प्रधानस्य न कारणतेत्युक्ते सतीक्षितृत्वस्य चेतनकारणत्वहेतोर्व्यभिचारं चोदयति —
अत्रेति ।
उक्तमनूद्य व्यभिचारं स्फोटयति —
यदुक्तमिति ।
हेतुश्रवणं तदा परामृष्टम् । अन्यथापि जगत्कारणस्याचेतनत्वेऽपीत्यर्थः ।
कथमुपपत्तिर्नहि तत्र मुख्यमीक्षितृत्वं, तत्राह —
अचेतनेऽपीति ।
तदेव दृष्टान्तेन व्याचष्टे —
प्रत्यासन्नेति ।
तथापि कथं प्रधाने 'तदैक्षत' इति व्यपदेशः, तत्राह —
तद्वदिति ।
उपचारे निमित्तम् —
प्रत्यासन्नेत्यादि ।
तथाविधेऽपि प्रधाने सिसृक्षतीति स्यात्कथमैक्षतेति तत्र —
चेतनवदिति ।
विरुद्धमुक्तं दृष्टान्तं व्याकुर्वाणो लौकिकेक्षितृसाम्यान्नियतक्रियाकारित्वादिरित्याह —
यथेति ।
तस्मादिति नियतप्रवृत्तिमत्त्वं हेतूकृतम् ।
मुख्यगौणयोर्मुख्यग्रहणं न्याय्यमिति सिद्धान्ती शङ्कते —
कस्मादिति ।
गौणेक्षणसन्निधिना समाधत्ते —
तत्तेज इति ।
दर्शनादौपचारिकं सतोऽपीक्षितृत्वमिति सम्बन्धः ।
सन्निधिफलमाह —
तस्मादिति ।
तच्छब्दार्थं व्याकरोति —
उपचारेति ।
तत्प्राये तत्प्रकरणे । इतिशब्दः शङ्कोपक्रमस्थक्रियापदसम्बन्धी ।
व्यभिचारशङ्कामनूद्य सूत्रमुत्तरत्वेनावतारयति —
एवमिति ।