यूपादिदृष्टान्तेन विधिशेषतया ब्रह्मणः शास्त्रगम्यत्वमुक्तं निरस्य प्रवृत्तिनिवृत्तीत्यादावुक्तमनुभाषते —
यदपीति ।
किं वस्त्वेव नास्ति वेदान्तवेद्यं, तस्याप्रसिद्धत्वात्तदुद्दिश्य प्रतिपादनायोगात् , आहोस्वित्तस्य क्रियाशेषतेति विकल्प्याद्यं दूषयति —
तन्नेति ।
औपनिषदस्य पुरुषस्येत्याद्यनिरासं सूचितं प्रपञ्चयति —
योऽसाविति ।
तस्यापि चैतन्यात्कर्तृत्वेन क्रियाशेषत्वमाशङ्क्यानन्यशेषत्वादिति द्वितीयं निरासमुक्तं विवृणोति —
असंसारीति ।
तत्र पूर्णत्वं हेतुमाह —
ब्रह्मेति ।
कर्तृत्वेनानन्वयेऽपि क्रियायामात्मा कर्मत्वेनान्वेष्यतीत्याशङ्क्याह —
उत्पाद्यादीति ।
विनियोजकमानाभावादपि नान्वयः ।
तद्धि प्रकरणं, वाक्यं वा । नाद्य इत्याह —
स्वप्रकरणस्थ इति ।
पर्णतावद्वाक्यं विनियोजकमिति ।
द्वितीयं दूषयति —
अनन्येति ।
आत्मनो जुह्वादिवदव्यभिचरितक्रतुसंबन्धाभावादित्यर्थः ।
पक्षद्वयनिरासं निगमयति —
नासाविति ।
तस्य न क्रियाशेषत्वमपीति विवक्षितम् ।
वेदान्तवेद्यवस्तुनो निरासायोगे हेत्वन्तरमाह —
स एष इति ।
यः खल्वात्मा ‘अथात आदेशः’ ‘नेति नेति’ इति विश्वदृश्यनिषेधेनोक्तः स एष पञ्चमेऽपि निरूप्यत इत्यत्र वस्तुन्यात्मशब्दात् , तस्य चात्मत्वादेवानिराकार्यत्वात् , तत्कर्तुरेवात्मत्वात्तत एव तस्योद्दिश्य प्रतिपाद्यत्वमपि सिध्यतीत्यर्थः ।
औपनिषदत्वं पुरुषस्यामृष्यन्नाशङ्कते —
नन्विति ।
अहन्धीविषयत्वं दूषयन्विशेषणं समर्थयते —
नेत्यादिना ।
संस्कार्यत्वनिरासे ‘साक्षी चेता’ इतिमन्त्रेणात्मनः सर्वसाक्षित्वमुक्तम् । तेनाहन्धीविषयत्वस्य प्रत्युक्तत्वादविरुद्धमौपनिषदत्वमित्यर्थः ।
तथापि कर्मकाण्डे तर्कशास्त्रे च सिद्धत्वान्न तस्यौपनिषदत्वम् , तत्राह —
नहीति ।
तत्साक्षीति विधिकाण्डागम्यत्वोक्तिः ।
बौद्धसिद्धान्तेऽनधिगतिमाह —
सर्वेति ।
सर्वेषु नश्यत्सु भूतेषु स्थितो न नश्यतीत्यर्थः ।
नैयायिकादिमते तदनधिगतिमाह —
सम इति ।
निर्विशेष इत्यर्थः ।
साङ्ख्यसमयसिद्धत्वं निरस्यति —
एक इति ।
चैतन्यान्तरशून्यत्वमैक्यम् ।
भर्तृप्रपञ्चादिमते प्रसिद्धिं प्रत्याह —
कूटस्थेति ।
कौटस्थ्ये कथं कारणत्वम् , तत्राह —
सर्वस्येति ।
सर्पाधिष्ठानरज्जोरिव ब्रह्मणोऽपि द्वैताधिष्ठानत्वात्कारणत्वमाविद्यकमिति भावः ।
अन्यतोऽनधिगतौ फलितमाह —
अत इति ।
ज्ञाते हि बाधो नान्यथेत्यर्थः ।
विधिकाण्डानधिगतिफलमाह —
विधीति ।
तत्र हेत्वन्तरमाह —
आत्मत्वादिति ।
आत्मा सर्वशेषित्वान्नान्यशेषः स कथं विधिशेषः स्यादित्यर्थः । विधिकाण्डाज्ञातत्वमुक्तं समुच्चेतुं चशब्दः ।
किं च हेयोपादेयविषयौ विधिनिषेधौ नात्मनि विपरीते स्यातामित्याह —
नेति ।
तस्यापि संसारिणोऽनाशितया हेयत्वमाशङ्क्योक्तम् —
सर्वं हीति ।
निरवधिकनाशासिद्धेरित्यर्थः ।
संसारस्यैव नाशो न पुरुषस्येति वक्तुं विकारजातमित्युक्तम् । घटादेर्मृदादौ नाशात्कथं पुरुषावधिः सर्वस्य नाशस्तत्राह —
पुरुष इति ।
कल्पितस्यानधिष्ठानत्वात्पुरुषो नित्यसत्स्वभावस्तदधिष्ठानत्वेन विश्वोदयव्यहेतुरित्यर्थः ।
पुरुषस्य परिणामिनित्यत्वात् , परिणामोदयव्ययाभ्यां हानादाने स्यातामित्याशङ्क्याह —
विक्रियेति ।
सावयवत्वादिस्तद्धेतुः ।
अशुद्धत्वादित्यागेन शुद्धत्वादेरादेयत्वं शङ्कित्वाह —
अत इति ।
आत्मनि स्वतो धर्मतश्चानन्यथात्वमतःशब्दार्थः ।
पुरुषावधिर्नाशः सर्वस्येत्यत्र श्रुतिमाह —
तस्मादिति ।
कल्पितस्याकल्पितमधिष्ठानमित्युक्तयुक्तिपरामर्शी तच्छब्दः । यथेन्द्रियादिभ्यो नैवं पुरुषादस्ति किञ्चित्परं सा पुरुषाख्या काष्ठा सूक्ष्मत्वमहत्त्वादेरवधिः सैव परा गतिः परमपुरुषार्थ इत्यर्थः ।
निरतिशयस्वतन्त्रतया विध्यशेषत्वे श्रुतिरुक्ता । मानान्तरागम्यतया वेदान्तैकवेद्यत्वे श्रुतिमाह —
तं त्विति ।
यस्त्वदुक्तसविशेषब्रह्मणः ‘पृथिव्येव यस्यायतनम् ‘ इत्युपक्रम्योक्तमधिष्ठानं तमौपनिषद्भिरेव ज्ञेयं पुरुषं त्वा त्वां पृच्छामि । हे शाकल्येति याज्ञवल्क्यस्य प्रश्नः ।
विशेषणाभिप्रायं विवृणोति —
औपनिषदत्वेति ।
औपनिषदत्वेऽनन्यशेषत्वे चात्मनः सिद्धे परस्य प्रतिज्ञा निर्मूलेत्याह —
अत इति ।