ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
ईक्षतेर्नाशब्दम् ॥ ५ ॥
साङ्ख्यपरिकल्पितमचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तेष्वाश्रयितुम्अशब्दं हि तत्कथमशब्दत्वम् ? ईक्षतेः ईक्षितृत्वश्रवणात्कारणस्यकथम् ? एवं हि श्रूयतेसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इत्युपक्रम्य तदैक्षत बहु स्यां प्रजायेयेति त्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इतितत्र इदंशब्दवाच्यं नामरूपव्याकृतं जगत् प्रागुत्पत्तेः सदात्मनावधार्य, तस्यैव प्रकृतस्य सच्छब्दवाच्यस्येक्षणपूर्वकं तेजःप्रभृतेः स्रष्टृत्वं दर्शयतितथान्यत्रआत्मा वा इदमेक एवाग्र आसीत्नान्यत्किञ्चन मिषत् ईक्षत लोकान्नु सृजा इति ।’ (ऐ. उ. १ । १ । १) इमाँल्लोकानसृजत’ (ऐ. उ. १ । १ । २) इतीक्षापूर्विकामेव सृष्टिमाचष्टेक्वचिच्च षोडशकलं पुरुषं प्रस्तुत्याह ईक्षाञ्चक्रे’ (प्र. उ. ६ । ३), प्राणमसृजत’ (प्र. उ. ६ । ४) इतिईक्षतेरिति धात्वर्थनिर्देशोऽभिप्रेतः, यजतेरितिवत् , धातुनिर्देशःतेन यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपःतस्मादेतद्ब्रह्म नाम रूपमन्नं जायते’ (मु. उ. १ । १ । ९) इत्येवमादीन्यपि सर्वज्ञेश्वरकारणपराणि वाक्यान्युदाहर्तव्यानि
ईक्षतेर्नाशब्दम् ॥ ५ ॥
साङ्ख्यपरिकल्पितमचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तेष्वाश्रयितुम्अशब्दं हि तत्कथमशब्दत्वम् ? ईक्षतेः ईक्षितृत्वश्रवणात्कारणस्यकथम् ? एवं हि श्रूयतेसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इत्युपक्रम्य तदैक्षत बहु स्यां प्रजायेयेति त्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इतितत्र इदंशब्दवाच्यं नामरूपव्याकृतं जगत् प्रागुत्पत्तेः सदात्मनावधार्य, तस्यैव प्रकृतस्य सच्छब्दवाच्यस्येक्षणपूर्वकं तेजःप्रभृतेः स्रष्टृत्वं दर्शयतितथान्यत्रआत्मा वा इदमेक एवाग्र आसीत्नान्यत्किञ्चन मिषत् ईक्षत लोकान्नु सृजा इति ।’ (ऐ. उ. १ । १ । १) इमाँल्लोकानसृजत’ (ऐ. उ. १ । १ । २) इतीक्षापूर्विकामेव सृष्टिमाचष्टेक्वचिच्च षोडशकलं पुरुषं प्रस्तुत्याह ईक्षाञ्चक्रे’ (प्र. उ. ६ । ३), प्राणमसृजत’ (प्र. उ. ६ । ४) इतिईक्षतेरिति धात्वर्थनिर्देशोऽभिप्रेतः, यजतेरितिवत् , धातुनिर्देशःतेन यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपःतस्मादेतद्ब्रह्म नाम रूपमन्नं जायते’ (मु. उ. १ । १ । ९) इत्येवमादीन्यपि सर्वज्ञेश्वरकारणपराणि वाक्यान्युदाहर्तव्यानि

सूत्रस्थं नञ्पदं व्याचष्टे —

नेति ।

तत्र सौत्रमेव हेतुमाह —

अशब्दं हीति ।

‘सदेव’ इत्यत्र सच्छब्दस्य सच्छब्दत्वान्नाशब्दत्वमित्याह —

कथमिति ।

सौत्रं पदमवतार्य व्याकरोति —

ईक्षतेरिति ।

अनुमेयं प्रधानं हित्वा तदनुवादिश्रुतिसिद्धस्य कथं कारणत्वमित्याह —

कथमिति ।

कार्येण कारणमात्रमनुमातुं शक्यं न तद्विशेषः । तत्र श्रुतिरेव मानमिति मत्वाह —

एवंहीति ।

श्रुतोपादानस्य चेतनार्थत्वमाह —

तदैक्षतेति ।

केचिदीक्षितारमीश्वरं सद्वितीयं सङ्गिरन्ते, तान्प्रत्याह —

एकमेवेति ।

तस्योपादानार्थत्वमाह —

बहु स्यामिति ।

ईक्षणफलमाह —

तदिति ।

तदाकाशं वायुं च सृष्ट्वा तेजः सृष्टवदित्यर्थः ।

श्रुतेरनुमितार्थानुवादित्वव्युदासार्थमर्थमाह —

तत्रेत्यादिना ।

उक्तश्रुतिः सप्तम्यर्थः ।

छन्दोगश्रुतिवदैतरेयश्रुतिरपि प्रधानवादविरोधिनीत्यह —

तथेति ।

मिषच्चलत् । सत्त्वाक्रान्तमिति यावत् ।

प्रश्नश्रुतिरपि प्रधानकारणतां वारयतीत्याह —

क्वचिच्चेति ।

'स प्राणमसृजत प्राणाच्छ्रद्धां खंवायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च’ इत्युक्ताः षोडशकलाः ।

‘इक्शितपौ धातुनिर्देशे’ इति स्मरणादीक्षतेरिति श्तिपा धातुस्वरूपकथनान्न तस्य चेतनोपादानत्वसाधनतेत्याशङ्क्याह —

ईक्षतेरितीति ।

विषयिणा विषयस्य लक्षणादित्यर्थः ।

प्रसिद्धा चेयं लक्षणेत्याह —

यजतेरितिवदिति ।

सप्तमे स्थितम् - ‘इतिकर्तव्यताविधेर्यजतेः पूर्ववत्त्वम् । ‘ इतिकर्तव्यतायाः सौर्यादिषु विकृतिष्वविधानादनितिकर्तव्यताकत्वे प्राप्ते प्रत्युच्यते - यथा लोके शाकादिषु सिद्धेषु वदन्त्योदनं पचेति, तथेह सिद्धवत्कृत्य सामान्येनेतिकर्तव्यताकरणं विहितं तस्याश्च विकृतिष्वविधेः सौर्यादीनां विकृतियागानां दर्शादिप्रकृतिविहितपूर्वेतिकर्तव्यतावत्त्वमिति । तत्र यथा यजतेरिति यागो गृहीतस्तथेहापीक्षतेरितीक्षणमित्यर्थः ।

ईक्षतेरित्युक्तेरर्थपरत्वे वाक्यान्तराण्यपि प्रधानपक्षप्रतिक्षेपायात्र सूचितानि भवन्तीत्याह —

तेनेति ।

सामान्यतः सर्वज्ञो विशेषतः सर्वविदिति भेदः । ज्ञानमयं ज्ञानात्मकं तपो न त्वायासरूपम् । एतद्ब्रह्म जायमानं हिरण्यगर्भाख्यं कार्यम् । नाम देवदत्तादि । रूपं नीलपीतादि । अन्नं व्रीहियवादि । आदिपदेन ‘ज्ञःकालकालो गुणी सर्वविद्यः स कारणम्‘ इत्यादि गृहीतम् ।