ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
आनन्दमयोऽभ्यासात् ॥ १२ ॥
तैत्तिरीयके अन्नमयं प्राणमयं मनोमयं विज्ञानमयं चानुक्रम्याम्नायतेतस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दमयः’ (तै. उ. २ । ५ । १) इतितत्र संशयःकिमिहानन्दमयशब्देन परमेव ब्रह्मोच्यते, यत्प्रकृतम् सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति, किं वान्नमयादिवद्ब्रह्मणोऽर्थान्तरमितिकिं तावत्प्राप्तम् ? ब्रह्मणोऽर्थान्तरममुख्य आत्मानन्दमयः स्यात्कस्मात् ? अन्नमयाद्यमुख्यात्मप्रवाहपतितत्वात्अथापि स्यात्सर्वान्तरत्वादानन्दमयो मुख्य एवात्मेति; स्यात्प्रियाद्यवयवयोगाच्छारीरत्वश्रवणाच्चमुख्यश्चेदात्मा आनन्दमयः स्यान्न प्रियादिसंस्पर्शः स्यात्इह तु तस्य प्रियमेव शिरः’ (तै. उ. २ । ५ । १) इत्यादि श्रूयतेशारीरत्वं श्रूयते — ‘तस्यैष एव शारीर आत्मा यः पूर्वस्यइतितस्य पूर्वस्य विज्ञानमयस्यैष एव शारीर आत्मा एष आनन्दमय इत्यर्थः सशरीरस्य सतः प्रियाप्रियसंस्पर्शो वारयितुं शक्यःतस्मात्संसार्येवानन्दमय आत्मेत्येवं प्राप्ते, इदमुच्यते
आनन्दमयोऽभ्यासात् ॥ १२ ॥
तैत्तिरीयके अन्नमयं प्राणमयं मनोमयं विज्ञानमयं चानुक्रम्याम्नायतेतस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दमयः’ (तै. उ. २ । ५ । १) इतितत्र संशयःकिमिहानन्दमयशब्देन परमेव ब्रह्मोच्यते, यत्प्रकृतम् सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति, किं वान्नमयादिवद्ब्रह्मणोऽर्थान्तरमितिकिं तावत्प्राप्तम् ? ब्रह्मणोऽर्थान्तरममुख्य आत्मानन्दमयः स्यात्कस्मात् ? अन्नमयाद्यमुख्यात्मप्रवाहपतितत्वात्अथापि स्यात्सर्वान्तरत्वादानन्दमयो मुख्य एवात्मेति; स्यात्प्रियाद्यवयवयोगाच्छारीरत्वश्रवणाच्चमुख्यश्चेदात्मा आनन्दमयः स्यान्न प्रियादिसंस्पर्शः स्यात्इह तु तस्य प्रियमेव शिरः’ (तै. उ. २ । ५ । १) इत्यादि श्रूयतेशारीरत्वं श्रूयते — ‘तस्यैष एव शारीर आत्मा यः पूर्वस्यइतितस्य पूर्वस्य विज्ञानमयस्यैष एव शारीर आत्मा एष आनन्दमय इत्यर्थः सशरीरस्य सतः प्रियाप्रियसंस्पर्शो वारयितुं शक्यःतस्मात्संसार्येवानन्दमय आत्मेत्येवं प्राप्ते, इदमुच्यते

वेदान्तानामविशेषेण निर्विशेषे ब्रह्मणि समन्वये सिद्धे क्वचित्तस्य हिरण्मयवाक्यादावपवादः, क्वचिदानन्दमयवाक्यादौ तदाभासे तदसत्त्वमुच्यत इत्यध्यायशेषारम्भे स्थिते निर्गुणविषयमेव तावदधिकरणं प्रस्तैति —

आनन्दमय इति ।

तस्य वृत्तिकारमतेन विषयमाह —

तैत्तिरीयक इति ।

अन्नरसविकारो देहोऽन्नमयः, प्राणोपाधिरात्मा प्राणविकारः प्राणमयः, मनोमयस्तदुपाधिरात्मा तद्विकारः, विज्ञानमयो विज्ञानोपाधिरात्मा विज्ञानविकारः । यद्वा भृगुवल्ल्युक्ताधिदैविकान्नादीन्प्रत्याध्यात्मिकान्नादिकोशा विकारास्तदेतच्चतुष्टयं ‘स वा एषः’ इत्यादिना क्रमेणोक्त्वानन्दमय उक्तः ‘तस्मादन्योऽन्तर आत्मा विज्ञानमयः’ इति सूत्रितादित्येतत्तस्यैव स्मृत्यर्थो वैशब्दः । एतस्मात् ‘तस्य श्रद्धैव शिरः’ इत्यादिना व्याख्यातात् ।

ततोऽन्यत्वं मनोमयस्यापीत्यत उक्तम् —

अन्तर इति ।

तस्मादानन्दमयशब्दे मयटो विकारप्राचुर्यसाधारण्याद्विचारबीजं संशयमाह —

तत्रेति ।

ईक्षत्यधिकरणे मुख्यसम्भवे गौणस्यानवकाशत्वाद्विषयानुदये प्रायपाठस्याकिञ्चित्करत्वादमुख्येक्षणप्रवाहपातेऽपि जगत्कारणे मुख्यं तदित्युक्तम् । इह तु मयटो विकारप्राचुर्ययोर्मुख्यत्वे सति विषयोदये प्राचुर्यार्थात्प्रायदृष्टेर्व्यावर्तकत्वात्पूर्वाधिकरणसिद्धान्ताभावेन पूर्वपक्षोन्मेषात्प्रत्युदाहरणात्मिकां सङ्गतिं विवक्षन्नाकाङ्क्षाद्वारा पूर्वपक्षयति —

किमिति ।

श्रुत्यादिसङ्गतिचतुष्टयं फलं च वक्ष्यते । मयटः साधारण्येऽपि विशेषग्रहे हेतुर्नास्तीति —

कस्मादिति ।

विकारप्रायपाठं हेतुमाह —

अन्नेति ।

प्रायपाठेऽपि प्रकरणाल्लिङ्गं बलवदित्याह —

अथापीति ।

सावयवत्वशारीरत्वलिङ्गाभ्यां मयट्श्रुत्या चानुगृहीतं प्रकरणमेव प्रबलमित्याह —

न स्यादिति ।

सावयवत्वस्यान्यथासिद्धिं प्रत्याह —

मुख्यश्चेदिति ।

तस्य निष्कलत्वश्रुत्या निरंशत्वादित्यर्थः ।

आनन्दमयेऽपि कुतः सावयवत्वं, तत्राह —

इह त्विति ।

लिङ्गान्तरं विभजते —

शारीरत्वं चेति ।

व्यवहितान्वयेनाभीष्टार्थदृष्टौ व्याचष्टे —

तस्येति ।

शारीरत्वेऽपि परमात्मत्वं किं न स्यात् , तत्राह —

न चेति ।

प्रियादिस्पर्शित्वे च संसारित्वमित्यर्थः ।

का तर्हि सर्वान्तरत्वस्य गतिरित्याशङ्क्य चतुष्कोशान्तरत्वमेव न सर्वान्तरत्वमित्याह —

तस्मादिति ।

उक्तं प्रकारणादि तच्छब्दार्थः । आनन्दमये संसारिण्युपास्तिद्वारा दुःखरहितप्रियादियुक्तस्वरूपावस्थानं फलं वक्तुमितिशब्दः ।

पूर्वपक्षमनूद्य सिद्धान्तयति —

एवमिति ।