बन्धमिथ्यात्वेन सिद्धेऽपि विषयादौ विधान्तरेण तदाक्षिप्य समाधातुं वर्णकान्तरमवतारयन्नादावाक्षिपति —
तदिति ।
प्रागेव जिज्ञासायास्तद्ब्रह्म कुतश्चिज्ज्ञातमज्ञातं वेति विकल्पार्थः । आद्ये शास्त्राप्रतिपाद्यतया नास्य ब्रह्म विषयः, अनन्यलभ्यत्वाभावात् । अतोऽनेनानवगमान्नास्य फलमपि तदवगतिरिति विषयाद्यसिद्धिरित्याह —
यदीति ।
यन्न कदाचिदपि केनचिदाकारेण बुद्धावारोहति तस्य प्रतिपाद्यत्वेऽशक्यप्रतिपाद्यतया न शास्त्रेण सम्बन्धः, अप्रतिपाद्यत्वे तदवगतिर्न फलमपीति सम्बन्धाद्यसिद्ध्या द्वितीयं दूषयति —
अथेत्यादिना ।
ब्रह्मणः सामान्यतो ज्ञातस्य विशेषतो विना विचारमज्ञानाद्विचारयोग्यतेति त्रितयमपि समाधत्ते —
उच्यत इति ।
तत्र प्रसिद्धत्वोक्त्या ब्रह्मणः शक्यप्रतिपाद्यतया सम्बन्धं साधयति —
अस्तीति ।
प्रसिद्धत्वमस्तित्वम् , प्रसिद्धमप्रसिद्धं वेत्यधिकारात् , ब्रह्मणो निरुपाधिकं रूपमाह —
नित्येति ।
कार्यैक्यव्यावृत्त्यै नित्यपदम् ।
तत्तादात्म्यं व्यासेद्धुम् —
शुद्धेति ।
अखण्डजाड्यस्वाभाव्यं व्यावर्तयति —
बुद्धेति ।
तादृग्जाड्यैक्याभासेनाध्यस्तचैतन्यं व्युदस्यति —
मुक्तेति ।
मोक्षावस्थायामेव नित्यत्वादीत्याशङ्क्याह —
स्वभावमिति ।
भानाभानकृता मुक्तिबन्धयोर्भेदबुद्धिरिति भावः ।
सोपाधिकं ब्रह्मरूपमाह —
सर्वज्ञमिति ।
ननु न सामान्येनापि लोके ब्रह्म ज्ञातं, तस्योक्तरूपस्याध्यक्षाद्यगम्यत्वात् । नापि श्रुत्या तद्धीः, तद्गतब्रह्मशब्दस्याज्ञातसङ्गतित्वात् , अत एव न पदमात्रादपि तद्धीः, तत्राह —
ब्रह्मेति ।
श्रुतिसूत्रयोर्ब्रह्मशब्दोऽन्यथानुपपन्नो निगमाद्यनुगृहीतो विशिष्टवाक्यार्थान्वयिपदार्थाकाङ्क्षानुगृहीतश्च नियतपदार्थधीहेतुतया विशिष्टेऽपि ब्रह्मणि सम्भावनाहेतुरिति युक्ता तस्य प्रसिद्धिरित्यर्थः ।
बृंहतिधात्वालोचनायामपि तत्प्रसिद्धिरित्याह —
बृंहतेरिति ।
सङ्कोचकप्रकरणोपपदाभावे वृद्धिकर्मणो बृंहतिधातोर्निरङ्कुशमहत्त्वबोधितत्वात् , अवच्छेदत्रयशून्यत्वसिद्धेर्नित्यपदस्य तत्परत्वात् , दोषभूयिष्ठत्वाद्यभावेन शुद्धत्वात् , अजडत्वेन बुद्धत्वात् , अविद्याद्यपरतन्त्रतया मुक्तत्वात् , कुतश्चिदप्यव्यावृत्तज्ञानशक्तितया सर्वज्ञतादिसिद्धेः, धात्वर्थानुरोधादेवोक्तब्रह्मसिद्धिः, नित्यत्वादिशून्ये निरङ्कुशमहत्त्वायोगात् । तथाच पदशक्तेरेव प्रसिद्धं ब्रह्मेत्यर्थः ।
तत्पदार्थस्य नित्यत्वादिना प्रसिद्धिमुक्त्वा त्वम्पदार्थात्मनापि प्रसिद्धिमाह —
सर्वस्येति ।
आत्मापि प्रत्यक्षाद्यगोचरत्वात्प्रसिद्धो नेत्याशङ्क्याह —
सर्वो हीति ।
प्रमाणाप्रमाणसाधारणीं प्रतीतिमप्रतीतिनिरासेन स्फोरयति —
न नेति ।
अहमस्मीति न न प्रत्येति किं तु प्रत्येत्येवेति योजना ।
आत्मनः शून्यस्यैव प्रतीतेर्नास्तित्वप्रसिद्धिरिति शून्यवादमाशङ्क्याह —
यदीति ।
आत्मनः शून्यस्य प्रतीतावहं नास्मीति प्रतीतिः स्यात् , सर्वश्च लोकोऽहमस्मीति प्रत्येति अतस्तदस्तित्वधीरित्यर्थः ।
आत्मप्रसिद्धावपि कथं ब्रह्मप्रसिद्धिस्तत्राह —
आत्मा चेति ।
चैतन्याविशेषात् ‘अयमात्मा ब्रह्म’ इत्यादिश्रुतेश्च ब्रह्मात्मनोरैक्यमित्यर्थः ।
प्रसिद्धत्वोक्त्या सम्बन्धादौ सिद्धे तत्पक्षोक्तं दोषं स्मारयति पूर्वपक्षी —
यदीति ।
व्यवहारभूमौ विना विचारमात्मत्वेन ब्रह्म यदि प्रसिद्धमस्ति तर्हि ततो लोकादेव ज्ञातं ब्रह्मेत्यनन्यालभ्यत्वेन शास्त्राविषयत्वात् , तदवगतेश्चाफलत्वात् , पुनरपि प्राप्तमजिज्ञास्यत्वमिति योजना ।
‘धर्मं प्रति विप्रतिपन्ना बहुविदः’ इतिन्यायेन परिहरति —
नेत्यादिना ।
आत्मनः अहमिति प्रत्यात्मं प्रसिद्धत्वेऽपि तद्विशेषे विप्रतिपत्तेः, तस्या वस्तुतो ब्रह्मविषयतया सामान्येन सिद्धमपि तद्विशेषतोऽसिद्धेः, तद्धेतोः शास्त्रस्य भवति विषयः । भवति च तदवगतिस्तत्फलम् । सामान्यतः सिद्धत्वाच्च विशेषतः शक्यं प्रतिपादयितुमिति सम्बन्धसिद्धिरिति युक्ता ब्रह्मजिज्ञास्यतेति भावः ।
विप्रतिपत्तीरेव दर्शयन्नादौ स्थूलदृशां मतमाह —
देहेति ।
देहातिरिक्तं चैतन्यं स्वतन्त्रमस्वतन्त्रं वा नास्ति देहाकारपरिणतभूतचतुष्टयान्तर्भूतमेव तदिति मात्रचो ग्रहणम् । मृतदेहव्यावृत्त्यर्थं चैतन्यविशिष्टमित्युक्तम् । आत्मेत्यहमालम्बनमुच्यते । प्राकृताः शास्त्रासंस्कृतधियो दृष्टमात्रा विकल्पितप्रवृत्तयो जना जन्ममरणमात्रधर्माणः, लोकायतिका भूतचतुष्टयतत्त्ववादिनः । देहस्त्वगिन्द्रियस्यानपेक्षमधिकरणं तत्र मनुष्योऽहमिति बुद्धेरात्मतेत्यर्थः ।
सत्यपि देहे नेत्रादौ चासति स्वापादौ स्वरूपाद्यज्ञानात् , तेषामिन्द्रियानुविधानात् , चैतन्यदृष्टेस्तेषु चाहम्बुद्धेस्तेषामेवात्मतेति पक्षान्तरमाह —
इन्द्रियाणीति ।
न च तेष्वनेकेषु भोगायोगः, वरगोष्ठीवन्मिथो गुणप्राधान्यात्क्रमेण तद्योगात् । न च नानात्वे प्रत्यभिज्ञानुपपत्तिः । एकदेहाश्रितत्वेनोपपत्तिरिति भावः ।
स्वप्ने नेत्राद्यभावेऽपि केवले मनसि ज्ञानदृष्टेः, अहन्धियश्च तस्मिन्नवैकल्यात् , इन्द्रियानुविधानस्य च रूपादिधियां तदधर्मत्वेऽपि तत्करणत्वादुपपत्तेः, एकदेहस्थत्वेन प्रत्यभिज्ञायामेकप्रासादस्थानामपि तत्प्रसङ्गान्मन एवात्मेति मतान्तरमाह —
मन इति ।
लोकायतमतभेदानुक्त्वा योगाचारमतमाह —
विज्ञानेति ।
आश्रयं व्यावर्तयितुं मात्रपदम् । सिद्धान्ताद्विशेषार्थं क्षणिकमिति । देहादेर्ज्ञेयत्वाद्धटतुल्यत्वात् , मनसोऽनन्तरबुद्ध्यनतिरेकात् , आश्रयान्तरस्यादृष्टत्वात् , क्षणिकज्ञानेष्वपि सादृश्यात्प्रत्यभिज्ञानात् , बन्धमोक्षयोः सन्तानाश्रयत्वात् , युक्तं योगाचारमतमित्यर्थः ।
माध्यमिकमतमाह —
शून्यमिति ।
स्वापे धियोऽप्यभावात् , अकस्मात्पुनरहमित्युदयात् , असदालम्बनाऽहन्धीरित्यर्थः ।
तार्किकादिमतमाह —
अस्तीति ।
शून्यातिरिक्तमस्तित्वम् , अहमस्मीत्यनुभवात् , तदालम्बनस्यात्मत्वात् तस्य प्रत्यभिज्ञयास्थायित्वात् , तस्याश्चाभ्रान्तितया सादृश्यानधीनत्वात् , अविकारस्य क्रियाफलत्वायोगात् , क्रियावेशात्मत्वात्कर्तृत्वस्यैवमात्मत्वाच्च संसारस्यात्मनो युक्तैवंरूपतेत्यर्थः ।
साङ्ख्यमतमाह —
भोक्तेति ।
करोमि, जानामीति धियोऽहङ्कारानुगमात् , केवलात्मायोगात् , भोगस्य चिदवसानत्वात् , तद्रूपात्मनो युक्ता यथोक्तरूपतेत्यर्थः ।
त्वमर्थे विवादद्वारा तदर्थे तं सूचयित्वा साक्षादेव तत्र विवादमाह —
अस्तीति ।
देहाद्यतिरिक्ताद्भोक्तुरप्यतिरिक्तत्वं तद्व्यतिरिक्तत्वं, तत्समर्थनार्थं सर्वज्ञ इत्यादिविशेषणम् ।
स्वपक्षमाह —
आत्मेति ।
स हीश्वरो भोक्तुः स्वरूपम् । बृंहत्यर्थान्वयेन स्वतोऽनवच्छिन्नत्वस्योक्तत्वाच्चैतन्ये भेदायोगात् , ऐक्यश्रुतेश्चेश्वरस्याताटस्थ्यादिति भावः ।
विप्रतिपत्तीरुपसंहरति —
एवमिति ।
मानयुक्ती विना विवादमात्रान्न पूर्वपक्षतेत्याशङ्क्याह —
युक्तीति ।
अन्त्यपक्षवादिनो युक्तिवाक्याश्रया अन्ये तदाभासाश्रया इत्युत्तराधिकरणेषु व्यक्तीभविष्यति ।
तथापि यस्य यस्मिन्पक्षे श्रद्धा स तमाश्रित्य स्वार्थं साधयिष्यति किं विचारेणेति तत्राह —
तत्रेति ।
विवादः सप्तम्यर्थः । मिथो विरुद्धधीषु कस्याश्चित्तत्वधीत्वात् , तस्या विचारसाध्यत्वात्तद्धीनस्तत्त्वधीवैधुर्यान्न पुमर्थभागित्यर्थः ।
किञ्चाविचारे तत्त्वाज्ञानात् , नास्तिकत्वे ‘ये के चात्महनो जनाः’ इति श्रुतेः, श्रुत्यर्थबहिर्मुखोऽनर्थं गच्छेदित्याह —
अनर्थं चेयादिति ।
सूत्रतात्पर्यमुपसंहरति —
तस्मादिति ।
विषयादिसत्त्वं तदर्थः । ब्रह्मजिज्ञासोपन्यासमुखेन विशिष्टा मीमांसा स्तूयत इति सम्बन्धः । विशिष्टज्ञानेच्छोक्तिव्याजेन विचारारम्भपरं सूत्रम् । न हीच्छा ज्ञानं वा साक्षात्कर्तव्यम् । तथा चेष्यमाणज्ञानोपायविचारकार्यतार्थं सूत्रमित्यर्थः ।
किमुपकरणा सेति तत्राह —
तदविरोधीति ।
तेषां वेदान्तानामविरोधिनस्तर्का मीमांसायां न्याये च वेदप्रामाण्यशुद्ध्याद्युपयोगिनो यस्या उपकरणं सा तथा । मीमांसायास्तर्कत्वेऽपि तर्कान्तराणामुपकरणतेति भावः ।
किम्प्रयोजना सेत्यत आह —
निःश्रेयसेति ।
ब्रह्मज्ञानद्वारेति शेषः ॥ १ ॥