वेदानां नित्यत्वात् , तदकर्तृत्वे विश्वकर्तृत्वायोगात् न तेनास्य सर्वज्ञतेत्याशङ्क्य श्रौतप्रतिज्ञयैव सङ्गतिमाह —
तदेवेति ।
वेदानां नित्यत्वेऽपि ब्रह्मणस्तत्कर्तृत्वसम्भवोक्त्या तदेव जगद्धेतुत्वकृतं सर्वज्ञत्वमत्र दृढीक्रियते । तेन हेतुसाधनद्वारा तदीयसाध्यसाधनात् युक्तास्य श्रौत्या प्रतिज्ञया सङ्गतिरिति भावः ।
‘अस्य महतः’ इत्यादिवाक्यं ब्रह्मणो वेदकर्तृत्वेन सार्वज्ञ्यं न साधयतीति वेदस्य सापेक्षत्वप्रसङ्गाप्रसङ्गाभ्यां सन्देहे, पाणिन्यादिवदर्थं दृष्ट्वा कर्तृत्वे वेदस्य पौरुषेयत्वेन सापेक्षत्वापातात् न साधयतीति प्राप्ते सिद्धान्तमाह —
शास्त्रेति ।
न केवलं जगद्योनित्वादस्य सार्वज्ञ्यं किन्तु शास्त्रयोनित्वादपीति योजना । अत्र च वेदकर्तृत्वोक्तेः, एतदुक्तमानमेयाङ्गीकारेण शास्त्रप्रवृत्तेः, अस्येत्यादिस्पष्टब्रह्मलिङ्गवाक्यस्य सर्वज्ञे ब्रह्मणि समन्वयोक्तेश्च श्रुत्यादिसङ्गतयः । फलं तु पूर्वपक्षे ब्रह्मणः सर्वज्ञत्वानिर्धारणमुत्तरत्र तन्निर्धारणमिति द्रष्टव्यम् ।
शास्त्रयोनित्वस्य सर्वज्ञताहेतुत्वं वक्तुं शास्त्रं विशिनष्टि —
महत इत्यादिना ।
चातुर्वर्ण्यचातुराश्रम्यादिमहाविषयत्वान्महदृगादिशास्त्रम् । न केवलं महाविषयत्वेनास्य महत्त्वं किन्त्वनेकाङ्गोपाङ्गोपकरणतयापीत्याह —
अनेकेति ।
पुराणन्यायमीमांसाधर्मशास्त्राणि व्याकरणादिषडङ्गानि च दश विद्यास्थानानि । तैस्तत्तद्द्वारोपकृतस्येति यावत् । एतेन शिष्टसङ्ग्रहादप्रामाण्यशङ्कापि शास्त्रस्यार्थादपास्ता । पुराणादिप्रणेतारो महर्षयस्तथा तथा वेदान्व्याचक्षाणास्तदर्थं चादरेणानुतिष्ठन्तो वेदानादृतवन्तः, तत्कथं तदप्रामाण्यमिति भावः ।
अबोधित्वास्पष्टबोधित्वयोरभावादपि वेदानां प्रामाण्यमित्यह —
प्रदीपवदिति ।
उक्तमुपजीव्य सर्वज्ञत्वोपयुक्तं विशेषणान्तरमाह —
सर्वज्ञेति ।
तत्सदृशस्येति यावत् । सादृश्यं च सर्वज्ञज्ञानस्य सर्वविषयत्ववदुक्तेरपि शास्त्रीयायास्तथात्वम् । कल्पप्रत्ययोऽचेतनत्वात् ।
उक्तविशेषणस्य वेदस्य निःश्वसितश्रुत्या विभक्तत्वहेतूपकृतया ब्रह्मकार्यतेत्याह —
योनिरिति ।
व्यतिरेकमुखेनोक्तं व्यक्तीकुर्वाणः सर्वज्ञत्वं प्रतिजानीते —
न हीति ।
महत्त्वादिविशेषणवत्त्वमीदृशत्वम् ।
तस्य सर्वज्ञादन्यतोऽसम्भवे हेतुं सूचयति —
सर्वज्ञेति ।
तस्यगुणः सर्वाथंज्ञानवत्त्वं तेनान्वितमिदं शास्त्रं, सर्वार्थत्वात् , अतस्तस्योत्पत्तिः सर्वज्ञादेवेत्यर्थः ।
उक्तमनुमानीकर्तुं व्याप्तिमाह —
यदिति ।
महाविषयत्वाद्वेदस्य ब्रह्मज्ञानेन तुल्यार्थत्वभ्रान्तिनिवृत्त्यर्थं विस्तरार्थमित्युक्तम् । यच्छब्दत्रयस्य स ततोऽपीत्युत्तरेण सम्बन्धः । शास्त्रप्रणेतुराप्तत्वार्थं पुरुषविशेषपदम् ।
यो यद्वाक्यप्रमाणप्रणेता स तद्विषयादधिकार्थज्ञानवानिति व्याप्तिभूमिमाह —
यथेति ।
ब्रह्मणः शास्त्रकर्तृत्वेऽपि पाणिन्यादिवदसर्वज्ञत्वं शङ्कित्वोक्तम् —
ज्ञेयेति ।
तस्य ज्ञेयैकदेशविषयत्वं तत्कर्तुरसार्वज्ञ्ये हेतुरित्यर्थः । अपिस्तथात्वसम्भावनार्थः । यद्यस्मात्पाणिन्यादेः सम्भवति स तस्मादधिकार्थज्ञानवानिष्टः । शब्दस्य ज्ञानान्न्यूनार्थत्वाद्यथेदं तथान्यदपि मानभूतं शास्त्रं यस्मादभियुक्तादुत्पद्यते स तस्मादधिकज्ञानवानित्यर्थः ।
उक्तेर्ज्ञानान्न्यूनार्थत्वमिक्षुक्षीरादिमाधुर्यस्यावान्तरवैषम्येऽपि तदाख्यातुं सुशिक्षितोऽपि न शक्ष्यतीति न्यायसिद्धमित्याह —
इति प्रसिद्धमिति ।
व्याप्तिमुक्त्वा विवक्षितमनुमानमाह —
किम्विति ।
शास्त्रस्योक्तविशेषणवतो यस्मान्महतो भूताद्योनेः सम्भवस्तस्य सर्वज्ञत्वाद्यनतिशयमिति किमु वक्तव्यमिति सम्बन्धः । ब्रह्म वेदार्थादधिकार्थज्ञानवत् , तत्कर्तृत्वात् , यो यद्वाक्यप्रमाणकर्ता स तदर्थादधिकार्थज्ञानवान् , यथा पाणिनिः । यद्वा वेदः स्वार्थादधिकार्थज्ञानवज्जन्यः, वाक्यप्रमाणत्वात् , पाणिन्यादिवाक्यवदित्यर्थः ।
शास्त्रहेतोर्ब्रह्मणः सर्वज्ञता पक्षधर्मताबलादिति वक्तुं शास्त्रस्य ग्रन्थतो महत्त्वमाह —
अनेकेति ।
महाविषयत्वेनोक्तं महत्त्वं व्यनक्ति —
देवेति ।
आदिशब्देन वर्णाश्रमधर्मा गृह्यन्ते ।
प्रदीपवत्सर्वार्थावद्योतिन इत्युक्तं प्रकृतोपयोगित्वेनार्थतोऽनुवदति —
सर्वेति ।
यथोक्तं शास्त्रं ब्रह्मणो जायते चेत्तस्य पौरुषेयत्वेनानपेक्षत्वप्रामाण्यहानिरित्याशङ्क्याह —
अप्रयत्नेनेति ।
पौरुषेयत्वं पुरुषनिर्वर्त्यत्वमात्रं वा नूतनानुपूर्वीरचनं वा मानान्तरदृष्टार्थोक्तिरचनं वा । नाद्यः, तवापि पदवाक्यादिषु तुल्यत्वात् । द्वितीये नूतनत्वं क्रमान्यत्वमात्रं वा विसदृशक्रमत्वं वा । नाद्यः, त्वयापि प्रतिपुरुषमुपाधिभेदादुपहितक्रमान्यत्वमात्रस्येष्टत्वात् । न द्वितीयः, मयापि क्रमवैसादृश्यस्यानिष्टत्वात् । न तृतीयः, अनङ्गीकारात् । अतो न पौरुषेयतया सापेक्षतेति भावः ।
अयत्नेन ब्रह्मणो वेदोत्पत्तौ मानमाह —
अस्येति ।
ब्रह्मणोऽनतिशयं महत्त्वं तात्त्विकं च सर्वज्ञतासाधकं, तद्रहिते तदनुपलम्भादिति मत्त्वा महतो भूतस्येति पुनरुक्तम् । यथा दीपादिभासनशक्तेः स्वहेतुवह्निशक्त्यनुमापकत्वं तथा वेदगतसर्वार्थभासनशक्तेरपि स्वाश्रयोपादानस्थसर्वार्थभासनशक्त्यनुमापकतेति समुदायार्थः ।