ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
जन्माद्यस्य यतःइत्यारभ्यश्रुतत्वाच्चइत्येवमन्तैः सूत्रैर्यान्युदाहृतानि वेदान्तवाक्यानि, तेषां सर्वज्ञः सर्वशक्तिरीश्वरो जगतो जन्मस्थितिलयकारणमित्येतस्यार्थस्य प्रतिपादकत्वं न्यायपूर्वकं प्रतिपादितम्गतिसामान्योपन्यासेन सर्वे वेदान्ताश्चेतनकारणवादिन इति व्याख्यातम्अतः परस्य ग्रन्थस्य किमुत्थानमिति, उच्यतेद्विरूपं हि ब्रह्मावगम्यतेनामरूपविकारभेदोपाधिविशिष्टम् , तद्विपरीतं सर्वोपाधिविवर्जितम्यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ (बृ. उ. २ । ४ । १४) यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्; यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यम्’ (छा. उ. ७ । २४ । १) सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३ । १२ । ७) निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्अमृतस्य परं सेतुं दग्धेन्धनमिवानलम्’ (श्वे. उ. ६ । १९) नेति नेति’ (बृ. उ. २ । ३ । ६) अस्थूलमनण्वह्रस्वमदीर्घम्’ (बृ. उ. ३ । ८ । ८)न्यूनन्यत्स्थानं सम्पूर्णमन्यत्इति चैवं सहस्रशो विद्याविद्याविषयभेदेन ब्रह्मणो द्विरूपतां दर्शयन्ति वाक्यानितत्राविद्यावस्थायां ब्रह्मण उपास्योपासकादिलक्षणः सर्वो व्यवहारःतत्र कानिचिद्ब्रह्मण उपासनान्यभ्युदयार्थानि, कानिचित्क्रममुक्त्यर्थानि, कानिचित्कर्मसमृद्ध्यर्थानितेषां गुणविशेषोपाधिभेदेन भेदःएक एव तु परमात्मेश्वरस्तैस्तैर्गुणविशेषैर्विशिष्ट उपास्यो यद्यपि भवति, तथापि यथागुणोपासनमेव फलानि भिद्यन्ते; ‘तं यथा यथोपासते तदेव भवतिइति श्रुतेः, यथाक्रतुरस्मिँल्लोके पुरुषो भवति, तथेतः प्रेत्य भवति’ (छा. उ. ३ । १४ । १) इति स्मृतेश्चयं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम्तं तमेवैति कौन्तेय सदा तद्भावभावितः’ (भ. गी. ८ । ६) इतियद्यप्येक आत्मा सर्वभूतेषु स्थावरजङ्गमेषु गूढः, तथापि चित्तोपाधिविशेषतारतम्यादात्मनः कूटस्थनित्यस्यैकरूपस्याप्युत्तरोत्तरमाविष्कृतस्य तारतम्यमैश्वर्यशक्तिविशेषैः श्रूयतेतस्य आत्मानमाविस्तरां वेद’ (ऐ. आ. २ । ३ । २ । १) इत्यत्रस्मृतापियद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वातत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्’ (भ. गी. १० । ४१) इति यत्र यत्र विभूत्याद्यतिशयः, ईश्वर इत्युपास्यतया चोद्यतेएवमिहाप्यादित्यमण्डले हिरण्मयः पुरुषः सर्वपाप्मोदयलिङ्गात्पर एवेति वक्ष्यतिएवम् आकाशस्तल्लिङ्गात्’ (ब्र. सू. १ । १ । २२) इत्यादिषु द्रष्टव्यम्एवं सद्योमुक्तिकारणमप्यात्मज्ञानमुपाधिविशेषद्वारेणोपदिश्यमानमप्यविवक्षितोपाधिसम्बन्धविशेषं परापरविषयत्वेन सन्दिह्यमानं वाक्यगतिपर्यालोचनया निर्णेतव्यं भवतियथेहैव तावत्आनन्दमयोऽभ्यासात्इतिएवमेकमपि ब्रह्मापेक्षितोपाधिसम्बन्धं निरस्तोपाधिसम्बन्धं चोपास्यत्वेन ज्ञेयत्वेन वेदान्तेषूपदिश्यत इति प्रदर्शयितुं परो ग्रन्थ आरभ्यतेयच्चगतिसामान्यात्इत्यचेतनकारणनिराकरणमुक्तम् , तदपि वाक्यान्तराणि ब्रह्मविषयाणि व्याचक्षाणेन ब्रह्मविपरीतकारणनिषेधेन प्रपञ्च्यते
जन्माद्यस्य यतःइत्यारभ्यश्रुतत्वाच्चइत्येवमन्तैः सूत्रैर्यान्युदाहृतानि वेदान्तवाक्यानि, तेषां सर्वज्ञः सर्वशक्तिरीश्वरो जगतो जन्मस्थितिलयकारणमित्येतस्यार्थस्य प्रतिपादकत्वं न्यायपूर्वकं प्रतिपादितम्गतिसामान्योपन्यासेन सर्वे वेदान्ताश्चेतनकारणवादिन इति व्याख्यातम्अतः परस्य ग्रन्थस्य किमुत्थानमिति, उच्यतेद्विरूपं हि ब्रह्मावगम्यतेनामरूपविकारभेदोपाधिविशिष्टम् , तद्विपरीतं सर्वोपाधिविवर्जितम्यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ (बृ. उ. २ । ४ । १४) यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्; यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यम्’ (छा. उ. ७ । २४ । १) सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३ । १२ । ७) निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्अमृतस्य परं सेतुं दग्धेन्धनमिवानलम्’ (श्वे. उ. ६ । १९) नेति नेति’ (बृ. उ. २ । ३ । ६) अस्थूलमनण्वह्रस्वमदीर्घम्’ (बृ. उ. ३ । ८ । ८)न्यूनन्यत्स्थानं सम्पूर्णमन्यत्इति चैवं सहस्रशो विद्याविद्याविषयभेदेन ब्रह्मणो द्विरूपतां दर्शयन्ति वाक्यानितत्राविद्यावस्थायां ब्रह्मण उपास्योपासकादिलक्षणः सर्वो व्यवहारःतत्र कानिचिद्ब्रह्मण उपासनान्यभ्युदयार्थानि, कानिचित्क्रममुक्त्यर्थानि, कानिचित्कर्मसमृद्ध्यर्थानितेषां गुणविशेषोपाधिभेदेन भेदःएक एव तु परमात्मेश्वरस्तैस्तैर्गुणविशेषैर्विशिष्ट उपास्यो यद्यपि भवति, तथापि यथागुणोपासनमेव फलानि भिद्यन्ते; ‘तं यथा यथोपासते तदेव भवतिइति श्रुतेः, यथाक्रतुरस्मिँल्लोके पुरुषो भवति, तथेतः प्रेत्य भवति’ (छा. उ. ३ । १४ । १) इति स्मृतेश्चयं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम्तं तमेवैति कौन्तेय सदा तद्भावभावितः’ (भ. गी. ८ । ६) इतियद्यप्येक आत्मा सर्वभूतेषु स्थावरजङ्गमेषु गूढः, तथापि चित्तोपाधिविशेषतारतम्यादात्मनः कूटस्थनित्यस्यैकरूपस्याप्युत्तरोत्तरमाविष्कृतस्य तारतम्यमैश्वर्यशक्तिविशेषैः श्रूयतेतस्य आत्मानमाविस्तरां वेद’ (ऐ. आ. २ । ३ । २ । १) इत्यत्रस्मृतापियद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वातत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्’ (भ. गी. १० । ४१) इति यत्र यत्र विभूत्याद्यतिशयः, ईश्वर इत्युपास्यतया चोद्यतेएवमिहाप्यादित्यमण्डले हिरण्मयः पुरुषः सर्वपाप्मोदयलिङ्गात्पर एवेति वक्ष्यतिएवम् आकाशस्तल्लिङ्गात्’ (ब्र. सू. १ । १ । २२) इत्यादिषु द्रष्टव्यम्एवं सद्योमुक्तिकारणमप्यात्मज्ञानमुपाधिविशेषद्वारेणोपदिश्यमानमप्यविवक्षितोपाधिसम्बन्धविशेषं परापरविषयत्वेन सन्दिह्यमानं वाक्यगतिपर्यालोचनया निर्णेतव्यं भवतियथेहैव तावत्आनन्दमयोऽभ्यासात्इतिएवमेकमपि ब्रह्मापेक्षितोपाधिसम्बन्धं निरस्तोपाधिसम्बन्धं चोपास्यत्वेन ज्ञेयत्वेन वेदान्तेषूपदिश्यत इति प्रदर्शयितुं परो ग्रन्थ आरभ्यतेयच्चगतिसामान्यात्इत्यचेतनकारणनिराकरणमुक्तम् , तदपि वाक्यान्तराणि ब्रह्मविषयाणि व्याचक्षाणेन ब्रह्मविपरीतकारणनिषेधेन प्रपञ्च्यते

वृत्तमनूद्योत्तरसन्दर्भमाक्षिपति —

जन्मादीति ।

ब्रह्मजिज्ञासां प्रतिज्ञायेति वक्तव्यम् ।

तेषामेतदर्थप्रतिपादनोपयुक्तन्यायग्रथनार्थमुत्तरः सन्दर्भोऽर्थवानित्याशङ्क्याह —

न्यायेति ।

अनुक्तवाक्यानां तत्परत्वं वक्तुमुत्तरो ग्रन्थ इत्याशङ्क्याह —

गतीति ।

अनुक्तसमन्वयाभावान्नोत्तरस्योत्थानमित्याह —

अत इति ।

उत्तरसूत्राणामगतार्थत्वं वक्तुमारभते —

उच्यत इति ।

तदर्थं वेदान्तेषु भासमानमर्थं सङ्क्षिपति —

द्विरूपं हीति ।

तत्र सोपाधिकविषयं वाक्यमुदाहरति —

यत्रेति ।

यस्यां खल्वविद्यावस्थायामाभासभूतं द्वैतं सदिव भाति तत्रेतरः सन्नितरं पश्यतीति दृष्ट्यादिगोचरमुपाधिमद्वस्तु वदतीत्यर्थः ।

निरूपाधिकविषयं वाक्यं पठति —

यत्र त्विति ।

यस्यां विद्यावस्थायामस्य विदुषः सर्वं कर्त्राद्यात्मातिरेकेणासदेवासीत्तत्र केन करणेन कं विषयं को वा कर्ता पश्येदित्याक्षेपादव्यवहार्यमनौपाधिकं तत्त्वमित्यर्थः ।

निरुपाधिके श्रुत्यन्तरमाह —

यत्रेति ।

यस्मिन्भूम्नि स्थितो विद्वानन्यद्रष्टव्यं चक्षुषा न पश्यति, अन्यच्च श्रोतव्यं श्रोत्रेण न शृणोति, न चान्यन्मन्तव्यं ज्ञातव्यं वा मनसा बुद्ध्या वा मनुते जानाति वा, स भूमा दृष्ट्याद्यगोचरो निरतिशयमहत्त्वसम्पन्नः परमात्मेत्यर्थः ।

तत्रैवावान्तरवाक्ये सोपाधिकमपि स्वरूपमुक्तमित्याह —

अथेति ।

निरुपाधिकभूमोक्त्यनन्तरं सोपाधिकमपि रूपमुच्यते । यस्मिन्परिच्छिन्ने वस्तुनि निष्ठो योऽविद्वानन्यद्द्रष्टव्यादि चक्षुरादिनाऽनुसन्धत्ते तदल्पं परिच्छिन्नमुपहितमित्यर्थः ।

भूम्नोऽल्पस्य च विशेषान्तरमाह —

यो वा इति ।

अथेति द्योतितो विशेषो वाक्येन प्रकटितः ।

सोपाधिकेऽन्तर्यामिणि श्रुत्यन्तरमाह —

सर्वाणीति ।

सर्वज्ञो हीश्वरो नामरूपादिकं विश्वं निर्माय तत्र प्रविश्याभिवदनादि कुर्वन्योऽवतिष्ठते तं विद्वानिहैवामृतो भवतीत्यर्थः ।

निरुपाधिके श्रुत्यन्तरमाह —

निष्कलमिति ।

निष्कलं निरंशं, निरंशत्वादेव सर्वक्रियाशून्यं निष्क्रियं, तस्मादेव शान्तमपरिणामि, रागादिरहितं निरवद्यं धर्माधर्माद्यसंम्बद्धं निरञ्जनम् ।

नभसोऽस्य विशेषमाह —

अमृतस्येति ।

यथा मृद्दारुमयः सेतुर्नदीकुल्यादिपरकूलप्राप्तेरुपायस्तथा संसारसागरस्य परं पारं परम्ब्रह्म तद्भावस्यामृतस्य वाक्योत्थबुद्ध्यभिव्यक्तं तदेव साधनं सेतुवदवस्थितम् । तस्योपशान्तत्वे दृष्टान्तमाह —

दग्धेति ।

यथा दग्धेन्धनोऽग्निः शाम्यति तथाऽज्ञानं तदुत्थं च दग्ध्वा स्थितं प्रशान्तं प्रसन्नं विद्यादित्यर्थः ।

इतिभ्यां विश्वं दृश्यमादाय नञ्भ्यां तन्निषेधादपि श्रुत्यन्तरं निरुपाधिकार्थमाह —

नेतीति ।

द्रव्यगुणादिसर्वद्वैतनिषेधादपि वाक्यं तथेत्याह —

अस्थूलमिति ।

रूपद्वये श्रुत्यन्तरमाह —

न्यूनमिति ।

निष्प्रपञ्चस्थानं न्यूनं परिच्छिन्नं, ततोऽन्यं निष्प्रपञ्चं मुक्तोपसृप्यं त्रिधापरिच्छित्तिशून्यं सच्चिदानन्दात्मकमित्यर्थः ।

उक्तवाक्यानामुपलक्षणत्वं विवक्षित्वोक्तम् —

एवमिति ।

ननु ब्रह्मणो न द्वैविध्यं, युगपदेकस्य तद्विरोधात् , तत्राह —

विद्येति ।

अद्वैतमेववास्तवं चेदुपास्योपासकादिभेदस्यावस्तुत्वादुपास्तिविध्यानर्थक्यमित्याशङ्क्याह —

तत्रेति ।

उपास्तीनामपि मुक्त्यर्थत्वाद्विद्यावद्वस्तुगामितेत्याशङ्क्य साक्षान्न मोक्षार्थतेत्याह —

तत्रेति ।

अभ्युदयार्थानि प्रतीकोपासनानि । क्रममुक्त्यर्थानि दहराद्युपासनानि । कर्मसमृद्ध्यर्थान्युद्गीथादिध्यानानि । यद्यपि विधेयत्वादेतानि कर्मकाण्डे युक्तानि तथापि मानसत्वेन विद्यासाम्यादिहोक्तानीत्यर्थः ।

उपास्यैक्यात्तत्प्राप्तेरुपास्तिफलत्वादुपास्तितत्फलभेदासिद्धिमाशङ्क्याह —

तेषामिति ।

परस्य गुणभेदादुपास्तिभेदाच्च भेदेऽपि स्वरूपाभेदादुपास्त्यादिभेदायोगतादवस्थ्यमाशङ्क्य स्वरूपाभेदेऽप्युपहितभेदमाह —

एक इति ।

उपास्तिप्रचयसंस्कारादुपास्यतद्गुणप्राप्तिरित्यत्र श्रुत्यन्तरमाह —

यथेति ।

क्रतुः सङ्कल्पो ध्यानम् ।

ध्यानसंस्कारप्रचयाद्ध्येयात्मतां ध्याता देहपाते प्रतिपद्यते किंवा तदापि पूर्ववद्ध्यातृत्वमेवेति संशये संस्कारप्रकर्षाद्देवतात्मत्वमेवाप्नोतीति निर्णेतुमाह —

स्मृतेश्चेति ।

सर्वत्रात्मैक्यात्तस्य कौटस्थ्यात्तस्यैवोपास्यत्वात्कुतस्तत्तारतम्यश्रुतिरित्याशङ्क्य नीहाराद्यावरणभेदादादित्यवद्विद्यातारतम्यादात्मा वस्तुतो निरतिशयोऽपि सातिशयो भातीत्याह —

यद्यपीति ।

यथोक्तस्याप्यात्मनः स्थावरादारभ्य ब्रह्मान्तेषु प्राणिषूत्तरोत्तरमाविष्टस्य बुद्ध्युपाधिशुद्ध्युत्कर्षतारतम्यात्प्रज्ञाधीनैश्वर्यशक्तिविशेषैस्तारतम्यम् । तस्योक्तोपाधिकस्य प्रकृतस्मात्मनो यो ध्याता स्वरूपमाविस्तरामतिशयेन प्रकटमुपास्तिवशाद्बुध्यते सोऽश्नुते ह्याविर्भूयेत्यैतरेयके श्रुतम् । तथा चोपास्यतारतम्यं श्रौतमौपाधिकं युक्तमित्यर्थः ।

उपास्येश्वरतारतम्यं भगवद्गीतास्वपि सिद्धमित्याह —

स्मृताविति ।

श्रुतिस्मृतितात्पर्यमाह —

यत्रेति ।

न केवलं द्वैविद्यं ब्रह्मणः श्रुतिस्मृत्योरेव सिद्धं किन्तु सूत्रकृतोऽपि मतमित्याह —

एवमिति ।

श्रुतिस्मृत्योरिव प्रकृतेऽपि शास्त्रे द्वैरूप्यं ब्रह्मणो भाति । तत्र सोपाधिकब्रह्मविषयमन्तस्तद्धर्माधिकरणमुदाहरति —

आदित्येति ।

उक्तन्यायं तुल्यदेशेषु प्रसारयति —

एवमिति ।

सोपाधिकोपदेशवन्निरुपाधिकोपदेशं दर्शयति —

एवमित्यादिना ।

आत्मज्ञानं निर्णेतव्यमिति सम्बन्धः ।

निर्णेयप्रसङ्गमाह —

परेति ।

अन्नमयाद्युपाधिद्वारोक्तस्य कथं परविषयत्वं, तत्राह —

उपाधीति ।

निर्णयक्रममाह —

वाक्येति ।

उक्तार्थमधिकरणं क्वास्तीत्याशङ्क्योक्तम् —

यथेति ।

अस्मिन्नेवाधिकरणे यथा निरुपाधिकं ब्रह्मैवोच्यते यथा द्युभ्वाद्यायतनमित्यादिष्वपीत्यर्थः ।

श्रुतिस्मृतिसूत्रेषु दृष्टं ब्रह्मद्वैरूप्यं शिष्ट्वाऽनन्तरसन्दर्भारम्भं सम्भावयति —

एवमिति ।

अपेक्षितोपाधिसम्बन्धमुपास्यत्वेन, निरस्तोपाधिसम्बन्धं च ज्ञेयत्वेनति सम्बन्धः । तस्याद्याप्यविवेकात्कुत्रोपाधिरिष्टः कुत्र वा नेति निरूपयितुमुत्तरग्रन्थ इत्यर्थः ।

सिद्धवदुक्तगतिसामान्यस्यापि साधनायेत्युत्तरस्योपयोगान्तरमाह —

यच्चेति ।

वाक्यान्तराणि । व्याक्यातातिरिक्तानीति यावत् ।