिविकृतिग्रहणस्य कर्तव्यत्वात् , तथाभूतयूपदार्वादौ तद्दृष्टेः, अश्वघासादौ षष्ठीसमासाङ्गीकारात् । न च धर्माय जिज्ञासेतिवदिहापीति वाच्यं, षष्ठीसमासस्यैव तत्रापीष्टत्वात् । उक्तं हि - ‘सा हि तस्य ज्ञातुमिच्छा’ इति । न चात्र प्रकृतिविकृतित्वं षष्ठीसमासेऽपि ब्रह्मप्राधान्यमार्थिकं तस्मादवयवार्थे षष्ठीसमासोऽयुक्त इति भावः ।

किं तद्ब्रह्म यत्कर्मत्वेन फलत्वेन च जिज्ञासाया विवक्षितं तदाह —

ब्रह्मेति ।

यतो ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मलक्षणं वक्ष्यत्यतो वृत्तिकारप्रयासो वृथेत्याह —

अत एवेति ।

आदिशब्देन जीवकमलासनशब्दराशीनां ग्रहणम् । वृत्त्यन्तरे शेषे षष्ठी व्याख्याता तत्राह —

ब्रह्मण इतीति ।

जिज्ञासापदस्याकारप्रत्ययान्तत्वेन कृद्योगात् ‘कर्तृकर्मणोः कृति’ इतिसूत्रात्कर्मण्येषा षष्ठी । न च ‘कर्मणि च’ इति सूत्रे षष्ठ्याः समासनिषेधात् ब्रह्मजिज्ञासेति समासासिद्धिः, ‘उभयप्राप्तौ कर्मणि’ इति सूत्राद्या षष्ठी कर्तृकर्मणोरुभयोरपि सामर्थ्यादुपादानप्राप्तौ कर्मण्येवेति नियमिता, तस्या एव समासनिषेधात् । यथाह - ‘उभयप्राप्तौ कर्मणि’ इत्यस्याः षष्ठ्या इदं ग्रहणमिति । प्रकृते नोभयप्राप्तिः, ब्रह्मणः कर्मत्वस्यैवेष्टत्वात् , कर्तृस्थातिशयस्याविवक्षितत्वात् । तस्मात् ‘कर्तृकर्मणोः कृति’ इत्येवात्र षष्ठीति ब्रह्मजिज्ञासेति समाससिद्धिरिति भावः ।

परपक्षनिषेधमुक्त्वा हेतुमाह —

नेत्यादिना ।

कर्मादिभ्योऽन्यः प्रातिपदिकार्थातिरिक्तः स्वस्वामिसम्बन्धादिः शेषः, तत्र नैषा षष्ठी किन्तु कर्मण्येव, जिज्ञासाया जिज्ञास्यापेक्षत्वात् । ज्ञानं हीच्छायाः प्रतिपत्त्यनुबन्धः, तदभावे जिज्ञासानिरूपणात् । ज्ञानस्य ज्ञेयं ब्रह्म तद्विना ज्ञानायोगात् । अतः प्रतिपत्त्यनुबन्धत्वात् आदौ जिज्ञासा कर्मैवापेक्षते न सम्बन्धमात्रम् । तेनैषा कर्मण्येव षष्ठीत्यर्थः ।

जिज्ञासाया जिज्ञास्यापेक्षितत्वेऽपि प्रमाणादि जिज्ञास्यमस्तु ब्रह्म तु शेषितया सम्बध्यतामित्याशङ्क्याह —

जिज्ञास्यान्तरेति ।

श्रुतकर्मलाभे नाश्रुतकल्पनेति भावः ।

प्रमाणादिप्रतिज्ञानां श्रौतत्वमभिप्रेत्य शङ्कते —

नन्विति ।

'षष्ठी शेषे’ इति सम्बन्धमात्रे तद्विधानेऽपि व्यवहारस्य विशेषनिष्ठत्वात् , सकर्मकक्रियायां कर्मणोऽन्तरङ्गत्वात् , ब्रह्मणा कर्मणा जिज्ञासानिरूपणं सिध्यतीत्यर्थः ।

एकस्यापि प्रधानस्य श्रौतत्वं न बहूनामपि गुणानामिति समाधत्ते —

एवमपीति ।

प्रत्यक्षं शब्दवाच्यं, प्रथमापेक्षितं वा परोक्षमार्थिकं जघन्यं वा । शेषषष्ठीवादी स्वाभिप्रायमाह —

नेत्यादिना ।

शेषष्ठीपक्षे सामान्येन यत्किञ्चिद्ब्रह्मयोगिमानयुक्त्यादि तत्सर्वं जिज्ञास्यत्वेनोक्तं स्यात् , प्रतिज्ञातव्यं चैतदन्यथा विचार्यत्वायोगात् , अतः सम्बन्धमात्रमेवात्रेष्टम् । सामान्ये विशेषान्तर्भावादित्यर्थः ।

सिद्धान्ती स्वाभिसन्धिमाह —

न, प्रधानेति ।

मानादीनामपि स्वविचारेषु तुल्यं प्राधान्यं नेत्याह —

ब्रह्मेति ।

तथापि ब्रह्मोपास्यमित्युक्ते मानाद्यजिज्ञासावत्प्रकृतेऽपीत्याशङ्क्याह —

तस्मिन्निति ।

अप्रधानानां मुख्यवृत्त्या शब्दोपादानं प्रधानस्यार्थाक्षेपश्चोचितोक्तिसम्भवो नेति भावः ।

उक्तमर्थं दृष्टान्तेन स्फुटयति —

यथेति ।

कर्मणि षष्ठीत्यत्र युक्त्यन्तरमाह —

श्रुतीति ।

एतत्सूत्रमूलश्रुतौ ब्रह्मणः कर्मत्वदृष्टेः, सूत्रेऽपि षष्ठ्‌या तदेव ग्राह्यमिति भावः ।

कथं कूटस्थस्य ब्रह्मणः श्रुतौ कर्मत्वमुक्तं, तत्राह —

यत इति ।

प्रत्यक्षमिति स्फुटत्वोक्तिः । अविद्याद्वारा तत्कर्मत्वश्रुतिरिति भावः ।

श्रौतेऽपि कर्मत्वे ब्रह्मणः सौत्रं शेषत्वमेव किं न स्यात्तत्राह —

तच्चेति ।

न हि श्रुतिसूत्रयोर्मूलमूलिनोर्विप्रतिप्रत्तिर्युक्तेति भावः ।

षष्ठ्यर्थमुपसंहरति —

तस्मादिति ।