अनुवादभागं विभजते —
यदुक्तमिति ।
परिहारभागं व्याकर्तुं नञर्थमुक्त्वा प्रश्नद्वारा हेतुमाह —
तदसदिति ।
परमतं निरसितुं प्रकरणमनुसन्दधानो हेतुं व्याचष्टे —
सदेवेति ।
सेति प्रकृतसदात्मोक्तिः । इयमिति सन्निहितेक्षितृत्वनिर्देशः । देवतेत्यलौकिकत्वमुक्तम् ।
इक्षणमभिनयति —
हन्तेति ।
सूक्ष्मभूतसर्गानन्तरं तावता व्यवहारायोगात्तदपेक्षायामित्यर्थः ।
सृष्टिवाक्येनोक्तानि तेजोऽबन्नानि निर्दिशति —
इमा इति ।
सूक्ष्मभूतानां व्यवहाराङ्गत्वेनाप्रत्यक्षत्वात्तेषु देवताशब्दः । अनेन पूर्वसृष्ट्यनुभूतेन जीवेन प्राणधृतिहेतुनात्मना सद्रूपेण यथोक्ता देवताः सर्गानन्तरं प्रविश्य नाम रूपं चेति विस्पष्टमासमन्तात्कारवाणीति परा देवतेक्षितवतीत्यर्थः ।
ननु सा जीवमात्मशब्देनाभिधत्तां, तथापि प्रधानस्य गौणमीक्षितृत्वं किं न स्यात् , तत्राह —
तत्रेति ।
ईक्षणवाक्यं सप्तम्यर्थः । जीवस्य चेतनत्वादचेतनप्रधानस्य तदात्मत्वायोगादित्यर्थः ।
तस्यापि प्राणात्मना प्रधानकार्यत्वात्तस्य तस्मिन्नात्मशब्दः स्यादित्याशङ्क्य जीवस्वरूपमाह —
जीवो हीति ।
तस्य तदीयचैतन्यस्य च प्रसिद्ध्यर्थौ निपातौ ।
चेतनत्वे हेतुः —
शरीरेति ।
तत्र जीवशब्दप्रवृत्तौ निमित्तमाह —
जीवो हीति ।
तस्य तदीयचैतन्यस्य च प्रसिद्ध्यर्थौ निपातौ ।
चेतनत्वे हेतुः —
शरीरेति ।
तत्र जीवशब्दप्रवृत्तौ निमित्तमाह —
प्रणानामिति ।
उक्तचेतनस्य जीवत्वे मानमाह —
प्रसिद्धेति ।
प्राणविषयत्वेनापि लौकिकी प्रसिद्धिः स्यादित्यशङ्क्य ‘जीव प्राणधारणे’ इति धात्वर्थानुरोधादुक्तश्चेतनो जीव इत्याह —
निर्वचनाच्चेति ।
सिद्धे जीवस्य चैतन्ये फलितमाह —
स कथमिति ।
आत्मशब्दार्थं वदन्नसम्भवं साधयति —
आत्मा हीति ।
पूर्ववन्निपातौ ।
संसार्यसंसारिणोर्विरोधात्त्वन्मतेऽपि ब्रह्मणो जीवे कथमात्मपदं प्रत्युक्तमित्याशङ्क्याह —
अथ त्विति ।
तत्त्वतोऽविरोधाद्दृष्टितो विरोधस्य बिम्बप्रतिबिम्बयोर्व्यभिचाराज्जीवब्रह्मैक्याद्ब्रह्मणो जीवे युक्तमात्मपदमित्यर्थः ।