ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १३ ॥
अत्राहनानन्दमयः पर आत्मा भवितुमर्हति; कस्मात् ? विकारशब्दात्प्रकृतवचनादयमन्यः शब्दो विकारवचनः समधिगतःआनन्दमयःइति, मयटो विकारार्थत्वात्तस्मादन्नमयादिशब्दवद्विकारविषय एवानन्दमयशब्द इति चेत् , ; प्राचुर्यार्थेऽपि मयटः स्मरणात्तत्प्रकृतवचने मयट्’ (पा. सू. ५ । ४ । २) इति हि प्रचुरतायामपि मयट् स्मर्यते; यथाअन्नमयो यज्ञःइत्यन्नप्रचुर उच्यते, एवमानन्दप्रचुरं ब्रह्मानन्दमयमुच्यतेआनन्दप्रचुरत्वं ब्रह्मणो मनुष्यत्वादारभ्योत्तरस्मिन्नुत्तरस्मिन्स्थाने शतगुण आनन्द इत्युक्त्वा ब्रह्मानन्दस्य निरतिशयत्वावधारणात्तस्मात्प्राचुर्यार्थे मयट् ॥ १३ ॥
विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १३ ॥
अत्राहनानन्दमयः पर आत्मा भवितुमर्हति; कस्मात् ? विकारशब्दात्प्रकृतवचनादयमन्यः शब्दो विकारवचनः समधिगतःआनन्दमयःइति, मयटो विकारार्थत्वात्तस्मादन्नमयादिशब्दवद्विकारविषय एवानन्दमयशब्द इति चेत् , ; प्राचुर्यार्थेऽपि मयटः स्मरणात्तत्प्रकृतवचने मयट्’ (पा. सू. ५ । ४ । २) इति हि प्रचुरतायामपि मयट् स्मर्यते; यथाअन्नमयो यज्ञःइत्यन्नप्रचुर उच्यते, एवमानन्दप्रचुरं ब्रह्मानन्दमयमुच्यतेआनन्दप्रचुरत्वं ब्रह्मणो मनुष्यत्वादारभ्योत्तरस्मिन्नुत्तरस्मिन्स्थाने शतगुण आनन्द इत्युक्त्वा ब्रह्मानन्दस्य निरतिशयत्वावधारणात्तस्मात्प्राचुर्यार्थे मयट् ॥ १३ ॥

मयट्शब्दश्रुतिः सन्निध्यनुग्राहिकेत्युक्तमनूद्य निरस्यति —

विकारेति ।

तत्रानुवादं व्याख्याति —

अत्राहेति ।

अभ्यासादिना तस्य परत्वे स्थिते कुतश्चोद्यमित्याह —

कस्मादिति ।

बलवत्या श्रुत्योत्तरमाह —

विकारेति ।

यथा ‘विकारे च प्रकृतिशब्दः’ इत्यत्र शालिविकारं भुङ्क्ते मुद्गविकारेणेत्यस्मिन्नर्थे शालीन्भुङ्क्ते मुद्गैरिति प्रकृतिशब्दो विकारे प्रयुक्तः, तथा विकारशब्दोऽपि प्रकृतौ स्यादित्याशङ्क्य व्याचष्टे —

प्रकृतीति ।

कः पुनरत्र विकारशब्द इत्युक्ते ‘मयड्वा - ‘ इति सूत्रान्मयट्शब्दस्य विकारवाचित्वान्नानन्दमयस्य मुख्यात्मतेत्याह —

आनन्देति ।

श्रुतेर्विकारार्थत्वे तद्युक्तः सन्निधिः संसारिणमेव गोचरयतीत्याह —

तस्मादिति ।

मयटो विकारार्थत्वानियमान्न श्रुत्यनुग्रहः सन्निधेरित्याह —

नेति ।

तदेव स्फुटयति —

तत्प्रकृतेति ।

प्राचुर्येण प्रस्तुतं प्रकृतं, तदुच्यतेऽस्मिन्निति प्रकृतवचनमन्नादि । तदिति प्रथमासमर्थाद्यथोक्तेऽभिधेये मयट्प्रत्ययो भवतीति प्रचुरतायुक्तेऽपि वस्तुनि विकारवन्मयट्स्मरणान्न विकारार्थता नियतेत्यर्थः ।

प्राचुर्यार्थत्वं मयटो दृष्टान्तेन स्पष्टयति —

यथेति ।

आनन्दमयशब्दस्यानन्दप्राचुर्यार्थत्वे तद्विपरीतदुःखस्यापि लेशतो ब्रह्मणि प्राप्तिरित्याशङ्क्याह —

आनन्देति ।

ब्रह्मानन्दस्य मनुष्यत्वावधिषु पूर्वस्थानेषु सुखाल्पत्वापेक्षं प्राचुर्यं न स्वगतदुःखलेशापेक्षम् । अतो ब्रह्मण्यानन्दैकरस्यं युक्तमित्यर्थः ।

श्रुतेर्न सन्निधिसहायतेत्युपसंहरति —

तस्मादिति ॥ १३ ॥