तत्र ‘सदेव’ इत्यादिवेदान्ता विधेयधीविषयत्वेन ब्रह्मार्पयन्ति उत साक्षादिति सिद्धे व्युत्पत्त्यभावभावाभ्यां संशये पूर्वपक्षयति —
अत्रेति ।
ब्रह्म कार्यस्पृष्टमेव शास्त्रगम्यं, केवलमपीत्युभयत्र फलभेदः । सप्तम्या ब्रह्मणः शास्त्रप्रमाणकत्वमुक्तम् ।
तदेव वदन्नुक्तमङ्गीकृत्यानिष्टं प्रसञ्जयति —
यद्यपीति ।
प्रतिपत्तिविधिविषयतया ।
तद्विषयप्रतिपत्तिविषयतयेति यावत् । वस्तुमात्रनिष्ठत्वे ब्रह्मधियो हानाद्यर्थत्वाभावादानर्थक्यमेवेत्यर्थः ।
कथं कार्यपरवेदान्तेभ्यो वस्तुधीः, वाक्यभेदादित्याशङ्क्याह —
यथेति ।
'यूपे पशुं बध्नाति’ इति पशुबन्धनाय विनियुक्ते यूपे तस्यालौकिकत्वात् कोऽसावित्याकाङ्क्षिते ‘खादिरो यूपो भवति । यूपं तक्षति । यूपमष्टाश्रीकरोति' इत्यादिभिस्तक्षणाधिविधिपरैरपि वाक्यैर्विशिष्टसंस्कारसंस्थानं दारु यूप इति गम्यते । ‘यदाहवनीये जुहोति’ इति होमाधारत्वेनोक्ताहवनीयस्यालौकिकत्वात्कोऽसाविति वीक्षायां ‘वसन्ते ब्राह्मणोऽग्नीनादधीत’ इत्यादि तद्विधिपरैरेव वाक्यैः संस्कृतोऽग्निरसाविति भाति । तथा देवतास्वर्गाद्यपि विधिपरेणैव शास्त्रेणोच्यते । तथान्यपरेणापि तेन विध्याक्षेपादुपादानाद्विशिष्टं ब्रह्म सुबोधमित्यर्थः ।
ननु फलिनो द्रुमाः, भूभागो निधिमानित्यदिषु विनापि विधिं प्रयोगधीदृष्टेः, शास्त्रेणापि विध्यनपेक्षेण ब्रह्मणोऽर्पणमिति शङ्कते —
कुत इति ।
दृष्टान्तेऽपि कार्याध्याहाराद्यभिप्रेत्याह —
प्रवृत्तीति ।
‘प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसा येनोपदिश्येते तच्छास्रमभिधीयते ॥ ‘ इति न्यायात् , वेदान्तानामपि शास्त्रत्वादन्यतरनियमाद्विधिनिष्ठताध्रौव्यमित्यर्थः ।
प्रवृत्त्यादिपरस्यैव शास्त्रत्वं, शब्दशक्तिश्च कार्यान्वयिन्येवेत्यत्र वृद्धसंमतिमाह —
तथा हीति ।
'वेदमधीत्य स्नायात् ‘, इत्यध्ययनस्नानयोरव्यवधानाधिगमात् , अधीत्य स्नानमकृत्वा धर्मं जिज्ञासमानो वेदमिममतिक्रामेत् । अनतिक्रमितव्यश्चासाविति चोदिते भाष्यकृतोक्तम् - ‘अतिक्रमिष्याम इममाम्नायमनतिक्रामन्तो वेदमर्थवन्तं सन्तमनर्थकमवल्पयेम’ इति ।
कस्तर्हि वेदस्यार्थस्तत्राह —
दृष्टो हीति ।
तस्य वेदस्य कर्मावबोधनं नियोगज्ञानं दृष्टोऽर्थो दृष्टं फलम् । नियोगश्च साध्यत्वात्प्रवृत्त्याद्यपेक्षः । तस्मात्प्रवृत्त्यादिपरं शास्त्रमित्यर्थः ।
धर्मजिज्ञासासूत्रस्थं भाष्यमुक्त्वा तत्रैव चोदनासूत्रस्थं भाष्यमाह —
चोदनेतीति ।
चोदनासूत्रे हि चोदनेत्यनेन शब्देन क्रियाया नियोगस्य प्रवर्तकमनुष्ठापकं वचनमाहुर्वेदविदः । तेन शास्त्रं प्रवर्तकमित्यर्थः ।
प्रवृत्त्यादिपरं शास्त्रमित्यत्रैव सूत्रकारं संवादयन्नौत्पत्तिकसूत्रावयवमादत्ते —
तस्येति ।
अध्यक्षाद्यभावान्मानागम्यस्य धर्मस्य कथं धीरिति वीक्षायामुक्तम् - ‘औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् ‘ इति । उत्पत्तिर्भावः शब्दस्य वाचकस्यार्थेन वाच्येन शक्तिसम्बन्धस्तयोर्भावेनावियुक्तो नित्यो न तूत्पन्नयोरुत्तरभावी ।
तथापि धर्मे किं मानं, चोदनैवेत्याह —
तस्येति ।
अग्निहोत्रादिधर्मस्याध्यक्षाद्यसिद्धस्य । ज्ञायतेऽनेनेति ज्ञानं तन्निमित्तं मानमुपदेश उपदिश्यतेऽनेनेति विधिवाक्यम् । अव्यतिरेकश्च शब्दोत्थस्य ज्ञानस्यार्थे व्यभिचाराभावः । न ह्यपौरुषेयोक्तिजन्यं ज्ञानं जातु विपर्येति । तस्मादन्यतोऽनुपलब्धेऽर्थे धर्माख्ये तदेवोपदेशशब्दितं विधिवाक्यं मानं, ज्ञानान्तरे पुरुषान्तरे वा तस्यानपेक्षत्वात् । बादरायणस्यापि भगवतः संमतमेतदित्याचार्यं पूजयितुं बादरायणोक्तिरित्यक्षरार्थः । तत्र लोके शब्दस्य मानान्तरवेद्यत्वोपहितस्वार्थे शक्तिनियमात् , देवदत्तादिपदे च सङ्केतार्थधीदृष्टेः सर्वशब्दानां तथैवार्थबोधित्वात् , अवेद्ये सङ्केतायोगात् , नास्य वेदार्थतेत्यभावो वेदार्थस्येत्याशङ्क्य कार्यबोधाधीनव्यवहाराकृतशक्तौ मानान्तरानिवेशात् , कार्यान्वितस्वार्थमात्रे शक्तेरवधृतत्वात् , वृद्धव्यवहारान्निश्चितशक्तेर्गवादिशब्दार्थधीदृष्टेः देवदत्तादिपदे दृष्टसङ्केतानुमानायोगात् , प्रसिद्धार्थपदसमभिव्याहाराद्व्युत्पत्त्युपगमादपूर्वकार्यार्थता लिङादेः । शब्दान्तराणां तदन्वितस्वार्थव्युत्पत्तेर्मानान्तरानपेक्षार्थत्वं स्वाभाविकसम्बन्धादपौरुषेयवचसामिति चिन्तितम् । तथा चौत्पत्तिकसूत्रादपि शास्त्रं प्रवृत्त्यादिपरमेवेत्यर्थः ।
कार्यान्विते पदशक्तिरित्यत्रैव सूत्रं पठति —
तद्भूतानामिति ।
समाम्नायोऽर्थस्य तन्निमित्तत्वादिति सूत्रशेषः । वेदवाक्यानि मानान्तरसापेक्षाणि, तन्निरपेक्षाणि वेति संशये वृद्धव्यवहारे वाक्यात्तदर्थज्ञानेऽपि वेदवाक्यस्य समुदायान्तरत्वादर्थेनाज्ञातसम्बन्धत्वात् , तत्कल्पने सङ्केतापातात् , वेदवाक्यानां साक्षेपत्वादप्रामाण्यमिति प्राप्ते, लोकवेदयोः शब्दार्थाभेदात् , वैदिकवाक्यार्थधियो लोकव्युत्पत्तिमूलत्वात् , कार्यान्विते ज्ञातशक्तीनामेव शब्दानां विशिष्टार्थावच्छेदकानां वाक्यत्वात् , वैदिकवाक्यानां संकेतानपेक्षाणां स्वार्थधीहेतुत्वादपौरुषेयाणां तेषामनपेक्षं प्रामाण्यमिति राद्धान्तितम् । तेषु पदार्थेषु भूतानां वर्तमानानां पदानां कार्येण वाक्यार्थेन तत्प्रतिपत्त्यर्थत्वेन समाम्नायः सम्भूय वाक्यत्वेनोच्चारणम् । एकैकपदस्मृतार्थस्य मिलितार्थस्य वाक्यार्थधीनिमित्तत्वात् , पदार्थप्रतित्त्यवान्तरव्यापाराणि हि पदानि वाक्यार्यं बोधयन्तीति सूत्रार्थः ।
भूतार्थपरस्य न शास्त्रतेत्यत्रापि सूत्रकारानुमतिमाह —
आम्नायस्येति ।
अभियुक्तोक्त्या फलितमाह —
अत इति ।
इष्टोपायो यागादिर्विषयविशेषः, अनिष्टोपायो हननादिर्द्वितीयो विषयविशेषः ।
विधिनिषेधकाण्डस्यैवमर्थवत्त्वेऽपि कथमर्थवादादिषु तथेत्याशङ्क्याह —
तच्छेषतयेति ।
तथापि वेदान्तानां किमायातं, तदाह —
तत्सामान्यादिति ।
कर्मशास्त्रेण सामान्यं शास्त्रत्वं, तथैव प्रवर्तकत्वेन निवर्तकत्वेन तच्छेषत्वेन वेत्यर्थः ।
ननु वेदान्तेषु 'प्रतिष्ठाकामो रात्रिसत्रेण यजेत' इत्यादिवद्विधेयाभावान्नियोज्याभावाच्च विध्ययोगान्न प्रवृत्त्यादिपरत्वं, तत्राह —
सतीति ।
शास्त्रत्वात्तेषामपि विधिपरत्वध्रौव्ये रात्रिसत्रन्यायेन नियोज्यविशेषलाभात् , आत्मधियश्चाग्निहोत्रादिवद्विधेयत्वात् , विधिद्वारा वेदान्तानां प्रवृत्त्यादिपरतेत्यर्थः ।
उक्तं स्मारयन्ब्रह्मधियो विधेयत्वमाक्षिपति —
नन्विति ।
इहेति काण्डद्वयस्याद्यसूत्रस्य चोक्तिः ।
भूतशब्दस्यार्थान्तरं निरसितुं विशिनष्टि —
नित्येति ।
धीकर्मणोर्विषयवैषम्येऽपि विधेयत्वे किं जातं तत्राह —
तत्रेति ।
ब्रह्मधियोऽसाध्यफलत्वान्न कर्मवद्विधेयतेत्येतद्दूषयति —
नेति ।
कृतियोग्यभावार्थविषयो नियोगोऽत्र कार्यविधिः, तदपेक्षितस्यैव ब्रह्मणो वेदान्तेषु प्रतिपादनात् , तस्य स्वतोऽसाध्यत्वेऽपि विधेयक्रियाद्वारा साध्यत्वात्कर्मफलवद्धीफलस्यापि नैयोगिकत्वात्फलाद्वैलक्षण्यात् , उभयोर्विधेयता तुल्येत्यर्थः ।
वेदान्तेषु विध्यश्रवणान्न तच्छेषतया ब्रह्मोक्तिरित्याशङ्क्याह —
आत्मेति ।
'ब्रह्म वेद’ इत्यत्र रात्रिसत्रवद्विधिः । आदिपादत् ‘ब्रह्मविदाप्नोति’ इत्यादि गृह्यते ।
तथापि सत्यादिवाक्यानि वाक्यभेदेन विध्यस्पृष्टब्रह्माभिदधीरन्नित्याशङ्क्य वाक्यैक्ययोगे न तद्भेदकल्पनेत्याह —
कोऽसाविति ।
तानेव वेदान्तानाह —
नित्य इत्यादिना ।
क्षणिकबुद्धेर्देहाच्चात्मानं व्यावर्तयितुं नित्यपदम् ।
‘पश्यंश्चक्षुः’ इत्यादिश्रुतेश्चक्षुरादिमात्रावच्छिन्नं रूपादिज्ञानवत्त्वं व्यावर्त्य सर्वत्राप्रतिबद्धज्ञानवत्त्वमाह —
सर्वज्ञ इति ।
दिगम्बरेष्टं सर्वज्ञं पराचष्टे —
सर्वेति ।
साङ्ख्यं प्रत्यह —
नित्येति ।
जडविशेषैरैक्यतादात्म्ये व्यासेद्धुम् —
नित्यशुद्धेति ।
अखण्डजाड्यव्यावृत्त्यर्थम् —
बुद्धेति ।
विवर्तहीनाखण्डजडशक्त्यैक्याध्यस्तशबलचैतन्यं निषेद्धुम् —
मुक्तेत्यादि ।
एतानि विशेषणानि तत्तद्वाक्योपलक्षणत्वेनोक्तानि ।
अपरोक्षत्वमाह —
विज्ञानमिति ।
परमपुरुषार्थत्वमाह —
आनन्दमिति ।
आदिशब्दः सत्यं ज्ञानमित्यादिसङ्ग्रहार्थः ।
ननूक्तविधिफलं दृष्टमदृष्टं वा । नाद्यः, विध्यानर्थक्या । न चावघातादिवत्तदर्थत्वम् , दृष्टमात्रफलवत्त्वविरोधात्तेषु नियमादृष्टस्येष्टत्वात् । न द्वितीयः मानाभावात् । तत्राह —
तदुपासनाच्चेति ।
प्रत्यग्ब्रह्म तच्छब्दार्थः । शास्त्रं ‘ब्रह्म वेद’ इत्यादि । अन्वयव्यतिरेकासिद्धत्वमदृष्टत्वम् ।
ब्रह्मणो विध्यनुप्रवेशमुक्त्वा विपक्षं प्रत्याह —
कर्तव्येति ।
ब्रह्मणो विधेयधीविषयत्वाभावे विध्यस्पष्टस्यैवोक्तौ तत्र हानाद्ययोगाल्लौकिकोक्तिवदानर्थक्यमेव वेदान्तानामित्यर्थः ।
वस्तुमात्रोक्तावपि नानर्थक्यमिति दृष्टान्तेन शङ्कते —
नन्विति ।
वैषम्योक्त्या प्रत्याह —
स्यादिति ।
वाक्योत्थज्ञानादेवाकृतकृत्यत्वे हेत्वन्तरमाह —
श्रोतव्य इति ।
पूवपक्षमुपसंहरति —
तस्मादिति ।
सिद्धेऽर्थे शब्दानामज्ञातशक्तित्वं, वेदान्तानां शास्त्रत्वं, अर्थवत्त्वं, श्रवणादूर्ध्वं मननादिविधिश्च तच्छब्दार्थः ।
प्रतिपत्तीत्यादि ।
प्रतिपत्तेर्विधिर्नियोगस्तस्य विषयभूतां प्रतिपत्तिं प्रत्यवच्छेदकत्वेन विषयतयेत्यर्थः ।