द्वितीयं शङ्कते —
ज्ञानेति ।
स्वतो नित्यस्यापि ज्ञानस्य तत्तदर्थावच्छिन्नस्य कार्यत्वात्तत्र स्वातन्त्र्यं प्रत्ययार्थो ब्रह्मणः सिध्यतीत्याह —
नेत्यादिना ।
वैषम्यं शङ्कते —
नन्विति ।
ब्रह्मणोऽपि विषयसम्बन्धे जानातीति स्यादित्याशङ्क्याह —
नत्विति ।
यत्र स्वातन्त्र्यं तत्र क्रियाश्रयत्वमेवाव्यभिचारादिति दूषयति —
न । असत्यपीति ।
प्रकाशतेरकर्मकत्वात्तथाव्यपदेशेऽपि जानातेः सकर्मकत्वात्कर्माभावे तथाव्यपदेशो न स्यादित्यशङ्क्याह —
कर्मेति ।
प्रकृत्यर्थवत्प्रत्ययार्थस्यापि बाधाभावात्सुतरामित्युक्तम् । यथा कुम्भकारस्य व्याचिकीर्षिताकारस्य स्वोपाध्यन्तःकरणपरिणतिरीक्षणं तथा ब्रह्मणोऽप्यविद्यायाः स्वोपाधेरनादिप्रवृत्तसर्गसंस्कारायाः प्रलयहेतुकर्मक्षयोत्थापितसंस्कारादिनिमित्तवशेन सर्गोन्मुखा परिणतिरीक्षणम् । ततोऽन्यस्य मुख्यस्यासम्भवादिदमेव मुख्यम् । तत्र चास्यादिकर्तुरस्ति कर्तृतेति भावः ।
नन्वपेक्षितं कर्म ब्रह्मणो भिन्नमभिन्नं वा । आद्ये तदद्वैतहानिः, द्वितीये सर्वज्ञत्वासिद्धिरित्याह —
किमिति ।
‘तन्नामरूपाभ्यामेव’ इत्यादिश्रुतेः सर्वस्य कार्यप्रपञ्चस्य नामरूपात्मकत्वात्तयोश्च ब्रह्मणो भेदाभेदाभ्यां दुर्भणत्वान्नैवमित्याह —
तत्त्वेति ।
प्रागेव तयोः सत्त्वे सर्गासिद्धिमाशङ्क्याह —
अव्याकृत इति ।
तयोस्तथास्वाभाव्ये कुतः सृष्टिरित्याशङ्क्योक्तम् —
व्याचिकीर्षिते इति ।
निरीश्वरवादिनं प्रति ब्रह्मणः सर्वज्ञत्वमुक्त्वा सेश्वरवादिनं प्रत्याह —
यत्प्रसादादिति ।
‘ततः प्रत्यक्चेतनाधिगमोऽन्तरायाभावश्च’ इति योगसूत्रस्य ‘भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णाति ज्ञानवैरग्यादिना ‘ इति तद्भाष्यस्य च दृष्टेर्योगशास्त्रविद इत्युक्तम् । अपिना सूचितं कैमुतिकं न्यायमाह —
किम्विति ।
तथा च सेश्वरवादे ब्रह्मणः सार्वज्ञ्यमनायासलभ्यमिति शेषः ।
जीवस्येवेश्वरस्यापि ज्ञानानुगुणहेत्वपेक्षामनुवदति —
यदपीति ।
वस्तुतो नित्यस्य स्वतो हेत्वनपेक्षत्वान्नैवमित्याह —
न तदिति ।
तदेव व्यतिरेकेण साधयति —
अपि चेति ।
अविद्या मिथ्याज्ञानम् । आदिशब्देनास्मितादिरुक्तः ।
ननु संसारिणोऽपि ज्ञानस्य नित्यत्वात्तत्र हेत्वपेक्षा स्याच्चेदीश्वरस्यापि स्यादभेदादित्याशङ्क्याविद्यं भेदमादाय विशेषमाह —
न ज्ञानेति ।
सोऽपि ज्ञानप्रतिबन्धकारणवानितरवच्चेतनत्वात् । अतस्तस्यापि देहाद्यपेक्षा ज्ञानोत्पत्तिरित्याशङ्क्य कालात्ययापदिष्टत्वमाह —
मन्त्रौ चेति ।
चकारः शङ्कानिरासार्थः । कार्यं शरीरं करणमिन्द्रियजातं, समः समानजातीयोऽभ्यधिको विजातीयो दृश्यत इति नञान्वितं द्वयं मानाभावपरम् । सत्त्वासत्त्वादिनानवगाह्यत्वं परत्वम् । शक्तिर्मूलकारणं माया तस्या विविधत्वमाकाशाद्यशेषाकारत्वम् । ऐतिह्यमात्रसिद्धा सा न प्रामाणिकीति वक्तुं श्रूयत इत्युक्तम् । उक्तमायानुसारित्वं स्वाभाविकत्वं, ज्ञानमेव बलं तेन क्रिया जगतः सर्गाद्या सा च स्वाभाविकीति । अपाणिरपि ग्रहीता, अपादोऽपि जवनो वेगवद्विहरणवान् , अचक्षुरपि पश्यति, अकर्णोऽपि शृणोति । किं बहुना सर्वमपि वेदनयोग्यं कार्यकरणानपेक्षो वेत्ति । पर्यवसितं तस्मिन्वेदितृत्वमतो न तस्यान्यो वेदितास्ति, नित्यस्फुरणत्वाच्च । तं चादिकर्तारं महान्तमाचक्षते ब्रह्मविदः । न च तन्महत्त्वमापेक्षिकमिति पुरुषपदम् ।
अविद्यादिमतः संसारिणो देहाद्यपेक्षा ज्ञानोत्पत्तिर्नेश्वरस्येत्यत्रापसिद्धान्तं शङ्कते —
नन्विति ।
न केवलमपराद्धान्तादीश्वरादन्यो न संसारी किन्तु श्रुतिविरोधादपीत्यह —
नेति ।
व्यतिरिक्ते संसारिण्यसति विभागोक्तिरयुक्तेति फलितमाह —
तत्रेति ।
स्वाभाविकमौपाधिकं वान्यत्वं नास्तीति विकल्पयति —
अत्रेति ।
तत्राद्यमङ्गीकरोति —
सत्यमिति ।
द्वितीयं प्रत्याह —
तथापीति ।
तत्कृतमन्यत्वं चेष्टमेवेति शेषः ।
अपरिच्छिन्नस्य परिच्छिन्नोपाधिसम्बन्धे दृष्टान्तमाह —
घटेति ।
विमतौ तत्त्वतो भिन्नौ, अपुनरुक्तशब्दधीगम्यत्वात् , घटादिवदित्याशङ्क्य व्यभिचारमाह —
तत्कृतश्चेति ।
उपाधिसम्बन्धस्तच्छब्दार्थः ।
हेतुमदाकाशे साध्यं व्यावर्तयति —
आकाशेति ।
तस्य तत्त्वतो भेदाभावेऽपीति यावत् ।
परापरोस्तात्त्विकभेदाभावे कथं तत्प्रथेत्याशङ्क्याह —
तत्कृतेति ।
पूर्ववत्तच्छब्दः ।
दृष्टान्तस्थमर्थं दार्ष्टान्तिके योजयति —
तथेति ।
चिदात्मा सप्तम्यर्थः । विशिष्टोपाधियोगादविवेकस्तेन कृतेत्येतत् ।
व्योमादावनात्मनि भ्रान्तिसम्भवेऽपि कथमात्मनि स्वप्रकाशे स्यादित्याशङ्क्याह —
दृश्यते चेति ।
तत्त्वतोऽतिरिक्तस्यैव सत आत्मन इति योजना ।
तत्र कारणमाह —
मिथ्येति
पूर्वभ्रान्तेरेव संस्कारद्वारोत्तरभ्रान्तिकारणत्वमवधारयितुं तन्मात्रग्रहणं न, किन्तु तद्धेतोर्विचारासहत्वं वक्तुम् , अतो हेत्वन्तरमविरुद्धम् ।
उपाधिद्वारा चिदात्मनि संसारित्वेऽपि प्रकृते किं जातं तदाह —
सति चेति ।
ईश्वरस्यासंसारिणो महाकाशस्थानीयस्य तदनपेक्षमीक्षितृत्वमिति शेषः ।
प्रधानस्य परोक्तं सर्वज्ञत्वं निरस्य ब्रह्मणस्तदुपपत्तिरुक्ता । सम्प्रति प्रधानस्यैव कारणत्वयोग्यतेत्युक्तमनुवदि —
यदपीति ।
तस्य कारणत्वं शब्दतस्तर्कतो वा । नाद्य इत्याह —
तदिति ।
द्वितीयं निरस्यति —
यथा त्विति ॥ ५ ॥