अत्र चानन्दमये परस्मिन्नात्मनि स्पष्टब्रह्मलिङ्गानां तैत्तिरीयकश्रुतीनां समन्वयादस्ति सङ्गतिचतुष्टयमिति स्वमतसङ्ग्रहार्थं स्वयूथ्यमतं दूषयति —
इदं त्विति ।
इहेति परस्य व्याख्योक्तिः ।
पर्यायचतुष्टये मयटो विकारार्थत्वात्पञ्चमे पर्याये तादर्थ्यमिति प्रकरणं दर्शयति —
स वा इति ।
‘मयड्वा - ‘ इति सूत्रान्मयट्शब्दो विकारे श्रुतिरिति वक्तुं विकारार्थे मयडित्युक्तम् । विकारप्रकरणं प्रकटयितुं प्रवाहपदम् ।
प्रियाद्यवयवत्वस्य विकारार्थे लिङ्गत्वात्प्राचुर्यार्थत्वे च हेत्वभावान्मयटो न तदर्थतेत्याह —
आनन्देति ।
एकस्यैव मयटोऽर्थद्वयं नेत्यत्र दृष्टान्तमाह —
अर्धेति ।
श्रुतिलिङ्गप्रकरणविरोधेन प्राचुर्यार्थत्वे मयटो दृष्टान्तोऽपि नास्तीत्याह —
कथमिति ।
विकारार्थत्वे निश्चिते तद्वाक्यस्य न ब्रह्मार्थतेत्याह —
ब्रह्मेति ।
कथंशब्दस्य प्रश्नार्थतामुपेत्य प्रकरणेन शङ्कते —
मान्त्रेति ।
न प्रकरणमात्रं नियामकमतिप्रसक्तेरित्याह —
अन्नेति ।
तेषामब्रह्मत्वं लिङ्गादिति शङ्कते —
अत्रेति ।
आनन्दमयादपि पुच्छं ब्रह्मान्यदान्तरमुक्तमित्याशङ्क्याह —
आनन्देति ।
ब्रह्मण्यान्तरत्वमश्रुतं, पुच्छत्वं तु श्रुतमित्यर्थः ।
तस्मादान्तरस्यानुक्तौ प्राकरणिकमर्थमाह —
तेनेति ।
तस्याब्रह्मत्वे दोषमाह —
अन्यथेति ।
किमानन्दमयादान्तरत्वेनान्यस्यानुक्तेस्तस्य ब्रह्मत्वं, किंवान्यस्यैवानुक्तेरिति विकल्पयति —
अत्रेति ।
तत्रानन्दमयादान्तरस्याश्रुतिमुपेत्य ब्रह्मत्वं प्रत्याह —
यद्यपीति ।
अन्यस्य पुच्छब्रह्मणोऽभिधानादिति हेतुं ब्रुवन्द्वितीयं निराह —
यत इति ।
इष्टार्थदृष्टौ व्यक्तं हर्षमात्रं प्रियम् । इष्टस्मृतौ हर्षो मोदः । स चाभ्यासात्प्रकृष्टः प्रमोदः । सुखमात्रमानन्दः ।
मन्त्रवर्णोक्तं ब्रह्म, पुच्छवाक्ये ब्रह्मशब्दात्प्रत्यभिज्ञातम् । ब्रह्मत्वे त्वानन्दमयस्य ब्रह्मशब्दस्यान्यत्र वृत्तिः, आनन्दमयशब्दस्य ब्रह्मण्यप्रयुक्तस्य तस्मिन्प्रयुक्तिश्चेत्ययुक्तं स्यादिति श्रुतितात्पर्यमाह —
तत्रेति ।
आनन्दमयस्याब्रह्मत्वे तदुक्तिवैयर्थ्यमाशङ्क्यान्नमयादिवत्पुच्छब्रह्मज्ञापनार्था तदुक्तिरित्याह —
तदिति ।
यदुक्तमानन्दमयस्याब्रह्मत्वे प्रकृतहानमप्रकृतप्रक्रिया चेति, तत्राह —
तत्रेति ।
पुच्छब्रह्मवाक्यस्य स्वप्रधानब्रह्मार्थत्वे सतीति यावत् ।
पुच्छश्रुतिविरोधान्न तस्य स्वप्रधानार्थतेति शङ्कते —
नन्विति ।
पुच्छशब्दस्यात्रावयवार्थत्वाभावे प्रकरणविरोधमाह —
अन्नेति ।
पुच्छश्रुतेरवयवार्थत्वे फलितमाह —
तत्रेति ।
स्वप्रधानब्रह्माधिकाराद्ब्रह्मशब्दात्तथैव तत्प्रत्यभिज्ञाने पुच्छशब्दविरोधे सत्येकस्मिन्वाक्ये प्रथमचरमश्रुतशब्दयोराद्यस्यानुपसञ्जातविरोधिनो बलीयस्त्वात्पुच्छत्वेन गुणत्वबाधया स्वप्रधानब्रह्मधीरित्याह —
प्रकृतत्वादिति ।
अन्यथापि प्रकृतत्वं स्यादित्याह —
नन्विति ।
किं प्रकृतं ब्रह्मानन्दमयवाक्ये पुच्छवाक्ये चोच्यते, किंवैकत्रेति विकल्पयति —
अत्रेति ।
प्रथमं प्रत्याह —
तथेति ।
अवयवावयवित्वस्य कल्पितत्वेऽप्यन्नमयादिष्विवैकत्र गुणप्रधानत्वायोगात् ।
यदि द्वितीयः, तत्राह —
अन्यतरेति ।
अन्यतरस्मिन्वाक्ये ब्रह्मोक्तिस्वीकारे सतीत्यर्थः ।
वाक्यशेषादपि पुच्छवाक्य एवोच्यते स्वप्रधानं ब्रह्मेत्याह —
अपिचेति ।
श्लोकस्यानन्दमयार्थत्वमाशङ्क्य तात्पर्यमाह —
अस्मिंश्चेति ।
प्रतिष्ठेत्यत्रैवेति सम्बन्धः ।
आनन्दमयस्यैव ब्रह्मणो भावाभावधियोर्गुणदोषोक्तिरित्याशङ्क्याह —
न चेति ।
पुच्छवाक्ये ब्रह्मशब्देन स्वप्रधानोक्तौ पुच्छशब्दस्य का गतिरिति पृच्छति —
कथमिति ।
तस्य ब्रह्मणि वृत्तिमात्रं वान्विष्यते किं मुख्या वा वृत्तिः । आद्ये, पूर्वोक्तपृथिव्यादिपुच्छेष्वाधारत्वदृष्ट्या ब्रह्मण्यपि सर्वाधारे लक्षणया पुच्छपदमित्याह —
नेति ।
न द्वितीयः, प्रतिष्ठाशब्दविरोधादित्याह —
प्रतिष्ठेति ।
पुच्छत्वेऽपि परायणत्वं वारयति —
एकेति ।
नीडत्वमाश्रितापेक्षं, तदाह —
लौकिकस्येति ।
पूर्वस्योत्तरेण निर्णयान्नावयवार्थतेति फलितमाह —
अनेनेति ।
उक्तेऽर्थे बृहदारण्यकं संवादयति —
एतस्येति ।
ननु वृत्तिकारैरपि तैत्तिरीयकवाक्यं ब्रह्मण्येव समन्वितमिष्टं, तत्र किमुदाहरणभेदेनेत्याशङ्क्याह —
अपिचेति ।
नन्विह सविशेषमेव ब्रह्मेष्टं, वाक्यशेषे रागादिमतोर्वाङ्भनसयोरगोचरो ब्रह्म, शुद्धधियोस्तु गोचर इत्यभ्युपगमादित्याशङ्क्य सविशेषस्य मृषात्वादप्राप्तनिषेधापाताच्च मैवमित्याह —
निर्विशेषं त्विति ।
अतोऽभीष्टनिर्विशेषब्रह्मसिद्धये पुच्छवाक्यमेवोदाहर्तव्यमिति भावः ।
मयटो विकारार्थत्वोक्त्या प्राचुर्यार्थत्वं निरस्यता पुच्छवाक्ये स्वप्रधानब्रह्मोक्तिरुक्ता । सम्प्रति प्राचुर्यार्थत्वे दोषान्तरमाह —
अपिचेति ।
स्वप्रकृत्यर्थप्रतियोग्यल्पतामत्रैवानपेक्ष्य स्थानान्तरस्थतत्सजातीयाल्पत्वापेक्षामात्रेण मयटोऽप्रयोगादित्यर्थः ।
अतिमधुरे रुच्यर्थं रसान्तरानुवेधवदानन्दे प्रीत्युत्कर्षार्थमीषद्दुःखानुषक्तिरिष्टेत्याशङ्क्याह —
तथाचेति ।
प्राचुर्यार्थताभावान्मयटो नानन्दमयो ब्रह्मेत्यत्रैव हेत्वन्तरमाह —
प्रतिशरीरं चेति ।
प्रतिदेहं सातिशयत्वेन भिन्नादानन्दमयाद्ब्रह्म सर्वानुगतमन्यदेवेत्यर्थः ।
यत्त्वभ्यासात् ‘आनन्दमयो ब्रह्म’ इति तत्र किमानन्दमयशब्दस्याभ्यासः किं वानन्दशब्दस्येति विकल्प्याद्येऽसिद्धिमाह —
न चेति ।
आनन्दमयं प्रकृत्य ब्रह्मणि प्रयुक्तपूर्वानन्दशब्दस्याभ्यासो हेतुरिति द्वितीयं निरस्यति —
यदिचेति ।
आनन्दमयस्य ब्रह्मत्वे प्रातिपदिकमात्राभ्यासोऽपि प्रकृतानन्दमयार्थः । ततस्तस्य ब्रह्मताधीरित्यन्योन्याश्रयतेति भावः ।
आनन्दपदाभ्यासस्तर्हि किंविषयः, पुच्छवाक्योक्तब्रह्मविषयः, इत्याह —
तस्मादिति ।
आनन्दाभ्यासस्यानन्दमयार्थत्वायोगस्तच्छब्दार्थः ।
मयडन्तस्याप्यभ्यासात्कथं तदभ्याससिद्धिः, तत्राह —
यस्त्विति ।
उपसङ्क्रमितव्यानां विवेकेन त्याज्यानामित्यर्थः ।
अन्नमयादावुपसङ्क्रमस्य विद्वत्फलाप्त्यर्थत्वादानन्दमयस्याब्रह्मत्वे ब्रह्माप्तेरनुक्तेः प्रक्रमभङ्ग इति शङ्कते —
नन्विति ।
किमिहोपसङ्क्रमणं प्राप्तिः, अतिक्रमो वा । आद्ये, अवयविप्राप्त्याऽवयवप्राप्तेरार्थिकत्वात्पुच्छब्रह्माप्तिरुक्तैव । द्वितीये, न ह्यतिक्रमस्य परतीराप्तिवत्कोशातिक्रमस्य ब्रह्माप्तित्वात्तत्प्राप्तिरर्थादुक्तेत्याह —
नैष इति ।
ब्रह्माप्तेर्मन्त्रेण वक्ष्यमाणत्वाच्च तदनुक्तिरसिद्धेत्याह —
तदपीति ।
यत्तु ‘सोऽकामयत’ इत्याद्यानन्दमयार्थं सत्तद्ब्रह्मत्ववोधीति, तत्राह —
या त्विति ।
‘रसो वै सः’ इत्यादेरुत्तरस्यानन्दमयार्थमुक्तं प्रत्याह —
तदपेक्षत्वादिति ।
‘सोऽकामयत’ इत्यादि ब्रह्मण्ययुक्तं, नपुंसके पुंलिङ्गायोगादिति शङ्कते —
नन्विति ।
प्रक्रमेण समाधत्ते —
नायमिति ।
यत्तु भृगुवल्ल्यां पञ्चमपर्यायस्य ब्रह्मार्थत्वादिहापि तादर्थ्यं स्थानादिति, तत्राह —
या त्विति ।
इह मयटो विकारार्थस्य प्रियशिरस्त्वादेश्च श्रुतेरान्दमयस्याब्रह्मतेति शेषः ।
ब्रह्मणो निर्विशेषस्य नानन्दमयतेत्युपसंहरति —
तस्मादिति ।
इष्टदृष्टेः तल्लाभात् , तत्स्मृतेश्चाभिव्यक्ताः मुखविशेषाः तन्मात्रं च प्रियादिशब्दार्थ इत्युक्तम् । सत्त्वोपसर्जनात्तमसस्तदुपसर्जनाद्रजसो द्वयोरुपसर्जनात्सत्त्वात्केवलाच्चाभिव्यक्तं सुखं तत्तच्छब्दवाच्यमित्याचार्याः । तेन विषयसम्बन्धं सत्त्वादिसम्बन्धं वा विशेषमीषन्मात्रमप्यनाश्रित्य ब्रह्मणः स्वतो न प्रियशिरस्त्वादि युक्तम् । तस्मादानन्दमयस्य सविशेषत्वात्प्रतिपाद्या ब्रह्मणोऽन्यतेत्यर्थः ।
इहापि सविशेषमेव प्रतिपाद्यमित्याशङ्क्योक्तं स्मारयति —
नचेति ।
परमतनिरासमुपसंहरति —
तस्मादिति ।