आनन्दमयस्य प्रधानजीवयोरन्यतरत्वाभावे हेत्वन्तरं कामयितृत्वस्यागौणत्वं सूचयन्नाह —
अस्मिन्निति ।
चशब्दार्थमाह —
इतश्चेति ।
अस्मिन्नित्यादि व्याकुर्वन्नितःशब्दार्थं स्पष्टयति —
यस्मादिति ।
प्रधानपक्षेऽपि तद्योगः स्यादित्याशङ्क्याह —
तदात्मनेति ।
स्वतो भिन्नयोस्तादात्म्यसम्बन्धं व्यावर्तयति —
तद्भावेति ।
उक्तार्थं पदमनूद्य क्रियापदापेक्षितं पूरयति —
तद्योगमिति ।
यस्यामैक्यज्ञानावस्थायां विद्वानेतस्मिन्ब्रह्मणि पञ्चीकृतभूतपञ्चकेन, तत्कार्येण च समष्टिस्थूलदेहेन विराजा दृश्यशब्दितेनैक्यतादात्म्यशून्ये, स्वसम्बन्धितयाध्यस्तेन्द्रयजातेनापञ्चीकृतभूतकार्येणात्म्येन तादात्म्यादिहीने, निकृष्योच्यन्त इति निरुक्तानि भूतसूक्ष्माणि तैश्चाभेदवर्जिते, निःशेषलयस्थानं निलयनमिति मूलप्रकृतेरुक्तेस्तत्तादात्म्यादिरहिते, प्रकर्षेण स्थितिं पुनरावृत्तिरहितां लभते ।
अभयं यथा स्यादित्युक्तं व्यनक्ति —
अथेति ।
ज्ञाने फलमुक्त्वा ज्ञानाभावे दोषमाह —
यदा हीति ।
भेदस्यानादित्वात्तत्कारणाधीनदोषोक्तिरयुक्तेत्याशङ्क्याह —
एतदिति ।
‘अभयं प्रतिष्ठाम् ‘ इत्युक्त्वा पुनः ‘अभयं गतो भवति’ इत्युक्ते पुनरुक्तिरित्याशङ्क्याह —
यदा त्विति ।
शास्त्रस्यान्यथासिद्धिं प्रत्याह —
तच्चेति ।
वृत्तिकृतां मतमुपसंहरति —
तस्मादिति ।
परस्य ज्ञेयत्वे कैवल्यं फलतीति मत्वाह —
इति स्थितमिति ।