तथा हीत्यादौ वेदान्तानामर्थवत्त्वमभियुक्तोक्तिविरुद्धमित्युक्तमनुवदति —
यदपीति ।
तस्यान्यविषयत्वं वदन्प्रकृताविरोधित्वमाह —
तद्धर्मेति ।
'दृष्टो हि तस्यार्थः फलवदर्थबोधनम् ‘ इति वक्तव्ये धर्मजिज्ञासाप्रक्रमाद्धर्मकर्मणोश्चैक्याद्यदुक्तं कर्माबोधनं तद्विधिनिषेधविवक्षयोक्तम् । यत्तु चोदनासूत्रे चोदनापदव्याख्यानं तदप्रतिकूलं, पदार्थमात्रकथनात् । परीष्टिसूत्रप्रमुखमपि सूत्रजातं पूर्वसूत्राभ्यां तत्तद्भाष्यैश्च सह प्रकमवशात्कर्मकाण्डार्थमेवातो ब्रह्मबोधनमिति वेदैकदेशस्य फलमित्युपनिषदर्थवत्तेत्यर्थः ।
अर्थवादाधिकरणविरोधं विधान्तरेण निरस्यति —
अपि चेति ।
तत्र खल्वक्रियार्थत्वे सत्यानर्थक्यं भूतोपदेशविशेषस्य वा । तन्मात्रस्य वा । तत्राद्यमुपेत्य द्वितीयं प्रत्याह —
आम्नायस्येति ।
'वषट्कर्तुः प्रथमभक्षः’ देवदत्तो भुक्त्वा निर्गत इत्यादिभूतोपदेशस्य सम्बन्धयोग्यतावाचिविभक्तियुक्तस्य द्रव्यादिवाचिनः साक्षात्कार्यार्थत्वाभावात्फलवदर्थराहित्यम् । अतोऽविशेषात्कार्योपदेशस्यापि तत्प्रसक्तिरित्यर्थः ।
उक्तभूतोपदेशेऽपि कर्तव्यादिपदाध्याहारात्कार्यशेषद्रव्याद्यर्थतया फलवदर्थसिद्धिरिति शङ्कते —
प्रवृत्तीति ।
तत्साध्यातिरेकेण भूतमपि द्रव्यादिवस्तु वषट्कर्तुरित्यादिवाक्यमध्याहृतकार्यशेषत्वेनाभिदधाति, भूतभव्यन्यायात् । अतो भूतोपदेशस्यार्थवत्त्वान्नातिप्रसक्तिरित्यर्थः ।
कार्यान्वितस्वार्थाभिधानेऽपि योग्यान्विताभिधानात्तेनैव कार्यास्पृष्टवस्तूपदेशोऽपि स्यादित्याह —
कूटस्थेति ।
ननु न तादृगस्ति वस्तु, सर्वस्योपदिश्यमानभूतस्य कार्यस्पर्शितया कार्यत्वात् , तत्राह —
नहीति ।
क्रिया कार्यम् । भूतस्य तत्संसर्गस्तादात्म्यं फलफलिभावो वा । नाद्यः, क्रीयाद्वारा हेतुहेतुमद्भावाभ्युपगमात् । द्वितीयेऽपि न तयोरैक्यं फलफलित्वस्य भेदकत्वादित्यर्थः ।
भूतस्याकार्यत्वेऽपि तद्धेतुत्वात्तच्छेषत्वात्तदुपदेशोऽपि तच्छेष एव, गामानयेत्यादावाद्यव्युत्पत्तेः कार्यान्वितविषयत्वात् , अतो न कूटस्थोपदेशोऽस्तीति चोदयति —
अक्रियात्वेऽपीति ।
कार्यस्याकार्यान्तरात्कार्यपदस्य तदन्वितार्थावाचित्वाद्योग्येतरान्वयस्यैव सर्वपदशक्तिविषयत्वात्पुत्रजन्मादिवाक्ये वाद्यव्युत्पत्तेरकार्यार्थेऽपि दृष्टेर्भूतोक्तेरकार्यार्थत्वात्कूटस्थोक्तिः स्यादित्याह —
नैष इति ।
उक्तरीत्या भूतोक्तेर्न कार्यार्थत्वम् । अस्तु वा तत्सापेक्षत्वाद्द्रव्यादेस्तदुक्तेस्तादर्थ्यं तथापि यत्कार्यनिवर्तनशक्तिमद्भूतं तदुक्तमेव । न च तत्कार्यं, तद्धेतुत्वात् । तस्य कार्यान्वयेऽपि न तदन्वयित्वं वाच्यत्वनिमित्तं, कार्यस्य तदभावेऽपि वाच्यत्वात् । अतो योग्यान्वितद्रव्यादेस्तच्छब्दवाच्यत्ववत्कार्यानन्वितस्यापि वस्तुनो वेदान्तार्थतेत्यर्थः ।
तथापि कार्यशेषत्वेनैवान्यत्र भूतोक्तेर्न स्वतन्त्रभूतोक्तिरित्याशङ्क्याह —
क्रियार्थत्वमिति ।
भूतोपदेशस्य कार्यशेषत्वं फलवत्त्वायेष्टम् । न च कार्यस्य वाच्यकोटिनिवेशोऽस्तीत्यर्थः ।
कार्यार्थत्वेन भूतोक्तौ कार्यशेषेऽपि कथं सिद्धे शब्दप्रामाण्यं, तत्राह —
न चेति ।
भूतोपदेशस्य कार्यशेषत्वमात्रेण तदशेषभूतं भूतं नैवानुपदिष्टं, तदुपदेशस्याज्ञातार्थगन्तृत्वेनाध्यक्षादिवन्मानत्वादित्यर्थः ।
अज्ञातार्थोपदेशित्वेऽपि वेदान्तानामकार्यशेषत्वेन वैफल्यान्न प्रामाण्यं, वाक्यप्रामाण्यस्य फलाधीनत्वादिति शङ्कते —
यदीति ।
भूतं यद्युपदिष्टमुपदिश्यतां नाम तथापि किं तेनोपदिष्टेन तव श्रोतुर्वक्तुर्वा स्यादिति योजना ।
कार्योपदेशवदज्ञातात्मोपदेशात्मकं वेदान्तवाक्यमनन्यशेषत्वेऽपि फलवत्त्वेन मानमित्याह —
उच्यत इति ।
कार्यशेषोपदेशस्य कार्यफलेन फलवत्त्वात्प्रामाण्येऽपि कथमात्मोपदेशस्य फलवत्त्वेन तथात्वमित्याशङ्क्याह —
तदवगत्येति ।
मिथ्या च तदज्ञानं चेति विग्रहः तस्य भ्रान्तित्वं व्यवच्छिनत्ति —
संसारेति ।
वेदान्तप्रामाण्यं फलवत्त्वेन सदृष्टान्तमुक्तं निगमयति —
इत्यविशिष्टमिति ।
विधिवाक्यस्थद्रव्यादिशब्दानां शुद्धसिद्धार्थतामित्थमापाद्य तथैव ब्रह्म शाब्दमित्युक्तम् । इदानीं निषेधवाक्यवद्वेदान्तानां सिद्धार्थतेत्याह —
अपि चेति ।
कृतेर्भावार्थविषयत्वान्निषेधेषु भावार्थाभावात्कृतिनिवृत्तौ तदविनाभूतं कार्यमपि निवर्तत इति मत्वाह —
ब्रह्मण इति
निवृत्तिरेव कार्यं तद्धेतुर्वेति कुतो निषेधानामकार्यार्थतेत्याशङ्क्याह —
न चेति ।
प्राप्तक्रियानिवृत्तित्वात्तस्या नोभयार्थत्वम् । विमतं, न कार्यं, तद्धेतुर्वा, निवृत्तित्वात् , घटनिवृत्तिवदित्यर्थः ।
निवृत्तेरुभयभावाभावेऽपि किमायातं तदुपदेशानां, तदाह —
अक्रियेति ।
अकार्यार्थानमिति यावत् ।
ननु ‘न हन्तव्यः’ इत्यत्र हननं न कुर्यादिति न वाक्यार्थः किं त्वहननं कुर्यादिति । ततो हननविरोधिनी सङ्कल्पक्रिया हननं न कुर्यामित्येवंरूपा कार्यतया विधीयते, तेन निषेधवाक्यमपि नियोगनिष्ठमेव, नेत्याह —
न चेति ।
स्वभावतः शास्त्रादृते रागादेव प्राप्तो यो हन्तेर्धातोरर्थो हननं तेन नञोऽनुरागः सम्बन्धो यदा तदा भवत्यहननमिति । तत्कार्यमित्युक्ते हननविरोधिनी सङ्कल्पक्रिया, हननप्रवृत्तेर्विधारको यत्नो वा कार्यत्वेन विधीयते विना विधिमप्राप्तत्वात् । तथा च तथाविधक्रियाविधिनिष्ठं निषेधवाक्यमिति कल्पयितुं नैव शक्यमित्यर्थः ।
क्क तर्हीदं वाक्यं त्वन्मते पर्यवसितं, तदाह —
हननेति ।
औदासीन्यं स्वास्थ्यादप्रच्युतिः स्वतोऽपि स्यादिति प्रसक्तक्रियानिवृत्त्योपलक्ष्यं विशिनष्टि —
हननेत्यादिना ।
तस्मिन्पर्यवसितमस्मन्मते निषेधवाक्यम् । तद्व्यतिरेकेणार्थान्तरं तस्याशक्यं वक्तुमित्यर्थः ।
तत्र हेतुमाह —
नञश्चेति ।
चकारोऽवधारणे । एष एव च नञः स्वभावो यत्प्रतियोगिनोऽभावबोधनम् । न च तदन्यतद्विरोधिनोरपि तदर्थत्वं, अभावार्थस्यैव तस्य स्वार्थसम्बन्धिन्यर्थान्तरे लाक्षणिकत्वे तत्रापि शक्तिकल्पनायां गौरवात् । ‘नामधात्वर्थयोगी तु नैव नञ् प्रतिषेधकः । वदत्यब्राह्मणाधर्मावन्यमात्रविरोधिनौ ‘ इत्यपि लक्षणयैवार्थान्तरे नञः प्रवृत्तिरुक्तेति भावः ।
तर्हि नञर्थे हननाभावे नियोगात्तन्निष्ठं वाक्यमित्याशङ्क्याह —
अभावेति ।
भावार्थो दध्यादिर्वा नियोगविषयतया तन्निष्पत्तिहेतुर्नाभावः, तस्यानादित्वात्तद्विषयत्वे नियोगस्याननुष्ठेयत्वापातात् । न चैतत्प्रागभावपालनं कार्यं, स्वास्थ्यादप्रच्युतिरूपौदासीन्यादेव तत्सिद्धेः । नञोऽर्थो दृष्टः सन्नौदासीन्यं पुंसः स्थापयत्यतोऽनुष्ठेयाभावान्न नियोगनिष्ठं वाक्यमित्यर्थः ।
यद्वा न निषेधवाक्ये प्रकृत्यर्थेन नञः सम्बन्धोऽपि तु प्रत्ययार्थेन, तस्य प्राधान्यात्प्रकृत्यर्थस्यान्योपसर्जनत्वात् । अतो हननस्य यदिष्टोपायत्वं प्रवर्तकं तदेव प्रत्ययेनानूद्य नञा निषिध्यते, ब्रह्महननमिष्टोपायो नेति । तथा चौदासीन्ये पुरुषः स्थास्यति, तदाह —
अभावेति ।
प्रत्ययार्थेन नञः सम्बन्धे कथं प्रकृत्यर्थस्य हननक्रियाया निवृत्तिः, तत्राह —
सा चेति ।
प्रत्ययार्थेष्टोपायतानिषेधे प्रकृत्यर्थः स्वयमेव निवर्तते आपाततो हितोपायत्वबुद्ध्या प्रवृत्तस्व ततोऽधिकतरानर्थहेतुत्वबुद्धौ प्रवृत्त्ययोगादित्यर्थः ।
निषेधवाक्यानामित्थमर्थमुक्त्वा सिद्धार्थत्वमुपसंहरति —
तस्मादिति ।
भावार्थाभावे कृत्यभावात्तदविनाभूतकार्याभावस्तच्छब्दार्थः । प्रकृत्यर्थस्य हननादेरिष्टोपायत्वं भ्रान्तिप्राप्तं प्रत्ययेनानूद्य नञा तन्निषेधे तस्यानर्थहेतुत्वबोधिनिषेधवाक्यं तन्निवृत्त्युपलक्षितौदासीन्ये पर्यवस्यतीत्यर्थः ।
ननु ‘नेेक्षेतोद्यन्तमादित्यम् ‘ इत्यादावीक्षणविरुद्धा सङ्कल्पक्रिया नेक्ष इत्येवंलक्षणा विधीयते, तथात्रापि हननविरूद्धा न हन्यामिति सङ्कल्पक्रिया विधीयतां, तत्कथं निषेधवाक्यस्योक्तार्थत्वं, तत्राह —
अन्यत्रेति ।
तत्र हि ‘तस्य ब्रह्मचारिणो व्रतम् ‘ इत्यनुष्ठेयवाचिव्रतशब्दोपक्रमादेकस्मिन्वाक्ये प्रक्रमाधीनत्वादुपसंहारस्याख्यातान्वितेन नञा दृष्टोऽपि निषेधोऽननुष्ठेयत्वादुपेक्ष्यते । धात्वर्थयोगेन च पर्युदासो लक्ष्यते । तथा चेक्षणविरुद्धा क्रिया सामान्येन प्राप्ता, तद्विशेषबुभुत्सायां सर्वक्रियाप्रत्यासन्नः सङ्कल्प इत्यवगतम् । ईक्ष इति तु सङ्कल्पो नाद्रियते, तत्पर्युदासविरोधात् । अतोऽनीक्षणसङ्कल्पलक्षणया तद्विधिपरत्वं युक्तम् । नैवं निषेधेष्वपवादकमस्तीति विरोधिक्रियालक्षणया नानुष्ठाननिष्ठतेत्यर्थः । आदिपदं समस्तपर्युदासविषयसङ्ग्रहार्थम् । हननादावुद्युक्तपरश्वादिपरावर्तनस्य तन्निवृत्तित्वात्तद्भावे हननादिप्रागभावपालनसम्भवादुक्तनिवृत्तेश्च नञर्थधीफलत्वात्तदर्थो हननादिगतेष्टोपायत्वाभाव एवेति द्रष्टव्यम् ।
ननु निषेधवाक्यवदकार्यार्थत्वेऽपि वेदान्तानामर्थवत्त्वं चेदर्थवादाधिकरणं कथमित्याशङ्क्य क्रियासंनिहितार्थवादादिविषयं तदित्याह —
तस्मादिति ।
उपनिषदामुक्तरीत्यार्थवत्त्वं तच्छब्दार्थः । उपाख्यानशब्दः समान्यार्थः । आदिशब्दस्तद्विशेषार्थः ।