ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
तद्धेतुव्यपदेशाच्च ॥ १४ ॥
इतश्च प्राचुर्यार्थे मयट्; यस्मादानन्दहेतुत्वं ब्रह्मणो व्यपदिशति श्रुतिः — ‘एष ह्येवानन्दयातिइतिआनन्दयतीत्यर्थःयो ह्यन्यानानन्दयति प्रचुरानन्द इति प्रसिद्धं भवति; यथा लोके योऽन्येषां धनिकत्वमापादयति प्रचुरधन इति गम्यते, तद्वत्तस्मात्प्राचुर्यार्थेऽपि मयटः सम्भवादानन्दमयः पर एवात्मा ॥ १४ ॥
तद्धेतुव्यपदेशाच्च ॥ १४ ॥
इतश्च प्राचुर्यार्थे मयट्; यस्मादानन्दहेतुत्वं ब्रह्मणो व्यपदिशति श्रुतिः — ‘एष ह्येवानन्दयातिइतिआनन्दयतीत्यर्थःयो ह्यन्यानानन्दयति प्रचुरानन्द इति प्रसिद्धं भवति; यथा लोके योऽन्येषां धनिकत्वमापादयति प्रचुरधन इति गम्यते, तद्वत्तस्मात्प्राचुर्यार्थेऽपि मयटः सम्भवादानन्दमयः पर एवात्मा ॥ १४ ॥

सूत्रस्थं चकारं व्याकरोति —

इतश्चेति ।

अवशिष्टं व्याकुर्वन्नितःशब्दार्थं स्फुटयति —

यस्मादिति ।

ब्रह्मणो नात्रानन्दहेतुत्वं भातीत्याशङ्क्याह —

आनन्दयतीत्यर्थ इति ।

ब्रह्मणो लौकिकानन्दहेतुत्वेऽपि कथं प्राचुर्यार्थता मयटः स्यादित्याशङ्क्याह —

यो हीति ।

तदेव तद्दृष्टान्तेन स्फोरयति —

यथेति ।

प्राचुर्यार्थत्वे मयटः स्थिते फलितमाह —

तस्मादिति ॥ १४ ॥