जिज्ञासापदस्यावयवार्थमाह —
ज्ञातुमिति ।
ब्रह्मणि ज्ञाते तज्ज्ञानस्याप्तत्वात् , तदिच्छायोगात् , अज्ञातविशेषणाज्ञानात् तज्ज्ञानेच्छासिद्धेर्न जिज्ञासेत्याशङ्क्याह —
अवगतीति ।
ज्ञानावगत्योरैक्यात्कथं भेदकतेत्याशङ्क्य हेतुफलभावेनेत्याह —
ज्ञानेनेति ।
ब्रह्मावगतेरपीष्टानिष्टप्राप्तिहानितद्धेतुत्वाभावात् , नेष्टत्वमित्याशङ्क्योक्तम् —
ब्रह्मेति ।
पुमर्थत्वे तस्या हेतुं हिशब्दसूचितं विशदयति —
निःशेषेति ।
समस्तसंसारबीजमनादिरविद्या तस्याः, तामादित्वेनादाय प्रवृत्तानर्थस्य च तस्यैव संसारस्योक्तावगत्या ध्वस्तेरिति यावत् ।
सूत्राक्षरव्याख्यामुपसंहरति —
तस्मादिति ।
विशिष्टाधिकारिसत्त्वं तदर्थः । ब्रह्मज्ञातुकामेन ब्रह्म विचारयितव्यम् । इदं शास्त्रं श्रोतव्यमित्यर्थः ।