आम्नायस्य क्रियार्थत्वादितिहेतोस्तद्बलेनाक्रिायर्थानामप्रामाण्यपूर्वपक्षस्य विध्येकवाक्यत्वेन प्रामाण्यसिद्धान्तस्य चोपलक्षणार्थमानर्थक्याभिधानमित्युक्तम् । सर्वेषामेषामुक्तविषयत्वाविशेषादुपनिषदामपि पुरुषार्थानवसायित्वादर्थवादाधिकरणविषयतेत्याशङ्क्य पूर्वपक्षोक्तमनुवनदि —
यदपीति ।
तत्रोक्तं परिहारं स्मारयति —
तदिति ।
उक्तं वैषम्यं शङ्कते —
नन्विति ।
ज्ञानमात्रादूर्ध्वं वा संसारित्वं, तत्त्वसाक्षात्काराद्वा । तत्राद्यमङ्गीकुर्वन्नाह —
अत्रेति ।
द्वितीयं निरस्यति —
नेत्यादिना ।
तत्प्रपञ्चयति —
नहीति ।
शाब्दज्ञानाभ्याससंस्कृतं चेतो ब्रह्मात्मसाक्षात्कारहेतुरिति पक्षं प्रतिक्षेप्तुं वेदेत्यादिपदम् ।
तत्त्वसाक्षात्कारवतो दुःखानुदये दृष्टान्तमाह —
नहीति ।
तस्यैव सांसारिकसुखानुत्पादे दृष्टान्तमाह —
नचेति ।
तत्त्वविदो देहाद्यभिमानहीनस्य सांसारिकसर्वधर्मास्पर्शे मानमाह —
तदुक्तमिति ।
जीवतोऽशरीरत्वं मम माता वन्ध्येतिवद्विरुद्धमिति शङ्कते —
शरीर इति ।
आत्मनो देहसङ्गतेराविद्यकत्वात्तत्त्वज्ञानेन तद्ध्वस्तेर्जीवतोऽपि युक्तमशरीरत्वमित्याह —
नेत्यादिना ।
तस्याविद्यकत्वमन्वयव्यतिरेकाभ्यां साधयति —
न हीति ।
अशरीरत्वस्य स्वतस्त्वादपि जीवतस्तदविरुद्धमित्याह —
नित्यमिति ।
आत्मनः सशरीरत्वमज्ञानादित्युक्तममृष्यन्नाशङ्कते —
तत्कृतेति ।
न ह्यात्मन इत्यत्र प्रकृतात्मा तच्छब्दार्थः ।
आत्मनो देहसम्बन्धाद्धर्मादिकर्तृत्वं, स्वतो वा । आद्ये तस्य तद्योगः स्वतोऽन्यतो वा । नाद्यः, तत्कृतधर्मादिनिमित्तं सशरीरत्वमित्युक्तिविरोधात् । न द्वितीयः, तस्याविद्यामनिच्छतो वस्तुत्वोपगमाद्धर्मादिकर्तृकत्वादृते तस्यातन्निमित्तत्वाद्देहे धर्मादिकार्यदृष्टेस्तदसिद्धौ तद्द्वारा धर्मादेरात्मकृतत्वासिद्धेरित्याह —
नेत्यादिना ।
स्यादात्मकृतधर्माद्यपेक्षया तस्य देहयोगे तद्द्वारा तयोरात्मकृतत्वमित्याह —
शरीरेति ।
ननु प्राक्तनकर्मनिमित्तं सम्प्रतितनं शरीरं, तच्च कर्म प्राक्तनदेहयोगाधीनं, सोऽपि प्राचीनकर्मणेति नेतरेतराश्रयत्वम् । न चानवस्था, बीजाङ्कुरवत्कर्मदेहयोगयोरनादित्वात् , तत्राह —
अन्धेति ।
आत्मनि कर्मयोगस्य देहयोगस्य वाऽविद्यमानत्वादित्यर्थः ।
आत्मनः स्वतो धर्मादिकर्तृतेतिपक्षं प्रत्याह —
क्रियेति ।
कूटस्थानन्तचिद्धातोरक्रियत्वात्तस्य स्वतो धर्माद्यकर्तृत्वान्न तत्कृतकर्मकृतमात्मनः सशरीरत्वमित्यर्थः ।
स्वगतक्रियाभावेऽपि कारकेषु संनिधिमात्रेणास्य कर्तृतेति दृष्टान्तेन शङ्कते —
संनिधीति ।
वैषम्योक्त्या प्रत्याह —
नेति ।
उपार्जनं स्वीकरणम् ।
अस्तु प्रस्तुतेऽपि किञ्चिद्धनदानादितुल्यं सम्बन्धनिमित्तमित्याशङ्क्यासङ्गत्वादात्मनो वस्तुतस्तस्यायोगादवस्तुत्वे त्वन्मतहानिरिति मत्वाह —
नत्विति ।
स्वकृतधर्मादिकृतात्मनः सदेहतेत्येतदप्रामाणिकमित्युक्त्वा स्वपक्षे मानमाह —
मिथ्येति ।
ननु ममेतिधीसक्तमधिकारिणं कर्तारं चोद्दिश्य यागादिविधेश्चेतनस्यैव कर्तृत्वम् । यथाहुः - ‘यजमानत्वमप्यात्मा सक्रियत्वात्प्रपद्यते । न परिस्पन्द एकैका क्रिया नः कणभोजिवत् ॥ ‘ इति, तत्राह —
एतेनेति ।
क्रियाधारत्वनिरासेनेत्यर्थः ।
देहादावात्मधीर्मिथ्येत्यत्र मीमांसकश्चोदयति —
अत्रेति ।
आत्मनः स्वकीये देहादावात्मधी राज्ञो भृत्यादाविव गौणी ततः स्वीयदेहादिनिमित्तं तस्य कर्तृत्वादि वास्तवमित्यर्थः ।
नात्मनो देहादावात्मधीर्गौणी, तद्व्यापकाभावादित्याह —
नेति ।
प्रसिद्धो वस्तुभेदो यस्य पुंसस्तस्येति यावत् ।
उक्तमेव व्यनक्ति —
यस्येति ।
तस्यान्यत्रान्यशब्दप्रत्ययौ गौणाविति सम्बन्धः ।
तत्रोदाहरणम् —
यथेति ।
तत्रैव सिंहशब्दस्तद्धीश्च, नान्यत्रेत्यन्वयव्यतिरेकौ । अन्यः पुरुषादिति शेषः । ततश्च । सिंहादित्येतत् । यः सिंहपुरुषयोरुक्तरीत्या भेदं वेत्ति तस्येति षष्ठी नेया । यथा सिंहः पुमानित्युदाहरणं तथाग्निर्माणवक इत्यादि ग्राह्यमिति यथाशब्दो योज्यः ।
शब्दधियोरगौणत्वविषयमाह —
नेति ।
न प्रसिद्धो भेदो यस्य तस्य पुंसोऽन्यत्रान्यशब्दप्रत्ययौ न गौणौ चेत्कथं तर्हि तस्यान्यत्रान्यशब्दप्रत्ययावित्याशङ्क्याह —
तस्य त्विति ।
तत्र संशये समारोपितांशगतौ शब्दप्रत्ययावुदाहरति —
यथेति ।
पुरोवर्तिनः स्थाणुत्वेऽपि स्थाणुरयमित्यगृह्यमाणविशेषत्वे हेतुमाह —
मन्देति ।
तत्र पुरुषशब्दप्रत्ययौ पाक्षिकाविति शेषः । वस्तुतः स्थाणुविषयत्वं, न प्रतीतितः । प्रतीतितस्त्वारोपितविषयत्वम् ।
संशये समारोपितगतौ पाक्षिकौ शब्दप्रत्ययावुदाहृत्य विपर्यये तथाविधौ निश्चितावुदाहरति —
यथा वेति ।
शुक्तिकायामिति वस्तुप्रवृत्त्योक्तम् ।
संशये विपर्यये च दृष्टहेतुसाधारणधर्मदर्शनादेः समत्वाद्विपर्ययस्यैवोत्पत्तौ को हेतुरित्याशङ्क्याह —
अकस्मादिति ।
दृष्टहेत्वविशेषेऽप्यदृष्टवशादित्यर्थः ।
दृष्टान्तमिथुनस्य दार्ष्टान्तिकमाह —
तद्वदिति ।
अविवेकिनां देहादावहन्धीशब्दयोर्मिथ्यात्वेऽपि विवेकिनां तत्र तौ गौणावित्याशङ्क्याह —
आत्मेति ।
अविविक्तावविवेकोत्थभ्रान्तिकृताविति यावत् । आत्मीयेऽपि देहादावात्मबुद्धावात्मीयत्वं तिरोहितं सर्पबुद्धाविव रज्जुत्वमिति मत्वा परमतनिरासमुपसंहरति —
तस्मादिति ।
तत्राहन्धियो मिथ्यात्वेऽपि किं सिध्यति, तदाह —
तस्मान्मिथ्येति ।
न केवलं विदुषो जीवतोऽप्यशरीरत्वं यौक्तिकं किन्तु श्रौतं चेत्याह —
तथा चेति ।
‘अत्र ब्रह्म समश्नुते’ इति पूर्ववाक्ये जीवन्मुक्तिरुक्ता स जीवन्मुक्तो देहस्थोऽपि पूर्ववन्न संसारीत्यत्र दृष्टान्तमाह —
तद्यथेति ।
तत्तत्र जीवन्मुक्तदेहे जीवन्मुक्ते च दृष्टान्तः । यथा लोकेऽहिनिर्ल्वयनी सर्पनिर्मोकस्तदीया देहत्वग्वल्मीकादौ प्रत्यस्ता प्रक्षिप्ता मृता पूर्वमिवाहिनात्मत्वेनानिष्टा वर्तेत तथैवेदं विदुषः शरीरं मुक्तेन प्रागिवात्मत्वेनानिष्टं तिष्ठतीत्यर्थः ।
सर्पदृष्टान्तस्य दार्ष्टान्तिकमाह —
अथेति ।
तथार्थोऽथशब्दः । यथा प्रत्यस्तया त्वचा मुक्तोऽपि तामहमिति नाहिरभिमन्यते, तथायं जीवन्मुक्तो देहस्थोऽपि न तत्राहन्धियमादधाति । अत एवामृतः । देहाभिमानवतो हि मृतिः । निरुपाधिः सन्प्राणिति जीवतीति प्राणः साक्षीः । स च ब्रह्मैव । तच्च तेजो विज्ञानं ज्योतिरेवेत्यर्थः ।
तत्रैव श्रुत्यन्तरमाह —
सचक्षुरिति ।
वस्तुतोऽचक्षुरपि बाधितानुवृत्त्या सचक्षुरिवेत्यादि योज्यम् ।
श्रौतेऽर्ये स्मृतिमपि संवादयति —
स्मृतिरपीति ।
विदुषो जीवन्मुक्तौ प्रमितायां फलितमाह —
तस्मान्नेति ।
प्रमितं जीवन्मुक्तिसत्वं तच्छब्दार्थः ।
प्रतीतिमात्रशरीरं संसारित्वमनुजानाति —
यथेति ।
ननु ब्रह्मविदामेवास्माकं संसारित्वमबाधितमनुभूयते, नेत्याह —
यस्येति ।
साक्षात्कृतसत्तत्त्वस्य पूर्वमिव संसारित्वायोगाद्युक्ता वस्तुमात्रोक्ते रज्जुस्वरूपोक्तिवदर्थवत्तेत्युपसंहरति —
अनवद्यमिति ।