श्रुत्या स्फुटार्थतया ब्रह्मकारणत्वं वाच्यं, तथा सत्यन्यासां तदैकार्थ्यनिर्णयादित्युत्तरसूत्राकाङ्क्षामाह —
कुतश्चेति ।
‘तदैक्षत’ इत्यत्रेक्षणमात्रं कारणस्य श्रुतं न सर्वज्ञत्वं, तस्य सर्वार्थत्वादार्थिकी तद्धीः ।