सौत्रीं प्रतिज्ञां विभजते —
पर एवेति ।
प्रकरणादिना तस्य संसारित्वे प्रतिज्ञानुपपत्तिरित्याह —
कुत इति ।
हेतुमादाय व्याकरोति —
अभ्यासादिति ।
आनन्दशब्दाभ्यासे कथमानन्दमयस्य ब्रह्मतेत्याशङ्क्य ब्रह्मणि प्रयुक्तपूर्वस्य तस्य प्रकरणादानन्दमये प्रयोगाज्ज्योतिष्टोमाधिकारे ज्योतिःशब्दाभ्यासवदानन्दमयाधिकारे तत्पदाभ्यासस्य तद्विषयत्वादित्याह —
आनन्दमयमिति ।
रसः सारः । अन्नमयादिकोशचतुष्टयान्तरत्वादानन्दमयोऽयम् । लब्ध्वा ध्याता ।
पूर्णश्चेदानन्दः सर्वसाक्षी सर्वप्रेरको न स्यात्तदा प्राणादेरचेतनस्य चेष्टा न युक्तेत्याह —
को हीति ।
सर्वानन्दयितृत्वादपि परानन्दत्वमस्येत्याह —
एष हीति ।
'युवा स्यात्’ इत्यादिना सार्वभौममारभ्य ब्रह्मान्तमुत्तरोत्तरमुत्कुष्टानन्दस्य ब्रह्मणि समाप्तिफला मीमांसा ‘सैषा’ इत्युक्ता । मयडन्तस्याभ्यासमाह —
एतमिति ।
उपसङ्क्रमणं प्राप्तिर्ब्रह्मणः स्वरूपमिति शेषः ।
गतिसामान्यार्थं ब्रह्मण्यानन्दशब्दस्यान्यत्रापि प्रयुक्तत्वमाह —
श्रुत्यन्तरे चेति ।
तथापि कथमानन्दमयस्य ब्रह्मत्वमित्याशङ्क्य हेत्वर्थमुपसंहरति —
एवमिति ।
अभ्यासात्तस्य चाधिकारादानन्दमयार्थत्वादिति शेषः ।
लिङ्गात्तस्य ब्रह्मत्वमुक्त्वा तदब्रह्मत्वहेतुं प्रायपाठमनुवदति —
यत्त्विति ।
लिङ्गबाध्यः सन्निधिरित्याह —
नासाविति ।
तस्य चतुष्कोशान्तरत्वमेव न सर्वान्तरत्वमित्युक्तमाशङ्क्य तात्पार्यमाह —
मुख्यमिति ।
किमिति तर्हि प्रथममन्नमयादिचतुष्टयमादिष्टं, तत्राह —
लोकेति ।
कथं तर्हि देहे मनुष्योऽहमित्यात्मत्वधीरित्याशङ्क्याविवेकादित्याह —
अत्यन्तेति ।
अन्नमयात्प्राणमयस्य ततो मनोमयस्य तस्मादपि विज्ञानमयस्य ततश्चानन्दमयस्यान्तरत्वे दृष्टान्तः —
मूषेति ।
तर्हि प्राणमयादेरेवान्यतमस्यात्मत्वसम्भवे किमानन्दमयेनेत्याशङ्क्याह —
पूर्वेणेति ।
अनात्मत्वेन साम्ये तत्तज्ज्ञापनमकिञ्चित्करमित्याशङ्क्य लोकबुद्धिमनुवदन्ननुसरदित्युक्तं स्मारयति —
प्रतिपत्तीति ।
आनन्दमयादन्यस्यान्तरस्यानुक्तेरस्य निरङ्कुशमान्तरत्वमित्याह —
सर्वेति ।
अमुख्यप्रवाहपातेऽपि मुख्यत्वे दृष्टान्तमाह —
यथेति ।
इहापीति ।
अमुख्यप्रवाहे पतितस्यापीति यावत् ।
लिङ्गेन सन्निधिबाधेऽपि सावयवत्वलिङ्गानुगृहीतः स बलवानित्याशङ्क्योक्तमनुवदति —
यत्त्विति ।
तस्य विज्ञानमयकोशोपाध्यधीनत्वेनान्यथासिद्धेर्न सन्निधिसहायतेत्याह —
अतीतेति ।
लिङ्गान्तरं सन्निधिसहायत्वेनोक्तमनुवदति —
शारीरत्वमिति ।
लिङ्गयोरन्यथासिद्धत्वे लिङ्गेन केवलसन्निधिबाधे फलितमाह —
तस्मादिति ॥ १२ ॥