ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
कुतश्च सर्वज्ञं ब्रह्म जगतः कारणम् ? —
कुतश्च सर्वज्ञं ब्रह्म जगतः कारणम् ? —

श्रुत्या स्फुटार्थतया ब्रह्मकारणत्वं वाच्यं, तथा सत्यन्यासां तदैकार्थ्यनिर्णयादित्युत्तरसूत्राकाङ्क्षामाह —

कुतश्चेति ।

‘तदैक्षत’ इत्यत्रेक्षणमात्रं कारणस्य श्रुतं न सर्वज्ञत्वं, तस्य सर्वार्थत्वादार्थिकी तद्धीः ।